SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ उपमितौ पीठबन्धः ॥९ ॥ नैव संच्छिद्यन्ते, किं तु तावताऽपि सदनुष्ठानेन गुरूपरोधतो मन्दसंवेगतयापि विधीयमानेनैतावान् गुणः संपद्यते यदुत-ते भावरोगा याप्यता नीयन्त इति, “यदा पुनरयं जीवोऽनात्मज्ञतया गाढतरं विषयधनादिषु गृद्धिं विधत्ते, ततश्चादत्ते भूरिपरिग्रहं, समारभते महाजा- मूर्छयाप"लकल्पं वाणिज्यं, समाचरति कृष्यादिकं, विधापयति तथाविधानन्यांश्च सदाऽऽरम्भान , तदा ते रागादयो भावरोगाः प्रबलसहकारिकारण-| | रिग्रहादौ “कलापमासाद्य नानाकारान् विकारान् दर्शयन्त्येव, नानादरविहितमनुष्ठानमात्र तत्र त्राणं, ततश्चायं जीवः कचित्पीड्यते अकाण्डशूलक- जीवस्यप्र| "ल्पया धनव्ययचिन्तया, कचिद्दन्दह्यते परेादाहेन, कचिन्मुमूर्षुरिव मूर्छामनुभवति सर्वस्वहरणेन, कचिद्बाध्यते कामज्वरसन्तापेन, वृत्तिः "कचिच्छर्दिमिव कार्यते बलादुत्तमऎहीतधननिर्यातनां, कचिजाड्यमिव संपद्यते जानतोऽप्यस्यैवंविधा प्रवृत्तिरिति प्रवादेन लोकमध्ये | "मूर्खत्वं, कचित्ताम्यति हृत्पार्श्ववेदनातुल्यया इष्टवियोगानिष्टसम्प्रयोगादिपीडया, कचित्प्रभवति प्रमत्तस्य पुनरपि मिथ्यात्वोन्मादसन्तापः, "क्वचिद्भवति सदनुष्ठानलक्षणे पथ्ये भृशतरमरोचकः, तदेवमेवंविधैर्विकारैस्तावतीं कोटिमध्यारूढोऽपि खल्वेष जीवोऽपथ्यसेवनासक्तो बा| "ध्यते” इति । ततस्तदनन्तरं यदवाचि यदुत ‘स वनीपकस्तथा वि(विधैवि)कारैरुपद्रुतो दृष्टस्तद्दयया, ततोऽपथ्यभोजितामधिकृत्योपालब्धस्तया, तेनोक्तं नाहमभिलाषातिरेकेण स्वयमेतत्परिहर्तुमुत्सहे, ततोऽमुतोऽपथ्यसेवनाद्वारणीयोऽहं भवत्या, प्रतिपन्नं तया, ततस्तद्वच-टू नकरणेन जातस्तस्य मनाग विशेषः, केवलं सा यदाऽभ्यणे तदैवासौ तदपथ्यं परिहरति, नान्यदा, सा चानेकसत्त्वप्रतिजागरणाकुलेति न जीवस्य सर्वदा तत्सन्निधौ भवति, ततोऽसौ मुत्कलोऽपथ्यमासेवमानः पुनरपि विकारैः पीड्यत एवं' तदेतदप्यत्र जीवव्यतिकरे सदृशं वर्त्तते, केवलं | गुरोरुपागुरोर्या जीवस्योपरि दया सैव प्राधान्यात्पार्थक्येन की विवक्षिता, ततश्चायं परमार्थः–ते गुरवो दयापरीतचित्ताः प्रमादिनमेनं जीवमुपल- लंभः भ्यानेकपीडापर्याकुलतया क्रन्दन्तमेवमुपालभन्ते, यथा-"भोः कथितमेवेदं प्रागेव भवतो, न दुर्लभाः खलु विषयासक्तचित्तैर्मनःसन्तापाः, ॥९ ॥ ACCORRRRRC COMCARAL Jain Education For Private Personal use only ww.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy