________________
उपमितौ
॥२१७॥
भगवन्तस्तूष्णींभावेन, सुबुद्धिनाऽभिहितं-देव! न पृच्छयन्ते द्रव्यस्तवप्रवृत्तिकाले भगवन्तः, अनधिकारो पत्र भगवतां, युक्त एव यथोचितः स्वयमेव द्रव्यस्तवः कर्तुं युष्मादृशां, केवलमेतेऽपि विहितं तमनुमोदन्ते एव द्रव्यस्तवं, ददति च तद्गोचरं शेषकालमुपदेशं, यथा कर्तव्योदारपूजा भगवतां न खलु वित्तस्यान्यच्छुभतरं स्थानमित्यादिवचनसन्दर्भेण, तस्मात्स्वत एव कुरुत यथोचितं यूयं, केवलमभ्यर्थयामः कालप्रतीक्षण प्रति मनीषिणं, नृपतिरवोचत्-एवं कुर्मः, ततोऽभ्यर्थितः सबहुमानं राजमश्रिभ्यां मनीषी, चिन्तितमनेन-13 न युक्तः कालविलम्बो धर्मप्रयोजने, तथापि महापुरुषप्रणयभङ्गोऽपि सुदुष्कर इति मन्यमानेन प्रतिपन्नं तत्समीहितम्-ततस्त्वरयता
मनीषिदीतेन, नरनाथेन तोपतः । व्यापारिता महायोच्चैः, सर्वे मन्विमहत्तमाः॥ १॥ ततस्तैः क्षणमात्रेण, तत्सर्व जिनमन्दिरम् । विचित्रवस्तु
क्षामहोविस्तारैर्विहितं विगतातपम् ॥ २॥ कुरङ्गनाभिकाश्मीरमलयोद्भवरूपया । कर्पूरोन्मिश्रया गार्या, तदधस्ताद्विलेपितम् ॥ ३ ॥ तथाऽलि
त्सवः कुलसङ्गीतैः, पञ्चवर्णैर्मनोहरैः । आजानूत्सेधिभिः पुष्पैः, सर्वतः परिपूरितम् ॥ ४॥ सौवर्णस्तम्भविन्यस्तमणिदर्पणराजितम् । दिव्य-13 वस्त्रकृतोल्लोचं, बद्धमुक्तावचूलकम् ॥ ५॥ नष्टान्धकारसम्बन्धं, रत्नोद्योतैः सुनिर्मलैः । विध्वस्ताशेषदुर्गन्धं, सत्कृष्णागरुधूपतः ॥ ६॥ देवलोकाधिकामोदं, पटवासैर्विसर्पिभिः । लसत्केतकिसंघातगन्धेन भुवनातिगम् ॥ ७ ॥ लसद्विलासिनीलोकप्रारब्धस्नानसाधनम् । एवं विधाय तत्सन, प्रस्तुतं देवपूजनम् ॥ ८॥ अत्रान्तरे-पारिजातकमन्दारनमेरुहरिचन्दनैः । सन्तानकैश्च देवौघास्तथाऽन्यैर्जलजोत्तरैः ॥९॥ पुष्पैर्भूत्वा विमानानि, द्योतयन्तो नभस्तलम् । ततोत्कृष्टरवास्तूर्णमाजग्मुस्ते जिनालयम् ॥ १० ॥ ततः प्रमुदिताशेषलोकलोचनपूजिताः ।। पूजां जगद्गुरूणां ते, जातानन्दाः प्रचक्रिरे ॥ ११ ॥ सुश्लिष्टवर्णविन्यासां, पूजामालोक्य तत्कृताम् । निश्चलाक्षतया लोकास्ते जग्मुर्देव
॥२१७॥ रूपताम् ॥१२॥ ततोऽनन्तगुणानन्दपरिपूरितचेतसा । नरेन्द्रेण सलोकेन, देवानानन्ध सद्राि ॥१३॥ शुभे सुमेरुवत्तुङ्गे, सुवेद्यां भद्रविष्टरे।।
उ.भ.१९
Jain Educat
onal
For Private
Personel Use Only
Jainelibrary.org