SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ उपमितौ च. ४-प्र. १४१३॥ मासखादनफलं वन्नुपलभ्यते ॥३७॥ त्रिभिर्विशेषकम् । विमर्शेनोक्तम्-अत्रैव मानवावासे, विद्यतेऽवान्तरं पुरम् । ललितं नाम तस्यायं, राजा ललननामकः ॥ ३८ ॥ मृगयाव्यसने सक्तो, न लक्ष्यति किञ्चन । अयमत्र महारण्ये, तिष्ठयेव दिवानिशम् ॥ ३९ ॥ सामन्तैः स्वजनैलोकैस्तथा मन्त्रिमहत्तमैः । वार्यमाणोऽपि नैवास्ते, मांसखादनलालसः ॥ ४०॥ सीदन्ति राज्यकार्याणि, विरक्तं राजमण्डलम् । ततस्तं तादृशं वीक्ष्य, चिन्तितं राज्यचिन्तकैः ।। ४१ ॥ नोचितो राज्यपद्माया, ललनोऽयं दुरात्मकः । ततः पुत्रं व्यवस्थाप्य, राज्ये गेहाद्वहिष्कृतः ॥ ४२ ॥ तथाप्याखेटके रक्तो, मांसलोलो नराधमः । एकाकी दुःखितोऽरण्ये, नित्यमास्ते पिशाचवत् ॥४३॥ इह च वत्स!-“परमा"रितजीवानां, पिशितं योऽपि खादति । इहामुत्र च दुःखाना, पद्धतेः सोऽपि भाजनम् ॥ ४४ ॥ यस्तु क्रूरो महापापः, स्वयमेव निकृ"न्सति । स्फुरन्तं जीवसवातं, तस्य मांसं च खादति ॥ ४५ ॥ तस्येह यदि दुःखानि, भवन्त्येवंविधानि भोः! । परत्र नरके पातो, "वत्स! किं तत्र कौतुकम् ॥४६॥ युग्मम् । बीभत्समशुचेः पिण्डो, निन्द्यं रोगनिबन्धनम् । कृमिजालोल्वणं मांसं, भक्षयन्तीह राक्षसाः ॥४७॥ यस्त्विदं धर्मबुद्ध्यैव, भक्ष्यते स्वर्गकाम्यया । कालकूटविषं नूनमास्ते जीवितार्थिनः ॥ ४८ ।। अहिंसा परमो धर्मः, स कुतो "मांसभक्षणे ?। अथ हिंसा भवेद्धर्मः, स्यादग्निहिमशीतलः ॥ ४९॥ किमत्र बहुना?-धर्मार्थ रसगृद्ध्या वा, मांसं खादन्ति ये नराः । "निघ्नन्ति प्राणिनो वा ते, पच्यन्ते नरकाग्निना ॥ ५० ॥ अन्यच्च-यथा गोमायुघाताय, ताम्यत्येष निरर्थकम् । आखेटके रतात्मानस्तथैवान्येऽपि जन्तवः ।। ५१ ॥ यावञ्च वर्णयत्येवं, विमर्शस्तस्य चेष्टितम् । तावल्ललनवृत्तान्तो, यो जातस्तं निबोधत ॥ ५२ ॥ स जम्बुकविनाशार्थ, धावन्नुच्चैर्दुरुत्तरे । सतुरङ्गो महागते, पतितोऽधोमुखस्तले ॥ ५३ ॥ ततः संचूर्णिताङ्गोऽसौ, क्षुद्यमानो येन च । अत्राणो | विरटन्नुच्चैस्तत्रैव निधनं गतः॥ ५४ ॥ ततः प्रकर्षणाभिहितम्-अधुनैवामुना प्राप्तं, मृगयाव्यसने फलम् । विमर्शः प्राह न फलं, ॥४१३॥ Jain Education For Private & Personel Use Only Kajainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy