SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ उपमितौ ॥२१७॥ भगवन्तस्तूष्णींभावेन, सुबुद्धिनाऽभिहितं-देव! न पृच्छयन्ते द्रव्यस्तवप्रवृत्तिकाले भगवन्तः, अनधिकारो पत्र भगवतां, युक्त एव यथोचितः स्वयमेव द्रव्यस्तवः कर्तुं युष्मादृशां, केवलमेतेऽपि विहितं तमनुमोदन्ते एव द्रव्यस्तवं, ददति च तद्गोचरं शेषकालमुपदेशं, यथा कर्तव्योदारपूजा भगवतां न खलु वित्तस्यान्यच्छुभतरं स्थानमित्यादिवचनसन्दर्भेण, तस्मात्स्वत एव कुरुत यथोचितं यूयं, केवलमभ्यर्थयामः कालप्रतीक्षण प्रति मनीषिणं, नृपतिरवोचत्-एवं कुर्मः, ततोऽभ्यर्थितः सबहुमानं राजमश्रिभ्यां मनीषी, चिन्तितमनेन-13 न युक्तः कालविलम्बो धर्मप्रयोजने, तथापि महापुरुषप्रणयभङ्गोऽपि सुदुष्कर इति मन्यमानेन प्रतिपन्नं तत्समीहितम्-ततस्त्वरयता मनीषिदीतेन, नरनाथेन तोपतः । व्यापारिता महायोच्चैः, सर्वे मन्विमहत्तमाः॥ १॥ ततस्तैः क्षणमात्रेण, तत्सर्व जिनमन्दिरम् । विचित्रवस्तु क्षामहोविस्तारैर्विहितं विगतातपम् ॥ २॥ कुरङ्गनाभिकाश्मीरमलयोद्भवरूपया । कर्पूरोन्मिश्रया गार्या, तदधस्ताद्विलेपितम् ॥ ३ ॥ तथाऽलि त्सवः कुलसङ्गीतैः, पञ्चवर्णैर्मनोहरैः । आजानूत्सेधिभिः पुष्पैः, सर्वतः परिपूरितम् ॥ ४॥ सौवर्णस्तम्भविन्यस्तमणिदर्पणराजितम् । दिव्य-13 वस्त्रकृतोल्लोचं, बद्धमुक्तावचूलकम् ॥ ५॥ नष्टान्धकारसम्बन्धं, रत्नोद्योतैः सुनिर्मलैः । विध्वस्ताशेषदुर्गन्धं, सत्कृष्णागरुधूपतः ॥ ६॥ देवलोकाधिकामोदं, पटवासैर्विसर्पिभिः । लसत्केतकिसंघातगन्धेन भुवनातिगम् ॥ ७ ॥ लसद्विलासिनीलोकप्रारब्धस्नानसाधनम् । एवं विधाय तत्सन, प्रस्तुतं देवपूजनम् ॥ ८॥ अत्रान्तरे-पारिजातकमन्दारनमेरुहरिचन्दनैः । सन्तानकैश्च देवौघास्तथाऽन्यैर्जलजोत्तरैः ॥९॥ पुष्पैर्भूत्वा विमानानि, द्योतयन्तो नभस्तलम् । ततोत्कृष्टरवास्तूर्णमाजग्मुस्ते जिनालयम् ॥ १० ॥ ततः प्रमुदिताशेषलोकलोचनपूजिताः ।। पूजां जगद्गुरूणां ते, जातानन्दाः प्रचक्रिरे ॥ ११ ॥ सुश्लिष्टवर्णविन्यासां, पूजामालोक्य तत्कृताम् । निश्चलाक्षतया लोकास्ते जग्मुर्देव ॥२१७॥ रूपताम् ॥१२॥ ततोऽनन्तगुणानन्दपरिपूरितचेतसा । नरेन्द्रेण सलोकेन, देवानानन्ध सद्राि ॥१३॥ शुभे सुमेरुवत्तुङ्गे, सुवेद्यां भद्रविष्टरे।। उ.भ.१९ Jain Educat onal For Private Personel Use Only Jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy