SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. ॥१८६॥ चिन्तया निर्गतस्तद्नुमार्गेण मध्यमबुद्धिः, दृष्टो बालेन गच्छता कश्चित्पुरुषः, तेन चास्फोट्य बद्धोऽसौ मयूरबन्धेन कूजितं बालेन प्राप्तः४ होमायोप्राप्त इति ब्रुवाणः प्राप्त एव मध्यमबुद्धिः, ततः समुत्पाट्य बालं पश्यत एव मध्यमबुद्धेः समुत्पतितः पुरुषोऽम्बरतले , आरटतश्च बा त्पाटितो हालस्य स्थगितं वदनं प्रवृत्तः पश्चिमाभिमुखो गन्तुं, ततो मध्यमबुद्धिरपि अरे रे दुष्टविद्याधर ! क यासि गृहीत्वा मदीयभ्रातरमिति वाडी बालः मुञ्चन्नाकृष्टखड्गः प्रस्थितो भूमौ, तदनुमार्गेण निर्गतो नगरात् अदर्शनीभूतः पुरुषो निराशीभूतो मध्यमबुद्धिः, तथापि बालस्नेहानुब-18 न्धेन किल क्वचिन्मोक्ष्यतीतिबुद्ध्या नासौ धावन्नुपरमति धावत एव लविता रजनी ततोऽनुपानत्कतया विद्धोऽनेककण्टककीलकैः परिगतः श्रमेण क्षामो बुभुक्षया पीडितः पिपासया विह्वलः शोकेन अध्यासितो दैन्येन अनेकग्रामनगरेषु पृच्छन् वार्ता भ्रान्तोऽसौ सप्ताहोरात्रं, तत्रापि प्राप्तः कुशस्थलं नाम नगरं, स्थितस्तस्य बहिर्भागे, दृष्टोऽनेन जीर्णान्धकूपः, ततः किं ममाधुना भ्रातृविकलेन जीवितेनेति प्रक्षिपा-1 म्यत्रात्मानमिति संचिन्त्य बद्धा मध्यमबुद्धिना निर्बोलंगमनार्थमात्मगलके शिला, दृष्टं तन्नन्दननाम्ना राजपुरुषेण, ततो मा साहसं मा साहसमिति ब्रुवाणः प्राप्तोऽसौ तत्समीपं, धारितः कूपतटोपान्तवर्ती मुञ्चन्नात्मानं मध्यमबुद्धिरनेन, विमोचितः शिलां निवेशितो भूतले, पृष्टश्च-भद्र ! किमितीमधमपुरुषोचितं भवता व्यवसितं?, ततः कथितोऽनेन बालवियोगव्यतिकरः, नन्दनेनाभिहितं-भद्र ! यद्येवं ततो मा विषादं कार्षीः, भविष्यति भ्रात्रा सार्द्ध प्रायेण मीलको, मध्यमबुद्धिराह-कथं ?, नन्दनेनोक्तं-समाकर्णय, अस्त्यत्र नगरेऽस्माकं स्वामी हरिश्चन्द्रो नाम राजा, स च प्रतिक्षणमुपद्रूयते विजयमाठरशङ्खादिभिः प्रात्यन्तिकैर्मण्डलहरैर्नृपतिभिः, इतश्चास्ति रतिकेलि म विद्याधरः परममित्रम् , अन्यदा समागतेन शत्रूपद्रुतमवलोक्य देवं तेनाभिहितं-ददामि तुभ्यमहं क्रूरविद्यां यत्प्रभावेण ॥१८६ ॥ १ त्रास प्र. २ अज्ञातमृत्युसंपादनाय. Porta Jan Education tema For Private Personel Use Only
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy