________________
उपमितौ तृ. ३-प्र.
दर्शनं
॥२३७॥
महाभागः, प्रशान्तो मुनिसत्तमः ॥ ३ ॥ क्षीरसागरगम्भीरस्तापनीयगिरिस्थिरः । दिवाकरमहातेजाः, शुद्धस्फटिकनिर्मलः ॥ ४ ॥ ततः दत्तसाधुप्रादुर्भवद्भक्तिरहं गत्वा तदन्तिकम् । प्रणम्य चरणौ तस्य, निषण्णः शुद्धभूतले ॥ ५॥ वयस्या अपि मे सर्वे, प्रणिपत्य मुनीश्वरम् । उप-का विष्टा मदभ्यणे, विनयानम्रमस्तकाः ॥ ६॥ उपसंहृतसद्ध्यानः, स साधुदत्तनामकः । दत्ताशीमधुरैर्वाक्यैः, समस्तान समभाषत ॥७॥ तदीयवाक्यप्रीतेन, मयोक्तं प्रह्वचेतसा । भदन्त ! कीदृशः प्रोक्तो, धर्मस्तावकदर्शने ? ॥ ८ ॥ अथ प्रहादयन्नुच्चैर्मनो मे कलया गिरा । धर्ममाख्यत्प्रपञ्चेन, जैनचन्द्रं स मे मुनिः ।।९।। तत्रापि प्रथमं तेन, साधुधर्मो निवेदितः । ततस्तदनु विस्तार्य, गृहिधर्मः प्रकाशितः ॥१०॥ ततश्च-सम्यग्दर्शनसन्मूलो, व्रतस्कन्धो महाफलः । शमादिशाखो गृहिणां, धर्मः कल्पद्रुमोपमः ॥ ११ ॥ गृहीतः सवयस्येन, गतोऽन्यत्र महामुनिः । धर्म पालयतो मेऽसावन्यदा पुनरागतः ॥ १२ ॥ इतश्व-व्युत्पन्नबुद्धिः संजातस्तदाऽहमपरापरैः । श्रावकैः सह संसर्ग, कुर्वाणो धर्मकाम्यया ॥ १३ ॥ अथासौ वन्दितो भक्त्या, गत्वोद्यानं महामुनिः । पृष्टश्चेदं भदन्तेह, किं सारं जिनशासने ? ॥१४॥
जिनशासमुनिरुवाच-अहिंसा ध्यानयोगश्च, रागादीनां विनिग्रहः । साधर्मिकानुरागश्च, सारमेतजिनागमे ॥ १५ ॥ मया चिन्तितम्
नसारं -सर्वारम्भप्रवृत्तानां, मादृशां सुपरिस्फुटम् । अहिंसा प्राणिनां तावद्विधातुमतिदुःशका ॥ १६ ॥ निष्प्रकम्पमनःसाध्यो, ध्यानयोगोऽपि मादृशाम् । विषयामिषमूढानां, दूराद् दूरतरं गतः ॥ १७ ॥ रागादिनिग्रहोऽप्यत्र, तत्त्वाभ्यासपरायणैः । अप्रमादपरैः शक्यः, कर्तु पुम्भिन मादृशैः ॥ १८ ॥ साधर्मिकानुरागस्तु, यो भदन्तेन साधितः । स कदाचिद्विधीयेत, माशैरपि जन्तुभिः ॥ १९ ॥ तत्र यत्नः कर्तव्यो, यथाशक्ति मयाऽधुना । यतः सारमनुष्ठेयं, नरेण हितमिच्छता ॥ २०॥ एवं निश्चित्य चित्तेन, वन्दित्वा तं मुनीश्वरम् । ।॥२३७॥ प्रवर्धमानसंवेगस्ततोऽहं गृहमागतः ॥ २१ ॥ इतश्चैकसुतत्वेन, जीवितादपि वल्लभः । अहं तातस्य सर्वत्र, यथेच्छाकरणक्षमः ॥ २२॥
Jain Educat
i onal
For Private & Personel Use Only
ww.jainelibrary.org