________________
उपमितौ पीठबन्धः ॥ ७९ ॥
Jain Education &
"वच्मि, परित्यजेदं दौः शील्यं, विहाय दुर्गतिपुरीवर्तनीकल्पामविरतिमुररीकुरु निर्द्वन्द्वानन्दसन्दोहदायिकां सर्वज्ञोपज्ञां ज्ञानदर्शनयोः फलभूतां "विरतिं, इतरथा परमार्थतो ज्ञानदर्शने अपि निष्फले संपत्स्येते, इयं हि भागवती दीक्षा गृहीता सती सम्यक् पाल्यमाना सकलकल्याण“परम्परां संपादयति, यदिवा तिष्ठन्तु तावत् पारलौकिककल्याणानि, किं न पश्यति भवानिदानीमेवैते भगवदुक्तविरतिरतचित्ताः सुसा“धवो यदनन्तामृतरसतृप्ता इव स्वस्थाः सदा मानसेन अवेदयितारो विषयाभिलाषजनितानां कामविकलतयौत्सुक्यप्रिय विरहवेदनानां अ"नभिज्ञातारो लोभमूलानां निष्कषायतया धनार्जनरक्षणनाशदुःखानां वन्दनीयास्त्रिभुवनस्य संसारसागरादुत्तीर्णमेवात्मानं मन्यमानाः सदा "मोदन्ते, तदेवंभूतगुणेयं विरतिः किमात्मवैरितया नादीयते भवतेति ?” तदेतद्धर्मगुरुवचनमाकर्ण्य यथा - 'असौ द्रमकस्तस्मिन्पुरुषे संजातविश्वासोऽपि तथाऽऽविर्भूतनिर्णयोऽपि यथाऽत्यन्तहितकारी ममायं पुरुष इति, तथापि तस्य कदन्नस्य त्याजनवचनेन विह्वलीभूतो दैन्यमालम्ब्येत्थमभिहितवान् यदुत — यदेतद्गदितं नाथैस्तत्समस्तमवितथं प्रतिभाति मे चेतसि, केवलमेकं वचनं विज्ञापयामि तदाकर्णयत यूयं — यदेतन्मां भोजनं त्याजयन्ति भवन्तस्तत्प्राणेभ्योऽप्यभीष्टतमं नाहमेतद्विरहे क्षणमपि जीवामि महता च क्लेशेन मयेदमुपार्जितं, किं च — कालान्तरेऽपि निर्वाहकं ममैतद्, भवदीयस्य पुनर्भोजनस्य न जानेऽहं स्वरूपं, किं चानेन ममैकदिनभाविनेति ?, तत्किमत्र बहुना जल्पि तेन ?, एष मे निश्चयो — नैवेदं भोजनं मोक्तव्यं, यदि विद्यमानेऽप्यस्मिन्नात्मीयं भवद्भिर्भोजनं दातुं युक्तं ततो दीयतामितरथा विनैव तेन सरिष्यतीति' तथाऽयमपि जीवः कर्म्मपरतन्त्रतयाऽविद्यमानचरणपरिणामस्सद्धर्मगुरूणामग्रतः समस्तमपीदृशं जल्पत्येव, अस्त्येव तदाऽस्य गुरुषु विश्रम्भः सञ्जातो ज्ञानदर्शनलाभेन संप्रत्ययः, तथापि न निवर्तते धनादिभ्यो गाढमूर्च्छा, धर्मगुरवश्चारित्रं ग्राहयन्तस्तत्त्याजनं
१णामतः प्र.
For Private & Personal Use Only
प्राप्तविश्वासोऽपि कदन्नं नैव
मुञ्चति
॥ ७९ ॥
anelibrary.org