SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ उपमितौ च. ४-प्र. ॥ ३८३ ॥ Jain Education “न्धुरं भाति यच ते । तदङ्घ्रियुगलं स्नायुबद्धास्भां पञ्जरद्वयम् || ६०६ ॥ यत्ते कर्णामृतं भाति, मन्मनोल्लापजल्पितम् । तन्मारणात्मकं "मूढ !, विषं हालाहलं तव ॥ ६०७ ॥ शुक्रशोणितसंभूतं, नवच्छिद्रं मलोल्वणम् । अस्थिशृङ्खलिकामात्रं हन्त योषिच्छरीरकम् || ६०८ ॥ "न चास्माद्भिद्यते जीव !, तावकीनं शरीरकम् । कचैवं ज्ञाततस्त्वोऽपि कुर्यात्कङ्कालमीलकम् ॥ ६०९ ॥ प्रचण्डपवनोद्धूतध्वजचेलाप्रचश्व“लम् । चित्तं तु विदुषां खीणां, कथं रागनिबन्धनम् ? ॥ ६१० ॥ विलसल्लोलकल्लोलजालमालाकुले जले । शशाङ्कबिम्बवल्लोकैस्तद् प्रहीतुं "न पार्यते ॥ ६११ ॥ स्वर्गापवर्गसन्मार्गनिसर्गार्गलिकासमाः । एता हि योषितो नूनं, नरकद्वारदेशिकाः ॥ ६१२ ॥ न भुक्तासु न यु"क्तासु, न वियुक्तासु देहिनाम् । विद्यमानासु नारीषु, सुखगन्धोऽपि विद्यते ॥ ६१३ ॥ याश्चैवं योषितोऽनेक महानर्थविधायिकाः । सुख"मार्गार्गलास्तासु, तुच्छं स्नेहनिबन्धनम् ॥ ६१४ ॥ एवं व्यवस्थिते नृणां यदिदं मूढचेष्टितम् । तदीदृशं ममाभाति, पर्यालोचयतोऽधुना " ||६१५ ॥ यदुत महाविगोपको भूयान, हसनं च विडम्बनम् । बिब्बोका वध्यभूमीषु, गच्छतां पटहोपमाः ||६१६ ॥ नाट्यं तु प्रेरणाकारं, " गान्धर्व रोदनोपमम् । विवेकिकरुणास्थानं, योषिदात्मनिरीक्षणम्॥ ६१७॥ विलासाः सन्निपातानामप्रध्याहारसन्निभाः । उच्चैर्विनाटनं योषिदा" श्लेषसुरसादिकम् ।। ६.१८।। तदेवंविधसद्भूतभावनाभावितात्मभिः । तैर्जितो भद्र ! सत्पुम्भिरेषोऽपि मकरध्वजः ||६१९|| चतुर्भिः कलापकम् ।” अन्यच्च याप्येषा वर्णिता पूर्व, महाबीर्या रतिर्मया । भार्याऽस्य साऽपि तैर्नूनं, भावनाबलतो जिता ॥ ६२०॥ तथैवंविधसद्भावभावनाऽऽसक्तचेतसाम् । तेषामेषोऽप्यहो हासो, दूराद्दूरतरं गतः ॥ ६२१ ॥ तथा सद्भाव निर्मलजलैः, क्षालितामलचेतसाम् । सर्वत्र निर्व्यलीकानां, जुगुप्सापि न बाधिका ॥ ६२२ ॥ तथाहि यैस्तस्वतो विनिर्णीता, शरीराशुचिरूपता । जलशौचाग्रहस्तेषां नात्यन्तं मनसः प्रियः ।। ६२३ ॥ यदेव चेतसः शुद्धेः, सम्पादकमनिन्दितम् । तदेव शौचं विज्ञेयं, यत एतदुदाहृतम् ॥ ६२४ ॥ सत्यं शौचं तपः शौचं, शौचमिन्द्रियनिग्रहः । For Private & Personal Use Only मोहादि बाधकाः ॥ ३८३ ॥ jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy