________________
उपमितौ
॥१७४॥
भगवन् ! किन्नामिकेयं ?, भगवताऽभिहितं-भद्रौ! भोगतृष्णेयमभिधीयते, विचक्षणाकालज्ञाभ्यामभिहितं-भगवन् ! कथं पुनरियमेवं-15 भोगतृविधदोषहेतुः, भगवताऽभिहितं-भद्रौ! श्रूयताम्-"रजनीव तमिस्रस्य, भोगतृष्णैव सर्वदा । रागादिदोषवृन्दस्य, सर्वस्यैषा प्रवर्तिका ष्णास्वरूपं | "|| १॥ येषामेषा भवेद्देहे, प्राणिनां पापचेष्टिता । तेषामकार्येषु मतिः, प्रसभं संप्रवर्त्तते ॥ २ ॥ तृणकाष्ठैर्यथा वह्निर्जलपूरैर्यथोदधिः । | "तथा न तृप्यत्येषाऽपि, भोगैरासेवितैरपि ॥ ३ ॥ यो मूढः शमयत्येना, किल शब्दादिभोगतः । जले निशीथिनीनाथं, स हस्तेन जिघृ
"क्षति ॥ ४ ॥ मोहादेनां प्रियां कृत्वा, भोगतृष्णां नराधमाः । संसारसागरे घोरे, पर्यटन्ति निरन्तके ।। ५ ।। सदोषेयमिति ज्ञात्वा, ये | "पुनः पुरुषोत्तमाः। स्वदेहगेहान्निःसार्य, चित्तद्वारं निरुन्धते ॥६॥ ते सर्वोपद्रवैर्मुक्ताः, प्रलीनाशेषकल्मषाः । आत्मानं निर्मलीकृत्य, | "प्रयान्ति परमं पदम् ॥ ७॥ युग्मम् । येऽनया रहिताः सन्तत्ते वन्द्या भुवनत्रये । वशे गताः पुनर्येऽस्याः, साधुभिस्ते विगर्हिताः॥८॥ | "अनुकूला भवन्त्यस्या, ये मोहाधमा नराः । तेषामेषा प्रकृटौव, दुःखसागरदायिका ॥९॥ प्रतिकूला भवन्त्यस्या, ये पुनः पुरुषोत्तमाः।
"तेषामेषा प्रकृत्यैव, सुखसन्दोहकारिका ॥ १०॥ तावन्मोक्षं नरो द्वेष्टि, संसारं बहु मन्यते । पापिष्ठा भोगतृष्णेयं, यावच्चिचे विवर्त्तते | "I॥ ११ ॥ यदा पुनर्विलीयेत, कथञ्चित्पुण्यकर्मणाम् । एषा भवस्तदा सर्वो, धूलिरूपः प्रकाशते ॥ १२ ॥ तावच्चाशुचिपुजेषु, योषिदङ्गेषु "मूढधीः । कुन्देन्दीवरचन्द्रादिकल्पनां प्रतिपद्यते ॥ १३ ॥ यावदेषा शरीरस्था, वर्त्तते भोगतृष्णिका । तदभावे मनस्तेषु, न स्वप्नेऽपि प्र“वर्त्तते ॥ १४ ॥ युग्मम् । समाने पुरुषत्वेऽपि, परकिङ्करतां गताः । निन्द्यं यत्कर्म कुर्वन्ति, भोगतृष्णाऽत्र कारणम् ॥ १५॥ येषां पुन-15 "रियं देहान्निर्गता सुमहात्मनाम् । निर्द्धना अपि ते धीराः, शक्रादेरपि नायकाः ॥ १६ ॥ किञ्चित्तामससंमिश्रे, राजसैः परमाणुभिः । ॥१७४। “निर्वर्तितशरीरेयं, गीता तत्रान्तरेष्वपि ॥ १७ ॥ तदेषा भवतोः पापा, पापकर्मप्रवर्तिका । अतोऽस्या एव दोषोऽयं, विद्यते नैव भद्रयोः
Jain Educat
i onal
For Private & Personel Use Only
Govww.jainelibrary.org