________________
SAE
उपमिती पीठबन्धः
अथ द्वितीयः प्रस्तावः।
॥१०५॥
95% 2
मनुजगते
5455532522
नगरकल्पना
अस्तीह लोके सुमेरुरिवाकालप्रतिष्ठा, नीरनिधिरिव महासत्त्वसेविता, कल्याणपरम्परेव मनोरथपूरणी, जिनप्रणीतप्रव्रज्येव सत्पुरुषप्रमोदहेतुः, समरादित्यकथेवानेकवृत्तान्ता, निर्जितत्रिभुवनेव लब्धश्लाघा, सुसाधुक्रियेवापुण्यैरतिदुर्लभा, मनुजगति म नगरी, सा च कीदृशी?, उत्पत्तिभूमिधर्मस्य, मन्दिरमर्थस्य, प्रभवः कामस्य, कारणं मोक्षस्य, स्थानं महोत्सवानामिति, यस्यामुत्तुङ्गानि विशालानि विचित्रकनकरत्नभित्तिविचित्राणि अतिमनोहारितया परमदेवाध्यासितानि मेरुरूपाणि देवकुलानि, यस्यां चानेकाद्भुतवस्तुस्थानभूतत्वेनापहसि-|| तामरनिवासाः क्षितिप्रतिष्ठिताद्यनेकपुरकलिता भरतादिवर्षरूपाः पाटकाः, अत्युच्चतया कुलशैलाकाराः पाटकपरिक्षेपाः, यस्याश्च मध्यभागवर्ती दीर्घतराकारो विजयरूपावैपणपतिभिर्विराजितो महापुरुषकदम्बकसंकुलः शुभाशुभमूल्यानुरूपपण्यलाभहेतुर्महाविदेहरूपो विपणिमार्गः, यस्याश्च निरुद्धचन्द्रादित्यादिगतिप्रसरतयाऽतीतः परचक्रलङ्घनाया मानुषोत्तरपर्वताकारः प्राकारः, तस्मात्प(दा)रतो यस्यां विस्तीर्णगम्भीरा समुद्ररूपा परिखा यस्यां च सदा विबुधाध्यासितानि भद्रशालवनादिरूपाणि नानाकाननानि यस्यां च बहुविधजन्तुसंघातजलपूरवाहिन्यो महानदीरूपा महारथ्याः, यस्यां च समस्तरथ्यावताराधारभूतौ लवणकालोदसमुद्ररूपी द्वावेव महाराजमागौं, यस्यां च महा-|
१ शाश्वती. २ महाजलचराः तीर्थकृदाद्याश्च. ३ तिरस्कृताः. ४ °पापण. पा०५ मानुषोत्तरपुष्करार्धाभ्यां अर्वाक.
2%25*5523
१०५॥
Jain Educatio
n
al
For Private Personel Use Only
Filmjainelibrary.org