SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ उपमितौ पीठबन्धः ॥३०॥ सा शुद्धचित्तहेतुत्वात्पुण्यकर्मविनिर्जरे । विधत्ते तेन विज्ञेया, कारणं नाकमोक्षयोः ॥ ३१ ॥ त्रिवर्गसाधनोपायप्रतिपादनतत्परा । याऽनेकरससारार्था, सा संकीर्णकथोच्यते ॥ ३२ ॥ चित्राभिप्रायहेतुत्वादनेकफलदायिका । विदग्धताविधाने च, सा हेतुरिव वर्त्तते ॥ ३३ ॥ श्रोतारोऽपि चतुर्भेदास्तासां सन्तीह मानवाः । तेषां संक्षेपतो वक्ष्ये, लक्षणं तन्निबोधत ॥ ३४ ॥-मायाशोकभयको| धलोभमोहमदान्विताः । ये वाञ्छन्ति कथामार्थी, तामसास्ते नराधमाः ॥ ३५ ॥ ये रागग्रस्तमनसो, विवेकविकला नराः । कथामि-1 श्रोतृभेदाः ३५-३८ च्छन्ति कामस्य, राजसास्ते विमध्यमाः ॥ ३६॥ मोक्षकाङ्ककतानेन, चेतसाऽभिलषन्ति ये । शुद्धां धर्मकथामेव, सात्त्विकास्ते नरोत्तमाः ॥ ३७॥ ये लोकद्वयसापेक्षाः, किश्चित्सत्त्वयुता नराः । कथामिच्छन्ति संकीर्णा, ज्ञेयास्ते बरमध्यमाः ॥ ३८ ॥ तत्रैवं स्थिते-रज-I स्तमोऽनुगाः सत्त्वाः, स्वयमेवार्थकामयोः । रज्यन्ते धर्मशास्तारमवधूय निवारकम् ॥ ३९ ॥ रागद्वेषमहामोहरूपं तेषां शिखित्रयम् । कथाप्राश| अर्थकामकथासर्पिराहुत्या वर्द्धते परम् ॥ ४० ॥ केकायितं मयूराणां, यथोत्कण्टकवर्द्धनम् । पापेषु वर्द्धितोत्साहा, कथा कामार्थयोस्तथा स्त्यम् ३९-५४ ॥ ४१ ॥ कथा कामार्थयोस्तस्मान्न कुर्वीत कदाचन । कः क्षते भारनिक्षेपं, विधीत विचक्षणः ? ॥ ४२ ॥ परोपकारशीलेन, कर्त्तव्यं तन्मनीषिणा। हितं समस्तजन्तुभ्यो, येनेह स्यादमुत्र च ॥ ४३ ॥ तेन यद्यपि लोकानामिष्टा कामार्थयोः कथा । तथाऽपि विदुषा | त्याज्या, येन पर्यन्तदारुणा ॥ ४४ ॥ तदेतदवगम्य-इहामुत्र च जन्तूनां, सर्वेषाममृतोपमाम् । शुद्धां धर्मकथां धन्याः, कुर्वन्ति हितका म्यया ॥ ४५ ॥ आक्षेपकारणी मत्वा, संकीर्णामपि सत्कथाम् । मार्गावतारकारित्वात् , केचिदिच्छन्ति सूरयः ॥ ४६॥ किलात्र यो | यथा जन्तुः, शक्यते बोधभाजनम् । कर्तुं तथैव तद्वोध्ये, विधेयो हितकारिभिः॥४७॥ न चादौ मुग्धबुद्धीनां, धर्मो मनसि भासते ।।31॥३॥ कामार्थकथनात्तेन, तेषामाक्षिप्यते मनः ॥ ४८ ॥ आक्षिप्तास्ते ततः शक्या, धर्म ग्राहयितुं नराः । विक्षेपद्वारतस्तेन, संकीर्णा सत्कथो Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy