SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ उपमितौ पर्यत एवोपविष्टः, अभिहितमम्बया-वत्स! न सुन्दरमनुष्ठितं भवता यदसौ तपस्विनी नरसुन्दरी परुषवचनैस्तथा तिरस्कृता, तथाहि -यदितो गतायास्तस्याः संपन्नं तत्समाकर्णयतु वत्सः, मयाऽभिहितं-उच्यतां यत्ते रोचते, अम्बयाऽभिहितं-अस्ति तावदितो निर्गता नयनसलिलधाराधौतगण्डलेखा दीनमनस्का दृष्टा सा मया नरसुन्दरी पतिता रुदन्ती मम पादयोः, मयाऽभिहिता-हले! नरसुन्दरि ॥३१७॥ | किमेतत् ?, तयाऽभिहितं-अम्ब! दाहज्वरो मां बाधते, ततो नीता मया सा वातप्रदेशे, सज्जीकारितं शयनीयं, तत्र च स्थापिता सा, निषण्णाऽहं पार्श्वे, ततः प्रहतेव महामुद्रेण प्लुष्यमाणेव तीव्राग्निना खाद्यमानेव वनपञ्चाननेन प्रस्यमानेव महामकरण अवष्टभ्यमानेव महापर्वतेन उत्कर्त्यमानेव कृतान्तकर्तिकया पाट्यमानेव क्रकचपाटेन पच्यमानेव नरके प्रतिक्षणमुद्वर्त्तपरावर्त कर्तुमारब्धा, मयाऽभिहितं -हले! किंनिमित्तकः पुनस्तवायमेवंविधो दाहज्वरः?, ततो दीर्घदीर्घ निःश्वस्य न किञ्चिजल्पितमनया, मया चिन्तितं—मानसीयसमस्याः पीडा, कथमन्यथा ममापि न कथयेत् ?, ततः कृतो मया निर्बन्धः, कथितं कृच्छ्रेण नरसुन्दर्या यथावृत्तं, ततो नियुज्य तस्याः शीतक्रियाकरणे कदलिकां मयाऽभिहिता सा नरसुन्दरी यदुत वत्से! यद्येवं ततो धीरा भव मुश्च विषादं अवलम्बख साहस, गच्छाम्यहं स्वयमेव वत्सस्य रिपुदारणस्य समीपे, करोमि तं तवानुकूलं, केवलं किं न विज्ञातं पूर्वमेव त्वयेदं यथा-नितरां मानधनेश्वरो मदीयस्तनयः न विषयः प्रतिकूलभाषणस्य, तदिदानीमपि विज्ञातमाहात्म्ययाऽस्य त्वया न कदाचिदपि प्रतिकूलमाचरणीयं यावज्जीवं परमात्मेवायमाराधनीयः, ततश्चेदं मदीयवचनमाकर्ण्य सा बाला नरसुन्दरी विकसितेव कमलिनी कुसुमितेव कुन्दलता परिपाकबन्धुरेव म जरी मदसुन्दरेव करिणिका जलसेकाप्यायितेव वल्लरी पीतामृतरसेव नागप्रणयिनी गतघनबन्धनेव चन्द्रलेखिका सहचरमीलितेव चक्र४ वाकिका क्षिप्तेव सुखामृतसागरे सर्वथा किमप्यनाख्येयं रसान्तरमनुभवन्ती शयनादुत्थाय निपतिता गाढं मम चरणयोः, अभिहितमनया नरसुन्दर्यवस्थोदितिः 55555550-55%25A5% 2 ॥३१७॥ 5 Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy