________________
%
4
उपमितौ पीठबन्धः
प्रतिपद्येत, ततश्चैतत्सत्तीर्थोदकमिव तत्त्वप्रीतिकरं धर्मगुरुभिर्बलाद्गालितमित्यवसेयं, यतश्च तत्प्रभृति तत्प्रतिपत्तौ मिथ्यात्वं यदुदीर्णमा- सम्यग्दशसीत् तत्क्षीणं, यत्पुनरनुदीर्ण तदुपशान्तावस्थां गतं, केवलं तदपि प्रदेशानुभवेनानुभूयते, तदेव चात्र महोन्मादः, तस्मात्स नष्ट एव प्रायो नलाभानैकान्तेनाद्यापि नष्ट इति बोद्धव्यं, यतश्च सम्यग्दर्शनलाभे समस्तान्यपि शेषकर्माणि तनुतां गच्छन्ति, तान्येव च गदभूतानि, अतोऽयं जीवस्य जीवस्तत्प्राप्तौ संजातान्यगदतानव इत्युच्यते, यतश्चराचरजन्तुसंघातदुःखदाहदलनत्वादत्यन्तशीतः सम्यग्दर्शनपरिणामोऽयं, अतस्तत्स- शुद्धता |म्पत्तावयं जीवो विगतदाहार्तिः स्वस्थमानसो लक्ष्यत इति । यथा च तेन रोरेण स्वस्थीभूतचेतसा चिन्तितं, यदुत-अयं पुरुषो ममा-3 त्यन्तवत्सलो महानुभावस्तथापि मया मोहोपहतेन पूर्व वञ्चकोऽयं हरिष्यत्यनेन प्रपञ्चेन मामकं भोजनमिति कल्पितः, ततो धिङ मां दुष्टचिन्तकं, तथाहि-यद्ययं हितोद्यतमतिर्न स्यात् ततः किमित्य जनप्रयोगेण मम पटुदृष्टितां विहितवान् ?, किमिति वा तोयपानेन स्वस्थतां संपादितवान् ?, न चायं मत्तः कथञ्चिदुपकारमपेक्षते, किं तर्हि ?, महानुभावतैवैकाऽस्य प्रवर्तिकेत्युक्तं तदेतज्जीवोऽपि संजातसम्यग्दर्शनः सन्नाचार्यगोचरं चिन्तयत्येव, तथाहि-यथावस्थितार्थदर्शितया तदाऽयं जीवो विमुञ्चति रौद्रतां रहयति मदान्धतां परित्यजति कौटिल्यातिरेकं विजहाति गाढलोभिष्टतां शिथिलयति रागप्रकर्ष न विधत्ते द्वेषोत्कर्ष अपक्षिपति महामोहदोषं, ततोऽस्य जीवस्य प्रसीदति मानसं विमलीभवत्यन्तरात्मा विवर्द्धते मतिपाटवं निवर्त्तते धनकनककलत्रादिभ्यः परमार्थबुद्धिः संजायते जीवादितत्त्वेष्वभिनिवेशः तनूभवन्ति निःशेषदोषाः ततोऽयं जीवो विजानीते परगुणविशेष लक्षयति स्वकीयदोषजातं अनुस्मरति प्राचीनामात्मावस्था |अवबुध्यते तत्कालभाविनं गुरुविहितप्रयत्नं अवगच्छति तन्माहात्म्यजनितामात्मयोग्यता, ततो यो जीवो मादृशः प्रागत्यन्तक्लिष्टपरिणाम- ॥७४॥ तया धर्मगुर्वादिविषयेऽप्यनेककुविकल्पकरणपरोऽभूत् स तदा लब्धविवेकश्चिन्तयति, यदुत-अहो मे पापिष्ठता अहो मे महामोहा
Jain Educatio
n
For Private & Personel Use Only
M
ainelibrary.org