________________
उपमितौ तृ. ३-प्र.
॥२१४॥
"विशुद्धं संयमयात्रामात्रसिद्धये निरवद्यमाहारादिकं वर्तन्ते समितिगुप्तिपरिपूरितेनाचरणेन पराक्रमन्ते विविधाभिग्रहकरणेन परिहरन्त्य"कल्याणमित्रयोग दर्शयन्ति सतामात्मभावं न लङ्घयन्ति निजामुचितस्थिति नापेक्षन्ते लोकमार्ग मानयन्ति गुरुसंहति चेष्टन्ते तत्तत्र"तया आकर्णयन्ति भगवदागमं भावयति महायत्नेन अवलम्बते द्रव्यापदादिषु धैर्य पर्यालोचयन्त्यागामिनमपायं यतन्ते प्रतिक्षणमस-10 “पत्नयोगेषु लक्षयन्ति चित्तविश्रोतसिको प्रतिविदधते चानागतमेव तस्याः प्रतिविधानं निर्मलयन्ति सततमसङ्गताभ्यासरततया मानसं "अभ्यस्यन्ति योगमार्ग स्थापयन्ति चेतसि परमात्मानं निबध्नन्ति तत्र धारणां परित्यजन्ति बहिर्विक्षेपं कुर्वन्ति तत्प्रत्ययैकतानमन्तःक
“रणं यतन्ते योगसिद्धौ आपूरयन्ति शुक्लध्यानं पश्यन्ति देहेन्द्रियादिविविक्तमात्मानं लभन्ते परमसमाधि भवन्ति शरीरिणोऽपि सन्तो |"मुक्तिसुखभाजन”मिति, तदेवमेते महाराज! मुनयोऽमूनि परपीडावर्जनादीनि मुक्तिसुखभाजनत्वपर्यवसानानि तस्याप्रमादनाम्नो यन्त्रस्योपकरणानि प्रतिक्षणमनुशीलयन्ति, ततोऽमू(मी)भिरनुशीलितैरत्यर्थ तङ्ढीभवति यत्रं, तथाभूतं च तदनयोः स्पर्शनाकुशलमालयोरपरेषामप्येवंजातीयानामन्तरङ्गभूतानां दुष्टलोकानां निष्पीडने क्षमं संपद्यते, तेन च निष्पीडितास्तेऽन्तरङ्गलोका न पुनः प्रादुर्भवन्ति, ततो महाराज! | यद्येतन्निष्पीडनाभिलाषोऽस्ति भवतस्तदिदमप्रमादयत्रं स्वचेतसि निधाय दृढवीर्यमुष्ट्याऽवष्टभ्य खल्वेते निष्पीडनीये स्वत एव, न मत्रिणोऽप्यादेशो देयः, न खलु परेण निष्पीडिते अप्येते परमार्थतो निष्पीडिते भवतः, एवं च भगवति नृपतिगोचरमुपदेशं ददाने मनीषिणः कर्मे- मनीषिणो न्धनदाही शुभपरिणामानलो गतोऽभिवृद्धि भगवद्वचनेन, केवलं पूर्वोत्तरवाक्ययोर्विषयविभागमनवधारयन् मनाक् ससन्देह इव विरचित- भावदीक्षा करमुकुलः सन् भगवन्तं प्रत्याह-भदन्त ! याऽसौ भगवद्भिर्भागवती भावदीक्षा वीर्योत्कर्षलाभहेतुतया पुरुषस्योत्कृष्टतमत्वं साधयतीति F॥२१४॥ प्राक् प्रतिपादिता यच्चेदमिदानी दुष्टान्तरङ्गलोकनिष्पीडनक्षमं सवीर्ययष्टिकमप्रमादयत्रं प्रतिपाद्यते अनयोः परस्परं कियान् विशेषः?,
SONG
Jain Educati
o nal
For Private Personel Use Only
rainelorary.org