SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ SA उपमितौ तृ. ३-अ. ॥२४३॥ निर्वासितेव देवाङ्गनिका मानससरःसमुत्कण्ठितेव कलहंसिका ग्लहविरहितेव द्यूतकरी शून्यहृदयतया न वादयति वीणां न विलसति विमलानकन्दुकलीलया न विधत्ते पत्रच्छेद्यादिकं नाभ्यस्यति चित्रादिकलाः न कुरुते शरीरस्थितिं न ददाति कस्यचिदुल्लापं न लक्षयति रात्रिन्दिनं ४ ना रत्नवकेवलं निष्पन्दमन्दनिश्चललोचना परमयोगिनीव निरालम्बनं किमपि ध्यायन्ती तिष्ठति, ततः पर्याकुलीभूतः परिकरो न जानीते ताह- त्योरागमः शविकारस्य कारणं, ततोऽतिवल्लभत्वेन सदा सन्निहितया लक्षितोऽसौ रत्नवत्या विकारहेतुः, यतश्चिन्तितं तया-अये ! कनकशेखरकुमारनामग्रहणादनन्तरमिदमवस्थान्तरमस्याः संपन्नं, अतो निश्चितमेतत् तेनैव प्रियभगिन्या मनश्चोरितं, तदिदमत्र प्राप्तकालं, निवेदयाम्येवंस्थितमेव ताताय, येन तात एव तस्य प्रियभगिनीचित्तचौरस्य निग्रहं करोतीतिविचिन्त्य निवेदितं तया सर्व नन्दननरपतये, चि|न्तितमनेन-दत्तैवेयं जनन्या विभाकराय, तथापि नान्यथाऽधुनाऽस्या जीवितमितिकृत्वा प्रेषयामि तस्यैव कनकशेखरस्य स्वयंवरा-15 मेनां, यतो नेदृशावस्थायामस्यां युक्तः कालविलम्बः, पश्चादेव विभाकरं संभालयिष्यामः, ततो वत्से! धीरा भव मुञ्च विषादं गच्छ कुशावर्ते कनकशेखरायेति मधुरवचनैरालप्य देवेन सह महापरिजनेन प्रस्थापिता तत्र विमलानना, रत्नवत्यापि विज्ञापितो देवः, यथा तात! नाहमनया रहिता क्षणमपि जीवितुमुत्सहे, ततो मयाऽपि यातव्यमित्यनुजानीत यूयं, केवलं न मम कनकशेखरो भर्ता, यतः 'सापत्न्य | नारीणां महदेव नेत्रोटकारणं ततो मया तदिष्टस्य वयस्यस्य कस्यचिद्भार्यया भाव्यमिति, देवेनाभिहितं-वत्से! यत्ते रोचते तदेव समाचर, न खलु वत्सा स्वयमेवानुचितमाचरिष्यति, ततो महाप्रसाद इतिवदन्ती प्रवृत्ता रत्नवती, ततोऽनवरतप्रयाणकैः प्राप्ते ते विमलाननारत्नवत्यौ अद्यास्मिन्नगरे, स्थिते बहिरुद्याने, प्रहितोऽहममुमर्थ विज्ञापयितुं देवपादमूलं, एतदाकर्ण्य देवः प्रमाणमिति, ततस्तहतवच ॥२४३॥ * नमाकर्ण्य कनकचूडराजा हर्षविषादपूरितहृदयः कन्यावासकदानार्थ व्यापार्य शूरसेनबलाधिकृतमस्मान् सुमतिवराङ्गकेसरिणः प्रधानमह 26-0 Jain Education LLP For Private & Personel Use Only M ainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy