________________
उपमिती पीठबन्धः
॥१६॥
| "निरीक्षक चेदं न वर्त्तते मद्विरहे, अतः कथमकाण्ड एव मुञ्चामि ?, यदिवाऽद्याप्यसंजातबलोऽयं तनयः, अपरिणीतेयं दुहिता, प्रोषितभर्तृ
"केयं भगिनी, मृतपतिका वा, अतः पालनीया ममेयं, तथा नाद्यापि गृह धरणक्षमोऽयं भ्राता, जराजर्जरितशरीराविमौ मातापितरौ, | "स्नेहकातरौ च, गर्भवतीयं भार्या दृढमनुरक्तहृदया च न जीवति मद्विरहिता, अतः कथमेवं विसंस्थुलं परित्यजामि ?, यदिवा विद्यते 13 |"मे भूरिधननिचयः, सन्ति बहवोऽधमर्णाः, अस्ति च सुपरीक्षितभक्तिर्भूयान् परिकरो बन्धुवर्गश्च, तदयं पोष्यो मे वर्त्तते; तस्मादुद्राह्य | "द्रविणं लोकेभ्यः, कृत्वा बन्धुपरिकराधीनं, विधाय धर्मद्वारेण धनविनियोग, अनुज्ञातः स्वरभसेन सर्वैर्मातापित्रादिभिर्विहिताशे
"षगृहस्थकृत्य एव दीक्षामङ्गीकरिष्ये, किमनेनाकाण्डविडरेणेति ?, अन्यच्च-यदिदं प्रब्रजनं नाम साक्षाद्बाहुभ्यां तरणमेतत् स्वयं- भग्नतया | "भूरमणस्य वर्त्तते, प्रतिस्रोतोगमनमेतद्गङ्गायाः, चर्वणमेतद्योयवानां, भक्षणमेतदयोगोलकानां, भरणमेतत्सूक्ष्मपवनेन कम्बल- प्रव्रज्या"मुत्कोल्याः, भेदनमेतत् शिरसा सुरगिरेः, मानग्रहणमेतत्कुशाग्रेण नीरनिधेः, नयनमेतदबिन्दुपातं धावता योजनशतं तैलापूर्ण
दुष्करता"पात्र्याः, ताडनमेतत् सव्यापसव्यभ्रमणशीलाष्टचक्रविवरगामिना शिलीमुखेन वामलोचने पुत्रिकायाः, भ्रमणमेतदनपेक्षितपादपातं
प्रतिभास: "निशातकरवालधारायामिति, यतोऽत्र परिसोढव्याः परिषहाः, निराकर्त्तव्या दिव्याद्युपसर्गाः, विधातव्या समस्तपापयोगनिवृत्तिः, | "वोढव्यो यावत्कथं सुरगिरिगुरुः शीलभारो, वर्तयितव्यः सकलकालं माधुकर्या वर्त्तनयाऽऽत्मा, निष्टप्तव्यो विकृष्टतपोभिर्देहः, | "स्वात्मीभावमानेतव्यः संयमः, समुन्मूलयितव्या रागादयो, निरोद्धव्यो हार्दतमःप्रसरः, किंबहुना ?, निहन्तव्योऽप्रमत्तचित्तैर्मोहमहावेताल
प्रव्रज्या|"इति, मृदुशयनाहारलालितपालितं च मामकं शरीरं, तथा अपरिकर्मितमद्यापि चित्तं, तन्नतावतः प्रायेण महाभारस्योद्वहने सामर्थ्य,
गुणा:
॥९६॥ "अथचैतदप्यस्ति, न यावत्सकलद्वन्द्वविच्छेदद्वारेण भागवती दीक्षाऽभ्युपगता न तावत्सम्पूर्ण प्रशमसुखमशेषक्लेशवित्रोटलक्षणो वा
Jain Education
a
l
For Private & Personel Use Only
Punelibrary.org