________________
उपमितौ पीठबन्धः
॥९
॥
नैव संच्छिद्यन्ते, किं तु तावताऽपि सदनुष्ठानेन गुरूपरोधतो मन्दसंवेगतयापि विधीयमानेनैतावान् गुणः संपद्यते यदुत-ते भावरोगा याप्यता नीयन्त इति, “यदा पुनरयं जीवोऽनात्मज्ञतया गाढतरं विषयधनादिषु गृद्धिं विधत्ते, ततश्चादत्ते भूरिपरिग्रहं, समारभते महाजा- मूर्छयाप"लकल्पं वाणिज्यं, समाचरति कृष्यादिकं, विधापयति तथाविधानन्यांश्च सदाऽऽरम्भान , तदा ते रागादयो भावरोगाः प्रबलसहकारिकारण-| | रिग्रहादौ “कलापमासाद्य नानाकारान् विकारान् दर्शयन्त्येव, नानादरविहितमनुष्ठानमात्र तत्र त्राणं, ततश्चायं जीवः कचित्पीड्यते अकाण्डशूलक- जीवस्यप्र| "ल्पया धनव्ययचिन्तया, कचिद्दन्दह्यते परेादाहेन, कचिन्मुमूर्षुरिव मूर्छामनुभवति सर्वस्वहरणेन, कचिद्बाध्यते कामज्वरसन्तापेन, वृत्तिः
"कचिच्छर्दिमिव कार्यते बलादुत्तमऎहीतधननिर्यातनां, कचिजाड्यमिव संपद्यते जानतोऽप्यस्यैवंविधा प्रवृत्तिरिति प्रवादेन लोकमध्ये | "मूर्खत्वं, कचित्ताम्यति हृत्पार्श्ववेदनातुल्यया इष्टवियोगानिष्टसम्प्रयोगादिपीडया, कचित्प्रभवति प्रमत्तस्य पुनरपि मिथ्यात्वोन्मादसन्तापः,
"क्वचिद्भवति सदनुष्ठानलक्षणे पथ्ये भृशतरमरोचकः, तदेवमेवंविधैर्विकारैस्तावतीं कोटिमध्यारूढोऽपि खल्वेष जीवोऽपथ्यसेवनासक्तो बा| "ध्यते” इति । ततस्तदनन्तरं यदवाचि यदुत ‘स वनीपकस्तथा वि(विधैवि)कारैरुपद्रुतो दृष्टस्तद्दयया, ततोऽपथ्यभोजितामधिकृत्योपालब्धस्तया, तेनोक्तं नाहमभिलाषातिरेकेण स्वयमेतत्परिहर्तुमुत्सहे, ततोऽमुतोऽपथ्यसेवनाद्वारणीयोऽहं भवत्या, प्रतिपन्नं तया, ततस्तद्वच-टू नकरणेन जातस्तस्य मनाग विशेषः, केवलं सा यदाऽभ्यणे तदैवासौ तदपथ्यं परिहरति, नान्यदा, सा चानेकसत्त्वप्रतिजागरणाकुलेति न जीवस्य सर्वदा तत्सन्निधौ भवति, ततोऽसौ मुत्कलोऽपथ्यमासेवमानः पुनरपि विकारैः पीड्यत एवं' तदेतदप्यत्र जीवव्यतिकरे सदृशं वर्त्तते, केवलं | गुरोरुपागुरोर्या जीवस्योपरि दया सैव प्राधान्यात्पार्थक्येन की विवक्षिता, ततश्चायं परमार्थः–ते गुरवो दयापरीतचित्ताः प्रमादिनमेनं जीवमुपल- लंभः भ्यानेकपीडापर्याकुलतया क्रन्दन्तमेवमुपालभन्ते, यथा-"भोः कथितमेवेदं प्रागेव भवतो, न दुर्लभाः खलु विषयासक्तचित्तैर्मनःसन्तापाः, ॥९ ॥
ACCORRRRRC
COMCARAL
Jain Education
For Private
Personal use only
ww.jainelibrary.org