SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ उपमितौ तु. ३-प्र. ॥२०२॥ यतो बोधप्रभावेन, मम पूर्व निवेदितः । यथाऽन्तरङ्गनगरे, वास्तव्योऽयं महाबलः ॥ ८७ ॥ तन्नूनं पुरुषव्याजसंस्थितं स्पर्शनेन्द्रियम् । अस्मान् प्रतारयत्येतदन्यथा कथमीदृशम् ? ॥ ८८ ॥ तथा भगवताऽदिष्टा, ये चोत्कृष्टतमा नराः । कथितः स्पर्शनेनापि, भवजन्तुस्तथाविधः ॥ ८९ ॥ तथाहि मां निराकृत्य, सदागमबलेन सः । सन्तोषानिवृति प्राप्त, इति तेन निवेदितम् ॥ ९० ॥ तस्मानास्त्यत्र सन्देहः, साम्प्रतं पुरुषत्रयम् । श्रुत्वाऽशेषं विजानामि, यदत्र परमाक्षरम् ॥ ९१ ॥ अयं हि भगवान् सूरिर्भुवनं सचराचरम् । ज्ञानालोकेन जा| नीते, सन्देहदलनः परम् ।। ९२ ॥ यावत्स चिन्तयत्येवं, साकूतो विस्मितेक्षणः । तावल्लक्षितचित्तेन, पृष्ठो मध्यमबुद्धिना ॥ ९३ ॥ कथम्?-मनीषिनितरां चित्ते, भावितस्त्वं विलोक्यसे । किमत्र भवता किञ्चित्सतत्त्वमवधारितम् ॥ ९४ ॥ मनीषिणोक्तं किं भ्रातर्भवता किं न लक्षितम् । किमेवं स्फुटवाक्येन, कथयत्यपि सन्मुनौ ॥ ९५ ॥ अनेन हि समादिष्टं, यादृशं स्पर्शनेन्द्रियम् । वयस्यस्तावक-| |स्तादृक् , स्पर्शनो नात्र संशयः ॥ ९६ ।। कथमेतत्ततः पृष्टे, पुनर्मध्यमबुद्धिना । आख्यातं कारणं तेन, निःशेष तु मनीषिणा ॥ ९ ॥ बालस्तु पापकर्मत्वात्केवलं वीक्षते दिशः । अनादरपरस्तत्र, हितेऽपि वचने गुरोः ॥ ९८ ॥ अथ राज्ञः समीपस्था, पिबन्ती वचनामृतम् । आचार्यायं विशालाक्षी, राज्ञी मदनकन्दली ॥ ९९ ॥ सा दृष्टा तेन बालेन, ततोऽस्य हृदि संस्थितम् । नूनं मे हृदयस्येष्टा, सेयं मदनकन्दली ।। १०० ॥ यतोऽवदातमेतस्यास्तापनीयसमप्रभम् । शरीरं दर्शनादेव, मृदुता सूचयत्यलम् ॥ १०१॥ रक्तराजीवसच्छायं, विभाति चरणद्वयम् । अलक्षितसिराजालं, कूर्मोन्नतमनुत्तमम् ॥ १०२ ॥ बिभर्ति तोरणाकार, भवने माकरध्वजे । जङ्घायुग्मं खसौन्दर्यादेतस्यास्तेन राजते ॥ १०३ ।। मेखलायाः कलापेन, बद्धमन्मथवारणम् । नितम्बबिम्बमेतस्या, विशालममृतायते ॥ १०४ ॥ भारेणैव वशीभूतो, विराजितवलित्रयः । एतस्या राजते मध्यो, रोमराजिविभूषणः ॥ १०५ ॥ गम्भीरा सजनस्येव, हृदयं सुमनोहरा । राजते बालस्य बालता २०२॥ JainEducation For Private Personel Use Only Jw.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy