SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ उपमितौ पीठबन्धः द्यते ॥ ६७ ॥ युग्मम् । (४) । प्रस्तावे पञ्चमे त्वत्र, विपाकः स्तेयमाययोः । उक्तः संसारिजीवेन, तथा घ्राणेन्द्रियस्य च ॥ ६८ ॥ (५)। तथाऽत्र षष्ठप्रस्तावे, लोभमैथुनचक्षुषाम् । विपाको वर्ण्यते तेन, योऽनुभूतः पुराऽऽत्मना ।। ६९॥ युग्मम् ॥ (६) । प्रस्तावे सप्तमे सर्व, महामोहविजृम्भितम् । परिप्रहस्य श्रोत्रेण, सहितस्येह वर्णितम् ।। ७०॥ किंतु-तृतीयात्सप्तमं यावदत्र प्रस्तावपञ्चके । तस्य संसारिजीवस्य, यद्वृत्तान्तकदम्बकम् ।। ७१ ॥ तत्किञ्चित्तस्य संपन्नं, किञ्चिदन्यैर्निवेदितम् । तथाऽपि तत्प्रतीतत्वात्सर्वं तस्येति वर्णितम् ॥ ७२ ।। युग्मम् (७) । अष्टमे मीलितं सर्व, प्रस्तावे पूर्वसूचितम् । तेन संसारिजीवेन, विहितं चात्मने हितम् ॥ ७३ ॥ तच्च संसारिजीवस्य, वृत्चं भवविर जनम् । आकर्ण्य भव्यपुरुषः, प्रबुद्ध इति कथ्यते ॥ ७४ ॥ तथा संसारिजीवेन, भूयो भूयः प्रचोदिता । बुद्धाऽगृहीतसंकेता, कृच्छ्रेणेति निवेद्यते ॥ ७५ ॥ आसाद्य निर्मलाचार्य, केवलालोकभास्करम् । समस्तोऽप्यात्मवृत्तान्तः, पृष्टः शिष्टोऽवधारितः ॥ ७६ ॥ | तथा सदागमादुचैर्भूयो भूयः स्थिरीकृतः । संजातावधिना तेन, ततोऽयं प्रतिपादितः ॥ ७७ ॥ अन्यच्च-इहान्तरङ्गलोकानां, ज्ञान जल्पो गमागमम् । विवाहो बन्धुतेत्यादि, सर्वा लोकस्थितिः कृता ॥ ७८ ॥ सा च दुष्टा न विज्ञेया, यतोऽपेक्ष्य गुणान्तरम् । उपमाद्वारतः सर्वा, बोधार्थ सा निवेदिता ॥ ७९ ॥ यतः-प्रत्यक्षानुभवात्सिद्धं, युक्तितो यन्न दुष्यति । सत्कल्पितोपमानं तत्सिद्धान्तेऽप्युपलभ्यते ।। ८०॥ तथाहि यथाऽऽवश्यके-साक्षेपं मुद्गशैलस्य, पुष्कलावर्त्तकस्य च । स्पर्द्धा सर्पाश्च कोपाद्या, नागदत्तकथानके ॥ ८१॥ तथा-पिण्डैषणायां मत्स्येन, कथितं निजचेष्टितम् । उत्तराध्ययनेष्वेवं, संदिष्टं शुष्कपत्रकैः ॥ ८२ ।। अतस्तदनुसारेण, सर्व यदभिधास्यते । अत्रापि युक्तियुक्तं तद्विज्ञेयमुपमा यतः ॥ ८३ ॥ तदेतदन्तरङ्गायाः, शरीरं प्रतिपादितम् । बहिरङ्गकथायास्तु, शरीरमिदमुच्यते ॥ ८४ ॥-पूर्वविदेहे सन्मेरोः, सुकच्छविजयप्रभुः । क्षेमपुर्या समुद्भूतश्चक्रवर्त्यनुसुन्दरः ॥ ८५ ॥ स च स्वायुष्कपर्यन्ते, कथासत्यता ७८-८४ ॥ ५ ॥ Jan Education Intemanong For Private Personel Use Only
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy