SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ उपमितौ तु. ३-प्र. ॥२०३॥ नाभिरेतस्याः, सत्कामरसकूपिका ।। १०६ ।। वहत्येषा स्तनौ वृत्तौ, पीवरौ कुम्भविभ्रमौ । उत्तुङ्गकठिनौ चारू, हृदयेन पयोधरौ॥१०॥ अन्यच्च धारयत्येषा, सुकुमारं मनोहरम् । पुण्यप्रागभारसम्प्राप्यं, रम्यं बाहुलताद्वयम् ॥ १०८ ॥ कराभ्यां निर्जितौ मन्ये, नूतनौ रागसुन्दरौ । एतस्याश्चारुरूपाभ्यां, रक्ताशोकस्य पल्लवौ ॥ १०९ ॥ दधत्यां पारिमाण्डल्यं, कन्धरायां सुवेधसा । कृतं रेखात्रयं मन्ये, त्रिलोकजयसूचकम् ॥ ११० ॥ अधरो विद्रुमच्छेदसन्निभो भाति पेशलः । राजेते विलसद्दीप्ती, कपोलौ कोमलामलौ ॥ १११ ॥ ये कुन्दक|लिकाकारा, विलसत्किरणोत्कराः । एतस्या वदने दन्ता, भान्ति ते भुवनत्रये ॥ ११२ ।। सितासितं सुविस्तीर्ण, ताम्रराजिविराजितम् । पक्ष्मलं जनितानन्दमेतस्या लोचनद्वयम् ॥ १०३ ॥ उत्तुङ्गो नासिकावंशो, भ्रलते दीर्घपक्ष्मले । अस्या ललाटमलकैः, कलितं बत राजते ॥ ११४ ॥ अनुरूपं करोमीति, नूनं जातः प्रजापतेः । बहुमानो निजे चित्ते, कृत्वाऽस्याः श्रवणद्वयम् ।। ११५ ।। मालतीकुसुमामोदमोदितालिकुलाकुलः । अस्याः सुस्निग्धकुटिलः, केशपाशो विराजते ॥ ११६ ॥ एतस्या मन्मथोल्लापानाकर्ण्य श्रुतिपेशलान् । मन्ये स्वविस्वरत्वेन, लज्जिता किल कोकिला ॥ ११७ ॥ उच्चित्त्योच्चित्त्य यत्सारमेतस्या वरपुद्गलैः । धात्रा विनिर्मितं रूपमन्यथा कथमीदृशम् ? ॥ ११८ ॥ अतोऽस्यास्तादृशः स्पर्शो, युक्त एव न संशयः । न जात्वमृतकुण्डेषु, कटुत्वमवतिष्ठते ॥ ११९॥ एषाऽप्यभिलषत्येव, मां यतोऽर्धनिरीक्षितैः । निरीक्षतेऽतिलोलाक्षी, स्निग्धदृष्ट्या मुहुर्मुहुः ॥ १२० ॥ एवंविधविपर्यासविकल्पाकुलमानसः । स बालोऽलीकसौ-| भाग्यगर्वितो मूढतां गतः ॥१२१॥ सूरिरुवाच-तदेवं कथितास्तावत्सर्वोत्कृष्टा मया नराः। इदानीमुत्कृष्टानां(तु), यत्स्वरूपं तदुच्यते ॥१२२॥ एवं च वदति भगवति सूरौ-चारूक्तं सूरिणा चारु, परिचिन्त्य मनीषिणा । श्रोतव्यं भवताऽपीदं, मध्यबुद्धिः प्रचोदितः ॥ १२३ ॥ सूरिरुवाच-उत्कृष्टास्ते नरा ज्ञेया, यैरिदं स्पर्शनेन्द्रियम् । अवाप्य मानुषं जन्म, शत्रुबुद्ध्याऽवधारितम् ॥ १२४ ॥ भावि उत्कृष्टा नराः ॥२०३॥ 7 Jain Education For Private & Personel Use Only Harjainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy