________________
उपमिती द्रष्टव्यं तन्नगरं, महन्मे कुतूहलं अनुप्रहेण दर्शयतु माम! गच्छावस्तावत्तत्रैव नगरे, विमर्शेनोक्तं-ननु सिद्धमिदानीमावयोः समीहितं, प्रतिगमच. ४-प्र. दृष्टो विषयाभिलाषो मत्री, निश्चितमस्य रसनाजनकत्वं, अतोऽवगता तस्य सम्बन्धिनी मूलशुद्धिः, संपादितं राजशासनं, अतः किमधु-8 नेच्छा
नाऽन्यत्र गतेन ?, स्वस्थानमेवावयोर्गन्तुं युक्तं, प्रकर्षेणोक्तं-माम! मैवं वोचः, यतो वर्धितं भवचक्रव्यतिकरं वर्णयता भवता मम तद्दर्शनकौतुकं, ततो नादर्शितेन तेन गन्तुमर्हति मामः, दत्तश्चावयोः कालतः संवत्सरमात्रमवधिस्तातेन, निर्गतयोश्चाद्यापि शरद्धेमन्तलक्षणमृतुद्वयमात्रमतिक्रान्तं, यतोऽधुना शिशिरो वर्तते, तथाहि-पश्यतु मामो मञ्जरीबन्धुरा वर्तन्ते साम्प्रतं प्रियङ्गुलताः, विकासहासनिर्भरा | विराजन्तेऽधुना रोध्रवलयः, विदलितमुकुलमजरीकमिदानीं विभाति तिलकवनं, अपि च-शिशिरतुषारकणकनिर्दग्धमशेषसरोजमण्डलं,
|| शिशिरतुसह किसलयविलाससुभगेन महातरुकाननेन भोः! । पथिकगणं च शीतवातेन विकम्पितगात्रयष्टिकं, ननु खलसदृश एष तोषादिव
वर्णनं हसति कुन्दपादपः ॥ १॥ नूनमत्र शिशिरे विदेशगाः, सुन्दरीविरहवेदनातुराः। शीतवातविहताः क्षणे क्षणे, जीवितानि रयन्ति मू-18 | ढकाः ॥२॥ पश्य माम! कृतमुत्तरायणं, भास्करेण परिवर्धितं दिनम् । शर्वरी च गमितेषदूनतां, पूर्वरात्रिपरिमाणतोऽधुना ॥ ३ ॥ बहलागरुधूपवरेऽपि गृहे, वररल्लककम्बलतूलियुते । बहुमोहनृणां शिशिरेऽत्र सुखं, न हि पीनवपुर्ललनाविरहे ॥ ४ ॥ अथापि वर्धितं तेजो, महत्त्वं च दिवाकरे। अथवा-विमुक्तदक्षिणाशे किं, म्लानिलाघवकारणं?॥५॥कार्यभारं महान्तं निजस्वामिनो, यान्त्यनिष्प-18 नमेते विमुच्याधुना । पश्य माम! स्वदेशेषु दुःसेवकाः, शीतभीताः स्वभार्याकुचोष्माशया ॥ ६ ॥ ये दरिद्रा जराजीर्णदेहाश्च ये, वातला ये च पान्था विना कन्थया । भोः कदा शीतकालोऽपगच्छेदयं, माम! जल्पन्ति ते शीतनिर्वेदिताः॥७॥ यावमश्वादिभक्ष्याय लोलू
॥३८६॥ दयते, भूरिलोकं तुषारं तु दोदूयते । दुर्गतापत्यवृन्दं तु रोरूयते, जम्बुकः केवलं माम! कोकूयते ॥ ८॥ वहन्ति यत्राणि महेक्षुपीडने,
Jain Education
For Private & Personel Use Only
M
ainelibrary.org