SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. ॥३४५॥ विपर्यास| सिंहासनं -NCR |"ऽहं किलाधुना ॥ ४२ ॥ एतच्च प्रीणयत्येषा, स्वभावेनैव वेदिका । स्वस्योपरिष्टादासीनं, महामोहकुटुम्बकम् ॥ ४३ ॥ बहिरङ्गाः पुन"र्लोका, यद्येनां भद्र ! वेदिकाम् । आरोहन्ति ततस्तेषां, कौतस्यं दीर्घजीवितम् ? ॥४४॥ अन्यच्चैषा स्ववीर्येण, तृष्णाख्या भद्र! वेदिका। "अत्रैव संस्थिता नित्यं, भ्रामयत्यखिलं जगत् ॥ ४५ ॥ तदेषा गुणतो भद्र !, यथार्था वरवेदिका । मया निवेदिता तुभ्यमिदानीं शृणु वि"टरम् ॥ ४६॥ एतत्सिंहासनं भद्र !, विपर्यासाख्यमुच्यते । अस्यैव विधिना नूनं, महामोहस्य कल्पितम् ॥ ४७ ।। यदिदं लोकवि- "ख्यातं, राज्यं याश्च विभूतयः । तत्राहं कारणं मन्ये, नृपतेरस्य विष्टरम् ॥ ४८ ॥ यावच्चास्य नरेन्द्रस्य, विद्यते वरविष्टरम् । इदं तावदहं "मन्ये, राज्यमेताश्च भूतयः ॥४९॥ यतः-अस्मिन्निविष्टो राजाऽयं, महासिंहासने सदा । सर्वेषामेव शत्रूणामगम्यः परिकीर्तितः॥५०॥ | "यदा पुनरयं राजा, भवेदस्माद्बहिः स्थितः । सामान्यपुरुषस्यापि, तदा गम्यः प्रकीर्तितः ॥ ५१ ।। एतद्धि विष्टरं भद्र!, बहिरङ्गजनैः | "सदा । आलोकितं करोत्येव, रौद्रानर्थपरम्पराम् ॥ ५२ ॥ यतः-तावत्तेषां प्रवर्तन्ते, सर्वाः सुन्दरबुद्धयः । यावत्तैर्विष्टरे लोकैरत्र दृष्टिर्न | "पातिता ।। ५३ ॥ निबद्धदृष्टयः सन्तः, पुनरत्र महासने । ते पापिनो भवन्त्युच्चैः, कुतः सुन्दरबुद्धयः? ॥ ५४ ॥ किं च-यन्नद्यास्तत "पुलीनस्य, मण्डपस्य च वर्णितम् । वेदिकायाश्च तद्वीर्य, सर्वमत्र प्रतिष्ठितम् ॥ ५५ ॥ तदिदं गुणतो भद्र!, कथितं तव विष्टरम् । महा"मोहनरेन्द्रस्य, निबोध गुणगौरवम् ॥५६॥ जराजीर्णकपोलापि, यैषा भुवनविश्रुता । अमुष्येयमविद्याख्या, गात्रयष्टिरुदाहृता ॥ ५७ ॥ "एषाऽत्र संस्थिता भद्र !, सकलेऽपि जगत्रये । यत्करोति खवीर्येण, तदाकर्णय साम्प्रतम् ॥ ५८ ॥ अनित्येष्वपि नित्यत्वमशुचिष्वपि शुद्ध- "ताम् । दुःखात्मकेषु सुखतामनात्मस्वात्मरूपताम् ॥ ५९॥ पुद्गलस्कन्धरूपेषु, शरीरादिषु वस्तुषु । लोकानां दर्शयत्येषा, ममकारपरायणा “॥ ६०॥ युग्मम् । ततस्ते बद्धचित्तत्वात्तेषु पुद्गलवस्तुषु । आत्मरूपमजानन्तः, क्लिश्यन्तेऽनर्थकं जनाः ।। ६१ ॥ तदेनां धारयनुच्चैगोत्र-1 | अविद्यागात्रयष्टिः ॥३४५॥ Jain Educatio n al For Private & Personel Use Only Harjainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy