________________
उपमिती
॥३२८॥
मुच्य चलितौ तेनैषा जातमूर्छा म्रियते लग्नाऽधुना, तस्माद्देवौ ! तावत्समीपे स्थीयतां भवद्भ्यामेतस्याः येन युष्मत्सन्निधानेन मनाक्स्वस्थीभूतायां स्वामिन्यां ततोऽहं निराकुला सती भवतोरेतत्स्वरूपं समस्तं विज्ञपयामि, ततो जडेनाभिहितो विचक्षणः-भ्रातर्गम्यतामेतत्वामिनीसमीपे, भवतु सा स्वस्था, विज्ञपयत्वेषा यथाविवक्षितं, को दोषः ?, विचक्षणेन चिन्तितं-न सुन्दरमिदं, इयं हि वष्टा चेटी तरला स्वभावेन प्रतारयिष्यति नूनमस्मान् , अथवा पश्यामि तावत्किमेषा तत्र गता जल्पति ?, न चाहमनया प्रतारयितुं शक्यः, तस्माद्गच्छामि, काऽत्र मम शङ्का ?, एवं विचिन्त्याभिहितं विचक्षणेन-भ्रातरेवं भवतु, ततो गतौ पश्चान्मुखौ विचक्षणजडौ, प्राप्तौ तत्समीपे, स्वस्थीभूता ललना, निपतिता दासचेटी तयोश्चरणेषु, अभिहितमनया-महाप्रसादः, अनुगृहीताऽस्मि युवाभ्यां, जीविता खामिनी, दत्तं मे जीवितं, जडेनाभिहितं-सुन्दरि ! किनामिकेयं तव स्वामिनी ?, चेट्याऽभिहितं-देव! सुगृहीतनामधेया रसनेयमभिधीयते, जडेनाभिहितं-भ-10 वती किनामिकामवगच्छामि ?, ततः सलज्जमभिहितमनया-देव! लोलताऽहं प्रसिद्धा लोके, चिरपरिचिताऽपि विस्मृताऽधुना देवस्य, तत्किमहं करोमि मन्दभागिनीति, जडेनाभिहितं-भद्रे ! कथं मम स्वं चिरपरिचिताऽसि ?, लोलतयाऽभिहितं-इदमेवास्माभिर्विज्ञपनीयं, जडः प्राह-विज्ञपयतु भवती, लोलतयोक्तं-अस्ति तावदेषा मम स्वामिनी परमयोगिनी, जानात्येवातीतानागतं, अहमपि तस्याः प्रसादादेवंविधैव । इतश्च कर्मपरिणाममहाराजभुक्तौ स्थितमस्त्यसंव्यवहारनगरं, तत्र कदाचिद्भवतोरवस्थानमासीत् , ततः कर्मपरिणामादेशे-४ पूर्वसांगत्यं | नैवायातौ भवन्तावेकाक्षनिवासपुरे, ततोऽप्यागतौ विकलाक्षनिवासे, तत्र त्रयः पाटका विद्यन्ते, तत्र प्रथमे द्विहृषीकाभिधानाः कुलपु
काः प्रतिवसन्ति, ततस्तेषां मध्ये वर्तमानाभ्यां युवाभ्यां यथानिर्देशकारितया प्रसन्नेन कर्मपरिणाममहानरेन्द्रेण भटभुक्तया दत्तमिदं वद- ॥३२८ ॥ नकोटरं काननं, एतच्च स्वाभाविकमेवात्र सर्वदा विद्यत एव महाविलं, इयं च सर्वाप्यस्मदुत्पत्तेः पूर्विका वार्ता, ततो विधिना चिन्तितं
Jain Education International
For Private & Personel Use Only
AN-inelibrary.org