________________
1555
उपमिती
हास्थानं, तत्र वर्तमाना एवामी नूनमत्र दृश्यन्ते, प्रकर्षेणोक्तं-नष्टो मे संशयोऽधुना । अत्रान्तरे करिवरादवतीर्णः स लोलाक्षो राजा मद्यपदशा 1 प्रविष्टश्चण्डिकायतने तर्पिता मद्येन चण्डिका विहितपूजः समुपविष्टस्तस्या एव चण्डिकायाः पुरोवर्तिनि महति परिसरे मद्यपानार्थ, तत
सहैव तावता जनसमाजेन बद्धमापानकं, प्रकटितानि नानारत्नविसंघटितानि विविधमद्यभाजनानि, समर्पिताः समस्तजनानां कनकचषकः ॥ ३९७॥ निकराः, प्रवर्तिता मधुधाराः, ततो विशेषतः पीयते प्रसन्ना गीयते हिन्दोलक: उपरि परिधीयते नवरङ्गकः दीयते वादनेभ्यः विधी
यते नर्तनं अभिनीयते करकिसलयेन विधीयते प्रियतमाधरबिम्बचुम्बनं अवदीर्यते रदनकोटिविलसितेन उपचीयते मदिरामनिर्भरता प्रहीयते लज्जाशङ्कादिकं निर्मीयते दयितावदनेषु दृष्टिः विलीयते गाम्भीर्य स्थीयते जनै लविज़म्भितेन व्यवसीयते सर्वमकार्यमिति । इतश्च लोलाक्षनृपतेः कनिष्ठो भ्राता रिपुकम्पनो नाम युवराजः, तेन मदपरवशतया कार्याकार्यमविचार्याभिहिता निजा महादेवी रतिललिता यदुत-प्रियतमे ! नृत्य नृत्येति, ततः सा गुरुसमक्षमतिलजाभरालसापि ज्येष्ठवचनं लवयितुमशनुवती भर्तुरादेशेन नर्तितुं प्रवृत्ता, तां च* नृत्यन्तीमवलोकयमानो मनोहरतया तल्लावण्यस्य विकारकारितया मधुमदस्याक्षिप्तचित्तस्ताडितोऽनवरतपातिना शरनिकरेण स लोलाक्षो नृपतिर्मकरध्वजेन तां प्रति गाढमध्युपपन्नश्चेतसा न च शक्नोत्यध्यवसातुं स्थितः कियतीमपि वेलाम् , इतश्च भूरिमद्यपानेन मदनिर्भर निश्चेष्टीभूतमापानकं प्रलुठिताः सर्वे लोकाः प्रवृत्ताश्छर्दयः संजातमशुचिकर्दमपिच्छलं निपतिता वायसाः समागताः सारमेयाः अवली
ढानि जनवदनानि प्रसुप्तो रिपुकम्पनः जागर्ति रतिललिता, अत्रान्तरे वशीकृतो महामोहेन क्रोडीकृतो रागकेसरिणा प्रेरितो विषयाभिभलाषेण अभिभूतो रतिसामर्थ्येन निर्मिन्नो हृदयमर्मणि शरनिकरप्रहारैर्मकरध्वजेन म्रियमाण इवात्मानमचेतयमानः प्रचलितो लोलाक्षो ॥३९७॥ न रतिललितानणार्थ वेगेन प्राप्तस्तत्समीपं प्रसारितौ बाहुदण्डौ, ततः किमेतदिति चिन्तितं रतिललितया, लक्षितं तदाकूतमनया समुत्पन्नं
उ.भ.३४
Jain Education International
For Private & Personel Use Only
R
ainelibrary.org