SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ उपमितौ ॥३४३॥ प्रमत्तता नदीव० "पत्तनभूमयः ॥ ३ ॥ यदापि बहिरङ्गेषु, निर्दिश्यन्ते पुरेषु ते । किञ्चित्कारणमालोक्य, विद्वद्भिर्ज्ञानचक्षुषा ॥ ४ ॥ तथापि परमार्थेन, "तेऽन्तरङ्गजनाः सदा। अस्यामेव महाटव्यां, विज्ञेयाः सुप्रतिष्ठिताः॥५॥ (युग्मम्) यतः-नैवान्तरङ्गलोकानां, चित्तवृत्तिमहाटवीम् । विहाय | "विद्यते स्थानं, बहिरङ्गपुरे कचित् ॥६॥ ततश्च–सुन्दरासुन्दराः सर्वे, येऽन्तरङ्गाः कचिजनाः । एनां विहाय ते भद्र!, न वर्तन्ते | "कदाचन ॥ ७ ।। अन्यच-मिथ्यानिषेविता भद्र !, भवत्येषा महाटवी । घोरसंसारकान्तारकारणं पापकर्मणाम् ॥ ८ ॥ सम्यनिषेविता | "भद्र , भवत्येषा महाटवी । अनन्तानन्दसन्दोहपूर्णमोक्षस्य कारणम् ।। ९॥ किं चेह बहुनोक्तेन ?, सुन्दरेतरवस्तुनः । सर्वस्य कारणं | "भद्र :, चित्तवृत्तिमहाटवी ॥ १० ॥ इयं चासारविस्तारा, दृश्यते या महानदी । एषा प्रमत्तता नाम, भद्र! गीता मनीषिभिः ॥११॥ | "इयं निद्रातटी तुङ्गा, कषायजलवाहिनी । विज्ञेया मदिरावादविकथास्रोतसां निधिः ॥ १२ ॥ महाविषयकल्लोललोलमालाकुला सदा । "विकल्पानल्पसत्त्वौधैः पूरिता च निगद्यते ॥ १३ ॥ योऽस्यास्तटेऽपि वर्तेत, नरो बुद्धिविहीनकः । तमुन्मूल्य महावर्ते, क्षिपत्येषा महापगा “॥ १४ ॥ यस्तु प्रवाहे नीरस्य, प्रविष्टोऽस्याः पुमानलम् । स यज्जीवति मूढात्मा, क्षणमात्रं तदद्भुतम् ॥ १५ ॥ यदृष्टं भवता पूर्व, राग| "केसरिपत्तनम् । यञ्च द्वेषगजेन्द्रस्य, सम्बन्धि नगरं परम् ॥ १६ ॥ ताभ्यामेषा समुद्भूता, विगाहोमां महाटवीम् । गत्वा पुनः पतत्येषा, | "घोरसंसारनीरधौ ॥ १७ ॥ अतोऽस्यां पतितो भद्र !, पुरुषस्तत्र सागरे । अवश्यं याति वेगेन, तस्य चोत्तरणं कुतः ?, ॥ १८ ॥ ये "गन्तुकामास्तत्रैव, भीमे संसारसागरे । अत एव सदा तेषां, वल्लभेयं महापगा ॥ १९ ॥ ये तु भीताः पुनस्तस्माद्घोरात्संसारसागरात् ।। "ते दूरारतो यान्ति, विहायेमां महानदीम् ॥२०॥ तदेषा गुणतो भद्र !, वर्णिता तव निम्नगा। त्वं तद्विलसितं नाम, साम्प्रतं पुलिनं "शृणु ॥ २१ ॥ एतद्धि पुलिनं भद्र!, हास्यविब्बोकसैकतम् । विलासलाससङ्गीतहंससारसराजितम् ॥ २२॥ स्नेहपाशमहाकाशविकासध तद्विलसितपुलिनं ॥३४३॥ HainEducational For Private Personel Use Only
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy