SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. ॥३४ ॥ तु-रौद्रचित्तपुरे गत्वा, देवि ! दुष्टाभिसन्धिना । रक्षिता तिष्ठ निश्चिन्ता, पदातिः स हि मेऽनघः ॥ २४ ॥ ततोऽविवेकिता प्राह,किमत्रास्माभिरुच्यताम् ? । यदार्यपुत्रो जानीते, तदेव करणक्षमम् ॥ २५ ॥ ततो विनिर्गतो देवो, महामोहादिभिः सह । रौद्रचित्तपुरे| देवी, देवादेशेन सा गता ॥ २६ ॥ ततोऽपि बहिरङ्गेषु, पुरेषु किल वर्तते । किञ्चित्कारणमाश्रित्य, साऽधुना युक्तकारिणी ॥ २७ ॥ जातश्चासीत्तदा पुत्रस्तथाऽन्योऽप्यधुना किल । निजभर्तुः समायोगादेतदाकर्णितं मया ॥ २८ ॥ तदेवं नास्ति सा देवी, यत्पुनर्मम कारणम् । नगरागमने भद्र !, तदाकर्णय साम्प्रतम् ॥ २९ ॥ अत्रान्तरे प्रज्ञाविशालयाऽभिहिताऽगृहीतसङ्केता–प्रियसखि! यदनेन संसारिजीवन नन्दिवर्धनवैश्वानरवक्तव्यतायां हिंसापरिणयनावसरे वैश्वानरमूलशुद्धिं निवेदयता पूर्वमभिहितमासीत् यदुत-'यादृशं तत्तामसचित्तनगरं यादृशश्चासौ द्वेषगजेन्द्रो राजा यादृशी च साऽविवेकिता यच तस्यास्तस्मात्तामसचित्तनगराद्रौद्रचित्तपुरं प्रत्यागमनप्रयोजनमेतत् सर्वमुत्तरत्र कथयिष्याम' इति तदिदमधुना तेन संसारिजीवेन समस्तं निवेदितमिति, अगृहीतसङ्केतयाऽभिहितं—साधु प्रियसखि ! साधु सुन्दरं मम स्मारितं भवत्या, ततः प्रज्ञाविशालया | संसारिजीवं प्रत्यभिहितं-भद्र ! यदा विचक्षणाचार्येण नरवाहननरेन्द्राय विमर्शप्रकर्षवक्तव्यतां कथयता तव रिपुदारणस्य सतस्त स्यामेव परिषदि निषण्णस्य समाकर्णयतो निवेदितमेवमविवेकितापूर्वचरितं तदा किं विज्ञातमासीद्भवता? यदुत-याऽसौ वैश्वानरस्य मा& ताऽभून्नन्दिवर्धनकाले मम च धात्री सैवेयमविवेकिता साम्प्रतं शैलराजस्य जननी वर्तते मम च पुनर्धात्रीति ? किं वा न विज्ञातमिति ?, संसारिजीवेनोक्तं?-भद्रे ! न किञ्चित्तदा मया विज्ञातं, अज्ञानजनित एव मे समस्तोऽपि निवेदयिष्यमाणोऽनर्थपरम्पराप्रबन्धः, केवलं तदाऽहं चिन्तयामि यथा-कथानिकां काश्चिदेष प्रत्रजितकस्ताताय कथयति, न पुनस्तद्भावार्थमहं लक्षयामि स्म यथेयं साम्प्रतमगृहीतस-1 प्रज्ञाविशालागृहीतसंके| तासंसा लापाः ॥३४॥ Jain Education For Private Personel Use Only ainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy