________________
उपमिती तृ. ३-प्र.
॥२६१॥
नन्दिवर्धनाय विमलेनाख्यानं
दिदं देव! मया भवद्गदभेषजमवाप्तं, मयाऽभिहितं-साधु तेतले! साधु त्वमेव वक्तुं जानीषे, ततः समारोपितस्तस्य वक्षःस्थले मयाऽऽत्मीयो हारः परिहिता भुजयोः कटककेयूरादयः, तेतलिः प्राह-देवात्र तुच्छकिङ्करजने देवकीयोऽयमतिप्रसादोऽनुचित इवाभासते, मयाऽभिहितं-आर्य ! प्राणप्रदेऽपि सद्वैद्य किं किश्चिदनुचितमस्ति ?, तन्न कर्तव्योऽत्र भवता संक्षोभः, त्वं ममेदानीं जीवितादव्यतिरिक्तो वर्तसे, अत्रान्तरे समागतो द्वारि विमलो नाम महाराजमहत्तमो निवेदितो मे प्रतिहार्या, स्थितः पृथगासने तेतलिः, प्रविष्टो महत्तमः, कृतोचिता प्रतिपत्तिः, अभिहितमनेन–कुमार! देवेन प्रहितो युष्मत्समीपेऽनेनार्थेन यथा अस्ति मम जीवितादपीष्टतमा कनकमञ्जरी नाम दुहिता, सा ममोपरोधात् कुमारेण स्वयं पाणिग्रहणेनाहादनीया, ततो निरीक्षितं मया तेतलिवदनं, तेनाभिहितं-देवानुवर्तनीयो महाराजो देवस्य, अतो मान्यतामियं तस्य प्रथमप्रणयप्रार्थना, मयाऽभिहितं-तेतले! त्वमत्र प्रमाणं, विमलः प्राह-कुमार! महाप्रसादः, ततो निर्गतो विमलः, तेतलिनाऽभिहितं-देव! गम्यतामिदानीं तत्र रतिमन्मथे कानने, मा उन्मनीभूत्सा राजदुहिता अलं कालहरणेन, मयाभिहितमेवं भवतु, ततस्तेतलिसहाय एव गतोऽहं तत्रोद्याने, दृष्टं तदपहसितनन्दनवनं काननं, ततश्चम्पकवीथिकासु कदलीगुपिलेषु अतिमुक्तकलतावितानेषु केतकीपण्डेषु मृद्वीकामण्डपेषु अशोकवनेषु लवलीगहनेषु नागवयारामेषु नलिनसरोवरोपान्तेषु विचरितमितश्चेतश्च | भूयो भूयः कनकमजरीदर्शनलोलुपतया न च दृष्टा सा कुरङ्गलोचना, ततो मया चिन्तितं ? हन्त प्रतारितोऽहमनेन तेतलिना, विमलव्यतिकरोऽपि नूनं तेतलेरेव मायाप्रपञ्चः, कुतस्तद्दर्शनसम्पादकानि भाग्यानि मादृशां?, अत्रान्तरे श्रुतो मया तरुलतागहनमध्ये कलनपुरध्वनिः, ततोऽपसृत्य तेतलिसमीपान्निरूपितं तद्गहनं मया, दृष्टा च तमालतरोरधस्ताद्वर्तमाना स्वर्गात्परिभ्रष्टेवामराङ्गना स्वभवनान्निष्कासितेव नागकन्यका रतिरिव मदनविरहकातरा सशोका कनकमञ्जरी, विलोकितमनया तरलतारया दृष्ट्या दिक्चक्रवालं, न दृष्टः को
रतिमन्मथे संबन्धः
स
K॥२१॥
Jain Educatio
n
al
For Private & Personel Use Only
A
mr.jainelibrary.org