________________
उपमितौ
च. ४-प्र.
॥ ३७८ ॥
आयुर्नामा प्रसिद्धोऽयं सर्वेषां भद्र ! देहिनाम् । निजे भवे किलावस्थां कुरुते डिम्भतेजसा ।। ५१३॥ युग्मम् । द्विचत्वारिंशता युक्तो, मानुषाणां | महाबलः । यस्त्वेष दृश्यते भद्र !, नामनामा महीपतिः ॥ ५१४ ॥ निजमानुषवीर्येण, जगदेष चराचरम् । विडम्बयति यत्तात !, तदाख्यातुं न पार्यते ॥ ५१५ ॥ युग्मम् । तथाहि – चतुर्गतिकसंसारे, नरनारकरूपताम् । ये दधाना विवर्तन्ते, पशुदेवतया परे ॥ ५१६॥ एकेन्द्रियादिभेदेन, नानादेहविवर्तिनः । नानाङ्गोपाङ्गसंबद्धाः संघातकरणोद्यताः ॥ ५१७ ॥ भिन्नसंहननाः सत्त्वा, नानासंस्थानचारिणः । वर्णगन्धरसस्पर्शभेदेन विविधास्तथा ॥ ५१८ ॥ गौरवेतरहीनाश्च स्वोपघातपरायणाः । पराघातपराः केचिदिष्टजन्मानुपूर्विणः ॥ ५१९ ॥ सदुच्छासातपोद्योतविहायोगतिगामिनः । त्रसस्थावरभेदाश्च, सूक्ष्मबादररूपिणः ।। ५२० || पर्याप्तकेतराः केचिदन्ये प्रत्येकचारिणः । साधारणाः स्थिराः केचित्तथान्ये स्थिररूपिणः || ५२१ || शुभाशुभत्वं बिभ्राणाः, सुभगा दुर्भगास्तथा । सुखरा दुःखरा लोके, ये चादेया मनोहराः ॥ ५२२ ॥ अनादेयाः स्ववर्गेऽपि, यशः कीर्तिसमन्विताः । अयशः कीर्तियुक्ताश्च निर्मिताऽऽत्मशरीरकाः || ५२३ ॥ प्रणताशेषगीर्वाणमौलिमालाचिंतक्रमाः । ये च तीर्थकरा लोके, भवन्ति भवभेदिनः || ५२४ ॥ निजमानुषवीर्येण, सर्वमेष नराधिपः । तदिदं जृम्भते वत्स !, नामनामा महाबलः ।। ५२५ ।। दशभिः कुलकं । यः पुनर्भद्र ! भूपोऽयं, वीक्षते पुरतः स्थितम् । आत्मभूतं महावीर्य, नीचोचं पुरुषद्वयम् ॥ ५२६ ॥ गोत्राभिधानो विख्यातः, स एष जगतीपतिः । देहिनां कुरुते भद्र!, सुन्दरेतरगोत्रताम् ॥ ५२७ ॥ नरपञ्चकसेव्योऽयं यः पुनः प्रविभाव्यते । अन्तराय इति ख्यातः, स तात ! वरभूपतिः ।। ५२८ ।। अयं तु नरवीर्येण कुरुते बाह्यदेहिनाम् । दानभोगोपभोगाप्तिवीर्यविनं नराधिपः ।। ५२९ ।। तदेते कथितास्तात !, नामभिर्गुणलेशतः । सप्तापि भूभुजस्तुभ्यं, समासेन मयाऽधुना ॥ ५३० ॥ वीर्यवक्तव्यतामेषां विस्तरेण पुनर्यदि । वर्णयामि ततोऽत्येति, तत्रैव मम जीवितम् ॥ ५३१ ॥ तदेवमतिगम्भीरं, श्रुत्वा
Jain Educatio national
For Private & Personal Use Only
ज्ञानाव
रणाद्याः
॥ ३७८ ॥
ww.jainelibrary.org