SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ * ब उपमितौ च. ४-प्र.1 ॥३७॥ ACASSASSAGE भ्रमन्ति विकटैः पादैरुन्नामितशिरोधराः । रामाकटाक्षविक्षिप्ताः, सुभगा इति गर्विताः॥३६५ ।। कुलटादृष्टिमार्गेषु, तच्चित्ताक्षेपलम्पटाः। वेदत्रय निष्क्रीडयन्ति मोहान्धा, दत्तकाम् कारणं विना ।। ३६६ ॥ इतस्ततः प्रधावन्ति, दर्शयन्ति पराक्रमम् । तासां मनोऽनुकूलं हि, ते किंग किं यन्न कुर्वते ? ॥ ३६७ ।। कुर्वन्ति चाटुकर्माणि, भाषन्ते किङ्करा इव । पतन्ति पादयोस्तासा, जायन्ते कर्मकारकाः ॥ ३६८ ॥ स-181 हन्ते योषितां पादप्रहारान्मस्तकेन ते । मन्यमाना निजे चित्ते, मोहतस्तदनुग्रहम् ॥ ३६९ ॥ आस्वाद्य मद्यगण्डूष, योषावकसमर्पितम् । । श्लेष्मोन्मिभं च मन्यन्ते, स्वर्गादभ्यधिकं सुखम् ॥ ३७० ॥ ये नरा वीर्यभूयिष्ठा, ललनाभिः स्वलीलया । भ्रूक्षेपेणैव कार्यन्ते, तेऽशुचेरपि मर्दनम् ॥ ३७१ ॥ तत्सङ्गमार्थ दह्यन्ते, सुरतेषु न तोषिणः । दूयन्ते विरहे तासां, म्रियन्ते शोकविह्वलाः ॥ ३७२ ॥ अवधूताश्च खिद्यन्ते, रुण्टन्ति च बहिष्कृताः । पररक्तखनारीभिः, पात्यन्ते दुःखसागरे ॥ ३७३ ।। ईर्ष्णया च वितुद्यन्ते, स्वभार्यारक्षणोद्यताः। एता विडम्बना भद्र !, प्राप्नुवन्तीह ते भवे ॥ ३७४ ॥ परलोके पुनर्यान्ति, घोरे संसारनीरधौ । ये जाता रतिवीर्येण, मकरध्वजकिकराः ॥ ३७५ ।। बहवश्चेदृशाः प्रायो, बहिरङ्गा मनुष्यकाः । ये त्वस्य शासनातीता, विरलास्ते मनीषिणः ॥ ३७६ ॥ तदयं यस्त्वया | पृष्टो, लेशोद्देशादसौ मया । परिवारयुतो भद्र!, वर्णितो मकरध्वजः ॥ ३७७ ॥ प्रकर्षः प्राह-मामेदं, सुन्दरं विहितं त्वया । यम-16 हासतुन्यमपि पृच्छामि, सन्देहं तं निवेदय ॥ ३७८ ॥ मकरध्वजपार्श्वस्थं, यदिदं प्रविभाव्यते । किंनाम किंगुणं चेदं ?, माम! मानुषपञ्चकम् ॥ ३७९ ॥ विमर्शः प्राह-यस्तावदेष शुक्लो मनुष्यकः । स हास इति विज्ञेयो, विषमोऽत्यन्तदुष्करः ॥ ३८० ॥ अयं हि कुरुते भद्र !, निजवीर्येण मानुषम् । बहिरङ्ग विना कार्य, सशब्दमुखकोटरम् ॥ ३८१ ॥ किञ्चिन्निमित्तमासाद्य, निमित्तविरहेण वा । खं वीर्य दर्शय-1 ॥३७०॥ त्युचर्येषामेष महाभटः ॥ ३८२ ॥ महाकहकहध्वानैर्हसन्तः शिष्टनिन्दिताः । निर्वादितमुखास्तुच्छास्ते जने यान्ति लाघवम् ॥ ३८३ ॥1 च्छते Jain Educatiohin onal For Private Personel Use Only
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy