________________
उपमितौ तृ. ३-प्र. ॥२२२॥
र्थमभिधीयन्ते, प्रबुद्धा एव ह्येवंविधपुरुषा जायन्ते, गुरवः केवलमीदृशां प्रतिवोधे निमित्तमात्रं भवन्ति, इतश्च मनीषिणो राजमन्दिरे मनीषिण प्रवेशावसरे राजानमनुज्ञाप्यादित एव सुबुद्धिना साधर्मिकवात्सल्येन मध्यमबुद्धिर्नीत आसीदात्मीयसदने कारितस्तदागमननिमित्तः पर- आस्थामानन्दो दत्तानि महादानानि, ततः सोऽपि निर्वर्तितस्नानभोजनताम्बूलविलेपनालङ्करणनेपथ्यमाल्योपभोगकर्तव्यः स्नेहनिर्भरसुबुद्धितत्प-10
न्यामा8 रिकरनिरुपचरितस्तुतिगर्भपेशलालापसमानन्दितहृदयः समागतस्तत्रैवास्थाने कृतोचितप्रतिपत्तिः ससम्भ्रमं मनीषिणा दापिते तदुपकण्ठ-81
स्थानं ध
मगोष्टी च मुपविष्टो महति विष्टरे, ततो राजा तमुद्दिश्य सुबुद्धिं प्रत्याह-सखे ! महोपकर्ताऽयमस्माकं महापुरुषः, सुबुद्धिनाऽभिहितं-देव! कथं?, नृपतिराह-समाकर्णय, यतो भगवतोपदिष्ट तस्मिन्नप्रमादयत्रे तस्य दुरनुष्ठेयतामालोचयतो मम महासमरे कातरनरस्येव प्रादुर्भूता चित्ते समाकुलता ततोऽहमनेन महात्मना तत्रावसरे भगवन्तं गृहिधर्म याचयता तद्ब्रहणबुड्युत्पादकत्वेन समाश्वासितो यतो जातो गृहिधर्माजीकरणेनापि मे चेतसा महानवष्टम्भः, ततो ममायमेव महोपकारक इति, सुबुद्धिनाऽभिहितं-देव! यथार्थाभिधानो मध्यमबुद्धिरेष, समानशीलव्यसनेषु सख्यमिति च लोकप्रवादः, ततः समानशीलतया युक्तमेवास्य मध्यमजनानां समाश्वासनं, नृपतिना चिन्तितंअये! ममायं मिथ्याभिमानश्चेतसीयन्तं कालमासीत् किलाहं नरेन्द्रतया पुरुषोत्तमो यावताऽधुनाऽनेन सुबुद्धिनाऽर्थापत्या गणितोऽहं मध्यमजनलेख्ये ततो घिन मिथ्याभिमानिनमिति, अथवा वस्तुस्थितिरेषा न मयाऽत्र विषादो विधेयः, तथाहि-जेन्द्रस्तावदाभाति, शूरः सबासकारकः । यावद्भासुरदंष्ट्रानो, न सिंह उपलभ्यते ॥ १॥ यदा सिंहस्य गन्धोऽपि, स्यादाघ्रातः करेणुना । जायते कम्पमा- ॥२२२॥ नोऽसौ, तदाऽहो कातरः करी ॥२॥ मनीषिणमपेक्ष्यातो, युक्ता मे मध्यरूपता । भयं सिंहो महाभागो, मादृशाः करिकातराः ॥ ३ ॥
6-1964
For Private
Personel Use Only
Kriainelibrary.org