________________
उपमितौ तृ. ३-प्र.
॥१८९॥
|राज्ञा कृतमष्टशतमष्टशतं विद्याया जापस्य सप्त दिनानीति, दृष्टश्च तवस्थोऽहं भवता, तदिदं भ्रातर्मयानुभूतं, स्थितं च मम हृदये यदुत -न प्रायेण नरकेऽप्येवंविधो दुःखविन्यासो यादृशो मयाऽनुभूत इति, मध्यमबुद्धिराह-हा भ्रातर्नोचितस्त्वमेवंविधदुःखानां अहो ।
मध्यमबुनिघृणता विद्याधरस्य अहो रौद्रता विद्यायाः, अत्रान्तरे लोकाचारमनुवर्तमानो वातन्वेषणार्थमागतो मनीषी, श्रुतस्तेन द्वारिस्थितेन तथा द्धेघृणोपरिदेवमानो मध्यमबुद्धिः, प्रविष्टोऽभ्यन्तरे, कृतेतराभ्यामासनदानादिका प्रतिपत्तिः, विहितं संभाषणं, ततो मनीषिणाऽभिहितं-मध्य
त्पादः मबद्ध ! किमिति त्वं परिदेवयसे ?, मध्यमबुद्धिराह-भ्रातरलौकिकमिदं परिदेवनकारणं, मनीषिणोक्तं-कथं ?, ततः कथितो मध्यमबुद्धिना समस्तोऽप्युद्यानगमनादिविद्याधरविकतनपर्यन्तो बालव्यतिकरः, ततः पूर्वमेव ज्ञातनिःशेषव्यतिकरेणापि मुग्धेनेव विस्मितेक्षणेन समस्तमाकर्ण्य मनीषिणाऽभिहितं-किमीहक् संपन्नं बालस्य ? हा न युक्तमिदं, यदिवा कथितमिदं मया प्रागेवास्य यथा-न सुन्दरोऽनेन मनीषिकृत स्पर्शनेन पापमित्रेण सार्द्ध संबन्धः, तजनितेयमस्यानर्थपरम्परा, तथाहि हेतुरसावनार्यकार्यसङ्कल्पस्य, अनार्यकार्यसङ्कल्पे वर्तमानाः Nउपदेशः प्राणिनः संक्लिष्टतया चित्तस्य प्रबलतया पापोदयस्याप्राप्ताभिप्रेतार्थी एव बडिशग्रहणप्रवृत्ता इव मत्स्यका निपतन्यापद्गहने लभन्ते मरणं, न खल्वनुपायतोऽर्थसिद्धिः, अनुपायश्चानार्यकार्यसङ्कल्पः सुखलाभानां, स हि क्रियमाणो धैर्य ध्वंसयति विवेकं नाशयति चित्तं मलिनयति चिरन्तनपापान्युदीरयति ततः प्राणिनं समस्तानर्थसाथै योजयति, ततः कुतोऽनार्यसङ्कल्पात् सुखलाभगन्धोऽपीति, तस्मादिदं सर्व सुदुश्वरितविलसितं बालस्य, योऽयं मद्वचनं न विधत्ते किमत्र भवतः परिदेवितेनेति, बालः प्राह-मनीषिन्नलमनेनासम्बद्धप्रलापेन, न खलु सत्पुरुषाणां महार्थसाधनप्रवृत्तानामप्यन्तराले व्यसनं मनो दुःखयति, यद्यद्यापि तां कमलकोमलतनुलतां मदनकन्दलीं प्राप्नोमि
॥१८९॥ | ततः कियदेतदुःखं ?, तदाकर्ण्य कालदष्टवदसाध्योऽयं सदुपदेशमत्रतत्राणामित्याकलय्य मनीषिणा गृहीतो दक्षिणभुजाने मध्यमबुद्धिः, उत्थाप्य
Jain Education
anal
For Private & Personel Use Only
&M.jainelibrary.org