SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ SAE उपमिती पीठबन्धः अथ द्वितीयः प्रस्तावः। ॥१०५॥ 95% 2 मनुजगते 5455532522 नगरकल्पना अस्तीह लोके सुमेरुरिवाकालप्रतिष्ठा, नीरनिधिरिव महासत्त्वसेविता, कल्याणपरम्परेव मनोरथपूरणी, जिनप्रणीतप्रव्रज्येव सत्पुरुषप्रमोदहेतुः, समरादित्यकथेवानेकवृत्तान्ता, निर्जितत्रिभुवनेव लब्धश्लाघा, सुसाधुक्रियेवापुण्यैरतिदुर्लभा, मनुजगति म नगरी, सा च कीदृशी?, उत्पत्तिभूमिधर्मस्य, मन्दिरमर्थस्य, प्रभवः कामस्य, कारणं मोक्षस्य, स्थानं महोत्सवानामिति, यस्यामुत्तुङ्गानि विशालानि विचित्रकनकरत्नभित्तिविचित्राणि अतिमनोहारितया परमदेवाध्यासितानि मेरुरूपाणि देवकुलानि, यस्यां चानेकाद्भुतवस्तुस्थानभूतत्वेनापहसि-|| तामरनिवासाः क्षितिप्रतिष्ठिताद्यनेकपुरकलिता भरतादिवर्षरूपाः पाटकाः, अत्युच्चतया कुलशैलाकाराः पाटकपरिक्षेपाः, यस्याश्च मध्यभागवर्ती दीर्घतराकारो विजयरूपावैपणपतिभिर्विराजितो महापुरुषकदम्बकसंकुलः शुभाशुभमूल्यानुरूपपण्यलाभहेतुर्महाविदेहरूपो विपणिमार्गः, यस्याश्च निरुद्धचन्द्रादित्यादिगतिप्रसरतयाऽतीतः परचक्रलङ्घनाया मानुषोत्तरपर्वताकारः प्राकारः, तस्मात्प(दा)रतो यस्यां विस्तीर्णगम्भीरा समुद्ररूपा परिखा यस्यां च सदा विबुधाध्यासितानि भद्रशालवनादिरूपाणि नानाकाननानि यस्यां च बहुविधजन्तुसंघातजलपूरवाहिन्यो महानदीरूपा महारथ्याः, यस्यां च समस्तरथ्यावताराधारभूतौ लवणकालोदसमुद्ररूपी द्वावेव महाराजमागौं, यस्यां च महा-| १ शाश्वती. २ महाजलचराः तीर्थकृदाद्याश्च. ३ तिरस्कृताः. ४ °पापण. पा०५ मानुषोत्तरपुष्करार्धाभ्यां अर्वाक. 2%25*5523 १०५॥ Jain Educatio n al For Private Personel Use Only Filmjainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy