SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ आकारसं वरः उपमितौ पला विहितं येन, भवानेवं प्रजल्पति? ॥ ६॥ किं च-अलीकधर्मवात्सल्यं, मदीयं वदता त्वया । परिस्फुटीकृतं नूनं, दुर्मुखत्वमिहात्मनः। तृ. ३-प्र. M६१॥ एवं च वदति मयि लक्षितो दुर्मुखेण मदीयोऽभिप्रायः, चिन्तितमनेन-अये! अर्हद्दर्शने निर्भरोऽस्यानुरागः अनिवर्तकश्चित्त प्रसरः कुपितश्चायं मदीयवचसा तदलमनेनाधुना गाढतरमुद्वेजितेन, प्रगुणीकृत एवात्रार्थे मया राजा, ततः स्वयमेव स्वाभिमतमनुष्टा॥२४॥ | स्यामि साम्प्रतं पुनरेनमनुलोमयामीति संचिन्त्याभिहितमनेन-साधु कुमार! साधु, सुन्दरस्ते सद्धर्मस्थैर्यातिरेकः, मया हि भवतश्चित्तपरीक्षणार्थ सर्वमिदमुपक्रान्तं, ततश्च सुनिश्चितमधुना यदुत-तावकीनं मनः स्थिरतया मेरुशिखरमप्यधरयति, तन्नेदं मदीयवचनं कुमारेणान्यथा सम्भावनीयं, मयाऽभिहितम्-आर्य! किमत्र वक्तव्यं ?, अविषयो भवादृशाम(शोऽन्य)न्यथासम्भावनायाः, ततो निर्गतो मत्समीपादुर्मुखः, मया चिन्तितं-शठप्रकृतिरेष दुर्मुखः पापात्मा च तन्न विज्ञायते किमयमाचरिष्यति ? यतो महताऽऽकूतेन प्रथममनेन मत्रितं पश्चादतित्वरया कृतमाकारसंवरणम् , अतो निरूपयामस्तावत् , ततः प्रयुक्तो मया प्रणिधिचतुरो नामाप्तदारकः, गतेषु कतिचिद्दिनेषु समागतोऽसौ मत्समीपं, निवेदितमनेन-यथा स्वामिन् ! तावदितो निर्गतोऽहं, विनयेनाराध्य दुर्मुखं संपन्नस्तस्याङ्गरक्षकः, ततो दुर्मुखेण रहसि समाहूय समस्तस्थानेभ्यः प्रधानश्रावकानिदमभिहितं यदुत-अरे एष कनकशेखरकुमारोऽलीकधर्मग्रहगृहीतो राज्यं विनाशयितुं लग्नः, ततो युष्मभ्यमितः प्रभृति यदेप किञ्चित् प्रयच्छति यश्च राजभागसद्भूतो भवतां करस्तहयमपि पच्छन्नमेव मम समर्पणीयं, न च कुमाराय निवेदनीयमितरथा नास्ति भवतां जीवितमिति, श्रावकैरुक्तं यदाज्ञापयति महामात्यः, ततो निर्गतास्ते, मयाऽभिहितं भद्र! अपि ज्ञातमेतत्तातेन, चतुरः प्राह-ज्ञातं, मयोक्तं-कुतः सकाशात् ?, चतुरेणोक्तं-तत एव दुर्मुखात् , मयाऽभिहितं-ततः किमाच-| रितं तातेन ?, चतुरः प्राह-न किञ्चित् , केवलं कृता गजनिमीलिका, ततो मया चिन्तितं यद्येष दुर्मुखः केवल एव तातस्यानभिप्रेत-| ॥२४॥ Jain Education a l For Private & Personel Use Only Manelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy