SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ मनुजनगर्याः वर्णन वन्यतमा नराः उपमितौ राजमार्गप्रविभक्तानि जम्बूद्वीपधातकीखण्डपुष्करवरद्वीपार्द्धरूपाणि वसन्ति त्रीण्येव पाटकमण्डलानि, यस्यां च लोकसुखहेतवः समुचितपीठबन्धः स्थानस्थायिनः कल्पद्रुमरूपा भूयांसः स्थानान्तरीयनृपतय इति । अपि च यस्याः कः कोटिजिह्वोऽपि, गुणसंभारगौरवम् । शक्तो वर्ण |यितुं लोके, नगर्याः ? किमु मादृशः ॥ १॥ यस्यां तीर्थकृतोऽनन्ताश्चक्रिकेशवशीरिणः । संजाताः संजनिष्यन्ते, जायन्तेऽद्यापि केचन ॥१०६॥ ॥२॥ या चेह सर्वशास्त्रेषु, लोके लोकोत्तरेऽपि च । अनन्तगुणसंपूर्णा, दुर्लभत्वेन गीयते ॥ ३ ॥ उच्चावचेषु स्थानेषु, हिण्डित्वा श्रा-टू न्तजन्तवः । प्राप्ताः खेदविनोदेन, लभन्ते यत्र निर्वृतिम् ॥ ४॥ विनीताः शुचयो दक्षा, यस्यां धन्यतमा नराः । न धर्ममपहायान्यनून चेतसि कुर्वते ॥ ५ ॥ यस्यां नार्यः सदाऽनार्यकार्यवर्जनतत्पराः। पुण्यभाजः सदा धर्म, जैनेन्द्रं पर्युपासते ॥ ६ ॥ किंचात्र बहुनोक्तेन ?, वस्तु नास्ति जगत्रये । तस्यां निवसतां सम्यक् , पुंसां यन्नोपपद्यते ॥ ७॥ सा हि रत्नाकरैः पूर्णा, सा विद्याभूमिरुत्तमा । सा मनोनयनानन्दा, सा दुःखौघविनाशिका ॥ ८॥ साऽखिलाश्चर्यभूयिष्ठा, सा विशेषसमन्विता । सा मुनीन्द्रसमाकीर्णा, सा सुश्रावकभूपिता ॥ ९ ॥ सा जिनेन्द्राभिषेकादितोषिताखिलभव्यका । साऽपवर्गाय भव्यानां, सा संसाराय पापिनाम् ॥ १० ॥ जीवोऽजीवस्तथा पुण्यपापाद्याः सन्ति नेति वा । अयं विचारः प्रायेण, तस्यामेव विशेषतः ॥ ११ ॥ यस्तस्यामपि संप्राप्तो, नगर्या पुरुषाधमः । न युज्यते गुणैर्लोकः, सोऽधन्य इति गण्यते ॥ १२ ॥ तां विमुच्य न लोकेऽपि, स्थानमस्तीह मानवाः! । संपूर्ण यत्र जायेत, पुरुषार्थचतुष्टयम् ४॥ १३ ॥ तस्यां च मनुजगतौ नगर्यामतुलबलपराक्रमः स्ववीर्याक्रान्तभुवनत्रयः शक्रादिभिरप्रतिहतशक्तिप्रसरः कर्मपरिणामो नाम महानरेन्द्रः, यो नीतिशास्त्रमुल्लचय, प्रतापैकरसः सदा । तृणतुल्यं जगत्सर्व, विलोकयति हेलया ॥ १ ॥ निर्दयो निरनुक्रोशः, सर्वावस्थासु | १ मण्यते प्र० सम्यक् , पुंसां यनमाजः सदा धर्म, कर्मण राज्ञत्वकल्पना ॥१०६॥ Jain Education anal For Private & Personel Use Only sww.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy