________________
उपमिती तृ. ३-प्र.
दीक्षितेभ्यो गुरुपदेशः
॥२३१॥
विलम्बितेनात्र, संसार इतिभाषिणा ॥२६॥ ततः प्रवचनोक्तेन, विधिना धूतकल्मषैः । सर्वे ते क्षणमात्रेण, दीक्षिता गुरुभिर्जनाः ॥२७॥
अथ संवेगवृद्ध्यर्थ, कल्पोऽयमिति वा क्षणम् । कृता समक्षं लोकस्य, सूरिभिर्धर्मदेशना ॥२८॥ तद्यथा-"अनाद्यनन्तसंसारे, जन्ममृत्युभया| "केर । मौनीन्द्री दुर्लभा सत्त्वैः, प्रव्रज्येयं सुनिर्मला ॥२९॥ यतः-तावदुःखान्यनन्तानि, तावद्रागादिसन्ततिः। प्रभवः कर्मणस्तावत्तावज
"न्मपरम्परा ॥ ३० ॥ विपदस्तावदेवैतास्तावत्सर्वा विडम्बनाः । तावद्दीनानि जल्पन्ति, नरा एव पुरो नृणाम् ॥३१॥ तावद्दौर्गत्यसद्भाव| "स्तावद्रोगसमुद्भवः । तावदेष बहुक्लेशो, घोरसंसारसागरः ॥३२॥ यावन्निःशेषसावधयोगोपरतिलक्षणा । एषा न लभ्यते जीवैः, प्रव्रज्या| "ऽत्यन्तदुर्लभा ॥३३॥ चतुर्भिः कलापकं ॥ प्रसादाल्लोकनाथस्य, स्वकर्मविवरेण च । यदा तु सत्त्वैर्लभ्येत, प्रव्रज्येयं जिनोदिता ॥३४॥
"तदा निर्धूय पापानि, यान्ति ते परमां गतिम् । अनन्तानन्दसंपूर्णा, निःशेषलेशवर्जिताम् ॥ ३५ ॥ युग्मम् । ततोऽमी ये पुरा प्रोक्ताः, | "सर्वेऽपि भवभाविनः । क्षुद्रोपद्रवसंघाता, दुरापास्ता भवन्ति ते ॥ ३६॥ किं च-इहापि भो भवन्त्येव, प्रशमामृतपायिनः । प्रव्रज्या| "प्राहिणो जीवा, निर्बाधाः सुखपूरिताः ॥ ३७॥ सा च भागवती दीक्षा, युष्माभिरधुना स्फुटम् । संप्राप्ता तेन संप्राप्तं, यत्प्राप्तव्यं भवो
"दधौ ॥ ३८ ॥ केवलं सततं यत्नः, प्रमादपरिवर्जितैः । यावज्जीवं विधातव्यो, भवद्भिरिदमुच्यते ॥३९॥ यतः-नाधन्याः पारमेतस्या, | "गच्छन्ति पुरुषाधमाः । ये तु पारं व्रजन्त्यस्यास्त एव पुरुषोत्तमाः ॥ ४०॥" ततस्तैः प्रणतैः सर्वैर्जजल्पे सूरिसंमुखम् । इच्छामोऽनुग्रहं नाथ!, कुर्मो नाथानुशासनम् ॥४१॥ स्थगिताननदेशेन, मुखवस्त्रिकया मुदा । अत्रान्तरे कृतः प्रश्नः, शत्रुमर्दनसाधुना ॥४२॥ कथम् ?
-विशालं निर्मलं धीरं, गम्भीरं गुरुदक्षिणम् । दयापरीतं निश्चिन्तं, द्वेषाभिष्वङ्गवर्जितम् ॥ ४३ ॥ स्तिमितं जगदानन्दं, यद्वा वाग्गोचरातिगम् । कथमीदृग्भवेच्चित्तं, नाथ! यादृग् मनीषिणः ॥ ४४ ॥ युग्मम् । यस्य चेष्टितमालोक्य, शिथिलीभूतबन्धनाः । एते सर्वे
शत्रुमर्दनमुनिप्रश्नो मनीषिचित्तसमचित्तविधाने
की
R
॥२३१॥
Jain Education
Kardalonal
For Private & Personel Use Only
MRhinelibrary.org