SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ उपमिती द्वि.२-प्र. वीर्ययोगतः ॥ ७ पाटके तेनाहं, द्विगुणं दुःखममानः खभार्यया । ॥१३४॥ ४ मदीयस्य, भर्तुः सामर्थ्यमीदृशम् । त्वमुन्मार्गोपदेशेन, भात्मीयेन गर्विता ॥ ६॥ क्षुधा” वारके क्षिप्तस्ततो निर्गत्य मत्पतिः । निःशेषं विकलाक्ष कर्षयत्येष, व्रणारिं वीर्ययोगतः ॥ ७॥ अन्यच्च त्यागसामर्थ्य, पश्य भत्तुर्ममेदृशम् । यदेष रक्तसर्वस्वं, ददते हस्तधारिणे ॥ ८॥ ततोऽगृहीतसङ्केते, भद्रे ! भार्याविडम्बितः । उपहासेन तेनाह, द्विगुणं दुःखमागतः ॥ ९ ॥ पुनश्च गुटिकां दत्त्वा, कृत्वा शङ्ख महोदधौ । मा-IN वासः मेषा शाजिकैश्छिन्नं, रटन्तं वीक्ष्य तुष्यति ॥ १० ॥ तदेवं पाटके तत्र, वर्तमानः स्वभार्यया । अपरापररूपेण, संख्यातीतं विडम्बित; ॥ ११ ॥ अन्यदा पुनर्यथेष्टचेष्टयैव प्रयुक्ता भवितव्यतया ममान्यगुटिका, नीतोऽहं तत्सामर्थेन द्वितीये पाटके, तत्र चाष्टकुलकोटिलक्षस्थायिनोऽसंख्येयास्त्रिकरणनामानो गृहपतयोऽधिवसन्ति, ततोऽहमपि तेषां मध्ये संपन्नस्त्रिकरणो गृहपतिः, ततश्च-यूकामत्कुणमत्कोटकुन्थुरूपविवर्तिनम् । पिपीलिकादिरूपं च, कृत्वा मां भवितव्यता ॥ १ ॥ पर्यटन्तं बुभुक्षात, पिष्यमाणं च बालकैः । दग्धं दृष्ट्वा तथा | तोषादानन्दमवगाहते ॥ २॥ तदेवं पाटके तत्र, गुटिकादानपूर्वकम् । असंख्यवाराः पापोऽहं, कारितो नैकरूपताम् ॥ ३ ॥ अथान्यदा पुनर्दत्ता, गुटिका मम हेलया। तृतीये पाटके नीतस्तयैवोचितहेलया ॥ ४ ॥ कोटिलक्षकुलानां च, वसन्ति नव तत्र ये । असंख्यास्तेषु विद्यन्ते, चतुरक्षाः कुटुम्बिनः ।। ५ ॥ ततोऽहमपि संजातश्चतुरक्षः कुटुम्बिकः । पतङ्गमक्षिकादंशवृश्चिकाकारधारकः ॥ ६ ॥ सोढानि | तत्र दुःखानि, नानाकाराणि तिष्ठता । निर्विवेकजनादिभ्यो, मर्दनादिविधानतः ॥ ७ ॥ जीर्णे जीर्णे पुनर्दत्त्वा, गुटिकामपरापराम् । असंख्यरूपैस्तत्रापि, पाटके नाटितस्तथा ॥ ८ ॥ भूयो भूयश्च तेष्वेव, पाटकेषु विवर्त्तनम् । संख्यातीतानि वर्षाणां, सहस्राणि विधापितः ॥९॥ ॥१३४॥ एवं च स्थिते-कचित्पर्याप्तरूपेण, तथाऽपर्याप्तरूपकः । तेषु त्रिष्वपि पढ्याऽहं, पाटकेषु विनाटितः ॥ १० ॥ अथान्यदा प्रहृष्टेन, चेतसा | १ घटे. २ रुधिरं. Jain Education anal For Private & Personel Use Only jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy