SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ उपमितौ ॥२४१॥ | मिदमकरिष्यत्ततोऽहमदर्शयिष्यमस्य यदीदृशस्याविनयस्य फलं, यदा तु परकृतमनुमतमप्रतिषिद्धमिति न्यायात् तातेनापीदं गजनिमी-18 &ालिकां कुर्वताऽभिमतमेव तदा किमत्र कुर्मः, यतो दुष्प्रतिकारौ मातापितरावित्याख्यातं भगवता, ततो न युक्तं तावत्तातेन सह विग्रहकरणं, नापीदृशमिदानीं द्रष्टुं शक्यं, तस्मादितोऽपक्रमणमेव श्रेयः, इत्यालोच्य कस्यचिदप्यकथयित्वा आप्तमित्रवृन्देन सहापक्रान्तोऽहं समागतोऽत्रेति, तदेष मे जनकेनापमानो विहित इति, मयाऽभिहितं-कुमार! सुन्दरमनुष्ठितं भवता, न युक्त एवाभिमानशालिनां पुरुषाणां मानम्लानिकारिभिः सहैकत्र निवासः, तथाहि-भास्करस्तावदेवास्ते, गगने तेजसां निधिः । निर्धूय तिमिरं यावत् , कुरुते सजनोत्सवम् ।। १ ॥ यदा तु लक्षयत्येष, तमसोऽपि महोदयम् । तदाऽपरसमुद्रादौ, गत्वा कालं प्रतीक्षते ॥ २ ॥ तत|स्तुष्टो मदचनेन कनकशेखरः, तदेवं परस्परप्रीत्या गतं दशरात्रं, अत्रान्तरे मद्भवने तिष्ठतोरावयोः समागतो वेदकः, प्रणतिपूर्वकमभिहितमनेन यदत कुमारौ ! देवः समाज्ञापयति-शीघ्रमागन्तव्यं कुमाराभ्यामिति, ततो यदाज्ञापयति तात इत्यभिधायावां गतौ तातसमीपे यावत्तावदतिरभसवशेन तातास्थानादुत्थाय गलदानन्दोदकप्रवाहप्लावितनयनयुगलास्त्रयः प्रधानपुरुषाः समागत्य सपरिकराः पतिताः कनकशेखरचरणयोः, ततः साकृतम्-अये! कैते सुमतिवराङ्गकेशरिण इति वदता सस्नेहमूर्वीकृत्य समालिङ्गिताः कनकशेखरेण, मयोक्तं-कुमार! कनकशेखरः प्राह-मदीयजनकमहत्तमा इति, ततः कृतप्रतिपत्तयः समुपविष्टाः सर्वेऽपि ताताभ्यर्णे, तातः कनकशेखरं प्रत्याह वटीयजनकमहत्तमैराख्यातं यथा-यतःप्रभृति कुमारोऽनाख्याय निर्गतो गेहात् तत आरभ्य राजा कनकचूडः परिजनकाशान दृश्यते कापि कुमार इत्याकर्ण्य सहसा वजाहत इव पिष्ट इव परायत्त इव मत्त इव मूच्छित इव न किश्चिञ्चेतयते स्म, देवी चचतमलरी प्रविष्टा महामोहं मृतेव स्थिता मुहूर्त कृतं परिजनेन द्वयोरपि व्यज(ज)नचन्दनादिभिराश्वासनं, ततो हा पुत्रक! क गतो कनकशे खराहा नम् ॥२४१॥ उ.भ. २१ Jain Educat onal For Private Personel Use Only Riwww.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy