________________
*
ब
उपमितौ च. ४-प्र.1
॥३७॥
ACASSASSAGE
भ्रमन्ति विकटैः पादैरुन्नामितशिरोधराः । रामाकटाक्षविक्षिप्ताः, सुभगा इति गर्विताः॥३६५ ।। कुलटादृष्टिमार्गेषु, तच्चित्ताक्षेपलम्पटाः। वेदत्रय निष्क्रीडयन्ति मोहान्धा, दत्तकाम् कारणं विना ।। ३६६ ॥ इतस्ततः प्रधावन्ति, दर्शयन्ति पराक्रमम् । तासां मनोऽनुकूलं हि, ते
किंग किं यन्न कुर्वते ? ॥ ३६७ ।। कुर्वन्ति चाटुकर्माणि, भाषन्ते किङ्करा इव । पतन्ति पादयोस्तासा, जायन्ते कर्मकारकाः ॥ ३६८ ॥ स-181 हन्ते योषितां पादप्रहारान्मस्तकेन ते । मन्यमाना निजे चित्ते, मोहतस्तदनुग्रहम् ॥ ३६९ ॥ आस्वाद्य मद्यगण्डूष, योषावकसमर्पितम् । । श्लेष्मोन्मिभं च मन्यन्ते, स्वर्गादभ्यधिकं सुखम् ॥ ३७० ॥ ये नरा वीर्यभूयिष्ठा, ललनाभिः स्वलीलया । भ्रूक्षेपेणैव कार्यन्ते, तेऽशुचेरपि मर्दनम् ॥ ३७१ ॥ तत्सङ्गमार्थ दह्यन्ते, सुरतेषु न तोषिणः । दूयन्ते विरहे तासां, म्रियन्ते शोकविह्वलाः ॥ ३७२ ॥ अवधूताश्च खिद्यन्ते, रुण्टन्ति च बहिष्कृताः । पररक्तखनारीभिः, पात्यन्ते दुःखसागरे ॥ ३७३ ।। ईर्ष्णया च वितुद्यन्ते, स्वभार्यारक्षणोद्यताः। एता विडम्बना भद्र !, प्राप्नुवन्तीह ते भवे ॥ ३७४ ॥ परलोके पुनर्यान्ति, घोरे संसारनीरधौ । ये जाता रतिवीर्येण, मकरध्वजकिकराः ॥ ३७५ ।। बहवश्चेदृशाः प्रायो, बहिरङ्गा मनुष्यकाः । ये त्वस्य शासनातीता, विरलास्ते मनीषिणः ॥ ३७६ ॥ तदयं यस्त्वया | पृष्टो, लेशोद्देशादसौ मया । परिवारयुतो भद्र!, वर्णितो मकरध्वजः ॥ ३७७ ॥ प्रकर्षः प्राह-मामेदं, सुन्दरं विहितं त्वया । यम-16
हासतुन्यमपि पृच्छामि, सन्देहं तं निवेदय ॥ ३७८ ॥ मकरध्वजपार्श्वस्थं, यदिदं प्रविभाव्यते । किंनाम किंगुणं चेदं ?, माम! मानुषपञ्चकम् ॥ ३७९ ॥ विमर्शः प्राह-यस्तावदेष शुक्लो मनुष्यकः । स हास इति विज्ञेयो, विषमोऽत्यन्तदुष्करः ॥ ३८० ॥ अयं हि कुरुते भद्र !, निजवीर्येण मानुषम् । बहिरङ्ग विना कार्य, सशब्दमुखकोटरम् ॥ ३८१ ॥ किञ्चिन्निमित्तमासाद्य, निमित्तविरहेण वा । खं वीर्य दर्शय-1 ॥३७०॥ त्युचर्येषामेष महाभटः ॥ ३८२ ॥ महाकहकहध्वानैर्हसन्तः शिष्टनिन्दिताः । निर्वादितमुखास्तुच्छास्ते जने यान्ति लाघवम् ॥ ३८३ ॥1
च्छते
Jain Educatiohin
onal
For Private Personel Use Only