________________
उपमितौ पीठबन्धः
॥३०॥ सा शुद्धचित्तहेतुत्वात्पुण्यकर्मविनिर्जरे । विधत्ते तेन विज्ञेया, कारणं नाकमोक्षयोः ॥ ३१ ॥ त्रिवर्गसाधनोपायप्रतिपादनतत्परा । याऽनेकरससारार्था, सा संकीर्णकथोच्यते ॥ ३२ ॥ चित्राभिप्रायहेतुत्वादनेकफलदायिका । विदग्धताविधाने च, सा हेतुरिव वर्त्तते ॥ ३३ ॥ श्रोतारोऽपि चतुर्भेदास्तासां सन्तीह मानवाः । तेषां संक्षेपतो वक्ष्ये, लक्षणं तन्निबोधत ॥ ३४ ॥-मायाशोकभयको| धलोभमोहमदान्विताः । ये वाञ्छन्ति कथामार्थी, तामसास्ते नराधमाः ॥ ३५ ॥ ये रागग्रस्तमनसो, विवेकविकला नराः । कथामि-1
श्रोतृभेदाः
३५-३८ च्छन्ति कामस्य, राजसास्ते विमध्यमाः ॥ ३६॥ मोक्षकाङ्ककतानेन, चेतसाऽभिलषन्ति ये । शुद्धां धर्मकथामेव, सात्त्विकास्ते नरोत्तमाः ॥ ३७॥ ये लोकद्वयसापेक्षाः, किश्चित्सत्त्वयुता नराः । कथामिच्छन्ति संकीर्णा, ज्ञेयास्ते बरमध्यमाः ॥ ३८ ॥ तत्रैवं स्थिते-रज-I स्तमोऽनुगाः सत्त्वाः, स्वयमेवार्थकामयोः । रज्यन्ते धर्मशास्तारमवधूय निवारकम् ॥ ३९ ॥ रागद्वेषमहामोहरूपं तेषां शिखित्रयम् । कथाप्राश| अर्थकामकथासर्पिराहुत्या वर्द्धते परम् ॥ ४० ॥ केकायितं मयूराणां, यथोत्कण्टकवर्द्धनम् । पापेषु वर्द्धितोत्साहा, कथा कामार्थयोस्तथा
स्त्यम्
३९-५४ ॥ ४१ ॥ कथा कामार्थयोस्तस्मान्न कुर्वीत कदाचन । कः क्षते भारनिक्षेपं, विधीत विचक्षणः ? ॥ ४२ ॥ परोपकारशीलेन, कर्त्तव्यं तन्मनीषिणा। हितं समस्तजन्तुभ्यो, येनेह स्यादमुत्र च ॥ ४३ ॥ तेन यद्यपि लोकानामिष्टा कामार्थयोः कथा । तथाऽपि विदुषा | त्याज्या, येन पर्यन्तदारुणा ॥ ४४ ॥ तदेतदवगम्य-इहामुत्र च जन्तूनां, सर्वेषाममृतोपमाम् । शुद्धां धर्मकथां धन्याः, कुर्वन्ति हितका
म्यया ॥ ४५ ॥ आक्षेपकारणी मत्वा, संकीर्णामपि सत्कथाम् । मार्गावतारकारित्वात् , केचिदिच्छन्ति सूरयः ॥ ४६॥ किलात्र यो | यथा जन्तुः, शक्यते बोधभाजनम् । कर्तुं तथैव तद्वोध्ये, विधेयो हितकारिभिः॥४७॥ न चादौ मुग्धबुद्धीनां, धर्मो मनसि भासते ।।31॥३॥ कामार्थकथनात्तेन, तेषामाक्षिप्यते मनः ॥ ४८ ॥ आक्षिप्तास्ते ततः शक्या, धर्म ग्राहयितुं नराः । विक्षेपद्वारतस्तेन, संकीर्णा सत्कथो
Jain Education International
For Private Personel Use Only
www.jainelibrary.org