________________
कथोपनय:
उपमिती च. ४-प्र.
FASE
॥३५३॥
॥ ४४ ॥ तथाहि-मनुष्यभावमापन्नः, कर्माजीर्ण सुदारुणम् । रागादिकोपनं मूढश्चित्तज्वरविधायकम् ॥ ४५ ॥ जीवो न लक्षयत्येष, | ततश्चास्य प्रवर्तते । अहितेषु सदा बुद्धिः, प्रकाशं सुखकाम्यया ॥ ४६ ॥ तथाहि स्वदते मद्यं, निद्राऽत्यन्तं सुखायते । विकथा प्रतिभात्युच्चैरस्यानेकविकल्पना ॥ ४७ ॥ इष्टः क्रोधः प्रियो मानो, माया चात्यन्तवल्लभा । लोभः प्राणसमो मन्ये, रागद्वेषौ मनोगतौ ॥४८॥ कान्तः स्पर्शो रसोऽभीष्टः, कामं गन्धश्च सुन्दरः । अत्यन्तदयितं रूपं, रोचते च कलध्वनिः ॥ ४९ ॥ विलेपनानि ताम्बूलमलङ्काराः सुभोजनम् । माल्यं वरस्त्रियो वस्त्रं, सुन्दरं प्रतिभासते ॥ ५० ॥ आसनं ललितं यानं, शयनं द्रव्यसञ्चयाः । अलीककीर्तिश्च जने, रुचिताऽस्य दुरात्मनः ॥ ५१ ॥ चित्तवृत्तिमहाटव्यां, भद्रे! सततवाहिनी । महानदी वहत्युच्चैः, सेयमस्य प्रमत्तता ॥ ५२ ॥ यथा च तद्वस्थस्य, राजपुत्रस्य सुन्दरि !। समुत्पन्ना विलासेच्छा, यातुमुद्यानिकां मतिः(प्रति) ॥५३॥ कारितानि च भोज्यानि, लौल्येन प्राशितानि | च । निर्गतश्च विलासेन, पुरात्प्राप्तश्च कानने ॥ ५४ ॥ निविष्टमासनं दिव्यमुपविष्टश्च तत्र सः । विस्तारितं पुरो भक्तं, नानाखाद्यकसंयुतम् ॥ ५५ ॥ तथास्यापि प्रमत्तस्य, जीवस्य वरलोचने! । कर्माजीर्णात्समुत्पन्ने, भीषणेऽपि मनोज्वरे ॥ ५६ ॥ जायन्ते चित्तकल्लोला, नानारूपाः क्षणे क्षणे । यथोपायं धनं भूरि, विलसामि यथेच्छया ।। ५७ ॥ करोम्यन्तःपुरं दिव्यं, भुखे राज्यं मनोहरम् । महाप्रासादसङ्घातं, कारये काननानि च ॥ ५८ ॥ षभिः कुलकम् ।। ततश्च-महाविभवसंपन्नः, क्षपिताखिलवैरिकः । श्लाघितः सर्वलोकेन, पूरितार्थमनोरथः ॥ ५९ ॥ शब्दादिसुखसन्दोहसागरे मनमानसः । तिष्ठामि सततानन्दो, नान्यन्मानुष्यके फलम् ॥ ६० ॥ सेयमुद्यानिकाकाङ्क्षा, विज्ञेया सुन्दरि! त्वया । ततो जीवो महारम्भैः, कुरुते द्रव्यसञ्चयम् ॥ ६१ ॥ यथेष्टं दैवयोगेन, विधत्तेऽन्तःपुरादिकम् । शब्दादिसुखलेशं च, किंचिदास्वादयेदपि ।। ६२ ।। अस्य जीवस्य जानीहि, तदिदं मृगवीक्षणे! । कारणं मृष्टभोज्यानां, तल्लवानां च भक्षणम्
*
**
Jain Educaton International
For Private & Personel Use Only
Www.jainelibrary.org