Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600071/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ DUATSACUTEAधार NARNARIAANANARNANAANAANAANANARNAVARANAWARWADI श्रेष्ठि देवचन्द्र लालभाई जैनपुस्तकोद्धारे ग्रन्थाङ्कः ४६. श्रीमत्सिद्धर्षिसाधुविरचिता उपमितिभवप्रपञ्चकथा. पूर्वार्द्धम् MANANANANANANG प्रसिद्धिकारकः-शाह नगीनभाई घेलाभाई जव्हेरी, अस्यैकः कार्यवाहकः । इदं पुस्तकं मुम्बय्यां-शाह नगीनभाई घेलाभाई जव्हेरी, ४२६ जव्हेरी बाजार इत्यनेन निर्णयसागरमुद्रणालये कोलभाटवीथ्यां २३ तमे आलये रामचन्द्र येसू शेडगे द्वारा मुद्रयित्वा प्रकाशितम् । वीरसंवत् २४४४. विक्रमसंवत् १९७४. (पण्यं रूप्यकद्वयम्) क्राईष्ट १९१४. प्रतयः ५००. BUNUNNNNNNNNNNNNNNN For Private & Personel Use Only Page #2 -------------------------------------------------------------------------- ________________ Printed by Ramchandra Yesu Shedge, at the Nirnayasågar Press, No 23, Kolbhat Lane, Bombay. Published by Shah Naginbhai Ghelabhai Javeri, for Sheth Devchand Lalbhai Jain Pustakodhar fund, at the office of Shet Devchand Lalbhải Jain P. Fund, No 426 Javeri Bazar, Bombay. For Private & Personel Use Only Page #3 -------------------------------------------------------------------------- ________________ For Private & Personel Use Only Page #4 -------------------------------------------------------------------------- ________________ ammunns Damernamnamo श्रेष्ठी देवचंद लालभाई जवेरी. 509- smarwar2080Merrorm जन्म १९०९ वैकमाब्दे कार्तिकशुक्लकादश्या, सूर्यपुरे निर्याणम् १९६२ वैक्रमाब्दे पौषकृष्णतृतीयायाम् , मुम्बय्याम, The Late Sheth Devchand Lalbhai Javeri. Born 1853 A. D. Surat. Died 13th January 1906 A. D. Bombay. 9-niramroun.co9, orwearnerwwwe. The Bombay Art Printing Worke Fort, For Private & Personal use only Page #5 -------------------------------------------------------------------------- ________________ उपमितौ ठबन्धः श्रेष्ठि देवचन्द्र लालभाई-जैनपुस्तकोद्धार-प्रन्थाङ्के, श्रीसिद्धर्षिप्रणीता, श्रीउपमितिभवप्रपञ्चा कथा । मङ्गलं (जैनचम्पूकाव्यानि) ऐं नमः। नमो निर्नाशिताशेषमहामोहहिमालये । लोकालोकामलालोकभास्वते परमात्मने ॥१॥ नमो विशुद्धधर्माय, स्वरूपपरिपूर्तये ।। नमो विकारविस्तारगोचरातीतमूर्तये ॥२॥ नमो भुवनसंतापिरागकेसरिदारिणे । प्रशमामृततृप्ताय, नाभेयाय महात्मने ॥ ३ ॥ नमो द्वेषगजेन्द्रारिकुम्भनिर्भेदकारिणे । अजितादिजिनस्तोमसिंहाय विमलात्मने ॥४॥ नमो दलितदोषाय, मिथ्यादर्शनसूदिने । मकरध्वजनाशाय, वीराय विगतद्विषे ॥५।। अथवा-अन्तरङ्ग महासैन्यं, समस्तजनतापकम् । दलितं लीलया येन, केनचित्तं नमाम्यहम् ।।६॥ समस्तवस्तुविस्तारविचारापारगोचरम् । वचो जैनेश्वरं वन्दे, सूदिताखिलकल्मषम् ॥ ७॥ मुखेन्दोरंशुभिर्व्याप्तं, या बिभर्ति विकस्वरम् । करे पद्ममचिन्त्येन, धाम्ना तां नौमि देवताम् ॥ ८॥ परोपदेशप्रवणो, मादृशोऽपि प्रजायते । यत्प्रभावान्नमस्तेभ्यः, सद्गुरुभ्यो विशेषतः॥९॥ इत्थं कृतनम-1 स्कारः, शान्तविघ्नविनायकः । विवक्षितार्थप्रस्ताव, रचयिष्ये निराकुलः ॥ १०॥-इहातिदुर्लभं प्राप्य, मानुष्यं भव्यजन्तुना । ततः प्रस्तावना १०-२३ उ.भ. १ Jain Educa s anational Gww.jainelibrary.org Page #6 -------------------------------------------------------------------------- ________________ उपमितीकुलादिसामग्रीमासाद्य शुभकर्मणा ॥ ११ ॥ हेयं हानोचितं सर्व, कर्त्तव्यं करणोचितम् । श्लाघ्यं श्लाघोचितं वस्तु, श्रोतव्यं श्रवणोचितम् पीठबन्धः ॥१२॥ युग्मम् । तत्र यत्किञ्चिञ्चित्तमालिन्यकारणं मोक्षवारणम् । मनोवाक्कायकर्मेह, हेयं तत् स्वहितैषिणा ॥१३॥ हारनीहारगोक्षीरकु न्देन्दुविशदं मनः । कृतं यत् कुरुते कर्म, कर्त्तव्यं तन्मनीषिणा ।। १४ ॥ श्लाघनीयः पुनर्नित्यं, विशुद्धनान्तरात्मना । त्रिलोकनाथ १स्तद्धर्मो २, ये च तत्र व्यवस्थिताः ३ ॥ १५ ॥ श्रोतव्यं भावतः सारं, श्रद्धासंशुद्धबुद्धिना । निःशेषदोषमोषाय, वचः सर्वज्ञभाषितम् ॥ १६ ॥ तन्त्र प्रस्तुतं तावत्तदेव जगते हितम् । श्रोतव्यमिति संचिन्त्य, वचः सर्वज्ञभाषितम् ॥ १७ ॥ ततस्तदनुसारेण, महामोहादिसूदनी । निर्दिष्टभवविस्तारा, कथेयमभिधास्यते ॥ १८ ॥ तथाहि-पञ्चाश्रवमहादोषा, हृषीकाणां च पञ्चकम् । महामोहयुतानां च, कषायाणां चतुष्टयम् ॥ १९ ॥ मिथ्यात्वरागद्वेषादिरूपं यच्चान्तरं बलम् । तदोषावेदकं सर्व, वचः सर्वज्ञभाषितम् ॥२०॥ युग्मम् । तथाज्ञानदर्शनचारित्रसंतोषप्रशमात्मकम् । तपःसंयमसत्यादिभटकोटिसमाकुलम् ॥ २१॥ यच्चान्तरं बलं तस्य, गुणसंभारगौरवम् । वर्णयत्येव 8 जैनेन्द्र, वचनं हि पदे पदे ॥२२॥ युग्मम् । तथा-एकेन्द्रियादिभेदेन, दुःखरूपमनन्तकम् । भवप्रपञ्चं जैनेन्द्र, वचनं कथयत्यलम् ॥२३॥ अतस्तां भित्तिमाश्रित्य, मादृशेनापि जल्पितम् । वाक्यं जैनेन्द्रसिद्धान्तनिष्यन्द इति भाव्यताम् ॥ २४ ॥ इह च-अर्थ कामं च धर्म च, तथा संकीर्णरूपताम् । आश्रित्य वर्त्तते लोके, कथा तावच्चतुर्विधा ॥ २५ ॥ सामादिधातुवादादिकृष्यादिप्रतिपादिका । अर्थोपादानपरमा, कथाऽर्थस्य प्रकीर्तिता ॥ २६ ॥ सा क्लिष्टचित्तहेतुत्वात्पापसंबन्धकारिका । तेन दुर्गतिवर्त्तन्याः, प्रापणे प्रवणा मता ॥ २७ ॥ कामोपादानगर्भार्था, वयोदाक्षिण्यसूचिका । अनुरागेङ्गिताद्युत्था, कथा कामस्य वर्णिता ॥ २८ ॥ सा मलीमसकामेषु, रागोत्कर्षविधायिका । विपर्यासकरी तेन, हेतुभूतैव दुर्गतेः ॥ २९ ॥ दयादानक्षमायेषु, धर्माङ्गेषु प्रतिष्ठिता । धर्मोपादेयतागर्भा, बुधैर्धर्मकथोच्यते कथाभेदाः २५-३४ ॥२॥ in Education international For Private & Personel Use Only aainelibrary.org Page #7 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥३०॥ सा शुद्धचित्तहेतुत्वात्पुण्यकर्मविनिर्जरे । विधत्ते तेन विज्ञेया, कारणं नाकमोक्षयोः ॥ ३१ ॥ त्रिवर्गसाधनोपायप्रतिपादनतत्परा । याऽनेकरससारार्था, सा संकीर्णकथोच्यते ॥ ३२ ॥ चित्राभिप्रायहेतुत्वादनेकफलदायिका । विदग्धताविधाने च, सा हेतुरिव वर्त्तते ॥ ३३ ॥ श्रोतारोऽपि चतुर्भेदास्तासां सन्तीह मानवाः । तेषां संक्षेपतो वक्ष्ये, लक्षणं तन्निबोधत ॥ ३४ ॥-मायाशोकभयको| धलोभमोहमदान्विताः । ये वाञ्छन्ति कथामार्थी, तामसास्ते नराधमाः ॥ ३५ ॥ ये रागग्रस्तमनसो, विवेकविकला नराः । कथामि-1 श्रोतृभेदाः ३५-३८ च्छन्ति कामस्य, राजसास्ते विमध्यमाः ॥ ३६॥ मोक्षकाङ्ककतानेन, चेतसाऽभिलषन्ति ये । शुद्धां धर्मकथामेव, सात्त्विकास्ते नरोत्तमाः ॥ ३७॥ ये लोकद्वयसापेक्षाः, किश्चित्सत्त्वयुता नराः । कथामिच्छन्ति संकीर्णा, ज्ञेयास्ते बरमध्यमाः ॥ ३८ ॥ तत्रैवं स्थिते-रज-I स्तमोऽनुगाः सत्त्वाः, स्वयमेवार्थकामयोः । रज्यन्ते धर्मशास्तारमवधूय निवारकम् ॥ ३९ ॥ रागद्वेषमहामोहरूपं तेषां शिखित्रयम् । कथाप्राश| अर्थकामकथासर्पिराहुत्या वर्द्धते परम् ॥ ४० ॥ केकायितं मयूराणां, यथोत्कण्टकवर्द्धनम् । पापेषु वर्द्धितोत्साहा, कथा कामार्थयोस्तथा स्त्यम् ३९-५४ ॥ ४१ ॥ कथा कामार्थयोस्तस्मान्न कुर्वीत कदाचन । कः क्षते भारनिक्षेपं, विधीत विचक्षणः ? ॥ ४२ ॥ परोपकारशीलेन, कर्त्तव्यं तन्मनीषिणा। हितं समस्तजन्तुभ्यो, येनेह स्यादमुत्र च ॥ ४३ ॥ तेन यद्यपि लोकानामिष्टा कामार्थयोः कथा । तथाऽपि विदुषा | त्याज्या, येन पर्यन्तदारुणा ॥ ४४ ॥ तदेतदवगम्य-इहामुत्र च जन्तूनां, सर्वेषाममृतोपमाम् । शुद्धां धर्मकथां धन्याः, कुर्वन्ति हितका म्यया ॥ ४५ ॥ आक्षेपकारणी मत्वा, संकीर्णामपि सत्कथाम् । मार्गावतारकारित्वात् , केचिदिच्छन्ति सूरयः ॥ ४६॥ किलात्र यो | यथा जन्तुः, शक्यते बोधभाजनम् । कर्तुं तथैव तद्वोध्ये, विधेयो हितकारिभिः॥४७॥ न चादौ मुग्धबुद्धीनां, धर्मो मनसि भासते ।।31॥३॥ कामार्थकथनात्तेन, तेषामाक्षिप्यते मनः ॥ ४८ ॥ आक्षिप्तास्ते ततः शक्या, धर्म ग्राहयितुं नराः । विक्षेपद्वारतस्तेन, संकीर्णा सत्कथो For Private Personel Use Only Page #8 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥ ४॥ च्यते ॥ ४९ ॥ तस्मादेषा कथा शुद्धधर्मस्यैव विधास्यते । भजन्ती तद्गुणापेक्षां क्वचित्संकीर्णरूपताम् ॥ ५० ॥ अन्यच्च — संस्कृता प्राकृता चेति, भाषे प्राधान्यमर्हतः । तत्रापि संस्कृता तावदुर्विदग्धहृदि स्थिता ॥ ५१ ॥ बालानामपि सद्बोधकारिणी कर्णपेशला । तथापि प्राकृता भाषा, न तेषामपि भासते ॥ ५२ ॥ उपाये सति कर्त्तव्यं सर्वेषां चित्तरञ्जनम् । अतस्तदनुरोधेन, संस्कृतेयं करिष्यते ॥ ५३ ॥ न चेयमतिगूढार्था, न दीर्घेर्वाक्यदण्डकैः । न चाप्रसिद्धपर्यायैस्तेन सर्वजनोचिता ।। ५४ ।। कथाशरीरमेतस्या, नान्नैव प्रतिपादितम् । भवप्रपञ्चो व्याजेन, यतोऽस्यामुपमीयते ॥ ५५ ॥ यतोऽनुभूयमानोऽपि परोक्ष इव लक्ष्यते । अयं संसारविस्तारस्ततो व्याख्यानमर्हति ॥ ५६ ॥ अथवा — भ्रान्तिव्यामोहनाशाय, स्मृतिबीजप्रबोधनम् । कथार्थसंग्रहं कृत्वा, शरीरमिदमुच्यते ॥ ५७ ॥ द्विविधेयं कथा तावदन्तरङ्गा तथेतरा । शरीरमन्तरङ्गायास्तत्रेदमभिधीयते ॥ ५८ ॥ - प्रस्तावास्तावदष्टात्र, विधास्यन्ते परिस्फुटाः । प्रत्येकं तेषु वक्तव्यो, योऽर्थस्तं मे निबोधत ॥ ५९ ॥ - प्रस्तावे प्रथमे तावन्निबद्धा येन हेतुना । इयं कथा मयेदृक्षा, स हेतुः प्रतिपाद्यते ॥ ६० ॥ (१) । द्वितीये भव्यपुरुषो, मानुष्यं प्राप्य सुन्दरम् । यथाऽऽत्महितजिज्ञासुः, समासाद्य सदागमम् ॥ ६१ ॥ तदन्तिकस्थः संसारिजीवस्य चरितं यथा । श्रुत्वाऽगृहीतसंकेताव्याजात्तेनैव सूचितम् ।। ६२ ।। तिर्यग्वक्तव्यताबद्धं, सार्द्धं प्रज्ञाविशालया । विचारयति निःशेषं, तदिदं प्रतिपाद्यते ॥ ६३ ॥ चतुर्भिः कलापकम् ।। (२) । तथा तृतीयप्रस्तावे, हिंसाक्रोधवशानुगः । स्पर्शनेन्द्रियमूढश्च यथा दुःखैर्विबाधितः ॥ ६४ ॥ संसारिजीवः संसारे, भ्रष्टो मानुष्यजन्मतः । इदं संसारिजीवस्य मुखेनैव निवेद्यते ॥ ६५ ॥ युग्मम् । (३) । पुनश्चतुर्थप्रस्तावे, मानजिह्यानृतेषु भोः ! । रक्तः संसारिजीवोऽसौ, यथा दुःखैः प्रपीडितः ॥ ६६ ॥ भूयश्चानन्तसंसारमपारं दुःखपूरितः । यथा भ्रान्त इदं सर्व, सविशेषं निग १ धर्मंप्राप्त्यानुकूल्येन. २ दुर्गमै रित्यध्याहारः. Jain Education international अधिकारोद्देशः ५५-७७ || 8 || jainelibrary.org Page #9 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः द्यते ॥ ६७ ॥ युग्मम् । (४) । प्रस्तावे पञ्चमे त्वत्र, विपाकः स्तेयमाययोः । उक्तः संसारिजीवेन, तथा घ्राणेन्द्रियस्य च ॥ ६८ ॥ (५)। तथाऽत्र षष्ठप्रस्तावे, लोभमैथुनचक्षुषाम् । विपाको वर्ण्यते तेन, योऽनुभूतः पुराऽऽत्मना ।। ६९॥ युग्मम् ॥ (६) । प्रस्तावे सप्तमे सर्व, महामोहविजृम्भितम् । परिप्रहस्य श्रोत्रेण, सहितस्येह वर्णितम् ।। ७०॥ किंतु-तृतीयात्सप्तमं यावदत्र प्रस्तावपञ्चके । तस्य संसारिजीवस्य, यद्वृत्तान्तकदम्बकम् ।। ७१ ॥ तत्किञ्चित्तस्य संपन्नं, किञ्चिदन्यैर्निवेदितम् । तथाऽपि तत्प्रतीतत्वात्सर्वं तस्येति वर्णितम् ॥ ७२ ।। युग्मम् (७) । अष्टमे मीलितं सर्व, प्रस्तावे पूर्वसूचितम् । तेन संसारिजीवेन, विहितं चात्मने हितम् ॥ ७३ ॥ तच्च संसारिजीवस्य, वृत्चं भवविर जनम् । आकर्ण्य भव्यपुरुषः, प्रबुद्ध इति कथ्यते ॥ ७४ ॥ तथा संसारिजीवेन, भूयो भूयः प्रचोदिता । बुद्धाऽगृहीतसंकेता, कृच्छ्रेणेति निवेद्यते ॥ ७५ ॥ आसाद्य निर्मलाचार्य, केवलालोकभास्करम् । समस्तोऽप्यात्मवृत्तान्तः, पृष्टः शिष्टोऽवधारितः ॥ ७६ ॥ | तथा सदागमादुचैर्भूयो भूयः स्थिरीकृतः । संजातावधिना तेन, ततोऽयं प्रतिपादितः ॥ ७७ ॥ अन्यच्च-इहान्तरङ्गलोकानां, ज्ञान जल्पो गमागमम् । विवाहो बन्धुतेत्यादि, सर्वा लोकस्थितिः कृता ॥ ७८ ॥ सा च दुष्टा न विज्ञेया, यतोऽपेक्ष्य गुणान्तरम् । उपमाद्वारतः सर्वा, बोधार्थ सा निवेदिता ॥ ७९ ॥ यतः-प्रत्यक्षानुभवात्सिद्धं, युक्तितो यन्न दुष्यति । सत्कल्पितोपमानं तत्सिद्धान्तेऽप्युपलभ्यते ।। ८०॥ तथाहि यथाऽऽवश्यके-साक्षेपं मुद्गशैलस्य, पुष्कलावर्त्तकस्य च । स्पर्द्धा सर्पाश्च कोपाद्या, नागदत्तकथानके ॥ ८१॥ तथा-पिण्डैषणायां मत्स्येन, कथितं निजचेष्टितम् । उत्तराध्ययनेष्वेवं, संदिष्टं शुष्कपत्रकैः ॥ ८२ ।। अतस्तदनुसारेण, सर्व यदभिधास्यते । अत्रापि युक्तियुक्तं तद्विज्ञेयमुपमा यतः ॥ ८३ ॥ तदेतदन्तरङ्गायाः, शरीरं प्रतिपादितम् । बहिरङ्गकथायास्तु, शरीरमिदमुच्यते ॥ ८४ ॥-पूर्वविदेहे सन्मेरोः, सुकच्छविजयप्रभुः । क्षेमपुर्या समुद्भूतश्चक्रवर्त्यनुसुन्दरः ॥ ८५ ॥ स च स्वायुष्कपर्यन्ते, कथासत्यता ७८-८४ ॥ ५ ॥ Jan Education Intemanong For Private Personel Use Only Page #10 -------------------------------------------------------------------------- ________________ पमितौ ठिबन्धः अधिकारिनिर्देश: |८५-१०२ USARROCARR निजदेशदिक्षया । विनिर्गतो विलासेन, प्राप्तः शङ्खपुरेऽन्यदा ॥ ८६ ॥ तत्र चित्तरमोद्याने, मनोनन्दननामके । जैने समन्तभद्राख्याः, सूरयो भवने स्थिताः ॥ ८७ ॥ अभूश्च तत्समीपस्था, महाभद्रा प्रवर्तिनी । तथा सुललिता नाम, राजपुत्री सुमुग्धिका ॥ ८८ ॥ तथा- ऽन्यः पौण्डरीकाख्या, समीपे राजदारकः । आसीत्समन्तभद्राणां, तदा संसच्च पुष्कला ॥ ८९ ॥ ततश्च कृतभूरिमहापापं, दृष्ट्वा तं चक्रवर्तिनम् । ज्ञानालोकेन ते धीराः, सूरयः प्राहुरीदृशम् ॥ ९०॥ यस्य कोलाहलो लोके, श्रूयते नीयतेऽधुना । संसारिजीवनामायं, तस्करो वध्यधामनि ॥ ९१॥ एतत् सूरेषचः श्रुत्वा, महाभद्रा व्यचिन्तयत् । कश्चिन्नरकगाम्येष, जीवो योऽवर्णि सूरिभिः।। ९२ ॥ तत्तः सा करुणोपेता, तत्समीपमुपागता । तद्दर्शनाच्च संजातं, ज्ञानं तस्य स्खगोचरम् ॥ ९३ ॥ ततो विज्ञाय वृत्तान्तं, तस्कराकारधारकः । भूत्वा वैक्रियलब्ध्याऽसौ, तया सार्द्ध समागतः ॥ ९४ ॥ ततः सा राजपुत्री तं, पप्रच्छ विहितादरम् । अशेषचौर्यवृत्तान्तं, सोऽप्युक्तस्तेन सूरिणा ॥ ९५ ॥ भवप्रपश्चमात्मीयं, तस्या बोधविधित्सया । उपमाद्वारतः प्राह, तीव्र संवेगकारणम् ॥ ९६ ॥ श्रुत्वा च तं प्रबुद्धोऽसौ, लघुकर्मतया स्वयम् । पौण्डरीकः क्षणादेव, प्रसङ्गश्रवणादपि ॥ ९७ ॥ सा पुनः कथितेऽप्युच्चैः, प्राचीनमलदोषतः । अबुध्यमामा तेनैव, भूयो भूयः प्रचोदिता ॥ ९८ ॥ अथ कृच्छ्रेण साऽप्येवं, प्रबुद्धा विहितं ततः । सर्वैरेवात्मनः पथ्यं, गतानि च शिवालयम् ॥ ९९ ॥ कथाशरीरमेतच्च, धारणीयं स्वमानसे । प्रस्तावे चाष्टमे सर्वमिदं व्यक्तीभविष्यति ॥ १०० ॥ एवं स्थिते-यतः सर्वज्ञसिद्धान्तबचनामृतसागरात् । नियन्दबिन्दुभूतेयमाकृष्टा परमार्थतः ॥ १॥ ततो दुर्जनवर्गोऽस्याः, श्रवणं नाप्तुमर्हति । कालकूटविषं नैव, युज्यतेऽमृतबिन्दुना ॥२॥ अतो दुर्जनबर्गस्य, नेह दोषविचारणम् । क्रियते पापकारिण्या, पापानां कथयाऽप्यलम् ॥ ३ ॥ स्तुतोऽपि दुर्जनः काव्ये, दोषमेव प्रकाशयेत् । निन्दितस्तु विशेषेण, युक्ताऽतोऽस्यावधीरणा ॥ ४ ॥ अथवा-निन्दायामात्मदौर्जन्यं, सवेऽप्यनृतभाषणम् । भवे O S For Private & Personel Use Only Page #11 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः न दुर्जनवर्गस्य, सती युक्ताऽपकर्णना ॥ ५॥ ततोऽस्या लघुकर्माणः, क्षीरनीरघिसंनिभाः । गम्भीरहृदया भव्याः, सज्जनाः श्रवणोचिताः ॥६॥ तेषामपि न कर्तव्या, निन्दा नापि प्रशंसनम् । मौनमेव परं श्रेयः, तन्नेदं हन्त कारणम् ॥ ७ ॥ तन्निन्दाथा महापापमनन्तगु शालिनाम् । स्तवोऽपि दुष्करस्तेषां, मादृशैर्जडबुद्धिभिः ॥ ८॥ किंच-अस्तुता अपि ते काव्ये, पश्यन्ति गुणमनसा । दोषामाच्छादयन्येव, प्रकृतिः सा महात्मनाम् ॥ ९ ॥ अतस्तेषां स्तवेनालं, केवलं ते महाधियः । अभ्यर्थनीयाः श्रवणे, तेनेदमभिधीयते ॥ १०॥ -भो भव्याः! सुमनीभूय, कर्ण दत्वा निबोधत । यूयं मदनुरोधेन, वक्ष्यमाणं मया क्षणम् ॥ ११ ॥ ___अनन्तजनसंपूर्णमस्ति लोके सनातनम् । अदृष्टमूलपर्यन्तं, नाम किञ्चिन्महापुरम् ॥ १२ ॥ तच्च कीदृशम्-अभ्रो तुङ्गमनोहारिसोधपद्धतिसंकुलम् । अलब्धमूलपर्यन्तं, हट्टमार्गविराजितम् ॥ १३ ।। अपारैर्भूरिविस्तारै नापण्यैः प्रपूरितम् । |पण्यानां मूल्यभूत्ताभिराकीर्ण रनकोटिभिः ॥ १४ ॥ विचित्रचित्रविन्यासैदूंजते देवमन्दिरैः । आक्षिप्तबालहृदयैर्मिश्चलीकतलोचनैः ॥ १५ ॥ वाचालबालसंघातैलंसत्कलकलाकुलम् । अलक्ष्यतुङ्गप्राकारवलयेन विवेष्टितम् ॥ १६ ॥ अलब्धमध्यगम्भीरं, वेदिका-15 कथामुखं जलदुर्गमम् । विलसल्लोलकल्लोलैः, सरोभिः कृतविस्मयम् ॥ १७ ॥ घोरान्धकूपसंघातैः, शत्रूणां त्रासहेतुभिः । समन्तादुपगूढं च, प्राका- (११२-१५६ राभ्यर्णवर्तिभिः ॥ १८ ॥ भ्रमभ्रमरझङ्कारतारसंगीतसुन्दरैः । नानापुष्पफलाकीणीति चामरकाननैः ॥ १९ ॥ अनेकाश्चर्यभूयिष्ठं, तच्चमत्कारकारणम् । अदृष्टमूलपर्यन्तमीदृशं हि महापुरम् ॥ २०॥ अष्टभिः कुलकम् ॥ तत्र निष्पुण्यको नाम, कश्चिद्रको महोदरः। निर्नष्टबन्धुर्दुर्बुद्धिरर्थपौरुषवर्जितः ॥ २१ ॥ क्षुधाक्षामतनुर्भिक्षामादाय घटकर्परम् । पर्यटत्यनिशं दीनो, निन्द्यमानो गृहे गृहे ॥ २२ ॥ [अनाथो भूमिशयनघृष्टपार्वत्रिकः परम् । धूलीधूसरसर्वाङ्गन्धीरिकाजालमालितः॥ २३ ॥ दुर्दान्तडिम्भसंघातैस्ताड्यमानः क्षणे क्षणे । Kol॥on Jain Educat i onal For Private & Personel Use Only rajainelibrary.org Page #12 -------------------------------------------------------------------------- ________________ उपमितौल यष्टिमुष्टिमहालोष्टप्रहारैर्जर्जरीकृतः ॥ २४ ॥ सर्वाङ्गीणमहाघाततापानुगतचेतनः । हा मातस्त्रायतामित्थं, दैन्यविक्रोशविक्लवः ॥ २५॥ पीठबन्धः एसोन्मादः सज्वरः कुष्ठी, सपामः शूलपीडितः । निलयः सर्वरोगाणां, वेदनावेगविह्वलः ॥ २६ ॥ शीतोष्णदंशमशकक्षुत्पिपासायुपद्रवैः । बाध्यमानो महाघोरनारकोपमवेदनः ।। २७ ॥ कृपास्पदं सतां दृष्टो, हास्यस्थानं स मानिनाम् । बालानां क्रीडनावासो, दृष्टान्तः पापकर्मणाम् ॥ २८ ॥ अन्येऽपि बहवः सन्ति, रोरास्तत्र महापुरे । केवलं तादृशः प्रायो, नास्ति निर्भाग्यशेखरः ॥ २९ ॥ तस्य तस्य गृहे लप्स्ये, भिक्षामित्यादि चिन्तयन् । ध्यानमापूरयन् रौद्रं, विकल्पाकुलमानसः ॥ ३० ॥ स किञ्चिन्नैव लभते, केवलं परिताम्यति । कदनलेशमात्रं तु, राज्यवत्प्राप्य तुष्यति ॥ ३१ ॥ अवज्ञया जनैर्दत्तं, मुखानस्तत् कदन्नकम् । शक्रादपि बिभेत्युच्चैरयमेतद् ग्रहीष्यति ॥ ३२ ॥ तृप्तिस्तेनापि नैवास्य, बुभुक्षा वर्द्धते परम् । जीर्यत्तत्पीडयत्येनं, कृत्वा वातविसूचिकाम् ॥ ३३ ॥ अन्यच्च सर्वरोगाणां, निदान तदुदाहृतम् । तदेव पूर्वरोगाणामभिवृद्धिकरं परम् ॥ ३४ ॥ स च तन्मन्यते चारु, वराको नान्यदीक्षते । सुस्वादुभोजनास्वादो, न स्वप्ने|ऽप्यस्य गोचरः ॥ ३५ ॥ उच्चावचेषु गेहेषु, नानाकारासु वीथिषु । बहुशस्तत्पुरं तेन, भ्रान्तमश्रान्तचेतसा ।। ३६ ।। एवं पर्यटतस्तस्य, महापापहतात्मनः । न ज्ञायते कियान् कालो, दुःखप्रस्तस्य लचितः ।। ३७ ।। अथ तत्र पुरे राजा, सुस्थितो नाम विश्रुतः । समस्तसस्वसङ्घस्य, स्वभावादतिवत्सलः ॥ ३८ ॥ अटाट्यमानोऽसौ रङ्कः, संप्राप्तस्तस्य मन्दिरम् । स्वकर्मविवरो नाम, तत्राऽऽस्ते द्वारपालकः | ॥ ३९ ॥ स द्वारपालस्तं रोरं, दृष्ट्वाऽतिकरुणास्पदम् । प्रावेशयत् कृपालुत्वादपूर्व राज्यमन्दिरम् ॥ ४० ॥ तच्च कीदृशम्-रत्नराशिप्रभा-| ज्वालैस्तमोबाधाविवर्जितम् । रसनानूपुराग्रुत्थभूषणारावसुन्दरम् ॥ ४१ ॥ देवपट्टांशुकोल्लोचलोलमौक्तिकमालिकम् । ताम्बूललालिताशेषलोकवक्रमनोहरम् ॥ ४२ ॥ विचित्रभक्तिविन्यासैर्गन्धोद्धरसुवर्णकैः । आकीर्ण प्राङ्गणं माल्यैः, कलालिकुलगीतिभिः ॥ ४३ ॥ विलेपन द्वारप्राप्तिः १३८-१४० ॥८ ॥ Jain Educac ional For Private & Personel Use Only jainelibrary.org Page #13 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥९॥ Jain Educat विमर्देन, कर्दमीकृतभूमिकम् । प्रहृष्टसत्त्वसंदोहवादितानन्दमर्दलम् ॥ ४४ ॥ अन्तर्ज्वलन्महातेजःप्रलयीभूतशत्रुभिः । बहिः प्रशान्तव्यापारै, राजवृन्दैरधिष्ठितम् ॥ ४५ ॥ साक्षाद्भूतजगचेष्टैः, प्रज्ञाऽवज्ञातवैरिकैः । समस्तनीतिशास्त्रज्ञैर्मत्रिभिः परिपूरितम् ॥ ४६ ॥ पुरः परेतभर्त्तारं येऽभिवीक्ष्य रणाङ्गणे । न क्षुभ्यन्ति महायोधास्तैरसंख्यैर्निषेवितम् ॥ ४७ ॥ कोटीकोटीः पुराणां ये, पालयन्ति निराकुलाः । ग्रामाकरान संख्यांश्च व्याप्तं तादृग्नियुक्तकैः ॥ ४८ ॥ येऽत्यन्तवत्सला भर्त्तुर्गाढं विक्रमशालिनः । आकीर्णं तादृशैरन्तर्भूरिभिस्तलवर्गिकैः ॥ ४९ ॥ प्रमत्तप्रमदालोकनिवारणपरायणैः । निवृत्तविषयासङ्गै, राजते स्थविराजनैः ॥ ५० ॥ अनेकभटसंघातैराकीर्णं तत्समन्ततः । लसद्विलासिनी सार्थैर्निर्जितामरधामकम् ॥ ५१ ॥ कलकण्ठैः प्रयोगज्ञैर्गायद्भिर्गायनैः परैः । वीणावेणुरवोन्मित्रैः, श्रोत्रानन्दविधायकम् ॥ ५२ ॥ विचित्रचित्रविन्यासैश्चित्ताक्षेप विधायिभिः । सद्रूपैरतिसौन्दर्यान्निश्चलीकृतलोचनम् ॥ ५३ ॥ चन्दनागरुकर्पूरमृगनाभिपुरःसरैः । अतिगन्धोद्धुरैर्द्रव्यैर्घाणमोदनकारणम् ॥ ५४ ॥ कोमलांशुकतूल्यादिललनालोकयोगतः । स्पर्शप्रमुदिताशेषतद्योग्यजनवृन्दकम् ॥ ५५ ॥ | मनः प्रीतिसमुत्पादकारणै रसनोत्सवैः । स्वस्थीभूताखिलप्राणिसंघातं भोजनैः परैः ॥ ५६ ॥ षोडशभिः कुलकम् । – समस्तेन्द्रियनिर्वाणकारणं वीक्ष्य तत्त्वतः । स रङ्कश्चिन्तयत्येवं किमेतदिति विस्मितः ॥ ५७ ॥ सोन्मादत्वान्न जानाति, विशेषं तस्य तत्त्वतः । तथापि हृदयाकूते, स्फुरितं लब्धचेतसः ।। ५८ ।। यदिदं दृश्यते राजभवनं सततोत्सवम् । द्वारपालाप्रसादेन, न मया दृष्टपूर्वकम् ॥ ५९ ॥ अहं हि बहुशः पूर्वमस्य द्वारि परिभ्रमन् । द्वारपालैर्महापापैः, प्राप्तः प्राप्तो निराकृतः ॥ ६० ॥ सत्यं निष्पुण्यकोऽस्मीति येनेदं देवदुर्लभम् । न दृष्टं प्राग् न चोपायो, दर्शनार्थं मया कृतः ।। ६१ ।। कदाचिन्नैव मे पूर्व, मोहोपहतचेतसः । जिज्ञासामात्रमप्यासीत् कीदृशं राजमन्दिरम् ॥ ६२ ॥ निर्भाग्यस्यापि कृपया, चित्ताहादविधायकम् । अयं मे परमो बन्धुर्येनेदं दर्शितं मम ॥ ६३ ॥ एते धन्यतमा लोकाः, राजभुव नवणे० १४१-१५६ रिंकसंकल्पः १५७-१६४ ॥ ९॥ v.jainelibrary.org Page #14 -------------------------------------------------------------------------- ________________ SC उपमितौ पीठबन्धः सर्वद्वन्द्वविवर्जिताः । प्रहृष्टचित्ता मोदन्ते, सततं येऽत्र मन्दिरे ॥ ६४ ॥ यावत्स चिन्तयत्येवं, द्रमको लब्धचेतनः । तावद्यत्तत्र संपन्नं, प्रभुदृष्टितदिदानी निबोधत्त ।। ६५॥ प्रासादशिखरे रम्ये, सप्तमे भूमिकातले । तत्राऽऽस्ते लीलयाऽऽसीनः, स राजा परमेश्वरः ॥६६॥ पात: अधस्ताद्वर्ति तत्सर्व, नानाव्यापारमजसा । नगरं सततानन्द, समन्तादवलोकयम् ॥ ६७ ॥ न किश्चिन्नगरे तत्र, बहिश्च खलु वर्तते । १६५-१८३ वस्तु यन्न भवेद्दष्टेगर्गोचरस्तस्य पश्यतः ॥ ६८ ॥ अतः प्रविष्टं तं रोरं, गाढबीभत्सदर्शनम् । महारोगभराक्रान्तं, शिष्टानां करुणास्पदम् ॥ ६९ । कारुण्यादिव राजेन्द्रः, स महात्माऽमलेक्षणः । स्वदृष्टिवृष्टिपातेन, पूतपापमिवाकरोत् ॥ ७० ॥ धर्मबोधकरो नाम, | महानसनियुक्तकः । स राजदृष्टिं तां तत्र, पतन्ती निरवर्णयत् ।। ७१ ॥ अथासौ चिन्तयत्येवं, तदा साकूतमानसः । किमेतदद्भुतं नाम, साम्प्रतं दृश्यते मया ॥ ७२ ॥ यस्य दृष्टिं विशेषेण, ददाति परमेश्वरः । तूर्ण त्रिभुवनस्यापि, स राजा जायते नरः॥ ७३ ॥ अयं तु द्रमको दीनो, रोगप्रस्तशरीरकः । अलक्ष्मीभाजनं मूढो, जगदुद्वेगकारणम् ॥ ७४ ॥ आलोच्यमानोऽपि कथं, पौर्वापर्येण युज्यते । तद्-| स्योपरि पातोऽयं, सदृष्टेः पारमेश्वरः ॥ ७५ ॥ हुं ज्ञातमेष एवात्र, हेतुरस्य निरीक्षणे । स्वकर्मविवरेणात्र, यस्मादेष प्रवेशितः ॥ ७६ ॥ खकर्मविवरश्चार्य, नापरीक्षितकारकः । तेनायं राजराजेन, सम्यग्दृष्ट्या विलोकितः ॥ ७७ ॥ अन्यच्च पक्षपातोऽत्र, भवने यस्य जायते ।। परमेश्वरपादानां, स प्रियत्वं प्रपद्यते ॥ ७८ ॥ अयं च नेत्ररोगेण, नितरां परिपीडितः । एतद्दिदृक्षयाऽत्यर्थमुन्मिषत्येव लोचने ॥ ७९ ॥ दर्शनादस्य सहसा, गाढबीभत्सदर्शनम् । प्रमोदाद्वदनं मन्ये, लभते दर्शनीयताम् ॥ ८० ॥ रोमाञ्चयति चाङ्गानि, धूलीधूसरितान्ययम् ।। ततोऽनुरागो जातोऽस्य, भवने तेन वीक्ष्यते ॥ ८१ ॥ तदयं द्रमकाकार, बिभ्राणोऽप्यधुना स्फुटम् । राजावलोकनादेव, वस्तुत्वं प्रतिप-ला १ अज्ञासीत्. २ उपरि. ३ नहि नहि प्र. ४ रकवदनविशेषणम्. ॥ १०॥ ८ Jain Education national For Private & Personel Use Only car.jainelibrary.org Page #15 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥ ११ ॥ Jain Education त्स्यते ॥ ८२ ॥ इत्याकलय्य तस्यासौ, करुणाप्रवणोऽभवत् । सत्यं तच्छूयते लोके, यथा राजा तथा प्रजाः ॥ ८३ ॥ अथादरवशात्तूर्णं, तस्य मूलमुपागमत् । एह्येहि दीयते तुभ्यमित्येवं तमवोचत ॥ ८४ ॥ कदर्थनार्थमायाताः पश्चाल्लग्नाः सुदारुणाः । दुर्दान्तडिम्भा ये तस्य, दृष्ट्वा तं ते पलायिताः ।। ८५ ।। भिक्षाचरोचिते देशे, स तं नीत्वा प्रयत्नतः । धर्मबोधकरस्तस्मै, दानाय जनमादिशत् ॥ ८६ ॥ अथास्ति तहया नाम दुहिता तस्यै सुन्दरा । सा तद्वचनमाकर्ण्य, संभ्रमेण समुत्थिता ॥ ८७ ॥ समस्तगदनिर्णाशि, वर्णौजः पुष्टिवर्द्धनम् । सुगन्धि सुरसं स्निग्धं देवैरप्यतिदुर्लभम् ॥ ८८ ॥ महाकल्याणकं नाम, परमान्नं मनोहरम् । सा तदादाय वेगेन, तत्समीपमुपागता ॥ ८९ ॥ युग्मम् । इतश्च नीयमानोऽसौ द्रमकः पर्यचिन्तयत् । तुच्छाभिप्रायवशतः, शङ्कयाऽऽकुलमानसः ॥ ९० ॥ यदयं मां समाहूय, पुरुषो नयति स्वयम् । भिक्षार्थं किल नैवैतत्, सुन्दरं मम भासते ॥ ९१ ॥ भिक्षायाः पूरितप्रायमिदं हि घटकर्परम् । तदेष विजने नीत्वा, नूनमुद्दा ँयिष्यति ।। ९२ ।। तत् किं नश्यामि सहसा ?, भक्षयाम्युपविश्य वा ? | कार्य भिक्षयेत्युक्त्वा, यद्वा गच्छामि सत्वरम् ॥ ९३ ॥ इत्यनेकविकल्पैश्च भयं तस्य विवर्द्धते । तद्वशान्नैव जानीते, काहं यातः क च स्थितैः ॥ ९४ ॥ गाढमूर्च्छाभिभूतत्वात्संरक्षणनिमित्तकम् । रौद्रध्यानं समापूर्य, मीलिते तेन लोचने ।। ९५ ।। समस्तेन्द्रियवृत्तीनां व्यापारोपरतेः क्षणात् । नासौ चेतयते किञ्चित् काष्टवन्नष्टचेतनः ॥ ९६ ॥ गृहाणेति च जल्पन्तीं भूयो भूयः समाकुलाम् । ततोऽसौ द्रमकोऽपुण्यो, न जानात्येव कन्यकाम् ॥ ९७ ॥ सर्वरोगकरं तुच्छं, कदन्नं न भविष्यति । इति ध्यानेन नष्टात्मा, तां सुधां नावबुध्यते ॥ ९८ ॥ प्रत्यक्षं तमसंभाव्यं, वृत्तान्तं वीक्ष्य विस्मितः । स तदा चिन्तयत्येवं, महानसनियुक्तकः ॥ ९९ ॥ किमेष द्रमकचारु, दीयमानमपि स्फुटम् । १ उपरि. २ धर्मबोधकस्य. ३ प्रहीष्यति नाशयिष्यतीति वा ४ नीतः प्र. ५ इतीतिशेषः ६ पुनर्मे इति शेषः ७ भिक्षां तद्दयया वितीर्यमाणां. Jitional रंकभिक्षादानं १८४-१८९ द्रमककु विकल्पः १९०-२०१ ॥ ११ ॥ Jainelibrary.org Page #16 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः + ॥ १२ ॥ Jain Education ७ परमान्नं न गृह्णाति ?, ददात्यपि च नोत्तरम् ॥ २०० ॥ विद्राणवदनोऽत्यन्तं निमीलितविलोचनः । हृतसर्वस्ववन्मोहात्, संजातः काष्ठकीलवत् ॥ १ ॥ तदयं नोचितो मन्ये, परमान्नस्य पापभाक् । यद्वा नास्य वराकस्य, दोषोऽयमुपलभ्यते ॥ २ ॥ अयं हि रोगजालेन, बहिरन्तश्च वेष्टितः । वेदनाविह्वलो मन्ये, न हि जानाति किश्चन ॥ ३ ॥ अन्यथा कथमेतत्स्यात् कदन्नलवलम्पटः । अमृतास्वादमप्येष न गृह्णीयात्सचेतनः १ ॥ ४ ॥ तदयं निर्गदो हन्त, केनोपायेन जायते ? । आ ज्ञातं विद्यते चारु, मम तद् भेषजत्रयम् ॥ ५ ॥ यत्तावद्विमालोकं, नाम मे परमाञ्जनम् । समस्तनेत्ररोगाणां, स्यादपाकरणक्षमम् || ६ || सूक्ष्मव्यवहितातीतभाविभावविलोकने । परमं कारणं मन्ये, प्रयुक्तं तद्विधानतः ॥ ॥ तत्त्वप्रीतिकरं नाम यच्च तीर्थोदकं परम् । विद्यते मम तत्सर्वरोगतानवकारणम् ॥ ८ ॥ विशेषात्पुनरुन्मादसूदनं तदुदाहृतम् । दृढं च पटुदृष्टित्वे, कारणं वर्णितं बुधैः ॥ ९ ॥ महाकल्याणकं नाम, यचैतदुपढौकितम् । परमान्नमिदं सर्वगदनिर्मूलनक्षमम् ॥ १० ॥ प्रयुज्यमानं विधिना, वर्ण पुष्टिं धृतिं बलम् । मनःप्रसादमौर्जित्यं, वयः स्तम्भं सवीर्यताम् ॥ ११ ॥ तथाऽजरामरत्वं च कुर्यादेतन्न संशयः । नातः परतरं मन्ये, लोकेऽपि परमौषधम् ।। १२ ।। तदेनममुना सम्यक्, त्रयेणापि तपस्विनम् । व्याधिभ्यो मोचयामीति, चित्ते तेनावधारितम् ॥ १३ ॥ ततः शलाकामादाय, विन्यस्याप्रे तदञ्जनम् । तस्य धूनयतो ग्रीवामजिते तेन लोचने ॥ १४ ॥ प्रह्लादकत्वाच्छीतत्वादचिन्त्यगुणयोगतः । तदनन्तरमेवास्य, चेतना पुनरागता ।। १५ ।। क्षणादुन्मीलितं चक्षुर्विनष्टा इव तद्गदाः । मनागाह्वादितश्चित्ते, किमेतदिति मन्यते ॥ १६ ॥ तथापि च तदाकूतं, मिक्षारक्षणलक्षणम् । पूर्वावेधवशान्नैव सम्यगस्य निवर्त्तते ।। १७ ।। विजनं वर्त्तते हन्त, लास्यत्येनां व्यचिन्तयत् । नष्टुकामो दिगन्तेषु, दृष्टिं धत्ते पुनः पुनः ॥ १८ ॥ अथाञ्जनवशादृष्ट्वा, पुरः संजातचेतनम् । तं रोरं मधुरैर्वाक्यैर्धर्मबोधकरोऽब्रवीत् ॥ १९ ॥ पिबेदमुदकं भद्र ?, तापो सत्रयी योगः २०२-२१८ ॥ १२ ॥ ainelibrary.org Page #17 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः पानं तद्गु ॥१३॥ पशमकारणम् । येन ते स्वस्थता सम्यक् , शरीरस्योपजायते ॥ २० ॥ स तु शङ्काऽऽकुलाऽऽकूतः, किमनेन भविष्यति । न जान इति । बलात्पयःमूढात्मा, नोदकं पातुमिच्छति ॥ २१ ॥ कृपापरीतचित्तेन, हितत्वात्तदनिच्छतः । बलाद्विवृत्य वदनं, सलिलं तस्य गालितम् ॥ २२ ॥ |तच्छीतममृतास्वादं, चित्ताहादकरं परम् । नीरमीरितसंतापं, पीत्वा स्वस्थ इवाभवत् ॥ २३ ॥ नष्टप्रायमहोन्मादो, जातान्यगदतानवः । णश्च क्षणाद्विगतदाहार्तिस्ततोऽसौ समपद्यत ॥ २४ ॥ सुप्रसन्नेन्द्रियग्रामः, स्वस्थेनैवान्तरात्मना । सोऽचिन्तयदिदं चित्ते, किञ्चिद्विमलचे- १९-२४ तनः ॥ २५ ॥ महामोहहतेनाहो, नरोऽयमतिवत्सलः । मया महात्मा पापेन, वञ्चकत्वेन कल्पितः ॥ २६ ॥ ममाञ्जनप्रयोगेण, विहिता कदन्नपटुदृष्टिता । अनेन तोयपानेन, जनिता स्वस्थता परा ॥ २७ ॥ तस्मान्महोपकारीति, किमस्योपकृतं मया? । महानुभावतां मुक्त्वा, मूर्छा | नान्यदस्य प्रवर्तकम् ॥ २८ ॥ एवं चिन्तयतोऽप्यस्य, मूर्छा तत्र कदन्नके । गाढं भावितचित्तत्वान्न कथञ्चिन्निवर्त्तते ॥ २९ ॥ अथ २५-३६ तद्भोजने दृष्टिं, पातयन्तं मुहुर्मुहुः । विदित्वा तदभिप्रायमितरस्तमभाषत ॥ ३०॥-अरे द्रमक! दुर्बुद्धे, किमिदं नावबुध्यसे ? । यदेषा कन्यका तुभ्यं, परमान्नं प्रयच्छति ॥ ३१ ॥ भवन्ति रोराः प्रायेण, बहवोऽन्येऽपि पापिनः । त्वत्समो नास्ति निर्भाग्यो, मयैतत्परिनिश्चितम् ॥ ३२ ॥ यस्त्वं कदन्नलाम्पट्यात्सुधाऽऽकारमिदं मया । दाप्यमानं न गृह्णासि, परमान्नमनाकुलः ।। ३३ ॥ अन्येऽस्मात्सझनो बाह्याः, सत्त्वास्तिष्ठन्ति दुःखिताः । तेषु नैवादरोऽस्माकं, न ते राज्ञाऽवलोकिताः ॥ ३४ ॥ यतस्त्वं भवनं दृष्ट्वा, मनागाहादितो हृदि । तवोपरि नरेन्द्रस्य, दयाऽतोऽस्तीति गम्यते ॥ ३५ ॥ प्रिये प्रियं सदा कुर्युः, स्वामिनः सेवका इति । यो न्यायस्तद्विधानार्थ, वयं त्वयि १ पायितं. २ नाशितसन्तापं. ३ लोचनः प्र. ४ महानसनियुक्तः. ५ दृष्टिनी प्र. ६यत इति शेषः ७ खामिनः प्रिये सेवकाः सदा शिवंत कुर्युरिति. M॥१३॥ उ. भ.२ Jain Educa t ional For Private & Personel Use Only Rivw.jainelibrary.org Page #18 -------------------------------------------------------------------------- ________________ | कदन्न उपमितौ पीठबन्धः ॥१४॥ मूग SACROSONASACOCAL दयालवः॥ ३६ ॥ अमूढलक्ष्यो राजाऽयं, नापात्रे कुरुते मतिम् । अवष्टम्भः किलास्माकं, स त्वया वितथीकृतः ॥ ३७ ॥ इदं हि | मधुरास्वादं, सर्वव्याधिनिबर्हणम् । नादरसे त्वं कथं तुच्छे, कदन्ने बद्धमानसः ? ॥ ३८ ॥ अतस्त्यजेदं दुर्बद्धे !, गृहाणेदं विशेषतः ।। यत्प्रभावादिमे पश्य, मोदन्ते सद्मजन्तवः ॥३९॥ ततः संजातविश्वासस्तथाऽऽविर्भूतनिर्णयः । तत्त्यागवचनाद्दीनस्तं प्रतीदमवोचत ॥४०॥ ३७-६१ -यदेतद् गदितं नाथैस्तत्सत्यं मम भासते । किं तु विज्ञपयाम्येकं, वचनं तन्निबोधत ॥ ४१ ॥ यदिदं भोजनं नाथ !, वर्त्तते कर्परोदरे। प्राणेभ्योऽपि विशेषेण, स्वभावादतिवल्लभम् ॥ ४२ ॥ उपार्जितं च क्लेशेन, काले निर्वाहकं तथा । इदं तु तावकं नाहं, जानामि न कीदृशम् ? ॥ ४३ ॥ तदिदं नैव मोक्तव्यं, मया स्वामिन् ! कथञ्चन । यदि देयं सहानेन, दापय स्वं च भोजनम् ॥ ४४ ॥ इतरस्तु तदाकर्ण्य, मनसा पर्यचिन्तयत् । पश्यताचिन्त्यसामर्थ्य, महामोहविजृम्भितम् ॥ ४५ ॥ यदयं द्रमको मोहात्सर्वव्याधिकरे रतः ।। अस्मिन् कदन्नके नैतत्तॄणाय मम मन्यते ॥ ४६ ॥ तथापि किच्चिद्भूयोऽपि, शिक्षयामि तपस्विनम् । यदि मोहो विलीयेत, स्यादस्मै हितमुत्तमम् ॥ ४७ ॥ इत्याकलय्य तेनोक्तं, भद्र ! किं नावगच्छसि । एतन्निमित्तकाः सर्वे, रोगास्तव शरीरके ॥ ४८ ॥ एतद्धि भक्षितं द | सर्वैः, सर्वदोषप्रकोपनम् । जायते नितरां तेन, त्यक्तव्यं शुद्धबुद्धिभिः॥४९॥ तवापि भासते भद्र !, विपर्यासादिदं हृदि । यदि स्वाद पुनर्वेत्सि, मामकान्नस्य तत्त्वतः ॥ ५० ॥ ततस्त्वं वार्यमाणोऽपि, त्यजस्येवेदमात्मना । को नामामृतमाखांद्य, विषमापातुमिच्छति ? ॥५१॥ ॥१४॥ युग्मम् । अन्यच्चाञ्जनसामर्थ्य, माहात्म्यं सलिलस्य च । किं न दृष्टं त्वया ? येन, मद्बचो नानुतिष्ठसि ॥ ५२ ।। यच्चोक्तमर्जितं वेशादिदं १ अमूढलक्षणो. २ इत्येवंरूपो यो विश्वासः, ३ नाशकम्, ४ आपत्ती. ५ परमानं. ६ मम प्र. ७ हितकरं वा नवेति. ८ परमानं. चैतत् प्र. ९ येन केनापीति. १० मासाद्य प्र. Jain Educa For Private Personel Use Only jainelibrary.org Page #19 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः परमान मुञ्चामि नो ततः । तत्रापि श्रूयतां सौम्य !, मोहं हित्वा त्वयाऽधुना ॥ ५३॥ येनैवोपार्जितं लेशात्, केशरूपं च वर्त्तते। लेशस्य च पुनर्हेतुस्तेनैवेदं विमुच्यते ॥ ५४ ॥ यच्चोक्तं न त्यजामीदं, काले निर्वाहकं यतः । तत्राप्याकर्ण्यतां तावत्यक्त्वा तत्र विपर्ययम् ।। ५५॥ अनन्तदुःखसंतानहेतुर्निर्वाहि यद्यपि । एतद्धि किं त्वया स्थेयं, दुःखप्रस्तेन सर्वदा ? ॥ ५६ ॥ इदं तु तावकं नाहं, जानामि ननु | कीदृशम् । यदुक्तं तत्र विश्रब्धो, वक्ष्यमाणं मया शृणु ॥ ५७ ॥ लेशं विना सदाकालं, प्रयच्छामि यथेच्छया । परमानमिदं तुभ्यं,5 गृहाण त्वमनाकुलः ॥ ५८ ।। समूलकार्ष कषति, सर्वव्याधीनिदं हि ते । तुष्टिं पुष्टिं बलं वर्ण, वीर्यादीन वर्द्धयत्यपि ॥ ५९ ॥ किं । |चानेनाक्षयो भूत्वा, सततानन्दपूरितः । यथाऽयमास्ते राजेन्द्रः, स्थास्यस्येतद्बलात्तथा ॥ ६० ॥ ततो मुञ्चाग्रहं भद्र !, त्यजेदं रोगकारणम् । गृहाणेदं महानन्दकारणं परमौषधम् ॥ ६१ ॥ स प्राह-त्यक्तमात्रेऽस्मिन् , म्रियेऽहं स्नेहविभ्रमात् । भट्टारक ! ततो देहि, सत्यस्मिन्मे स्वभेषजम् ।। ६२ ॥ ततो विज्ञाय निर्बन्धमितरः पर्यकल्पयत्। -वास्य शिक्षणोपायो, विद्यतेऽन्योऽधुना स्फुटम् ।। ६३ ॥ ततोऽत्रे विद्यमानेऽपि, दीयतामिदमौषधम् । पश्चाद्विज्ञातसद्भावः, स्वयमेव विहास्यति। ६४ ।। इत्याकलय्य तेनोक्तो, गृह्यतां भद्र ! साम्प्रतम् । परमानमिदं सद्यो, गृहीत्वा चोपयुज्यताम् ।। ६५ ।। एवं भवतु तेनोक्ते, संज्ञिता तेन तद्दया । दत्तं तया गृहीत्वा तत्तेन तत्रैव भक्षितम् ॥ ६६ ॥ ततस्तदुपयोगेन, बुभुक्षा शान्तिमागता । नष्टा इव गाता, येऽस्य सर्वाङ्गसंभवाः ॥ ६७ ॥ याऽसावजनसंपाद्या, या च सा सलिलोद्भवा । सुखासिका क्षणात्तस्य, साऽनन्तगुणतां गता ॥ ६८ ॥ अथ प्रादुर्भवद्भक्तिर्नष्टाशङ्कः प्रमोदितः । स तं प्रत्याह-नान्योऽस्ति, नाथो मे भर्वतो विना ॥ ६९ ॥ यतोऽनुपकृतैरेव, भवद्भिर्भाग्यवर्जितः । अहं सर्वाधमोऽप्येवमेतावदनुक १ कदन्नम्, २ सत्सामीप्ये सद्वद्वेति वर्तमाना. ३ निर्मूल प्र. ४ कदने. स्मिन्नेव भे० प्र. ५ अस्मिन्कदने६ परमानं. ७ सुखिता. ८ युष्मान्विना. दानं ६२-७० RAAAAAAX ॥१५॥ Jain Education medias For Private & Personel Use Only Nainelibrary.org Page #20 -------------------------------------------------------------------------- ________________ द्रमकोपदेशः ७२-८६ उपमितीमा |म्पितः ॥ ७० ॥ इतरः प्राह-यद्येवमुपविश्य क्षणं त्वया । श्रूयतां यदहं वच्मि, श्रुत्वा तच्च समाचर ॥ ७१ ॥ अथोपविष्टे विश्रब्धं, पीठबन्धः तस्मिन्स प्राह चारुभिः । मनः प्रहादयंस्तस्य, वचोभिहितकाम्यया ॥ ७२ ॥ यदभ्यधायि भवता, नाथोऽन्यो नास्ति मेऽधुना । तन्न वाच्यं यतः स्वामी, तव वर्यो नृपोत्तमः ॥ ७३ ॥ अयं हि भगवान्नाथो, भुवनेऽपि चराचरे । विशेषतः पुनर्येऽत्र, भवने सन्ति | ॥१६॥ जन्तवः ॥ ७४ ॥ येऽस्य किङ्करतां यान्ति, नराः कल्याणभागिनः । तेषामल्पेन कालेन, भुवनं किङ्करायते ॥ ७५ ॥ येऽत्यन्तपापिनः सत्त्वा, ये नैव सुखभाजनम् । ते वराका नरेन्द्रस्य, नामाप्यस्य न जानते ॥ ७६ ॥ ये भाविभद्रा दृश्यन्ते, सदनेऽस्य महात्मनः ।। तेषां स्वकर्मविवरो, ददात्यत्र प्रवेशकम् ॥ ७७ ॥ वस्तुतः प्रतिपद्यन्ते, तेऽमुं नास्त्यत्र संशयः । विशेषाजानते मुग्धाः , पश्चोत्ते कथितं । मया ॥ ७८ ॥ तदेष नाथस्ते भद्र !, जात एव नरेश्वरः । यतःप्रभृति पैस्त्येऽसिंन् , प्रविष्टस्त्वं सुपुण्यकः ॥ ७९ ॥ केवलं तु विशेषेण, मदचस्तः प्रपद्यताम् । यावज्जीवमयं नाथो, भवतां शुद्धचेतसां ॥ ८० ॥ विशेषतः पुनर्येऽस्य, गुणास्तानवभोत्स्यसे । यथा यथा गदा देहे, यास्यन्ति तव तानवम् ॥ ८१ ।। अयं च तानवोपायोऽमीषां नाशे च कारणम् । भेषजत्रितयस्यास्य, परिभोगः क्षणे क्षणे ॥ ८२ ॥ तत्सौम्य ! स्थीयतामत्र, भवने मुक्तसंशयम् । त्वया त्रयमिदं युक्त्या, भुजानेन प्रतिक्षणम् ॥ ८३ ॥ ततस्त्वं दलिताशेपरोगबातो नरेश्वरम् । विशेषतः समाराध्य, भविताऽसि नृपोत्तमः ॥ ८४ ॥ इयं च तद्दया तुभ्यं, दास्यत्येतद्दिने दिने । किमत्र बहुनोकेन?, भोक्तव्यं भेषजत्रयम् ।। ८५ ।। ततः प्रहादितः स्वान्ते, वचनैस्तस्य कोमलैः । स्वाकूतमुररीकृत्य, स एवं द्रमकोऽब्रवीत् ॥ ८६ ।। इदं नाद्यापि शक्नोमि, पापस्त्यक्तुं कदन्नकम् । अन्यत्तु यन्मया किञ्चित् , कर्त्तव्यं तत्समादिश ।। ८७ ॥ तच्छ्रुत्वा स्फुरितं चित्ते, धार्म-दा १ नेत्र प्र. २ मुग्धा विशेषात्, पश्चाजानतं इति तुभ्यं मयोक्तं प्राक्. ३ प्रासादे. ४ योऽस्य स्मिन् प्र. ५ मदचस्तत् प्र. ६ क्रियाविशेषणम्. Jain Education a l For Private & Personel Use Only R einelibrary.org In Page #21 -------------------------------------------------------------------------- ________________ कदन्नप्रतिबन्धः स्वचिन्तितप्रकटनं च ८७-३११ उपमितौबोधकरे तदा । भुतेदं त्रयमित्युक्तः, किमेवं बत भाषते ॥ ८८ ॥ आ ज्ञातमेष तुच्छत्वादेवं चिन्तयते हृदि । भोजनत्याजनार्थो मे, पीठबन्धः सर्वोऽयं विस्तरो गिराम् ॥ ८९ ॥ क्लिष्टचित्ता जगत्सर्व, मन्यन्ते दुष्टमानसम् । शुद्धाभिसन्धयः सर्व, शुद्धचित्तं विजानते ।। ९०॥ ततो विहस्य तेनोक्तं, मा भैषीर्भद्र ! किञ्चन । नाधुना त्याजयामीदमन्नमेधि निराकुलः ॥ ९१ ॥ अहमत्याजयं पूर्व, तवैव हितकाम्यया । यदि नो रोचते तुभ्यं, तूष्णींभावोऽत्र मे मतः ॥ ९२ ॥ यच्चैतदुपदिष्टं ते, प्राक् कर्त्तव्यतया मया । तदत्र भवता किञ्चित् , किं सम्यगवधारितम् ? ॥ ९३ ॥ सोऽब्रवीनैव तन्नाथ !, किञ्चित्संलक्षितं मया । केवलं पेशलालापैस्तावकर्मोदितो हृदि ॥ ९४ ॥ अज्ञातपरमार्थाऽपि, सतां नूनं सरस्वती । चेतोऽतिसुन्दरत्वेन, प्रीणयत्येव देहिनाम् ॥ ९५ ॥ अन्यत्र चेतसो न्यासो, नयने तव संमुखे । विशत्येकेन कर्णेन, वचो यातीतरेण मे ॥ ९६ ।। यच्चात्र मनसो नाथ!, वैधुर्ये मम कारणम् । तत्साम्प्रतं भयापायात् , कथयामि निराकुलः ॥ ९७ ॥ यदा ह्याकारितः पूर्व, भवद्भिः करुणापरैः । अहमन्नप्रदानार्थ, तदा मे हृदि वर्त्तते ॥ ९८ ॥ लास्यत्येष कचिन्नीत्वा, मामकं भोजनं नरः । तदाकूतवशाद्गाढं, ध्यात्वाऽचेतनतां गतः ॥ ९९ ॥ यदा प्रबोधितः पश्चादञ्जनेन सुवत्सलैः । भवद्भिश्चिन्तितं तुर्ण, नश्यामीति तदा मया ॥ ३०॥ यदा तु तोयपानेन, शीतीकृत्य वपुर्मम । कृतं संभाषणं नाथैस्तदा विश्रम्भमागतः ॥ १॥ चिन्तितं च मया योऽयं, ममैवमुपकारकः । स महाभूतिसंपन्नः, कथं स्यादन्नहारकः ?, ॥ २ ॥ विर्मुञ्चेदं गृहाणेदं, यदा नाथैः प्रजल्पितम् । तदा किं करवाणीति, चित्तेनाकुलतां गतः ॥ ३ ॥ नैष तावत्स्वयं लाति, त्याजयत्येव केवलम् । त्यक्तुं नैतच्च शक्नोमि, किं वदामि तदुत्तरम् ? ॥ ४॥ सत्यस्मिन् देहि मे भोज्यमित्युक्ते दापितं त्वया । तदास्वादात्पुनातं, ममायमतिवत्सलः ॥ ५॥ तत् किमस्य वचः कुर्वन् , मुञ्चामीदं स्वभोजनम् । १ एष इति. २ स्थिते. ३ भयनाशात्. ४ त्यजेदं च प्र. ५ मयाध्यम. प्र. Jain Educatmalani For Private & Personel Use Only Kunjainelibrary.org Page #22 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥१८॥ सत्रय्यधिकारीतर निर्देश: ३१२-३३२ OSLUSSESSHOSSOSAS मरिष्ये ननु मुक्तेऽस्मिन् , मूर्च्छयाऽऽकुलचेतनः ॥ ६॥ अयं वक्ति हितत्वेन, शक्तोऽस्म्यस्य न मोचने । अहो व्यसनमापन्नं, ममेदमतिदुस्तरम् ॥ ७ ॥ एवमाकुलचित्तस्य, यन्नाथैहु भाषितम् । तन्मे भृतघटस्येव, लुठित्वा पार्श्वतो गतम् ॥ ८॥ नाधुना त्याजयोमीति, भवद्भिर्जातमानसैः । इदानीं पुनरादिष्टे, मनाग जातो निराकुलः ॥ ९॥ तद् बेत साम्प्रतं नाथा:!, कर्त्तव्यं पापकर्मणा । यन्मयेश|चित्तेन, येनाहमवधारये ॥१०॥ तदाकर्ण्य दयाऽऽन्येन, यदुक्तं प्राक समासतः । सविस्तरतरं तस्मै, तत्पुनः प्रतिपादितम् ॥ ११ ॥ | ततोऽजनजलानाना, नरेन्द्रस्य विशेषतः । प्रायोज्ञातगुणं ज्ञात्वा, तं प्रतीदमभाषत ।। १२॥ अहं तात! नरेन्द्रेण, प्रागादिष्टो यथा त्वया । योग्येभ्य एव दातव्यं, मदीयं भेषजत्रयम् ॥ १३ ॥ अयोग्यदत्तं नैवैतदुपकारं प्रकल्पयेत् । प्रत्युतानर्थसंतानं, विदधाति विशेषतः ॥ १४ ॥ मया पृष्टं तदा नाथ!, कथं ज्ञास्यामि तानहम् । ततः प्रत्युक्तवान् राजा, तेषामाख्यामि लक्षणम् ॥ १५॥-ये तावदस्य नाद्यापि, रोगिणो योग्यतां गताः । स्वकर्मविवरस्तेषां, न गृहेऽत्र प्रवेशकः ॥ १६॥ सोऽप्यादिष्टो मया पूर्व, ये योग्या भेषजत्रये । प्रवेशनीयास्ते नान्ये, भवनेऽत्र त्वया नराः ॥ १७ ॥ प्रविष्टा अपि ये दृष्ट्वा, मोदन्ते नैव मद्गृहम् । येषां न मामिका दृष्टिविशेषेण निरीक्षिका ॥ १८ ॥ ते ह्यन्यद्वारपालेन, स्युः कथञ्चित्प्रवेशिताः । त्वयाऽपि लिङ्गतो ज्ञात्वा, वर्जनीयाः प्रयत्नतः ॥ १९॥ ये मन्मन्दिरमालोक्य, जायन्ते हष्टचेतनाः । रोगिणो भाविभद्रत्वानिरीक्षेऽहं विशेषतः ॥ २०॥ स्वकर्मविवरानीता, ये मया च विलोकिताः । ते ज्ञेयाखितयस्यास्य, पात्रभूतास्त्वया नराः ॥ २१॥ तेषां तु निकर्षस्थानमिदमेवौषधत्रयम् । प्रयुज्यमानं स्वगुणैः संग्रहेतेरकारकम् ॥ २२ ॥ येभ्योऽदो १दुःखम्. २ वृत्तघटस्येव. प्र. ३ मीदं प्र. ४ ज्ञातो प्र. ५ यूयं. प्र. ६ तया. रोगाणां. ८ घात. ९ सद्गुणानां संग्रहे दोषाणां नाशे. १. भेषजत्रयम्. 3 ॥१८॥ Jain Educa Mainelibrary.org Page #23 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः रोचते चित्ते, प्रयुक्तं गुणकारकम् । अक्लेशतो विशेषेण, ते सुसाध्याः प्रकीर्तिताः ॥ २३ ॥ ये नादितः प्रपद्यन्ते, बलायेषां विगाल्यते । कालक्षेपेण ते ज्ञेयाः, कृच्छ्रसाध्यास्त्वयाऽनुगाः ॥ २४ ॥ येभ्यो न रोचतेऽत्यर्थ, न कामति नियोजितम् । द्वेष्टारो दायकेऽप्यस्य, ते त्वसाध्या नराधमाः ॥ २५ ॥ तदेतद्राजराजेन, मम यत्सम्प्रदायितम् । तेन ते कृच्छ्रसाध्यत्वं, लक्षणेन विभाव्यते ॥ २६ ॥ अन्यच्च ये प्रपद्यन्ते, भावतोऽमुं नरेश्वरम् । यावज्जीवं विशेषेण, नाथं निःशङ्कमानसाः ॥ २७ ।। अचिन्त्यवीर्यसंपूर्णा, निःशेषगदबैर्हिणी । तेषामेव गुणं धत्ते, मदीया भेषजक्रिया ॥ २८ ॥ युग्मम् । अतस्त्वं प्रतिपद्यस्व, नाथत्वेन नृपोत्तमम् । भावसार महात्मानो, भक्तिमाह्या यतः स्मृताः ॥ २९ ॥ अनन्तास्तात! रोगार्ता, भक्तितोऽमुं नृपोत्तमम् । प्रपद्य स्वाभिभावेन, हृष्टा जाताः कृतर्कियाः ॥ ३० ॥ बलिनस्तावका रोगा, अपथ्ये लम्पटं मनः । महायत्नं विना नात्र, लेक्ष्यते गदसंक्षयः ॥ ३१ ॥ तद्वत्स! प्रैयतो भूत्वा, कृत्वा खं निश्चलं मनः । स्थित्वा निराकुलोऽत्रैव, वितते राजमन्दिरे ॥ ३२ ॥ आदाय कन्यकाहस्तात्प्रयुखानः क्षणे क्षणे । भेषजत्रयमेतत्त्वं, कुरुष्वारोग्यमात्मनः ॥ ३३ ॥ युग्मम् । ततस्तथेति भावेन, गृहीतं तेन तद्वचः । तेनापि तया तस्य, विहिता परिचारिका ॥ ३४ ॥ ततः कृत्वैकदेशेन, भिक्षापात्रमनारतम् । तदेवं पालयन् कालं, कियन्तमपि संस्थितः ॥ ३५ ॥ ददाति तद्दया तस्मै, त्रितयं तदहर्निशम् । कदन्ने मूञ्छितस्यास्य, केवलं तत्र नादरः ॥ ३६ ॥ प्रायेण बहु भुङ्क्तेऽसौ, तन्मोहेन कुभोजनम् । यत्पुनस्तद्दयादत्तं, तद् बजत्युपदंशताम् ॥ ३७ ॥ अञ्जनं च तया प्रोक्तो, निधत्ते नेत्रयोः कचित् । तच्च तीर्थोदकं पातुं, तद्वचसः प्रवर्त्तते ॥ ३८ ॥ महाकल्याणकं दत्तं, संभ्रमेण तया सत्रयीयोगाद्गुणाअपथ्यसे| वनाद्दो पाश्च ३३३-३३९ १ त्वया नराः प्र. २ संप्रदायतयोक्तं. ३ बहिणं. ४ विहितौषधक्रियाः. ५ लक्षते पा. ६ आदरवान्. ७ सेवाकारिणी. ८ पात्रम्. ९ यत्तु तड्यया प्र. |१०व्यानताम्. ११ तद्वचस्तत् प्र. Jain Educati o nal For Private Personel Use Only Page #24 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥२०॥ गाद्गुणाअपथ्यसेवनाद्दो पाश्च ३४०-३६२ |बहु । भुक्त्वाऽल्पं हेलया शेषं, कर्परे निदधाति सः ।। ३९ ॥ तत्सांनिध्यगुणात्तच्च, तस्यान्नं संप्रवर्द्धते । अदतोऽहर्निशं तस्मान्निष्ठां नैव | प्रपद्यते ॥ ४०॥ ततो गाढतरं तुष्टो, वृद्धिं दृष्ट्वा स्वभोजने । न चासौ तद्विजानीते, यन्माहात्म्येन वर्द्धते ॥ ४१ ॥ केवलं तत्र गृद्धात्मा, त्रितये शिथिलादरः । जानन्नपि न जानाति, कालं नयति मोहितः॥ ४२ ॥ अहर्निशमपथ्यं तद्भुञ्जानः कुक्षिमानतः । त्रितयेऽनादरा स्वादी, न रोगोच्छेदभाजनम् ॥ ४३ ॥ तावन्मात्रेण भुक्तेन, किन्तु तस्य गुणो महान् । कुतस्त्रयेण ते रोगा, आनीता तेर्ने याप्यताम् ४॥४४॥ तथाप्यात्मज्ञताऽभावादुल्वणत्वादपथ्यतः । क्वचिद्विकारमात्मीयं दशर्यन्ति शरीरके ॥ ४५ ॥ कचिच्छूलं कचिद्दाहः, कचि न्मूी कचिज्ज्वरः । कचिच्छर्दिः कचिजाड्यं, कचिद् हृत्पार्श्ववेदना ॥ ४६॥ कचिदुन्मादसन्तापः, पथ्ये कचिदरोचकः । तै रोगैर्वि| क्रियापन्नैः, शरीरस्य प्रजायते ॥ ४७ ॥ युग्मम् । कदाचित्तद्दया दृष्ट्वा, तं विकारैरुपद्रुतम् । आक्रन्दन्तं कृपोपेता, संचिन्त्येत्थमभाषत ।। ४८॥-कथितं तात! तातेन, यदन्नं तव वल्लभम् । एतन्निमित्तकाः सर्वे, रोगास्तवशरीरके ॥ ४९ । तथापि दृष्टवृत्तान्ता, मा भूदाकुलता तव । तद्भक्षयन्तं दृष्ट्वाऽपि, भवन्तं नैव वारये ॥ ५० ॥ परमस्वास्थ्यहेतौ ते, शैथिल्यं भेषजत्रये । एतत्तु रोचते तुभ्यं, सर्वसन्तापकारणम् ।। ५१ ॥ अधुना क्रन्दतो नास्ति, हेतुः स्वास्थ्यस्य कारकः । अपथ्येऽत्यर्थं सक्तानां, न लगत्येव भेषजम् ।। ५२ ॥ अपवादो ममाप्यत्र, यतस्ते परिचारिका । प्रत्यहं न च शक्नोमि, कर्तुं स्वास्थ्यं तवाधुना ॥५३॥ इतरः प्राह-यद्येवं, वारणीयस्त्वयाऽमुतः । अभिलाषातिरेकेण, न त्यक्तुं स्वयमुत्सहे ॥ ५४ ॥ कदाचित्त्वत्प्रभावेण, स्तोकस्तोकं विमुञ्चतः । सर्वत्यागेऽपि शक्तिमें, कदन्नस्य भविप्यति ॥ ५५ ॥ साधु साधूदितं भंद्र!, युक्तमेतद्भवादृशाम् । इत्युक्त्वाऽधिकमश्नन्तं, सा कदन्नं न्यवारयत् ॥ ५६ ॥ ततस्तत्परिहारेण, १ यावत्तृप्ति. २ अनादरेण खादकः. ३ ततः ४ भैषजत्रयेण. ५ वश्यताम्. ६ अपभ्यस्य. ७ वत्स प्र. ॥२०॥ Jain Educatio n For Private & Personel Use Only ainelibrary.org Page #25 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥ २१ ॥ Jain Educatio रोगा यान्त्यस्य तानवम् । न जायतेऽधिका पीडा, लगत्य च भेषजम् ॥ ५७ ॥ केवलं सा यदाऽभ्यर्णे, तदा पथ्येन तिष्ठति । अपध्यमल्पमश्नाति जायते तेन याप्येता ॥ ५८ ॥ यदा तु सा विदूरस्था, लाम्पट्यात्तत्कदन्नकम् । भूरि निर्भेषजं सोऽत्ति, तेनाजीर्णेन पीड्यते ॥ ५९ ॥ इतश्च तद्दया तेन, धर्मबोधकरेण सा । प्रागेवाशेषलोकस्य, पालकत्वे नियोजिता ॥ ६० ॥ साऽनन्तसत्त्वसङ्घातव्यापारकरणोद्यता । तन्मूले कचिदेवाऽऽस्ते, शेषकालं से मुत्कलः ॥ ६१ ॥ अपध्यमक्षणाऽऽसक्तः, स केनचिदवारितः । विकारैर्बाध्यते भूयस्ते दरास्ते च मेण्ढकाः ॥ ६२ ॥ कदाचित्पीडितो दृष्टो, धर्मबोधकरेण सः । सोऽवादीत् किमिदं ? भद्र !, स चाशेषं न्यवेदयत् ॥ ६३ ॥ इयं हि तद्दया नित्यं, न मत्पार्श्वेऽवतिष्ठते । तद्वैकल्याच मे रोगाः प्रभवन्ति विशेषतः ॥ ६४ ॥ तस्मान्नाथास्तथा यूयं कुरुध्वं यत्नमुत्तमम् । यथा पीडा न मे देहे, स्वप्नान्तेऽप्युपजायते ॥ ६५ ॥ स प्राह वत्स ! ते पीडा, जायतेऽपथ्यसेवनात् । इयं तु तद्दया व्यग्रा, कर्मान्तरनियोगतः ॥ ६६ ॥ या वारणं विधत्ते ते, सदैवापध्यमश्नतः । यदि स्यात्तादृशी काचित् क्रियते परिचारिका ॥ ६७ ॥ केवलं त्वमनात्मज्ञः, पथ्यसेवापराङ्मुखः । कदन्नभक्षणोद्युक्तस्तस्य किं करवाणि ते ? ॥ ६८ ॥ इतरस्त्वाहमा मैवं, नाथा ! वदत साम्प्रतम् । नैवाहं युष्मदादेशं, लक्ष्यामि कथञ्चन ।। ६९ ।। तदाकर्ण्य मनाग् ध्यात्वा, क्षणमात्रमवोचत । धर्मबोधकरस्तस्मै, हितायोद्यतमानसः | ॥ ७० ॥ अस्ति मे वचनायत्ता, सद्बुद्धिर्नाम दारिका । तां ते करोमि निर्व्ययां, विशेषपरिचारिकाम् ॥ ७१ ॥ सा हि संनिहिता नित्यं, पथ्यापथ्यविवेचिका । तुभ्यमेव मया दत्ता, मा कार्षीश्चित्तवैक्लवम् ॥ ७२ ॥ केवलं सा विशेषज्ञा, वैपरीत्यविधायिनाम् । अनादरवतां पुंसां, नोपकाराय वर्त्तते ॥ ७३ ॥ यदि तेऽस्ति सुखाकाङ्क्षा, दुःखेभ्यो यदि ते भयम् । ततः सा वक्ति यत्किञ्चित् कर्त्तुं युक्तं तदेवे ते । १ गुणं विदधाति २ यापना. प्र. ३ कदनेन. ४ रोरः. ५ सदैव प्र. ational तद्दयापरिचारणी ३६३ - ३८१ ॥ २१ ॥ jainelibrary.org Page #26 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः CROSSHA ॥२२॥ SUSISUSTUS ॥७४ ॥ एष एव ममादेशो, यत्तदादेशवर्त्तनम् । तस्यै न रोचते यस्तु, नैव मह्यं स रोचते ॥ ७५ ॥ अनेककार्ययुक्तापि, तहया कचिदेत्य ते । प्रतिजागरणं भद्र !, करिष्यत्यन्तराऽन्तरा ॥ ७६ ॥ केवलं परमार्थस्ते, कथ्यते हितकाम्यया । सद्बुद्धौ सततं यत्नः, कर्त्तव्यः सुखमिच्छता ॥ ७७ ॥ ये मूढाः सम्यगाराध्य, सप्रसादां न कुर्वते । एनां तेषां न राजेन्द्रो, नाहं नान्यः प्रसीदति ॥ ७८ ॥ अप्रसादहता नित्यं, जायन्ते दुःखभाजनम् । ते यतोऽन्यो न लोकेऽपि, हेतुरस्ति सुखप्रदः ॥ ७९ ॥ स्वाधीना वर्त्तते यस्माहूरस्था मद्विधादयः । तवेयं सुखहेतुत्वे, तस्मादाराद्भुमर्हसि ।। ८० ॥ एवं भवतु तेनोक्ते, कृता सा परिचारिका । ततःप्रभृति निश्चिन्तो, धर्मबोधकरोऽभवत् ॥ ८१ ॥ यावदास्ते दिनान्येषा, कतिचित्तस्य पार्श्वगा । तावद्यत्तत्र संपन्नं, तदिदानी निबोधत ॥ ८२ ॥ अतिलौल्येन यः पूर्व, खादन्नपि न तृप्यति । कदन्नं भूरि नैवात्ति, तस्य चिन्तापि तद्गता ॥ ८३ ॥ पूर्वाभ्यासात् कचिद्भुङ्क्ते, केवलं तृप्तिकारणम् । जायते न च तत्स्वास्थ्यं, | विहन्याद् गृद्ध्यभावतः ॥ ८४॥ योऽकार्षीदुपरोधेन, महता भेषजत्रयम् । स्वयं तस्य बलात्तस्मिन, अभिलाषोऽभिवर्द्धते ॥ ८५॥ अहिते | गृद्ध्यभावेन, हिते चाभिनिवेशतः । यत्तदा तस्य संपन्नं, तच्चेदमभिधीयते ॥ ८६ ॥ बाधन्ते नैव ते रोगाः, शरीरं जाततानवाः । याऽपि पीडा भवेत् कापि, साऽपि शीघ्रं निवर्त्तते ॥ ८७ ॥ विज्ञातश्च सुखास्वादो, नष्टा बीभत्सरूपता । गाढं च वर्त्तते तोषः, स्वस्थत्वात्तस्य चेतसि ॥ ८८॥ अन्यदाऽत्यन्तहृष्टेन, मनसा रहसि स्थितः । सद्बुद्ध्या सार्द्धमेवं स, जल्पति स्म निराकुलः ॥ ८९॥-भद्रे! किमिदमाश्चर्य, शरीरे मम वर्तते । एतहुःखाकरं पूर्व, यत्सुखाकरतां गतम् ? ॥ ९० ॥ सा प्राह ज्ञातमेतत्ते, सम्यक्पथ्यनिषेवणात् । समस्तदोषमूलेऽस्मिन्नहिते लौल्यवर्जनात् ॥ ९१ ॥ मत्सान्निध्याच्च ते भद्र!, भुखानस्य कदन्नकम् । प्रागभ्यासवशाच्चित्ते, लज्जाऽत्यर्थ प्रजायते ॥ ९२ ।। १ त्रये. २ तचैतद. पा. तद्दयापरिचारणात्स्वास्थ्य ३८२-४०३ ॥२२॥ IRIOR Jain Educati onal For Private & Personel Use Only Thjainelibrary.org Page #27 -------------------------------------------------------------------------- ________________ उपमितौ लज्जया तस्य सम्भोगोऽकार्यरूपः प्रकाशते । ततश्च गृह्य (व्य)योगेन, कामचारो निवर्त्तते ॥ ९३ ॥ ततस्तद्रुक्तमप्यङ्गे, नात्यर्थ रोगवर्द्धनम् ।। पीठबन्धः तेनैषाऽऽहादसंवेद्या, जाता तव सुखासिका ॥ ९४ ॥ इतरस्त्वाह-यद्येवं, सर्वथाऽपि त्यजाम्यहम् । अदः कदन्नं मे येन, जायते सुख मुत्तमम् ॥ ९५ ॥ सा वाह-युज्यते किन्तु, सम्यगालोच्य संत्यज । मा भूत्ते स्नेहदोषेण, प्रागिवाऽऽकुलता पुनः ॥ ९६ ॥ यदि त्यक्ते ॥२३॥ पुनस्तेऽत्र, स्नेहाबन्धोऽनुवर्तते । ततोऽत्यागो वरः कस्मात् ?, स्नेहोऽस्मिनोगवर्धकः ॥ ९७ ॥ अल्पाल्पमन्नतोऽप्येतद्भेषजत्रयसेवनात् । साम्प्रतं याप्यता तेऽस्ति, साऽपि चात्यन्तदुर्लभा ॥ ९८ ॥ सर्वत्यागं पुनः कृत्वा, यः स्यात्तदभिलाषुकः । याप्यतामपि नाप्नोति, स महामोहदोषतः ॥ ९९ ॥ तदेतत्सम्यगालोच्य, यदि चेतसि भासते । ततोऽस्य सर्वथा त्यागो, युज्यते कर्तुमुत्तमैः ॥ ४०० ॥ सद्बुद्धेस्तद्वचः श्रुत्वा, मनाग दोलायितं मनः । तस्य किं करवाणीति, नास्ति सम्यग् विनिश्चयः ॥ १॥ अन्यदा परिभुज्योच्चैर्महाकल्याणकं बहु । तत् 18| कदन्नं ततस्तेन, प्राशितं लीलया किल ॥ २ ॥ ततः सदन्नतृप्तत्वात् , सद्बुद्धेः सन्निधानतः । ततश्च तैर्गुणैश्चित्ते, तदानी प्रतिभासते 15 I॥३॥ अहो कुथितमत्यर्थ, लज्जनीयं मलाविलम् । बीभत्सं विरसं निन्द्यं, सर्वदोषौघभाजनम् ॥४॥ इदं मे भोजनं मोहस्तथाऽपि न निवर्त्तते । नैतत्त्यागाहते मन्ये, निर्व्यग्रं सुखमाप्यते ॥ ५॥ युग्मम् । त्यक्तेऽपि पूर्वलौल्येन, कदाचिन्मे स्मृतिर्भवेत् । सद्रुद्ध्या साऽपि दुःखौघकारिणीति निवेदितम् ।। ६ ॥ अत्यक्ते दुःखजलधौ, सर्वदा स्थेयमजसा । तदत्र किं करोमीति, पापोऽहं सत्त्ववर्जितः ॥ ७॥ अथवा-किमेतैः क्रियते मोहादालजालविचिन्तनैः । मुञ्चामि सर्वथाऽपीद, यद्भाव्यं तद्भविष्यति ॥ ८॥ यद्वा किमत्र यद्भाव्यं ?, न भवत्येव मे स्मृतिः । को नाम राज्यमासाद्य, स्मरेचण्डालरूपताम् ॥ ९ ॥ एवं निश्चित्य तेनोक्ता, सद्बुद्धिः क्षालयस्व मे ।। M १ यतः प्र. २.खै.प्र. PASARELA CARS द्रमकस्यशुभसंकल्पाः ४०४-४२२ ॥२३॥ Jain Educatio n al For Private Personal Use Only Whainelibrary.org T Page #28 -------------------------------------------------------------------------- ________________ + 6 उपमितौ पीठबन्धः ॥२४॥ भद्रे ! भाजनमेतत्त्वं, हित्वा सर्व कदन्नकम् ॥ १०॥ तयोक्तं-पृच्छयतां तावद्धर्मबोधकरस्त्वया । काले न विक्रियां याति, सम्यगालोच्य यत् कृतम् ॥ ११॥ ततः सहैव सदुद्ध्या, धर्मबोधकरान्तिके । गत्वा सर्वोऽपि वृत्तान्तस्तेन तस्मै निवेदितः ॥ १२॥ साधु साधु कृतं भद्र!, धर्मबोधकरोऽब्रवीत् । केवलं निश्चयः कार्यो, येन नो यासि हास्यताम् ॥ १३ ॥ सोऽवादीत् किमिदं नाथा!, भूयो भूयो विक-| ध्यते । एष मे निश्चयस्तस्मिन्न मनोऽपि प्रवर्त्तते ॥ १४ ॥ ततोऽशेषजनैः सार्द्ध, पर्यालोच्य विचक्षणः । अत्याजयत्स तत्पात्रं, सज्जलैः पर्यशोधयत् ॥ १५॥ महाकल्याणकस्योच्चैस्तत् पुनः पर्यपूरयत् । प्रमोदातिशयात्तत्र, दिने वृद्धिमकारयत् ॥ १६ ॥ धर्मबोधकरो हृष्टस्तद्दया प्रमदोद्धरा । सद्बुद्धिर्वर्द्धितानन्दा, मुदितं राजमन्दिरम् ॥ १७ ॥ प्रवृत्तश्च जने वादो, योऽयं राज्ञाऽवलोकितः । धर्मबोधकरस्येष्टस्तद्दयापरिपालितः ।। १८ ॥ सद्बुद्ध्याऽधिष्ठितो नित्यमपथ्यत्यागकारकः । भेषजत्रयसेवित्वाद्रोगौधैर्मुक्तकल्पकः ॥ १९ ॥ स नो निष्पुण्यकः किन्तु, | महात्मैप सपुण्यकः । ततस्तदैव संजातं, नामास्येति सपुण्यकः ॥ २० ॥ त्रिभिर्विशेषकम् । कुतः पुण्यविहीनानां, सामग्री भवतीदृशी? । जन्मदारियभाग् नैव, चक्रवर्त्तित्वभाजनम् ॥ २१ ॥ सद्बुद्धिस्तद्दयायोगात्तिष्ठति राजमन्दिरे । ततः प्रभृति यत्तस्य, संपन्नं तन्निबोधत ॥ २२ ॥ अपथ्याभावतो नास्ति, पीडा देहे परिस्फुटा । कचित्सूक्ष्माऽल्पकाला च, यदि स्यात्पूर्वदोषजा ॥ २३ ॥ ततः स्वयं गताकाडो, लोकव्यापारशून्यधीः । विधत्ते विमलालोकं, नेत्रयोरञ्जनं सदा ॥ २४ ॥ तत्त्वप्रीतिकरं तोयं, पिबत्यश्रान्तमानसः । महाकल्याणकं मुझे, तत्सदन्नमनारतम् ॥ २५ ॥ ततो बलं धृतिः स्वास्थ्यं, कान्तिरोजः प्रसन्नता । बुद्धिपाटवमक्षाणां, वर्द्धतेऽस्य प्रतिक्षणम् ॥ २६ ॥ नाद्यापि सम्यगारोग्यं, बहुत्वाद्रोगसन्ततेः । जायते केवलं देहे, विशेषो दृश्यते महान् ॥ २७ ॥ यः प्रेतभूतः प्रागासीद्गाढं बीभत्सदर्शनः । १ तिष्ठते प्र. द्रमकनी रोगता ४२३-४३० ॥२४॥ Jain Education For Private Personel Use Only -- Page #29 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः सत्रयी दानेच्छा ४३१-४४२ स तावदेष संपन्नो, मानुषाकारधारकः ॥ २८ ॥ ये रोरभावे भावाः प्रागभ्यस्तास्ते न सन्ततम् । तुच्छताक्लीबतालौल्यशोकमोहभ्रमादयः ॥ २९ ॥ त्रयोपभोगात्ते सर्वे, नष्टप्रायतया तदा । न बाधका मनाग जातास्तेनासौ स्फीतमानसः ॥ ३० ॥ अन्यदाऽत्यन्तहयात्मा, सद्बुद्धिं परिपृच्छति । भद्रे! त्रयमिदं लब्धं, मयैतत् केन कर्मणा ॥ ३१ ॥ तयोक्तं तात! लभ्यन्ते, सर्वेऽर्था देत्तपूर्वकाः । इति वार्ता जने तेन, दत्तमेतत् कचित्त्वया ॥ ३२ ॥ ततः स चिन्तयत्येवं, वितीर्ण यदि लभ्यते । इदं सकलकल्याणकारणं भेषजत्रयम् ॥ ३३ ॥ इदानी चारुपात्रेभ्यः, प्रयच्छामि विशेषतः । पुनर्जन्मान्तरे येन, संपद्येतेदमक्षयम् ॥ ३४ ॥ तस्य चायमैवष्टम्भो, राजराजावलोकितः । धर्मबोधकरस्येष्टस्तद्दयापरिपूजितः ॥ ३५ ॥ श्ाघितः सर्वलोकेन, सद्बुद्धेर्गाढवल्लभः । अहं सपुण्यकस्तेन, लोके वर्ते किलोत्तमः ॥ ३६॥ युग्मम् । ततश्च-यदि मां कश्चिदागत्य, प्रार्थयिष्यति मानवः । तद्दास्यामीति मन्वानो, दित्सुरप्येष तिष्ठति ॥ ३७ ॥ अत्यन्तं निर्गुणोऽप्यत्र, महद्भिः कृतगौरवः । नूनं संजायते गर्वी, यथाऽयं द्रमकाधमः ॥ ३८ ॥ तत्र ये मन्दिरे लोकास्ते सर्वे त्रयभोजनाः। तद्वलादेव निश्चिन्ताः, संजाताः परमेश्वराः ॥ ३९ ॥ प्रविष्टमात्रा दृश्यन्ते, तादृशा येऽपि निःस्वकाः । तेऽन्येभ्य एव तद् भूरि, लभन्ते भेषजत्रयम् ॥४०॥ ततो न कश्चित्तन्मूले, तदर्थमुपतिष्ठते । स दिक्षु निक्षिपंश्चक्षुर्याचमानं प्रतीक्षते ॥ ४१ ॥ स्थित्वाऽपि कालं भूयांसमलब्धप्रार्थकस्ततः । सद्बुद्धिं पुनरप्येष, तदर्थ परिपृच्छति ॥४२॥ सा प्राह-भद्र ! निर्गत्य, घोषणापूर्वकं त्वया । दीयतां यदि गृह्णीयुः, केचित्स्यादतिसुन्दरम् ।। ४३ ॥ ततोऽसौ घोषयत्युच्चैर्मदीयं भेषजत्रयम् । लोका! गृहीत गृहीत, गृहे तस्मिन्नटाट्यते ॥ ४४ ॥ ततः पूत्कुर्वतस्तस्माद्, | गृहीयुरतितुच्छकाः । ये तत्र तद्विधाः केचिद्, अन्येषां तु हृदि स्थितम् ॥ ४५ ॥ अहो प्राग दृष्टदारियो, रोरोऽयं मत्ततां गतः । राज १ साम्यतम् प्र. २ पूर्व दत्ताः. ३ विचारः. ४ विद्यन्ते. पा. ५ वा वीप्सायामित्यात्मने, ६ याचकं न लब्धवान्, ७ तानुगृहेऽस्मिन्नटा. दानोद्घोषणाहास्यं ४४३-४४८ ॥२५॥ उ. भ.३ For Private Personel Use Only Thainelibrary.org Page #30 -------------------------------------------------------------------------- ________________ उपमिता पीठबन्धः ॥२६॥ वर्णवशेनास्मान , पाहयत्यात्मभेषजम् ॥ ४६॥ ततः केचिद्धसन्त्युच्चैः, केचिदुत्प्रासयन्ति तम् । अन्ये पराङ्मुखीभूय, तिष्ठन्ति विगता-IIविचक्षणा दराः॥४७॥ अथ तं तादृशं वीक्ष्य, दानोत्साहविबाधकम् । जनव्यापारमागत्य, सद्बुद्धेः कथयत्यसौ ॥४८॥ गृहन्ति द्रमका भद्रे!, न कथितादा. गृहन्ति महाजनाः । ममेच्छा यदि सर्वेषामेतेषामुपयुज्यते ॥ ४९ ॥ पर्यालोचे दृढं पवी, वर्त्तसे विमलेक्षणे! । तदत्र हेतुर्विद्येत, पाहणे नोपायाः |ऽस्य महात्मनाम् ॥ ५० ॥ तदाकर्ण्य महाकार्ये, नियुक्ताऽहमनेन भोः! । चिन्तयन्ती महाध्यानं, प्रविष्टा सा विचक्षणा ॥५१॥ अथ ४४९-४५९ निश्चित्य गर्भार्थ, कार्यस्येत्थमभाषत । एक एवात्र हेतुः स्याद्, ग्राहणे सर्वसंश्रयः ॥ ५२ ॥ राजाऽजिरे विधायेदं, काष्ठपात्र्यां जनाकुले । वस्तुत्रयं विशालायां, तिष्ठ विश्रब्धमानसः ॥ ५३ ॥ स्वयमेव ग्रहीष्यन्ति, शून्यं दृष्ट्वा तदर्थिनः । स्मरन्तो रोरभावं हि, त्वत्करात्ते न गृहृते ॥ ५४॥ आदद्यात् कश्चिदेकोऽपि, यदि तत् सगुणो नरः । तेन स्यात्तारितो मन्ये, यत एतदुदाहृतम् ॥५५/-"किश्चिज्ज्ञानमयं पात्रं, किञ्चित्पात्रं तपोमयम् । आगमिष्यति तत्पात्रं, यत्पात्रं तारयिष्यति ॥ ५६ ॥” ततोऽसौ वर्द्धितानन्दस्तस्या वचनकौशलैः । विधत्ते तत्तथैवेति, तत्रेदमभिधीयते ॥५७॥-प्रयुक्तं तादृशेनापि, ये गृहीष्यन्ति मानवाः । ते भविष्यन्ति नीरोगा, यत् त्रयं तत्र कारणम् ॥५॥ अन्यच्चयावदर्थ निसृष्टत्वाद् , ग्रहणे तदनुग्रहात् । अनुकम्पापरस्तत्र, सर्वस्तल्लातुमर्हति ॥ ५९॥ एष तावत्समासेन, दृष्टान्तः प्रति कथोपनयः पादितः । अधुनोपनयं यूयं, कथ्यमानं निबोधत ॥ ६॥ अदृष्टमूलपर्यन्तं, यन्त्र कथितं पुरम् । सोऽयं संसारविस्तारोऽदृष्टपारः ४६०-४७७ प्रतीयताम् ॥ ६१ ॥ महामोहहतोऽनन्तदुःखाघ्रातो विपुण्यकः । पूर्व मदीयजीवोऽयं, स रोर इति गृह्यताम् ॥ ६२ ॥ भिक्षाधारतया ख्यातं, यत्तस्य घटकर्परम् । तदायुर्गुणदोषाणामाश्रयस्तद्धि वर्त्तते ॥ ६३ ॥ डिम्भाः कुतीर्थिका प्राह्या, वेदना क्लिष्टचित्तता । रोगा रागादयो १ उपहासविशेषास्पदं कुर्वन्ति. २ इत्येवंरूपा. ३ चेद्वदेति शेषः, ४ भवान्. ५ यावन्तोऽर्थिनोऽत्र तदर्थ. Jain Educatiemational For Private & Personel Use Only Malww.jainelibrary.org Page #31 -------------------------------------------------------------------------- ________________ F उपमितौ पीठबन्धः ॥२७॥ ज्ञेया, अजीर्ण कर्मसञ्चयः ॥ ६४ ॥ भोगाः पुत्रकलत्राद्या, यच्च संसारकारणम् । तज्जीवगृद्धिहेतुत्वात् , कदन्नमभिधीयते ॥ ६५ ॥ य-18 श्वासौ सुस्थितो नाम, महाराजः प्रकाशितः । जानीत परमात्मानं, सर्वज्ञं तं जिनेश्वरम् ॥ ६६ ॥ यच्च तन्ननितानन्द, गदितं राजमन्दिरम् । अनन्तभूतिसंपन्नं, तत् ज्ञेयं जिनशासनम् ॥ ६७ ॥ स्वकर्मविवरो नाम, यः प्रोक्तो द्वारपालकः । आत्मीयकर्मविच्छेदो, यथार्थोऽसावुदाहृतः ॥ ६८ ॥ ये चान्ये सूचितास्तत्र, द्वारपालाः प्रवेशकाः । ते मोहाज्ञानलोभाद्या, विज्ञेयास्तत्त्वचिन्तकैः ॥ ६९ ॥ आचार्यास्तत्र राजान, उपाध्यायास्तु मत्रिणः । गीतार्थवृषभा योद्धा, गणचिन्तानियुक्तकाः ॥ ७० ॥ सामान्यभिक्षवः सर्वे, विज्ञेयास्तलवर्गिकाः । आर्यास्तु तत्र सद्गहे, प्रशान्ताः स्थविराजनाः ॥ ७१ ॥ भटौघाः श्राद्धसङ्घातास्तद्रक्षाबद्धमानसाः । ज्ञेया विलासिनीसार्था, भक्तास्तत्प्रमदागणाः ॥ ७२ ॥ शब्दादिविषयानन्दवर्णनं पुनरत्र यत् । तदेवैमर्थ सद्धर्माज्जायन्ते तेऽपि सुन्दराः ॥ ७३ ॥ धर्मबोधकरो ज्ञेयः, सूरियों | मत्प्रबोधकः । तद्दया तस्य या जाता, ममोपरि महाकृपा ।। ७४ ॥ ज्ञानम जनमुद्दिष्टं, सम्यक्त्वं जलमुच्यते । चारित्रमत्र विज्ञेयं, परमान्नं मनीषिभिः ॥ ७५ ॥ सद्बुद्धिः शोभना बुद्धिः, सन्मार्गे या प्रवर्तिका । काष्ठपात्री त्रैयाघारा, वक्ष्यमाणा कथोच्यते ॥ ७६ ॥ एषा |समासतस्तावत् , कृता सामान्ययोजना । विशेषयोजना व्यक्तं, गद्येनोदाहरिष्यते ॥ ४७७ ॥ तत्रेह तावत्तत्त्वविदुषामेष मार्गो यदुत-'तेषां कल्याणाभिनिवेशितया निष्प्रयोजनो विकल्पो न चेतसि विवर्त्तते, अथ कदाचिभावि- विदुषा स| "तावस्थायां विवर्तेत तथापि ते न निर्निमित्तं भाषन्ते, अथ कदाचिदतत्त्वज्ञजनान्तर्गततया भाषेरन् तथापि न निर्हेतुकं चेष्टन्ते, यदि पु-| न्मार्गः "नस्ते निष्कारणं चेष्टेरन् ततोऽतत्त्वज्ञजनसार्थादविशिष्टतया तत्त्ववित्ता विशीर्येत, तस्मात्तत्त्ववेदिष्वात्मनोऽन्तर्भावमभिलषता सकलकालं ॥ २७॥ १ त्व. प्र. २ तत् सर्वमिति ज्ञापनाय. ३ त्रयाकारा प्र. ४ कथश्चिद्. ORCAMERACडल Jain Education Temona For Private & Personel Use Only elainelibrary.org Page #32 -------------------------------------------------------------------------- ________________ उपमिती "सर्वेण स्वविकल्पजल्पाचरणानां सार्थकत्वं यत्नतः परिचिन्तनीयम् , तद्वेदिनां च पुरतः कीर्तनीयम् , ते हि निरर्थकेष्वप्यात्मविकल्पजल्प-10 पीठबन्धः 18|"व्यापारेषु सार्थकत्वबुद्धिं कुर्वन्तमनुकम्पया वारयेयुरिति” । अतो मयाऽपि स्वप्रवृत्तेः सार्थकत्वमावेदयतेमामुपमितिभवप्रपञ्चाभिधानां कथा मारब्धुकामेन कथानकं दृष्टान्तद्वारेण 'निवेदितं, तदेतद्यद्यवधारितं भो भव्यास्ततो मदनुरोधेन विहाय विक्षेपान्तरं अस्य दार्टान्तिकमर्थ॥२८॥ संसृतः नमाकर्णयत-तत्र यत्तावद् 'अदृष्टमूलपर्यन्तं नाम नगरमनेकजनाकुलं सदास्थायुकमाख्यातं सोऽयमनादिनिधनोऽविच्छिन्नरूपोऽनन्तजन्तु गरकल्पना वातपूरितः संसारो द्रष्टव्यः, तथाहि-"युज्यतेऽस्य नगरस्य नगरता कल्पयितुं, यतोऽत्र धवलगृहायन्ते देवलोकादिस्थानानि, हट्टमार्गा-" "यन्ते परापरजन्मपद्धतयः, विविधपण्यायन्ते नानाकारसुखदुःखानि, तदनुरूपमूल्यायन्ते बहुविधपुण्यापुण्यानि, विचित्रचित्रोज्ज्वलदेव-" | "कुलायन्ते सुगतकणभक्षाक्षपादकपिलादिप्रणीतकुमतानि पौर्वापर्यपर्यालोचनविकल मुग्धजनचित्ताक्षेपकारितया, सहर्षप्रबलकलकलोपेतदुर्दा-" "न्तबालकलापायन्ते क्रोधादयः कषायाः सकलविवेकिमहालोकचित्तोद्वेगहेतुतया, तुङ्गप्राकारायन्ते महामोहोऽलचयतया वेष्टकतया च,"| “महापरिखायते रागद्वेषात्मिका तृष्णा विषयजलदुष्पूरतयाऽतिगम्भीरतया च, विस्तीर्णमहासरायन्ते शब्दादयो विषयाः प्रबलजलकल्लो" "लाकुलतया विपर्यस्तजनशकुनाधारतया च, गम्भीरान्धकूपायन्ते प्रियविप्रयोगानिष्टसंयोगस्वजनमरणधनहरणादयो भावाः त्रासहेतुतया" "अदृष्टमूलतया च, विशालारामकाननायन्ते जन्तुदेहाः हृषीकमनश्चञ्चरीकनिलयनकारणतया स्वकर्मविविधविटपिकुसुमफलभरपूरिततया" स्वस्य द्रम"चेति”। यस्तु तत्र नगरे 'निष्पुण्यको नाम द्रमकः कथितः' सोऽत्र संसारनगरे सर्वज्ञशासनप्राप्तेः पूर्व पुण्यरहिततया यथार्थाभिधानो मदी- कोपमा यजीवो द्रष्टव्यः, यथाऽसौ द्रमको महोदरः तथाऽयमपि जीवो विषयकदशनदुष्पूरत्वान्महोदरः, यथाऽसौ द्रमकः प्रलीनबन्धुवर्गस्तथाऽय ॥२८॥ १ सूचितं. २ सूचितं प्र. ३ पक्षे जडानां कल्लोलाः. CREASEX Jain Educati o nal For Private & Personel Use Only Page #33 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः मपि जीवोऽनादौ भवभ्रमणे केवलो जायते केवलो म्रियते केवलश्च स्वकर्मपरिणतिढौकितं सुखदुःखमनुभवति इत्यतो नास्य परमार्थतः स्वस्य द्रमकश्चिद्वन्धुरस्ति, यथाऽसौ रोरो दुष्टबुद्धिस्तथाऽयमपि जीवोऽतिविपर्यस्तो, यतोऽनन्तदुःखहेतुन विषयानासाद्य परितुष्यति, परमार्थशत्रून कोपमा कषायान् बन्धूनिव सेवते, परमार्थतोऽन्धत्वमपि मिथ्यात्वं पटुदृष्टिरूपतया गृह्णाति, नरकपातहेतुभूतामप्यविरतिं प्रमोदकारणमाकलयति, अनेकानर्थसार्थप्रवर्तकमपि प्रमादकदम्बकमत्यन्तस्निग्धमित्रवृन्दमिव पश्यति, धर्मधनहारितया चरटकल्पानपि दुष्टमनोवाकाययोगान् पु-| त्रानिव बहुधनार्जनशीलान मन्यते, निबिडबन्धनोपमानमपि पुत्रकलत्रधनकनकादीनाहादातिरेकहेतून पर्यालोचयतीति, यथाऽसौ द्रमको ४ दारियोपहतस्तथाऽयमपि जीवः सद्धर्मवराटिकामात्रेणापि शून्यत्वाद्दारिद्र्याक्रान्तमूर्तिः, यथाऽसौ रोरः पौरुषविकलस्तथाऽयमपि जीवः । स्वकर्महेतूच्छेदवीर्यविकलतया पुरुषकाररहितो विज्ञेयः, यथाऽसौ द्रमकः क्षुत्क्षामशरीरस्तथाऽयमपि जीवः सकलकालं विषयबुभुक्षाऽनिवृत्तेरत्यन्तकर्षितशरीरो ज्ञातव्यः, यथाऽसौ रोरोऽनाथः कथितस्तथाऽयमपि जीवः सर्वज्ञरूपनाथाप्रतिपत्तेरनाथो द्रष्टव्यः, यथाऽसौ द्रमको भूमिशयनेन गाढं घृष्टपार्श्वत्रिकः प्रतिपादितस्तथाऽयमपि जीवः सदाऽतिर्परुषपापभूमिविलोठनेन नितरां दलितसमस्ताङ्गोपाङ्गो द्रष्टव्यः, यथाऽसौ द्रमको धूलिधूसरसर्वाङ्गो दर्शितस्तथाऽयमपि जीवो बध्यमानपापपरमाणुधूलिधूसरसमस्तशरीरो विज्ञेयः, यथाऽसौ रोरश्वीरिका-12 जालमालितो गदितस्तथाऽयमपि जीवो महामोहकलालक्षणामिलघुचेलपताकाभिः समन्तात्परिकरितमूर्तिरतीव बीभत्सदर्शनो वर्त्तते, यथाऽसौ द्रमको निन्द्यमानो दीनश्चाख्यातस्तथाऽयमपि जीवोऽवाप्तविवेकैनिन्द्यते सद्भिः भयशोकादिक्लिष्टकर्मपरिपूर्णतया चात्यन्तदीनो विज्ञेयः, यथा चासौ तत्र नगरेऽनवरतं गृहे गृहे भिक्षां पर्यटतीत्युक्तस्तथाऽयमपि जीवः संसारनगरेऽपरापरजन्मलक्षणेषु उच्चावचेषु गेहेषु विषय- D ॥२९॥ १ महान्धकारान्धत्वमपि प्र. २ नरकहेतु. प्र. ३ कलितः प्र. ४ सदा परुष प्र. ५ यथाऽसौ प्र. ६ जीवोऽत्र प्र. Jain Educa t ional D ainelibrary.org Page #34 -------------------------------------------------------------------------- ________________ उपमिती पीठबन्धः ॥३०॥ कदन्नाशापाशवशीकृतोऽनवरतं भ्रमतीति, यत्पुनस्तस्य भिक्षाधारं घटकर्परमाख्यातं तदस्य जीवद्रमकस्यायुष्कं विज्ञेयं, यतस्तदेव तदुपभोग्यस्य विषयकदन्नादेश्चारित्रमहाकल्याणकादेश्चाश्रयो वर्त्तते, यतश्च तदेव गृहीत्वा भूयो भूयोऽस्मिन् संसारनगरेऽयं जीवः पर्यटतीति, ये तु तस्य द्रमकस्य दुर्दान्तडिम्भसंघाता यष्टिमुष्टिमहालोष्टप्रहारैः क्षणे क्षणे ताडयन्तः शरीरं जर्जरयन्तीति निदेर्शितास्तेऽस्य जीवस्य कुविकल्पास्तत्संपादकाः कुतर्कप्रन्यास्तत्प्रणेतारो वा कुतीर्थिका विज्ञेयाः, ते हि यदा यदाऽमुं जीवं वराकं पश्यन्ति तदा तदा कुहेतुशतमुद्गर-18 घातपातैरस्य तत्त्वाभिमुख्यरूपं शरीरं जर्जरयन्ति, ततश्च तैर्जर्जरितशरीरोऽयं जीवो-"न जानीते कार्याकार्यविचारं न लक्षयति भक्ष्याभ"क्ष्यविशेषं न कलयति पेयापेयस्वरूपं नावबुध्यते हेयोपादेयविभागं नावगच्छति स्वपरयोर्गुणदोषनिमित्तमपीति, ततोऽसौ कुतर्कश्रान्तचित्त- जीवस्य वि| "श्चिन्तयति-नास्ति परलोको न विद्यते कुशलाकुशलकर्मणां फलं न संभवति खल्वयमात्मा नोपपद्यते सर्वज्ञः न घटते तदुपदिष्टो कत्यागा "मोक्षमार्ग इति, ततोऽसावतत्त्वाभिनिविष्टचित्तो हिनस्ति प्राणिनो भाषतेऽलीकमादत्ते परधन रमते मैथुने परदारेषु वा गृह्णाति परिप्रहं न कुचेष्टा | "करोति चेच्छापरिमाणं भक्षयति मांसमास्वादयति मद्यं न गृह्णाति सदुपदेशं प्रकाशयति कुमार्ग निन्दति वन्दनीयान् वन्दतेऽवन्दनीयान लि.१-१६ "गच्छति स्वपरयोर्गुणदोषनिमित्तमिति वदति परावर्णवादमाचरति समस्तपातकानीति । ततो बनाति निबिडं भूरिकर्मजालं पतत्येष जीवो "नरकेषु, तत्र च पतितः पच्यते कुम्भीपाकेन विपाट्यते क्रकचपाटनेन आरोह्यते वनकण्टकाकुलासु शाल्मलीषु पाय्यते सन्दंशकैर्मुखं "विवृत्य कलकलायमानं तप्तं त्रपु भक्ष्यन्ते निजमांसानि भृज्यतेऽत्यन्तसन्तप्तभ्राष्टेषु तार्यते पूयवसारुधिरक्लेदमूत्राश्रकलुषां वैतरणी छिद्य-15 "तेऽसिपत्रवनेषु स्वपापभरप्रेरितैः परमाधार्मिकसुरैरिति, तथा समस्तपुद्गलराशिभक्षणेऽपि नोपशाम्यति बुभुक्षा निःशेषजलधिपानेऽपि १ अनारतं पा. २ दर्शिताः प्र. ३ म्योर्न विभेदं. Jain Educa t ional For Private & Personel Use Only Corrjainelibrary.org Page #35 -------------------------------------------------------------------------- ________________ RSAR उपमितौ "नापगच्छति तर्षः, अभिभूयते शीतवेदनया कदर्थ्यते तापातिरेकेण, तथोदीरयन्ति च तदन्यनारका नानाकाराणि दुःखानि, ततश्चायं पीठबन्धः "जीवो गाढतापानुगतो हा माता नाथास्त्रायध्वं त्रायध्वमिति विक्लवमाक्रोशति, न चास्य तत्र गात्रत्रायकः कश्चिद्विद्यते, कथश्चिदुत्तीर्णोऽपि "नरकाद्विबाध्यते तिर्यक्षु वर्तमानः, कथम् ? वाह्यते भारं कुट्यते लकुटादिभिः छिद्यन्तेऽस्य कर्णपुच्छादयः खाद्यते कृमिजालैः सहते बु॥३१॥ "भुक्षां म्रियते पिपासया तुद्यते नानाकारयातनाभिरिति, ततः कथञ्चिदवाप्तमनुष्यभवोऽप्येष जीवः पीड्यत एव दुःखैः, कथम् ?, तदुच्यते -केशयन्त्यनन्तरोगत्राताः जर्जरयन्ति जराविकाराः दोदूयन्ते दुर्जनाः विह्वलयन्तीष्टवियोगाः परिदेवयन्त्यनिष्टसंप्रयोगाः विसंस्थुलयन्ति "धनहरणानि आकुलयन्ति स्वजनमरणानि विह्वलयन्ति नानाऽध्यसनानीति, तथा कथञ्चिल्लब्धविबुधजन्माप्येष जीवो प्रस्थत एव नानावे"दनामिः, तथाहि-आज्ञाप्यते विवशः शक्रादिभिः खिद्यते परोत्कर्षदर्शनेन जीर्यते प्रागभवकृतप्रमादस्मरणेन दन्दह्यतेऽस्वाधीनामरसुन्द"रीप्रार्थनेन शल्यते तन्निदानचिन्तनेन निन्द्यते महर्द्धिकदेववृन्देन विलपत्यात्मनश्च्यवनदर्शनेन आक्रन्दति गाढप्राप्तासन्नमृत्युः पतति सम"स्ताशुचिनिदाने गर्भकलमल इति,” एवं स्थिते यद्गमकं वर्णयताऽभ्यधायि यदुत-'सर्वाङ्गीणमहाघाततापानुगतचेतनः हा मातस्रायतामित्थं दैन्यविक्रोशविक्लव' इति, तदस्यापि जीवस्य तुल्यमेव द्रष्टव्यम् , त(य)स्मादस्याः सर्वस्या महानर्थपरम्परायाश्चा(स्वा)त्मगताः कुविक ल्पास्तत्सम्पादकाः कुदर्शनग्रन्थास्तत्प्रणेतारश्च कुतीर्थिकाः कारणमिति, यत्तून्मादादयस्तस्य द्रमकस्य रोगा निर्दिष्टास्तेऽस्य जीवस्य महामोहादयो ६ विज्ञेयाः, तत्र मोहो मिथ्यात्वं तदुन्माद इव वर्त्तते समस्ताकार्यप्रवृत्तिहेतुतया, ज्वर इव रागः सर्वाङ्गीणमहातापनिमित्ततया, शूलमिव द्वेषो गाढहृदयवेदनाकारणतया, पामेव कामस्तीवविषयाभिलाषकण्डूकारितया, गलत्कुष्ठमिव भयशोकारतिसम्पाद्यं दैन्यं जनजुगुप्साहेतुतया चि १ तीव्रवेदनाभिः. २ एनं प्र. ३ विधुरयन्ति प्र. ४ शरीरजर्जरकाः. दमककुवि|ल्पोपनयः ॥३१॥ lain Educati o nal For Private & Personel Use Only Page #36 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥३२॥ कारादयः शाभिचारिणः, एते तु सावधविपर्यासविक त्तोद्वेगविधायितया च, नेत्ररोग इवाज्ञानं विवेकदृष्टिविघातनिमित्ततया, जलोदरमिव प्रमादः सदनुष्ठानोत्साह्यातकतयेति । ततश्चार्य जीवोद्रमककुविमिथ्यात्वादिभिरेतैर्भावरोगैर्विवलीकृतो न किञ्चिञ्चेतयते । ततश्च यदेतत् साम्प्रतमेव 'न जानीते भक्ष्याभक्ष्य'मित्याद्यनध्यवसायरूपं महातमःल्पोपनय: प्रतिपादितं ये च 'नास्ति परलोक' इत्यादयो विपर्यासविकल्पाः प्रतिपादितास्तेऽस्य द्वयस्याप्युत्पत्तौ बाह्याः कुतर्कग्रन्थादयः सहकारिकारणभा वेनोत्पादकाः, एते तु रागद्वेषमोहादय आन्तरा उपादानकारणभावेन जनकाः, तस्मात्पूर्वोक्ता सर्वानर्थपरम्परा परमार्थतो गाढतरमेतज्जन्याकाऽपि विज्ञेया, किञ्च-कुशास्त्रसंस्कारादयः कादाचित्का एते तु रागादयस्तदुत्पादने सकलकालभाविनः, अन्यच्च-कुदर्शनश्रवणादयो भवन्तोलाऽपि भवेयुर्वाऽनर्थपरम्पराकारणं न वेति व्यभिचारिणः, एते तु रागादयो भवन्तोऽवश्यंतया महानर्थगर्तपातं कुर्वन्त्येव, नास्त्यत्र व्यभिचारो, यतस्तैरभिभूतोऽयं जीवः प्रविशति महातमोऽज्ञानरूपं विधत्ते नानाविधविपर्यासविकल्पान अनुतिष्ठति कदनुष्ठानशतानि सञ्चिनोति गुरुतर-1 कर्मभारं, ततस्तत्परिणत्या क्वचिज्जायते सुरेषु क्वचिदुत्पद्यते मानुषेषु कचिदासादयति पशुभावं क्वचित्पतति महानरकेषु, ततश्च तदेव प्राक्प्रतिपादितस्वरूपं महादुःखसन्तानमनवरतमरघट्टघटीयनन्यायेनानन्तशोऽनुभवद्वारेण परावर्त्तयतीति । एवञ्च स्थिते यत्तद्रमकवर्णने प्रत्य-| पादि यदुत—'शीतोष्णदंशमशकक्षुत्पिपासाद्युपद्रवैर्बाध्य मानो महाघोरनरकोपमवेदन' इति, तत्र जीवरोरे समर्गलतरं मन्तव्यमिति, अत एव च यदुक्तं यदुतासौ द्रमकः-'कृपास्पदं सतां दृष्टो, हास्यस्थानं स मानिनाम् । बालानां क्रीडनावासो, दृष्टान्तः पापकर्मणाम् ॥१२८॥ तत्रापि जीवे सकलं योजनीयम् , तथाहि-सततमसातसंततिजम्बालग्रस्तोऽयं जीवो दृश्यमानोऽत्यन्तसात्मीभूतप्रशमसुखरसानां | भगवतां सत्साधूनां भवत्येव कृपास्थानं, क्लिश्यमानेषु सकलकालं करुणाभानाभावितचित्तत्वात्तेषां, तथा मानिनामिव वीररसवशेन तप ॥३२॥ १०पथ प्र. २ वर्णके प्र.३ संनिपात पा. ४ करुणाभावित पा. Jain Education Ho a For Private & Personel Use Only IChanelibrary.org Page #37 -------------------------------------------------------------------------- ________________ उपमिता पीठबन्धः श्चरणकरणोद्यतमतीनां सरागसंयतानां भवत्येवायं जीवो हास्यस्थानं, धर्माख्यपुरुषार्थसाधनविकलस्य कीदृशी खल्वस्य पुरुषतेति तेषामना- दमककुविदरदृष्टेः, तथा बालानां मिथ्यात्वाध्मातचेतसां तथाविधलोकानां कथञ्चिदवाप्तविषयसुखलवानां भवत्येवायं पापिष्ठजीवः क्रीडनावासो, ल्पोपनयः दृश्यन्ते हि धनगर्वोद्धरचित्तैस्तथाविधकर्मकरादयो नानाप्रकारं विडम्ब्यमानाः, तथा पापकर्मणां फलप्ररूपणावसरे भवत्ये (वै)वंविधो जीवो | दृष्टान्तः, तथाहि-भगवन्तः पापकर्माणि दर्शयन्तो भव्यजन्तूनां संवेगजननार्थमीदृशजीवानेव दृष्टान्तयन्तीति, यत्पुनरवाचि यदुत| 'अन्येऽपि बहवः सन्ति, रोरास्तत्र महापुरे । केवलं तादृशः प्रायो, नास्ति निर्भाग्यशेखरः ॥ १२९॥ इति, तदेतदात्मीयजीवस्यात्यन्तविप-14 रीतचारितामनुभवताऽभिहितं मया, योऽयं मदीयजीवोऽधरितजात्यन्धभावोऽस्य महामोहोऽपहस्तितनरकतापोऽस्य रागः उपमागोचरातीतो. |ऽस्य परेषु द्वेषः अपहसितवैश्वानरोऽस्य क्रोधो लघूकृतमहाशैलराजोऽस्य मानो विनिर्जितभुजगवनितागतिरस्य माया दर्शितस्वयम्भूरमणसागरलघुभावोऽस्य लोभः स्वप्नपिपासाकारमस्य विषयलाम्पट्यं भगवद्धर्मप्राप्तेः प्रागासीत् , स्वसंवेदनसिद्धमेतत् । अहमेवं तर्कयामि-नैवमुल्बणदोषता प्रायोऽन्यजीवानां, यथा चैतत्सोपपत्तिकं भवति तथोत्तरत्र प्रतिबोधावसरे विस्तरेणाभिधास्यामः । यत्तूक्तं यथाऽसौ रोरस्तत्रादृष्टमूलपर्यन्ते नगरे प्रतिभवनं भिक्षामटन्नेवं चिन्तयति, यदुत-'अमुकस्य देवदत्तस्य बन्धुमित्रस्य जिनदत्तस्य च गृहेऽहं स्निग्धां मृष्टां बह्रीं सुसंस्कृतां भिक्षा लप्स्ये, तां चाहं तूर्णमादाय यथाऽन्ये द्रमका न पश्यन्ति तथैकान्ते यास्यामि, तत्र कियतीमपि भोक्ष्ये, शेषामन्यदिनार्थ स्थापयिष्यामि, ते तु द्रमकाः कदाचित्कुतश्चिन्निमित्तान्मां लब्धलाभं ज्ञास्यन्ति, ततश्चागत्य याचमाना मामुपद्रवयिष्यन्ति, ततश्च | म्रियमाणेनापि मया न दातव्या सा तेभ्यः, ततस्ते बैलामोटिकया ग्रहीष्यन्ति, ततोऽहं तैः सह योद्धं प्रारप्स्ये, ततस्ते मा यष्टिमुष्टिलो १ कार्याणि प्र. २ परीतता. प्र. ३ मृवी प्र, ४ बलात्कारेणामोटनं यस्यां सा. Jain Educat onal For Private & Personel Use Only Car jainelibrary.org Page #38 -------------------------------------------------------------------------- ________________ उपमितीष्टादिभिस्ताडयिष्यन्ति, ततोऽहं महामुद्रमादाय तानेकैकं चूर्णयिष्यामि, क यान्ति दृष्टास्ते मया पापाः ? इत्येवमलीकविकल्पजालमालाकुपीठबन्धः लीकृतमानसः केवलं प्रतिक्षणं रौद्रध्यानमापूरयति, न पुनरसौ वराकः प्रतिगृहमटाट्यमानोऽपि किश्चिद्भोजनजातमासादयति, प्रत्युत हृद यखेदमात्मनोऽनन्तगुणं विधत्ते, अथ कथञ्चिदैववशात्कदन्नलेशमात्रमाप्नोति तदा महाराज्याभिषेकमिवासाद्य हर्षातिरेकाज्जगदप्यात्मनोऽध॥३४॥ स्तान्मन्यते तदेतत्सर्वमत्रापि जीवे योजनीयम् , तत्रास्य संसारेऽहर्निशं पर्यटतो य एते शब्दादयो विषया यच्चैतद्वन्धुवर्गधनकनकादिकं यच्चान्यदपि क्रीडाविकथादिकं संसारकारणं तद्गुद्धिहेतुतया रागादिभावरोगकारणत्वात् कर्मसञ्चयरूपमहाऽजीर्णनिमित्तत्वाच्च कदन्नं वि| ज्ञेयं, ततश्चायमपि महामोहप्रस्तो जीवश्चिन्तयति, यदुत-"परिणेष्याम्यहमनल्पयोषितः ताश्च रूपेण पराजेष्यन्ति त्रिभुवनं सौभाग्येनाभि- संसारिजी"मुखयिष्यन्ति मकरध्वजं विलासैः क्षोभयिष्यन्ति मुनिहृदयानि कलाभिरुपहसिष्यन्ति बृहस्पति विज्ञानेन रजयिष्यन्ति अतिदुर्विदग्धज"नचित्तानीति, तासां चाहं भविष्यामि सुतरां हृदयवल्लभः न सहिष्यन्ते ताः परपुरुषगन्धमपि न लवयिष्यन्ति मम कदाचिदाज्ञां करि रथमाला | "ध्यन्ति मे सततं चित्तानन्दातिरेकं प्रसादयिष्यन्ति मां दर्शितकृत्रिमकोपविकारं विधास्यन्ति कामोत्कोचकरणपटूनि चाटुशतानि प्रकटयि| "ध्यन्तीङ्गिताकारैर्मे हृदयसद्भावं हरिष्यन्ति नानाविकारबिब्बोकैमें मानसं हनिष्यन्ति मामनवरतं ताः परस्परेय॑या साभिलाषं कटाक्षविशे-| "पैरिति, तथा भविष्यति मे विनीतो दक्षः शुचिः सुवेषोऽवसरज्ञो हृदयग्राही मय्यनुरक्तः समस्तोपचारकुशलः शौयौदार्यसम्पन्नः सकल"कलाकौशलोपेतः प्रतिपत्तिनिपुणोऽपहसितशक्रपरिकरः परिकर इति, तथा भविष्यन्ति मे निजयशःशुभ्रसुधाधवलतया स्वचित्तसन्निभा "अत्युच्चतया च हिमगिरिसङ्काशा विचित्रचित्रोज्वलवितानमालोपशोभिताः शालभजिकाद्यनेकनयनानन्दकारिरूपरचनाकलिता बहुविध-18 "शालाविशाला नानाप्रकारप्रकोष्ठविन्यासा अतिविस्तीर्णानेकाकारास्थानमण्डपपरिकरिताः समन्तान्महाप्राकारपरिक्षिप्ता अपहसितविबुधाधि-18॥ ३४॥ १ नानाकार. प्र. Page #39 -------------------------------------------------------------------------- ________________ संसारिजी| वस्य मनोरथमाला उपमितौ *"पावासाः सप्तभूमिकादयो भूयांसः प्रासादाः, तथा करिष्यन्ति मे भवने सततं प्रकाशं मरकतेन्द्रनीलमहानीलकर्केतनपद्मरागवनवैडूर्येन्दु- पीठबन्धः "कान्तसूर्यकान्तचूडामणिपुष्परागादिरत्नराशयः, तथा विराजिष्यन्ते मम मन्दिरे समन्तात्पीतोद्योतमादर्शयन्तो हाटककूटाः, तथा भविष्यति |"मम सदनेऽनन्ततया हिरण्यधान्यकुप्यादिकमनास्थास्थानम् , तथा नन्दयिष्यन्ति मे हृदयं मुकुटाङ्गदकुण्डलपालम्बादयो भूषणविशेषाः, तथा ॥३५॥ “जनयिष्यन्ति मे चित्तरति चीनांशुकपट्टांशुकदेवांशुकप्रभृतयो वस्त्रविस्ताराः, तथा वर्द्धयिष्यन्ति मे मानसानन्दं मणिकनकविचित्रभक्तिम"ण्डितराजतक्रीडापर्वतकलितानि दीर्घिकागुजालिकायनवापिकाद्यनेकविधजलाशयमनोहराणि बकुलपुन्नागनागाशोकचम्पकप्रभृतिविविध"विटपिजातिविस्ताराणि पञ्चवर्णगन्धबन्धुरकुसुमभरानम्रशाखापर्यन्तानि कुमुदकोकनदादिजलरुहचारूणि भ्रमद्भगमकारसारतारोपगीतानि "प्रासादसमीपवर्तीनि लीलोपवनानि, प्रमोदयिष्यन्ति मां निर्जितदिनकरस्यन्दनसौन्दर्या रथसङ्घाताः, हर्षयिष्यन्ति ममा(माम)पहस्तितसुरा"धिपहस्तिमाहात्म्यानां वरकरिणां कोटयः, तोषयिष्यन्ति मामधरितविबुधपतिहरिरया हयकोटिकोटयः, समुल्लासयिष्यन्ति मे मनसि प्रमदा"तिरेकं पुरतो धावन्तोऽनुरक्ता अपरपराकरणपटवः परस्परमविभिन्नचेतसो न चात्यन्तसंहताः सङ्ख्यातीताः पदातिसङ्घाताः, रजयिष्यन्ति "मे प्रतिदिनं प्रणतिलालसानि राजवृन्दानि किरीटमणिमरीचिजालैश्चरणारविन्दम् , भविष्याम्यहं भूरिभूमिमण्डलाधिपतिः, तत्रयिष्यन्ति मे "समस्तकार्याणि प्रज्ञाऽवज्ञातसुरमत्रिणोऽमात्यमहत्तमाः, तदिदं सुसंस्कृतभिक्षालाभेच्छातुल्यं विज्ञेयम् । पुनश्च चिन्तयति-ततोऽहमतिसमृ"द्धतया निश्चिन्ततया च परिपूर्णसमप्रसामग्रीकः करिष्यामि विधिना कुटीप्रावेशिकं रसायनं, ततस्तदुपयोगात् संपत्स्यते मे वलीपलितखा| "लित्यव्यङ्गादिविकलं जरामरणविकाररहितं देवकुमाराधिकतरद्युतिवितानं निःशेषविषयोपभोगभाजनं महाप्राणं शरीरं, तदिदं लब्धभिक्षस्यै १ उपसित पा. २ महामात्य. प्र. KARATASAARI Jan Educatio n al For Private Personel Use Only Page #40 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥ ३६ ॥ Jain Education “कान्तगमनमनोरथसममवगन्तव्यम् । भूयश्च मन्यते — ततोऽहमति प्रमुदितचेता गम्भीररतिसागरावगाढस्तेन ललनाकलापेन सार्द्धं ललमान: ख“ल्वेवं करिष्ये यदुत—कचिदनवरतप्रवृत्तमदनरसपरवशोऽनारतसुरतविनोदेन स्पर्शनेन्द्रियं प्रीणयिष्ये, कचिद्रसनेन्द्रियोत्सवद्वारेण स्वस्थीकृताशे“षहृषीकवर्गान्मनोज्ञरसानास्वादयिध्ये, वचिदतिसुरभि कर्पूरानुविद्ध मलयज कश्मीरजकुरङ्गमदादिविलेपनद्वारेण च पञ्चसुगन्धिकताम्बूलास्खा"दनव्याजेन चाहं घ्राणेन्द्रियं तर्पयिष्ये, कचिदनारतताडितमरुजध्वनि सनाथममरसुन्दरीविभ्रमललनालोकसम्पादितमनेकाकारकरणाङ्गहारमनो"हरं प्रेक्षणकमीक्षमाणश्चक्षुरिन्द्रियानन्दं विधास्त्रे, कचित्कलकण्ठतत्प्रयोग विशारदजनप्रयुक्तं वेणुवीणामृदङ्गकाकलीगीतादिस्वनमाकर्णयन् श्रोत्रे"न्द्रियमाह्लादयिष्ये, कचित्पुनरखिलकलाकलापकौशलोपेतैः समानवयोभिः समर्पित हृदयसर्वस्वैः शौर्यौदार्यवीर्यवर्यैरपहसितमकरध्वजसौन्दर्यै"मित्रवर्गैः सार्द्धं नानाविधक्रीडाविलास रममाणः समयेन्द्रियग्राममाह्लादातिरेकमास्कन्दयिष्यामीति । तदिदमेकान्ते भिक्षाभक्षणाकाङ्क्षासह“शमबसेयम् । चिन्तयति च - ततो ममैवं निरतिशयसुखानुभवद्वारेण तिष्ठतो भूयांसं कालं समुत्पत्स्यन्ते सुरकुमाराकारघारकाणि रिपुसु“न्दरीहृदयदाहदायकानि च समाह्लादितसमस्तबन्धुवर्गप्रणयिजननानाप्रकृतीनि मत्प्रतिबिम्बकसंकाशानि सुतशतानि, ततोऽहं सम्पूर्णाशेषम“नोरथविस्तारः प्रत्यस्तमितप्रत्यूहसमूहोऽनन्तकालं यथेष्टचेष्टया विचरिष्यामि, सोऽयं भूरिदिनार्थं स्थापनमनोरथ इव वर्त्तते । यत् पुन"रालोचयति यदुत — अथ कदाचित्तं तथाभूतं मामकीनं संपत्प्रकर्ष शेषनृपतयः श्रोष्यन्ति, ततस्ते मत्सराध्मातचेतसः सर्वेऽपि संभूय “मद्विषयेषूपलवं विधास्यन्ति, ततोऽहं तेषामुपरि चतुरङ्गसेनयाऽविक्षेपेण यास्यामि ततस्ते स्वबलावलेपवशेन मया सह सङ्ग्रामं करिष्यन्ति, “ ततो भविष्यति प्रभूतकालिको महारणविमर्दः, ततस्ते परस्परं संहततया भूरिसाधनतया च मनाग् मामाक्रमिष्यन्ति ततोऽहमभिवर्द्धि१ प्रेक्षणीयकं पा० २ जनता. प्र. संसारिजीविस्य मनोरथमाला ॥ ३६ ॥ ainelibrary.org Page #41 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥ ३७ ॥ उ. भ. ४ Jain Educati “तक्रोधबन्धतया प्रादुर्भूतप्रबलरणोत्साहस्तानेकैकं सबलं चूर्णयिष्ये, नास्ति समस्तानामपि पातालेऽपि प्रविष्टानां मया बद्धानां मोक्ष इत " तदिदं रोररणकाण्डविड्वरसमानमवबोद्धव्यम् । भूयश्च भावयति - ततोऽह्मवजितसमस्तपृथिवीभाविराजवृन्दत्वाल्लप्स्ये चक्रवर्त्तिराज्यमहा“भिषेकम्, ततो नास्ति वस्तु तत्रिभुवने यन्मे न सम्पत्स्यत इति,” एवमेष जीवो राजपुत्राद्यवस्थायां वर्त्तमानो बहुशो निष्प्रयोजनविकल्पपरम्परयाऽऽत्मानमाकुलयति, ततश्च रौद्रध्यानमापूरयति, ततो बध्नाति निविडं कर्म ततः पतति महानरकेषु, न चेह तथाऽपि विद्यमानोऽपि पूर्वोपार्जितपुण्यविकलः स्वहृदयतापं विमुच्यापरं कथ्यनार्थमासादयति, तदनेनैतल्लक्षणीयं- यदा खल्वेष जीवो नरपतिसुताद्यवस्थायामतिविशालचित्ततया किलापकर्णिततुच्छवस्तुगोचरमनोरथो बृहदर्थप्रार्थकतया स्वबुद्ध्यैव महाभिप्रायस्तदापि विदितप्रशमामृतास्वादन सुखरसानां विज्ञातविषयदारुणविपाक विषभावानां सिद्धिवधूसम्बन्धवद्धाध्यवसायानां भगवतां सत्साधूनां क्षुद्रद्रमकप्रायः प्रतिभासते, किं पुनः शेषास्ववस्थास्थिति ? । तथाहि - " द्विजातिवणिजकाभीरान्त्यजादिभावेषु वर्त्तमानोऽयं जीवोऽदृष्टतत्त्वमार्गों व कस्तुच्छाभिप्रायतया क्वचिद्दित्राणामपि "क्षुद्रग्रामाणां लाभं चक्रवर्त्तित्वं मन्यते कचित् क्षेत्रखण्डमात्रप्रभुत्वमपि महामण्डलिकत्वमाकलयति कचिज्जारकुलटामप्यमरसुन्दरीं कल्पयति “क्वचिदेशविरूपमप्यात्मानं मकरध्वजं चिन्तयति क्वचिन्मातङ्गपाटकाकारमप्यात्मपरिजनं शक्रपरिवारमिव पश्यति क्वचिद्रविणस्य त्रिचतुराणां "सहस्राणां शतानां विंशतीनां रूपकाणामपि लाभं कोटीश्वरत्वमवगच्छति क्वचित्पञ्चषाणामपि धान्यद्रोणानामुत्पत्तिं धनदविभवतुल्यां लक्ष“यति कचित्स्वकुटुम्बभरणमपि महाराज्यमवबुध्यते कचिदुष्पूरोदरदरीपूरणमपि महोत्सवाकारं जानीते कचिद्भिक्षावाप्तिमपि जीवितावाप्तिं "निश्चिनोति, कचिदन्यं शब्दादि विषयोपभोगनिरतमुद्वीक्ष्य राजादिकं शक्रोऽयं देवोऽयं वन्द्योऽयं पुण्यभागयं महात्माऽयं पुरुषो यदि ममाप्येवं १ क्रोधाबन्ध प्र.. tional अर्थकामसक्तानां चेष्टाः सं कल्पमालाश्च ॥ ३७ ॥ w.jainelibrary.org Page #42 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः अर्थकाम| सक्कान चेष्टाः संकल्पमालाश्च ॥३८॥ सम्पद्यन्तै विषयास्ततोऽहमप्येवं विलसामीति चिन्तयन्परिताम्यति, तथाविधाकूतविडम्बितश्च तदर्थ करोति भूभुजां सेवां पर्युपास्ते तान् "सर्वदा दर्शयति विनयं वदत्यनुकूलं शोकाक्रान्तोऽपि हसति तेषु हसत्सु सजातजातखपुत्रहर्षप्रकर्षोऽपि रोदिति तेषु रुदस्सु निजशत्रूनपि | "स्तौति तदभिमतीम् स्वपरमसुहृदोऽपि निन्दति तद्विषो धावति पुरतो रात्रिन्दिवं मईयति खिन्नदेहोऽपि तञ्चरणान् क्षालयत्यशुचिस्थानानि विधत्ते तद्वचनात्सर्वजघन्यकर्माणि प्रविशति कृतान्तवदनकुहर इव रणमुखे समर्पयति करवालादिघातानामात्महृदयं म्रियते धनकामोऽपूर्णकाम एव वराकः, तथा प्रारभते कृषी खिद्यते सर्वमहोरात्रं वायति हलं अनुभवत्यटव्यां पशुभावं विमईयति नानाप्रकारान् प्राणिनः "परितप्यते वृष्ट्यभावेन बाध्यते बीजनाशेन, तथा विधत्ते वाणिज्यं भाषतेऽलीकं मुष्णाति विश्रब्धमुग्धलोकान् याति देशान्तरेषु सहेत शीत"वेदनां क्षमते तापसन्तापं तितिक्षते बुभुक्षां न गणयति पिपासां अनुभवति त्रासायासादीनि दुःखशतानि प्रविशति महारौद्रसमुद्रे प्रली. “यते यानपात्रभङ्गेन भवति भक्ष्यं जलचराणां, तथा भ्रमति गिरिकन्दरोदरेषु आस्कन्दत्यसुरविवराणि निभालयति रसकूपिकाः भक्ष्यते "तदारक्षराक्षसैः, तथाऽवलम्बते महासाहसं याति रात्रौ श्मशानेषु वहति मृतकलेवराणि विक्रीणाति महामांसं साधयति विकरालवेतालं "निपात्यते तेन कुपितेन, तथाऽभ्यस्यति खन्यवादं निरीक्षते निधानलक्षणानि तुष्यति तद्दर्शनेन ददाति रात्रौ तद्ब्रहणार्थ भूतबलिं दूयते "तदङ्गारभृतभाजनवीक्षणेन, तथाऽनुशीलयति धातुबादं समुपचरति नरेन्द्रवृन्दं गृह्णाति तदुपदेशं मीलयति मूलजातानि समाहरति धातु| "मृत्तिकाः समुपढौकयति पारदं क्लिश्यते तस्य जारणचारणमारणकरणेन धमते रात्रिन्दिवं पूत्करोति प्रतिक्षणं हृष्यति पीतश्वेतक्रिययोले"शसिद्धौ खादत्यहर्निशमाशामोदकान् व्ययीकरोति तदर्थ शेषमपि धनलवं मार्यते दुःसाधितकर्मविभ्रमेण, तथा विषयोपभोगसम्पत्तये ध"नार्थमेव चायं जीवः कुरुते चौर्य रमते द्यूतमाराधयति यक्षिणी परिजपति मत्रान् गणयति ज्योतिषीं प्रयुङ्क्ते निमित्त आवर्जयति लोक ॥३८॥ Jain Educat i onal For Private & Personel Use Only Www.jainelibrary.org Page #43 -------------------------------------------------------------------------- ________________ उपमिती पीठबन्धः ॥३९॥ "हृदयं अभ्यस्यति सकलं कलाकलापं किं बहुना? तन्नास्ति यन्न करोति तन्न विद्यते यन्न वदति तन्न सम्भवति यन्न चिन्तयति, न च तथा-| KA अर्थकाम| "प्ययमनवरतमितश्चेतश्च तदर्थ बंभ्रम्यमाणः प्रागविहितपुण्यशून्यः समभिलषितार्थस्य तिलतुषत्रिभागमात्रमपि प्राप्नोति, केवलं स्वचित्तस सक्तानां | "न्तापातरौद्रध्याने गुरुतरकर्मभारं तहारेण दुर्गतिं चात्मनोऽभिवर्द्धयतीति”। यदि पुनः कथञ्चित्पूर्वविहितपुण्यलवः स्यात् ततोऽयं जीव चेष्टाः सं. स्तदुदयेन धनसहस्रादिकं वा अभिमतभार्या वा स्वशरीरसौन्दर्य वा विनीतपरिजनं वा धान्यसञ्चयं वा कतिचिद्रामप्रभुत्वं वा राज्यादिकं कल्पमावा प्राप्नुयादपि, ततश्च यथाऽसौ द्रमकः 'कदन्नलेशमात्रलाभात्तुष्टः' तथाऽयमपि जीवो माद्यति हृदये मदसन्निपातग्रस्तहृदयश्च नाकर्णयति लाश्च | विज्ञानानि न पश्यति शेषलोकं न नामयति ग्रीवां न भाषते प्रगुणवचनैः अकाण्ड एव निमीलयति चक्षुषी अपमानयति गुरुसंहतिमपि, |अतोऽयमेवंविधतुच्छाभिप्रायहतस्वरूपो जीवो ज्ञानादिरत्नभरपरिपूर्णतया परमेश्वराणां भगवतां मुनिपुङ्गवानां क्षुद्रद्रमकेभ्योऽप्यधमतमः कथं न प्रतिभासते ?, यदा पशुभावे नरकेषु वा वर्ततेऽयं जीवस्तदा विशेषतो द्रमकोपमामतिलेङ्घयति, यतो विवेकधनानां महर्षीणां य एते | किल शक्रादयो देवा महर्द्धयो महायुतयो निरुपचरितशब्दादिविषयोपभोगभाजनं द्राघीयःस्थितिकास्तेऽपि यदि सम्यग्दर्शनरत्नविकलाः स्युस्तदा महादारिद्यभराक्रान्तमूर्तयो विद्युल्लताविलसितचटुलजीविताश्च प्रतिभासन्ते, किं पुनः शेषाः संसारोदरविवरवर्त्तिनो जन्तव इति ?। यथा चासौ द्रमकः अवज्ञया जनैर्दत्तं तत्कदन्नं भुजानः शक्रादपि शङ्कते, यदुत-'अयं ममैतदुद्दालयिष्यति', तथाऽयमपि जीवो महामोहोपहतः “तद्रविणकलत्रादिकं कथञ्चित्तावता क्लेशजालेनोपार्जितं यदाऽनुभवति तदा बिभेति तस्करेभ्यः त्रस्यति नरपतिभ्यः कम्पते "भयेन दायादेभ्यः उद्विजते याचकेभ्यः, किं बहुनाऽत्र जल्पितेन ?, अत्यन्तनिःस्पृहमुनिपुङ्गवेभ्योऽपि शङ्कते यदुतैते महता वचनरचनाटोपेन ॥३९॥ १५. मार्तध्यानेन, २ नास्ति प्रत्यन्तरे. ३ भातुष्ट. पा. ४ न विज्ञपयति प्र. ५तिलते प्र. Jain Education DIY Collainelibrary.org Page #44 -------------------------------------------------------------------------- ________________ अर्थकाम सक्तान चेष्टाः संकल्पमालाश्च उपमितौ "मां प्रतार्य नूनमेतद् ग्रहीतुमिच्छन्ति, तथाविधगाढमू विषाभिभूतचित्तश्चिन्तयत्येवं-हन्त धक्ष्यते ममैतद्रविणजातं चित्रभानुना प्लावयि- पीठबन्धः "प्यते वा सलिलप्रवाहेन हरिष्यते वा चौरादिभिः अत: सुरक्षितं करोमि, ततोऽसहायः शेषजनाविश्रम्भितया रात्रावुत्थाय खनत्यतिदूरं "भूतलं, निधत्ते तत्तत्र निभृतसञ्चारः, पुनः पूरयित्वा गर्त कुरुते समं भूतलं, विकिरति तस्योपरि धूलिकचवरादिकं, सम्पादयति किला- ॥४०॥ | "लक्ष्यं स्वाकूतेन, मा पुनर्न ज्ञास्यामि स्वदेशमिति विधत्ते विविधानि चिह्नानि, प्रयोजनान्तरेण तद्देशेन सञ्चरन्तमपरं जनं मुहुर्मुहुर्निभा| "लयति, कथश्चित्तद्देशे यान्तीं तदृष्टिं शङ्कते-आ ज्ञातमेतेन, अतो मूर्छादन्दह्यमानमानसो न लभते रात्रौ निद्रा, पुनरुत्थाय तत्प्रदेशात्त"दुत्खनति, निधत्ते च प्रदेशान्तरे, निरीक्षते पुनः पुनर्दिगन्तरेषु सभयं निक्षिपश्चक्षुः, यदुत-मां कश्चिद्रक्ष्यतीति, व्यापारान्तरमपि स "केवलं कायेन करोति चेतस्तु तत्प्रतिबन्धबन्धनबद्धं ततः स्थानादन्यत्र पदमपि न चलतीति । अथ कथञ्चित्तथाविधयत्नशतैरपि तेन रक्ष्य"माणमपरो लक्षयेत् गृह्णीयाच ततोऽसावकाण्डवज्रपातनिर्दलितशरीर इव हा तात! हा मातर्हा भ्रातरिति विक्लवमारा(र)ट्यमानः सकलविवेकिलोकं करुणापरीतचित्तता प्रापयति, अतिमूर्छाव्याघ्राघातचेतनो म्रियते वा, तदिदं धनलवप्रतिबद्धचेतोवृत्तीनां विलसितमुपदर्शितम् । तथा गृहिणीप्रतिबन्धप्रहगृहीतविग्रहः अपि ईर्ष्याशल्यवितुद्यमानमानसः खल्वेष जीवस्तस्याः परवीक्षणरक्षणाक्षणिकः सन्न निःसरति गेहात् न "स्वपिति रजन्यां त्यजति मातापितरौ शिथिलयति बन्धुवर्गान न ददाति परमसुहृदोऽपि स्वगृहे ढोकं अवधीरयति धर्मकार्याणि न गण "यति लोकवचनीयतां, केवलं तस्या एव मुखमनवरतमीक्षमाणस्तामेव च परमात्ममूर्त्तिमिव योगी निवृत्ताशेषव्यापारो ध्यायन्नेवास्ते, तस्य मच यदेव सा कुरुते तत्सुन्दरं यदेव सा भाषते तदेवानन्दकारि यत्सा विचिन्तयति तदेवेङ्गिताकारैर्विज्ञायासौ सम्पादनायाह मन्यते, एव १व्याघातचेतनः प्र. ॥४०॥ For Private Personel Use Only Page #45 -------------------------------------------------------------------------- ________________ ORG उपमिती पीठबन्धः अर्थकामसक्ताना चेष्टाः संकल्पमालाश्च ॥४१॥ "चाकलयति मोहविडम्बितेन मनसा यदुतेयं ममानुरक्ता हितकारिणी, न चान्येदृशी सौन्दयौदार्यसौभाग्यादिगुणकलापकलिता जगति "विद्यते, अथ कदाचित्तां मातेति भगिनीति देवतेत्यपि मन्यमानः परो वीक्षते, ततोऽसौ मन्दः मोहात् क्रुध्यतीव विह्वलीभवतीव मूर्च्छतीव “म्रियत इव किं करोमीति न जानीते, अथ सा वियुज्यते म्रियते वा ततोऽसावप्याक्रन्दति परिदेवते म्रियते वा, अथ सा कथञ्चिहुः- |"शीलतया परपुरुषचारिणी स्यात् परपुरुषा वा बलात्तां समाक्रम्य गृहीयुः ततोऽसौ महामोहविह्वलो यावजीवं हृदयदाहेन जीर्यते प्राणैर्वा "वियुज्यते दुःखासिकातिरेकेणेति”। तदेवमेकैकवस्तुप्रतिवन्धबद्धहृदयोऽयं जीवो दुःखपरम्परामासादयति, तथापि विपर्यस्ततया तद्रक्षणप्रवणमनाः सर्वथा शङ्कते ममेदमयं हरिष्यतीति । यथा च-तस्य रोरस्य तेन कदन्नेनोदरपूरं पूरितस्यापि न तृप्तिः संपद्यते, प्रत्युत प्रतिक्षणं सुतरां बुभुक्षाऽभिवर्धते' इत्युक्तं, तथाऽस्यापि जीवस्यानेन धनविषयकलत्रादिना कदन्नप्रायेण पूर्यमाणस्यापि नाभिलाषविच्छेदः, किन्तर्हि ?, गाढतरमभिवर्द्धते तत्तर्षः । तथाहि-यदि कथञ्चिद्रविणशतं सम्पद्यते ततः सहस्रमभिवाञ्छति अथ तदपि सजायते ततो लक्षमाकाङ्क्षति तत्सम्पत्तावपि कोटीमभिलपति तल्लाभे राज्यं प्रार्थयति अथ राजा जायते ततश्चक्रवर्तित्वं मृगयते तत्सम्भवेऽपि विबुधत्वमन्विच्छति अथ देवत्वमप्यास्कन्देत्ततः शक्रत्वमन्वेषयते अथेन्द्रतामपि लभते ततोऽप्युत्तरोत्तरकल्पाधिपतित्वपिपासापर्यासितचेतसो नास्त्येवास्य जीवस्य मनोरथपरिपूर्तिः, यथा हि गाढग्रीष्मे समन्ताद्दवदाहतापितशरीरस्य पिपासाभिभूतचेतनस्य मूर्च्छया पतितस्य कस्यचित्पथिकस्य तत्रैव स्वप्नदर्शने सुबहून्यपि प्रबल कल्लोलमालाकुलानि महाजलाशयकदम्बकानि पीयमानान्यपि न तर्षापकर्षकं मनागपि सम्पादयन्ति तथाऽस्यापि जीवस्य धनविषयादीनि, तथाहि-अनादौ संसारे विपरिवर्त्तमानेनानन्तशः प्राप्तपूर्वा देवभवेषु निरुपचरितशब्दाद्युपभोगाः आसादितान्यनन्तान्यनर्धेयरत्नकूटानि विलसितं खण्डितरतिविभ्रमैः सह विलासिनीसाथै ः क्रीडितं त्रिभुवनातिशायिनीभिर्नानाक्रीडाभिः,र ॥४१॥ Jain Education Intematosa For Private & Personel Use Only Page #46 -------------------------------------------------------------------------- ________________ उपमितौ M पीठबन्धः ॥ ४२ ॥ Jain Educat तथाऽप्ययं जीवो महाबुभुक्षाक्षामोदर इव शेषदिनभुक्तवृत्तान्तं न किञ्चिज्जानाति, केवलं तदभिलाषेण शुष्यतीति । यत्तूक्तं- 'तत्कदन्नं तेन द्रमकेन लौल्येन भुक्तं जीर्यति, जीर्यमाणं पुनर्वातविसूचिकां विधाय तं रोरं पीडयतीति' । तदेवं योजनीयम् — यदा रागादिपरीतचित्तोऽयं जीवो धनविषयकलत्रादिकं कदन्नकल्पं स्वीकरोति तदाऽस्य कर्म्मसञ्चयलक्षणमजीर्णं सम्पद्यते, ततश्च यदा तदुदयद्वारेण जीयति तदा नारकतिर्यङ्नरामरभवभ्रमणलक्षणां वातविसूचिकां विधायैनं जीवं नितरां कदर्थयति, यथा च तत्कदन्नं तस्य सर्वरोगाणां निदानं पूर्वोत्पन्नरोगाणां चाभिवृद्धिकारणमत्यर्थमभिहितं तथेदमपि रागग्रस्तचित्तेनानेन जीवेनोपभुज्यमानं विषयादिकं महामोहादिलक्षणानां प्रागुपवर्णितानां समस्तरोगाणां भविष्यतां कारणं पूर्वनिर्वर्णितानां पुनरभिवृद्धिहेतुभूतं वर्त्तते, यथा च स रोर:- 'तदेव कुभोजनं चारु मन्यते, सुस्वादुभोजनास्वादं तु स्वप्नान्तेऽपि वराको नोपलभत इत्युक्तं तथाऽयमपि जीवो महामोहग्रस्तचेतोवृत्तितया यदिदमशेषदोषराशिदूषितमुपवर्णितस्थित्या विषयधनादिकं तदेवातिसुन्दरमात्महितं च चेतसि कल्पयति, यत्पुनः पारमार्थिकं स्वाधीननिरतिशयानन्दसन्दोहदायकं महाकल्याणभूतसच्चारित्ररूपं परमान्नं, तदयं वराको महामोहनिद्रातिरोहितसद्विवेकलोचनयुगलो न कदाचिदासादयति, तथा हि-यद्ययमनादौ भवभ्रमणे पूर्वमेव तत् क्वचिदलप्स्यत ततोऽशेषक्लेशराशिच्छेदलक्षणमोक्षावाप्तिः, नेयन्तं कालं यावत्संसारगहने पर्यटिध्यत्, यतश्चायमद्यापि बंभ्रमीति ततो नानेन मदीयजीवेन सञ्चरणरूपं सद्भोजनं प्रागवाप्तमिति निश्चीयते । यत्पुनरभ्यधायि यथा - ' तद्दृष्टमूलपर्यन्तं नगरमुच्चावचेषु गेहेषु त्रिकचतुष्कचत्वरादिषु नानारूपासु च रथ्यासु पर्यटतोऽनवरतमश्रान्तचेतसाऽनेन रोरेणानन्तशः परावर्त्तितमिति' तदपि सर्वमत्र समानं विज्ञेयं, यतोऽमुनापि जीवेनानादितया कालस्य भ्रमताऽऽनन्तपुद्गलपरावर्त्ताः पर्यन्तं नीताः । यथा १ पूर्वनिर्वर्त्तितानां प्र. २ लोचनात्कदाचिदा प्र० ational अर्थकामविकाराः ॥ ४२ ॥ Page #47 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥ ४३ ॥ Jain Education च तस्य - ' भ्रमतो द्रमकस्य तत्र नगरे न ज्ञायते कियान् कालो लङ्घित इत्युक्तं' तथा जीवभव भ्रमणकालकलनमपि न प्रतीतिगोचरचा - रितामनुभवति, निरादितया तत्परिच्छेदस्य कर्त्तुमशक्तेरिति तदेवमंत्र संसारनगरोदरे “मदीयजीवरोरोऽयं कुविकल्पकुतर्ककुतीर्थिकलक्षणैर्दु“र्दान्तडिम्भसंघातैस्तत्त्वाभिमुख्यरूपे शरीरे विपर्याससंपादनलक्षणया ताडनया प्रतिक्षणं ताड्यमानो महामोहादि रोगव्रातप्रस्तशरीरस्तद्वशेन “नरकादियातनास्थानेषु महावेदनोदयदलितस्वरूपोऽत एव विवेकविमलीभूतचेतसां कृपास्थानं पौर्वापर्यपर्यालोचनविकलान्तःकरणतया तत्त्वा"वबोधविप्रकृष्टोऽत एव प्रायः सर्वजीवेभ्यो जघन्यतमोऽत एव धनविषयादिरूपकदन्नदुराशापाशवशीकृतः कथञ्चित्तल्लेशलाभतुष्टोऽपि तेना“तृप्तचेतास्तदुपार्जनवर्द्धनसंरक्षणप्रतिबद्धान्तःकरणस्तङ्कारेण च गृहीतनिविडगुरुतराष्ट्रप्रकारकर्मभाररूपानिष्ठितापथ्यपाथेयस्तदुपभोगद्वारेण “विवर्द्धमानरागादिरोगगणपीडितस्तथापि विपर्यस्तचित्ततया तदेवानवरतं भुञ्जानोऽप्राप्तसञ्च्चारित्ररूपपरमान्नाऽऽस्वादोऽरघट्टघटीयन्त्रन्यायेना“नन्तपुद्गलपरावर्त्तान्समस्तयोनिस्थानास्कन्दनद्वारेण पर्यटित इति” । अधुना पुनरस्य यत्सम्पन्नं तदभिधीयते । इह च — त्रिकालविषयतयाऽस्य व्यतिकरस्य विवक्षया समस्तकालाभिधायिभिरपि प्रत्ययैरत्र सर्वत्रापि कथाप्रबन्धे निर्देशः सङ्गतो द्रष्टव्यः, यतो विवक्षया कारकवत्कालोऽपि वस्तुस्थित्यैकस्वरूपेऽपि वस्तुनि नानारूपः प्रयुक्तो दृष्टोऽभीष्टश्च शब्दविदां, यथा योऽयं मार्गो गन्तव्यः आ पाटलिपुत्रात् तत्र कूपोऽभूद्भवच्च बभूव भविष्यति भवितेति वा एते सर्वेऽपि कालनिर्देशा एकस्मिन्नपि कूपाख्ये वस्तुनि विवक्षावशेन साधवो भवन्तीत्यलमप्रस्तुतविस्तरेणेति । तंत्र योऽसौ तत्स्वभावतया 'समस्तभूतसंघातात्यन्तवत्सलहृदयः प्रख्यातकीर्त्तिस्तस्मिन्नगरे सुस्थिताभिधानो महानरेन्द्रो दर्शितः, स इह परमात्मा जिनेश्वरो भगवान् सर्वज्ञो विज्ञेयः । स एव हि प्रलीनाशेषक्केशराशितयाऽनन्तज्ञानदर्शनवीर्यतया निरुपचरितस्वाधीननिरतिश१ दयादभिलिप्तरूपो प्र० अनादि भवः जिनेश्वरस्य सुस्थित नृपता ॥ ४३ ॥ ainelibrary.org Page #48 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥४४॥ श्रुतानां पमा यानन्तानन्दसन्दोहस्वरूपतया च परमार्थेन सुस्थितो भवितुमर्हति, न शेषा अविद्यादिक्लेशराशिवशवर्तिनः, अतिदुःस्थितत्वात्तेषाम् , स एव च भगवान् समस्तभूतसंघातस्यापि सूक्ष्मरक्षणोपदेशदायितयाऽक्षेपेण मोक्षप्रापणप्रवणप्रवचनार्थप्रणेतृतया च स्वभावेनैवातिवत्सलहृदयः, स| एव च प्रख्यातकीर्तिः निःशेषामरनरविसरनायकैः पुरुहूतचक्रवर्त्यादिभिः, यतः स एव प्रशस्तमनोवाक्कायव्यापरपरायणैरनवरतमभिष्ट्रयते, अत एव चासावेवाविकलं महाराजशब्दमुद्वोढुमर्हति, यथा च स रोरः- पर्यटस्तस्य मन्दिरद्वारं कथञ्चित्प्राप्तः, तत्र च स्वकर्मविवरो नाम द्वारपालस्तिष्ठति, तेन च कृपालुतया तत्र राजभवने प्रवेशित इत्युक्तं' तदेवमिह योजनीयम्-तत्र यदाऽस्य जीवस्यानादिमता यथाप्रवृत्तसंज्ञेन करणेन कथञ्चिद् घर्षणघूर्णनन्यायेनायुष्कवर्जितानां सप्तानां कर्मप्रकृतीनां स्थितेः समस्ता अपि सागरोपमकोटीकोटयः पर्यन्तवर्तिनीमेकां सागरोपमकोटीकोटिं विहाय क्षयमुपगता भवन्ति, तस्या अपि कियन्मात्रं क्षीणं, तदाऽयं जीवस्तस्यात्मनृपतेः सम्बन्धि यदेतदाचारादिदृष्टिवादपर्यन्तं द्वादशाङ्गं परमागमरूपं तदाधारभूतचतुर्वर्णश्रीश्रमणसङ्घलक्षणं वा मन्दिरं तस्य द्वारि प्राप्तोऽभिधीयते, तत्र च प्रवेशनप्रवणः-स्वस्य-आत्मीयस्य कर्मणो विवरो-विच्छेदः स्वकर्मविवरः स एव यथार्थाभिधानो द्वारपालो भवितुमर्हति, अन्येऽपि रागद्वेषमोहादयस्तत्र द्वारपाला विद्यन्ते, केवलं तेऽस्य जीवस्य प्रतिबन्धका न पुनस्तत्र प्रवेशकाः, तथाहि-अनन्तवाराः प्राप्तः प्राप्तोऽयं जीवस्तै-- निराक्रियते, यद्यपि क्वचिदवसरे तत्र तेऽपि प्रवेशयन्त्येनं तथापि तैः प्रवेशितो न परमार्थतः प्रवेशितो भवति, रागद्वेषमोहाद्याकुलितचित्ता यद्यपि यतिश्रावकादिचिह्नाः क्वचिद्भवन्ति तथापि ते सर्वज्ञशासनभवनाद् बहिर्भूता द्रष्टव्या इत्युक्तं भवति, ततश्चायं जीवस्तेन स्वकर्मविवरद्वारपालेन तावती भुवं प्राप्तो प्रन्थिभेदद्वारेण सर्वज्ञशासनमन्दिरे प्रवेशित इति युक्तमभिधीयते। यथा च तेन कथानकोक्तेन 'तद्राजभवनमदृष्टपूर्वमनन्तविभूतिसंपन्नं राजामात्यमहायोधनियुक्तकतलवर्गिकैरधिष्ठितं स्थविराजनसनाथं सुभटसंघाताकीर्ण विलसद्विलासिनीसाथ निरुपचरि ॥४४॥ Jain Education a l For Private & Personel Use Only mr.jainelibrary.org Page #49 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥ ४५ ॥ Jain Educatie तशब्दादिविषयोपभोगविमर्दसुन्दरं सततोत्सवं दृष्टं तथाऽनेनापि जीवेन वज्रवद्दुर्भेदोऽभिन्न पूर्वश्च संसारे यः लिष्टकर्मग्रन्थिस्तद्भद्वारेण स्वकर्मविवरप्रवेशितेनेदं सर्वज्ञशासनमन्दिरं तथाभूतविशेषणमेव सकलमवलोक्यते, तथाहि - " दृश्यन्तेऽत्र मौनीन्द्रे प्रवचनेऽपास्ताज्ञानतमः पटलप्रसरा “विविधरत्ननिकराकारधारका विलसद्मलालोकप्रकाशितभुवनभवनोदरा ज्ञानविशेषाः, तथा विराजन्तेऽत्र भागवते प्रवचने सम्पादितमुनिपुङ्ग“वशरीरशोभतया मनोहरमणिखचितविभूषणविशदाकारतां दधानाः खल्वामशषध्यादयो नानर्द्धिविशेषाः, तथा कुर्वन्ति सुजनहृदयाक्षेपमत्र “जिनमते ऽतिसुन्दरतया विचित्रवस्त्रविस्ताराकारबहुविधतपोविशेषाः, तथा जनयन्ति चित्ताहादातिरेकमत्र पारमेश्वरे मते लोलोज्ज्वलांशुको“ल्लोचावलम्बिमौक्तिकावचूलरूपतामाबिभ्राणा रचनासौन्दर्ययोगितया चरणकरणरूपा मूलोत्तरगुणाः, तथाविधेऽत्र जैनेन्द्रदर्शने वर्त्तमानानां “धन्यानां वक्त्रसौष्टवगन्धोत्कर्षचित्तानन्दातिरेकमुदारताम्बूलसन्निभं सत्यवचनं, तथा व्याप्नुवन्ति स्वसौरभोत्कर्षेण दिकक्रवालमत्र भागवते मते “मुनिमधुकरनिकरप्रमोदहेतुतया विचित्रभक्तिविन्यासप्रथिततया मनोहारिकुसुमप्रचयाकारधारकाण्यष्टादशशीलाङ्गसहस्राणि तथा निर्वापयति “मिथ्यात्वकषायसन्तापानुगतानि भव्य सत्त्वशरीराणि गोशीर्षचन्दनादिविलेपनसन्दोहदेश्यतां दधानमत्र पारमेश्वरदर्शने सम्यग्दर्शनं, यतश्चात्र “सर्वज्ञोपज्ञे सज्ज्ञानदर्शनचारित्रप्रधाने प्रवचने वर्त्तन्ते ये जीवास्तैर्महाभागधेयैः स्थगितो नरकान्धकूपः भग्नस्तिर्यग्गतिचारकावासः निर्द“लितानि कुमानुषत्वदुःखानि विमर्दिताः कुदेवत्वमानससन्तापाः प्रलयं नीतो मिथ्यात्ववेतालः निष्पन्दीकृता रागादिशत्रवः जरितप्रायं “कर्मनिचयाजीर्णम् अपकर्णिता जराविकाराः अपहस्तितं मृत्युभयं करतलवर्त्तीनि संपादितानि स्वर्गापवर्गसुखानि, अथवाऽवधीरितानि तैर्भ“गवन्मतस्थैर्जीवैः सांसारिकसुखानि गृहीतो हेयबुद्ध्या समस्तोऽपि भवप्रपञ्चः कृतं मोक्षैकतानमन्तःकरणम्, न च तेषां परमपदप्राप्तिं प्रति "व्यभिचाराशङ्का, 'न ह्युपाय उपेयव्यभिचारी,” उपायश्चाप्रतिहतशक्तिकः परमपदप्राप्तेः सज्ज्ञानदर्शनचारित्रात्मको मार्गः, स च प्राप्तोऽस्मा शासनस्य राजमन्दि रता शासनप्रातिफलं ॥ ४५ ॥ Page #50 -------------------------------------------------------------------------- ________________ उपमिती पीठबन्धः ॥४६॥ भिरिति । सखाते च तल्लाभे तेषामिति निश्चिता बुद्धिः नास्त्यतः परं प्राप्तव्यम्, इत्याकलय्य विहितं प्रतिपूर्णमनोरथं चेतः, अत एव तेषां पारमेश्वरमतवर्तिनां जन्तूनां नास्त्येव शोको न विद्यते दैन्यं प्रलीनमौत्सुक्यं व्यपगतो रतिविकारः जुगुप्सनीया जुगुप्सा असम्भवी चित्तोद्वेगः अतिदूरवर्त्तिनी तृष्णा समूलकाषंकषितः सत्रासः, किन्तर्हि ?, तेषां मनसि वर्त्तते धीरता कृतास्पदा गम्भीरता अतिप्रबलमौदार्य निरतिशयोऽवष्टम्भः स्वाभाविकप्रशमसुखामृतानवरतास्वादनजनितचित्तोत्सवानां च तेषां प्रबलरागकलाविकलानामपि प्रवर्द्धते रतिप्रकर्षः विनिहतमदगदानामपि विवर्त्तते चेतसि हर्षः समवासीचन्दनकल्पानामपि न सम्भवत्यानन्दविच्छेदः, ततश्च जैनेन्द्रशासनस्थायिनो भव्यसत्त्वाः स्वाभाविकहर्षप्रकर्षामोदितहृदयतया गायन्ति प्रतिक्षणं पञ्चप्रकारस्वाध्यायकरणव्याजेन नृत्यन्त्याचार्यादिदशविधवैय्यावृत्त्यानुष्ठानद्वारेण वल्गन्ति जिनजन्माभिषेकसमवसरणपूजनयात्रादिसम्पादनव्यापारपरतया उत्कृष्टिसिंहनादादीनि चित्तानन्दकार्याणि दर्शयन्ति परप्रवादिनिराकरणचातुर्यमाबिभ्राणाः कचिदवसरे आनन्दमईलसन्दोहान् वादयन्त्येव भगवतामवतरणजन्मदीक्षाज्ञाननिर्वाणलक्षणेषु पञ्चसु महाकल्याणकालेषु, तस्मादिदं मौनीन्द्र प्रवचनं सततानन्दं प्रलीनाशेषचित्तसन्तापं, न चानेन जीवेन कचिदपीदं प्राप्तपूर्व भावसारतया, भवभ्रमणसद्भावादेवेदं निश्चीयते, भावसारमेतल्लाभे हि प्रागेव मोक्षप्राप्तिः संपद्येत, तदनेन यत्तद्राजभवनस्य कथानकोक्तस्य विशेषणद्वयमकारि यदुत-'अदृष्टपूर्वमनन्तविभूतिसम्पन्न मिति, तदस्यापि सर्वज्ञशासनमन्दिरस्य दर्शितम् । साम्प्रतं यदुक्तं 'राजामात्यमहायोधनियुक्तकतलवर्गिकैरधिष्ठितमिति' तदस्यापि विशेषणं निदर्श्यते--तत्रेह भगवच्छासनमन्दिरे राजानः सूरयो विज्ञेयाः, त एव हि यतोऽन्तर्बलता महातपस्तेजसा प्रलयीभूतरागादिशत्रुवर्गा बहिश्च प्रशान्तव्यापारतया जगदानन्दहेतवः, त एव च गुणरत्नपरिपूर्णलोकमध्ये प्रभुत्वयोगितया निरुपचरितराजशब्दवाच्याः । तथा मश्रिणोऽत्रोपाध्याया द्रष्टव्याः, यतस्ते विदितवीतरागागमसारतया साक्षाद्भूतसमस्तभुवनव्या सस्कर सूर्यादेः राजपरिवारोपमा ॥४६॥ Jain Education Altonal For Private Personel Use Only 1212ainelibrary.org Page #51 -------------------------------------------------------------------------- ________________ उपमितौ पीठवन्धः सूर्यादेः राजपरि ॥४७॥ पाराः प्रज्ञयाऽवज्ञातरागादिवैरिकसङ्घा राहस्यिकप्रन्थेषु कौशलशालितया समस्तनीतिशास्त्रज्ञा इत्युच्यन्ते, त एव च सुबुद्धिविभवपरितुलितभुवनतया अविकलममात्यशब्दमुद्वहन्तो राजन्ते । तथा महायोधाः खल्वत्र गीतार्थवृषभा दृश्याः, यतस्ते सत्त्वभावनाभावितचित्ततया न क्षुभ्यन्ति दैविकाग्रुपसर्गेषु न बिभ्यति घोरपरीषहेभ्यः, किम्बहुना ?, वैवस्वतसङ्काशमपि परमुपद्रवकारिणं पुरोऽभिवीक्ष्य न त्रास-16 वारोपमा मुपगच्छन्ति, अत एव ते गच्छकुलगणसङ्घानां द्रव्यक्षेत्रकालोपपत्तिमग्नानां परंपरांकरणद्वारेण निस्तारकारिण इति हेतोर्महायोधाः प्रोच्यन्ते । नियुक्तकाः पुनरत्र गणचिन्तका ग्राह्याः, त एव यतो बालवृद्धग्लानप्राघूर्णकाद्यनेकाकारासहिष्णुपरिपाल्यपुरुषसमाकुलाः कुलगणसवरूपाः पुरकोटीकोटीर्गच्छरूपांश्वासयग्रामाकरान् गीतार्थतयोत्सर्गापवादयोः स्थानविनियोगनिपुणाः प्रासुकैषणीयभक्तपानभैषज्योपकरणोपाश्रयसंपादनद्वारेण सकलकालं निराकुलाः पालयितुं क्षमाः, त एव चाविपरीतस्थित्या आचार्यनियोगकारितया नियुक्तकध्वनिनाऽभिधेया भवितुमर्हन्ति । तलवर्गिकाः पुनरत्र जैनेन्द्रशासनभवने सामान्यभिक्षवो ज्ञातव्याः, यतस्ते दत्तावधानाः संपादयन्त्याचार्यादेशं कुर्वन्त्युपाध्यायाज्ञां विदधति गीतार्थवृषभविनयं न लङ्घयन्ति गणचिन्तकप्रयुक्तमर्यादां नियोजयन्यात्मानं गच्छकुलगणसङ्घप्रयोजनेषु स्वजीवितव्यव्ययेनापि निर्वहन्ति तेषामेव गच्छादीनामशिवाद्यपायव्यतिकरेषु, अत एव ते शूरताभक्तताविनीततास्वभावादलं तलवर्गिकशब्दवाच्याः। यतश्चेदं मौनीन्द्रशासनभवनमनुज्ञातं सूरीणां चिन्यते सदुपाध्याय रक्ष्यते गीतार्थवृषभैः परिपुष्टिं नीयते गणचिन्तकैर्विहितनि|श्चिन्तसमस्तव्यापार सामान्यसाधुभिरतस्तैरधिष्ठितमित्युच्यते । साम्प्रतं यदुक्तं-'स्थविराजनसनाथमिति' तदत्रापि जिनसङ्घसदने योजनीयम्, तत्रेह स्थविरा जनाः खल्वार्यालोका मन्तब्याः, तथाहि-ते तत्र [राजमन्दिरे] प्रमत्तप्रमदालोकनिवारणपरायणा निवृत्तविषया DI॥४७॥ १०लापत्ति पा. २ परपरा. पा. ३ असंख्यात.प्र. ४ जिनेन्द्र० प्र. ५ सूरिणा प्र. Jain Educat i onal For Private Personel Use Only Page #52 -------------------------------------------------------------------------- ________________ उपमितौसङ्गाश्च व्यावर्णिताः, एतच्चोभयमपि निरुपचरितमार्यालोकानामेव घटामाटीकते, यतस्त एव धर्मकार्येषु प्रमादपरतब्रतया सीदन्तं श्रमणो-3 सूर्यादेः पीठबन्धः |पासकललनालोकमात्मीयशिष्यिकावर्ग च परोपकारकरणव्यसनितया भगवदागमाभिहितं महानिर्जराकारणं साधर्मिकवात्सल्यं चानुपा राजपरित लयन्तः स्मारणवारणचोदनादानद्वारेण कापथप्रस्थितमनवरतं निवारयन्ति सन्मार्गे चावतारयन्ति, त एव च विदितविषयविषविषमविपा- वारोपमा ॥४८॥ कतया विषयेभ्यो निवृत्तचित्ताः सन्तो रमन्ते संयमे क्रीडन्ति तपोविशेषविधानः रज्यन्तेऽनारतस्वाध्यायकरणे न सेवन्ते प्रमादवृन्दं ससमाचरन्ति निर्विचारमाचार्यादेशमिति । यच्चोक्तम्-'सुभटसंघाताकीर्ण तद्राजभवनमिति' तेऽत्र भगवच्छासने सुभटसंघाताः श्रमणोपासक समूहा द्रष्टव्याः, यतस्त एव समस्तमपीदं व्याप्नुवन्त्यतिप्रचुरतया, तथाहि-असंख्येया विद्यन्ते देवेषु संख्येयाः सन्ति मनुजेषु भूरिप्रकाराः सङ्गीतास्ते तिर्यक्षु बहवः सन्ति नरकेविति, त एव च शौयौदार्यगाम्भीर्ययोगितया भगवच्छासनप्रत्यनीकानां मिथ्यात्वाध्मातसत्त्व| रूपाणां योधसंघातानामुच्चाटनचातुर्य बिभ्राणा निरुपचरितप्रवृत्तिनिमित्तं सुभटशब्दं स्वीकुर्वते, यतश्चैते "सदा ध्यायन्ति सर्वज्ञमहाराज "समाराधयन्ति सूरिराजवृन्दानि समाचरन्त्युपाध्यायामात्योपदेशं प्रवर्तन्ते गीतार्थवृषभमहायोधवचनेन सर्वधर्मकार्येषु वितरन्ति विधिना "सदात्माऽनुग्रहधिया नियुक्तस्थानीयेभ्यः साधुवर्गोपग्रहनिरतेभ्यो गणचिन्तकेभ्यो वस्त्रपात्रभक्तपानभेषजासनसंस्तारकवसत्यादिकं नमस्कु"वन्ति विशुद्धमनोवाकायैस्तलवर्गिककल्पमद्यदीक्षितादिभेदभिन्नं सकलमपि सामान्यसाधुजनं वन्दन्ते भक्तिभरनिर्भरहृदयाः स्थविराजनस्था"नीयमार्यालोकं प्रोत्साहयन्ति समस्तधर्मकार्येषु विलासिनीसार्थस्थानीयं श्राविकाजनं अनुशीलयन्ति सकलकालं जिनजन्माभिषेकनन्दीश्व“रवरद्वीपजिनयात्रामर्त्यलोकपर्वस्नात्रादिलक्षणानि तत्र जिनशासनसदने नित्यनैमित्तिकानि, किं बहुनोक्तेन ?, ते हि भावतः सर्वज्ञशासनं ॥४८॥ १ तपोविधानविशेषैः प्र. nin Educat onal For Private Personel Use Only Nw.jainelibrary.org Page #53 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥४९॥ ARRORSCR विमुच्य नान्यत्किञ्चित्पश्यन्ति नाकर्णयन्ति न जानन्ति न श्रद्दधते न रोचयन्ति नानुपालयन्ति, किन्तर्हि ?, तदेव सकलकल्याणकारणं सूर्यादेः "मन्यन्ते” इति, अतोऽतिभक्ततया सर्वज्ञमहाराजादीनामभिप्रेता इतिकृत्वा तस्यैव मन्दिरस्य मध्यवासिनो विनीतमहर्द्धिकमहाकुटुम्बिकक- राजपरिल्पास्ते द्रष्टव्याः, अन्यादृशां कुतस्तत्र भवने वास इति । तथा यदुक्तं विलसद्विलासिनीसार्थ तन्नपतिगृहमिति तदत्रापि मौनीन्द्रदर्शने वारोपमा दर्शनीयं, तत्रेह विलसद्विलासिनीसार्थाः सम्यग्दर्शनधरणाणुव्रतचरणजिनसाधुभक्तिकरणपरायणतया विलासवत्यः श्राविकालोकसंघाता विज्ञेयाः, यतश्च ता अपि श्रमणोपासिकाः श्रमणोपासकवत् सर्वज्ञमहाराजाद्याराधनप्रवणान्तःकरणाः सत्यंकुर्वन्ति सदाऽऽज्ञाभ्यासं वासयन्ति दृढतरमात्मानं दर्शनेन धारयन्त्यणुव्रतानि गृह्णन्ति गुणव्रतानि अभ्यस्यन्ति शिक्षापदानि समाचरन्ति तपोविशेषान रमन्ते खाध्या-IM यकरणे वितरन्ति साधुवर्गाय स्वानुग्रहकरमुपग्रहदानं हृष्यन्ति गुरुपादवन्दनेन तुष्यन्ति सुसाधुनमस्करणेन मोदन्ते साध्वीधर्मकथासु प| श्यन्ति स्वबन्धुवर्गादधिकतरं साधर्मिकजनमुद्विजन्ते साधम्मिकविकलदेशवासेन न प्रीयन्तेऽसंविभौगितभोगेन संसारसागरादुत्तीर्णप्राय-| मात्मानं मन्यन्ते भगवद्धर्माऽऽसेवनेनेति, तस्मात्ता अपि तस्य मौनीन्द्रप्रवचनमन्दिरस्य मध्ये पूजोपकरणाकारास्तेषामेव श्रमणोपासकानां प्रतिबद्धा मुत्कला वा निवसन्ति, याः पुनरेवंविधा न स्युस्ता यद्यपि कथञ्चित्तन्मध्याध्यासिन्यो दृश्येरन् तथाऽपि परमार्थतो बहिर्भूता विर | शेयाः । भावग्राह्यं हीदं भागवत॑शासनभवनं, नात्र बहिश्छोयया प्रविष्टः परमार्थतः प्रविष्टो भवतीति विज्ञेयं । तथा-यथा 'तद्राजभवनं निरुपचरितशब्दादिविषयोपभोगविमर्दसुन्दरं' तथेदमपि विज्ञेयं, तथाहि-सर्वेऽपि देवेन्द्रास्तावदेतन्मध्यातिनो वर्त्तन्ते, ये चान्येऽपि मह|र्द्धिकामरसंघातास्तेऽपि प्रायो न भगवन्मतभवनादहिभूता भवितुमर्हन्ति, ततश्च तथाविधविबुधाधारभूतस्यास्य निरुपचरितशब्दादिविषयो- ॥४९॥ १ संविभागसंभोगेन प्र०२ ध्यासिनो पा. ३ द्रष्टव्याः प्र. ४ °वतं शा. प्र. ५ बहिःस्थो यथा प्र. ६ वासिनो प्र० उ.म.५ For Private & Personel Use Only Alaw.jainelibrary.org Page #54 -------------------------------------------------------------------------- ________________ 6 2- उपमितौ पीठबन्धः ॥५०॥ पभोगविमर्दसुन्दरता न दुरुपपादा, तद्वर्णनेन चैतल्लक्षणीयं, यदुत-भोगास्तावत्पुण्योदयेन संपद्यन्ते, किन्तु तदेव पुण्यं द्विविधं-पुण्या- पुण्यानुनुबन्धि पापानुवन्धि च, तत्र ये पुण्यानुबन्धिपुण्योदयसम्पाद्याः शब्दाद्युपभोगास्त एव सुसंस्कृतमनोहरपध्यान्नवत्सुन्दरविपाकतया निरु- बन्धिभोग पचरितशब्दादिभोगवाच्यतां प्रतिपद्यन्ते, ते हि भुज्यमानाः स्फीततरमाशयं संपादयन्ति, ततश्चोदाराभिप्रायोऽसौ पुरुषो न तेषु प्रतिबन्ध हेतु: | विधत्ते, ततश्चासौ तान् भुजानोऽपि निरभिष्वङ्गतया प्राग्बद्धपापपरमाणुसञ्चयं शिथिलयति, पुनश्चाभिनवं शुभतरविपाकं पुण्यप्रागभा रमात्मन्याधत्ते, स चोदयप्राप्तो भवविरागसम्पादनद्वारेण सुखपरम्परया तथोत्तरक्रमेण मोक्षकारणत्वं प्रतिपद्यत इति हेतोः सुन्दरविपाकास्ते|ऽभिधीयन्ते, ये तु पापानुबन्धिपुण्योदयजनिताः शब्दादि विषयानुभवास्ते सद्योघातिविषोपदिग्धमोदकवदारुणपरिणामतया तत्त्वतो भोगा एव नोच्यन्ते, यतस्ते मरुमरीचिकाजलकल्लोला इव तदुपभोगार्थ धावतः पुरुषस्य विफलश्रमसम्पादनेन गाढतरं तृष्णामभिवर्द्धयन्ति, न तु संप-18 द्यन्ते, कथश्चित्सम्प्राप्ता अपि ते भुज्यमानाः क्लिष्टमाशयं जनयन्ति, ततश्च तुच्छाभिप्रायोऽसौ पुरुषोऽन्धीभूतबुद्धिस्तेषु नितरां प्रतिबन्ध विधत्ते, ततस्तान कतिपयदिवसभाविनो भुजानस्तत्सम्पादकं प्रागुपनिबद्धं पुण्यलवं व्यवकलयति पुनश्चोदप्रगुरुतरपापभरमात्मन्याधत्ते, ततश्च तेनोदयप्राप्तेनानन्तदुःखजलचराकुलं संसारसागरमनन्तकालं स जीवः परावर्त्तते, तेन ते पापानुबन्धिपुण्यसम्पाद्याः शब्दादयो । दारुणपरिणामा इत्यभिधीयन्ते, येषां तु संसारोदरविवरवर्तिनां जन्तुसंघातानामवश्यतया ये शब्दादिविषयोपभोगाः सुन्दरपरिणामास्ते नियमतो भगवच्छासनमन्दिरादुक्तन्यायेन न बहिर्भूता वर्तन्ते, तस्मादन्यैरपि प्रेक्षापूर्वकारिभिरक्षेपेण मोक्षप्रापकेऽत्र भगवन्मन्दिरे भावतः। स्थेयं, अत्र स्थितानामनुषङ्गत एव तेऽपि सुन्दरतरा भोगादयः संपद्यन्ते, न तेषामपि सम्पादकोऽन्यो हेतुरित्युक्तं भवति, अत एव चेदं|81॥५०॥ १०विशेषसुखसाध्या० प्र. Jain Educati o nal For Private & Personel Use Only H arjainelibrary.org Page #55 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥ ५१ ॥ Jain Education In 1 परमेश्वरदर्शनसद्नमप्रतिपातिसुखपरम्पराकारणतया सततोत्सवमभिधीयते । तदेवं यथा यावद्विशेषणकलापयुक्तं तद्राजमन्दिरं तेन कथानकोक्तेनावलोकितं तथा तावद्विशेषणकला पोपेतमेवानेनापि जीवेनेदं सर्वज्ञशासनसदनमवलोकितमिति स्थितम् । यथा च स कथानकोक्तः । 'सततानन्दं तद्राजभवनमुपलभ्य किमेतदिति विस्मितश्चिन्तयति, न चासौ सोन्मादतया तद्विशेषगुणांस्तत्त्वतो जानातीत्युक्तम्' तथाऽयमपि जीवः सर्वज्ञशासनं सञ्जातकर्मविवरः कथञ्चिदुपलभ्य किमेतदिति जिज्ञासते, न चायं मिथ्यात्वांशैरुन्मादकल्पैरनुवर्त्तमानैस्तस्यामविस्थायामस्य जिनमतस्य ये विशेषगुणास्तांस्तत्त्वतो जानीते । यथा च तस्य कथानकोक्तस्य 'तात्पर्यवशेन लब्धचेतसः सतो हृदयाकृतैः | परिस्फुरितं यदुत — यदेतद्राजमन्दिरं सकलाश्चर्यधामास्य स्वकर्मविवरद्वारपालस्य प्रसादेन मयाऽधुना दृश्यते लग्नं, नूनमेतन्न मया कदाचिद्दृष्टं पूर्वं प्राप्तोऽहमस्य द्वारदेशे बहुशः पूर्व, केवलं मम मन्दभाग्यतया येऽन्ये द्वारपालाः पापप्रकृतयस्तत्राभूवंस्तैरहं प्राप्तः प्राप्तः कदर्थयित्वा निर्धाटित इति तदेतत्सर्वं जीवेऽपि समानं, तथाहि — भव्यस्य प्रत्यासन्नभविष्यद्भद्रस्य कथञ्चिदुपलभ्य सर्वज्ञशासनमविदिततगुणविशेषस्यापि मार्गानुसारितया भवत्येवंविधोऽभिप्रायः, यदुत — अत्यद्भुतमिदमर्हद्दर्शनं, यतोऽत्र तिष्ठन्ति ये लोकास्ते सर्वेऽपि सुहृद इव बान्धवा इवैकप्रयोजना इव समर्पितहृदया इवैकात्मका इव परस्परं वर्त्तन्ते, तथाऽमृततृप्ता इव निरुद्वेगा इव निरौत्सुक्या इव सोत्साहा इव परिपूर्णमनोरथा इव समस्तजन्तुसंघातहितोद्यतचेतसश्च सकलकालं दृश्यन्ते, तस्मात्सुन्दरमिदमद्य मया विज्ञातं, न पूर्व, विमर्शाभावात्, अन्यश्चायं जीवोऽनन्तवारा प्रन्थिप्रदेशं यावत्प्राप्तो न चानेन तद्भेदद्वारेण कचिदपि सर्वज्ञशासनमवलोकितं, यतो रागद्वेषमोहादिभिः क्रूरद्वारपालकल्पैर्भूयो भूयो निरस्त इति एतावतांऽशेनेदमुपदर्शितं, न पुनस्तस्यामवस्थायाममुं विभागमद्याप्ययं जीवो जानीते १ मपि प्र० जिनसदनदर्शनप्रमोदः ॥ ५१ ॥ ainelibrary.org Page #56 -------------------------------------------------------------------------- ________________ उपमिती पीठबन्धः सद्विचारश्रेणिः ॥५२॥ चिन्तयति वा । यथा च तस्य कथानकोक्तस्य पर्यालोचनपरायणवृत्तेः सतः पुनरिदं परिस्फुरितं, यदुत-येन मया पूर्वमिदं नयनानन्दकारि राजसदनं न दृष्टं, न चास्य दर्शनार्थ कश्चिदुपायः प्राग्विहितः सोऽहं सत्यं निष्पुण्यक एव, कीदृशं राजमन्दिरमिति जिज्ञासामात्रमपि ममाधमस्य कदाचिदपि पूर्व नासीत् , येन चानेन महात्मना स्वकर्मविवरद्वारपालेन कृपापरीतचेतसा भाग्यकलाविकलस्यापि ममेदं दर्शितं सोऽयं मे परमबन्धुभूतो वर्त्तते, एते च धन्यतमा जना येऽत्र राजमन्दिरे सदा निःशेषद्वन्द्वरहिताः प्रमुदितचेतसोऽवतिटन्ते' तदेतदपि समस्तमत्र जीवे योजनीयं, तथाहि-शुभध्यानविशुध्यमानाध्यवसायस्यापि जीवस्य विवर्त्तते चेतसीदं सर्व सर्वज्ञदर्श-४ नगोचरं कचिदवसरे समवसरणदर्शनेन वा जिनस्नात्रविलोकनेन वा वीतरागबिम्बनिरीक्षणेन वा शान्ततपस्विजनसाक्षात्करणेन वा सुश्रावकसङ्गतेन वा तदनुष्ठानप्रतिभासेन वा द्रावितमिथ्यात्वतया मृदूभूतभावस्य, तथाहि-उपपद्यते तदा तद्विचारेणास्य प्रीतिः शोचति प्रागविचारकमात्मानं गृह्णाति मार्गोपदेशकं बन्धुबुद्ध्या बहु मन्यते सद्धर्मनिरतचित्तांश्चान्यलोकान् सद्भावनयेति, तदियता प्रपञ्चेन लघुकर्मणः सन्मार्गाभ्यर्णवर्तिनोऽभिन्नकर्मग्रन्थेर्भिन्नकर्मग्रन्थेर्वा पुरस्कृतसम्यग्दर्शनस्य कियन्तमपि कालं भद्रकभावे वर्तमानस्यास्य जीवस्य यो व्यतिकरो भवति स व्यावर्णितः । तदनन्तरमिदानीं सकलकल्याणाक्षेपकारणभूतां परमेश्वरावलोकनां प्राप्नुवतोऽस्य यः प्र(त्स्यायं) पैद्यते, तत्र योऽसौ कथानकोक्तो रोरो 'लब्धचेतनो यावदित्थं विप्रकीर्ण चिन्तयति तावद् वृत्तान्तान्तरमपरं महाराजावलोकनलक्षणमापतितं' तथेहापि यदाऽयं जीवः सजातस्वकर्मलाघवतया सन्मार्गाभिमुखो भद्रकभावे वर्त्तते तदाऽस्य योग्यतया परमात्मावलोकनलक्षणोऽयमपरो वृत्तान्तः संपैद्यते । तत्र 'योऽसौ सुन्दरे प्रासादशिखरे सप्तमे भूमिकातले निविष्टमूर्त्तिरधस्ताद्वर्त्तमानं तददृष्टमूलपर्यन्तं नगरं समस्तं समस्तव्यापार १ अन्यदर्शनमार्गादेशकं वचकवु. २ संप• प्र. ३ संपत्स्यते प्र. ॥५२॥ Jan Education a l For Private Personel Use Only Jainelibrary.org Page #57 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥ ५३ ॥ Jain Educatio कलापोपेतं सकलकालं समन्तान्निरीक्षमाणस्तस्माद्बहिरपि सर्वत्राप्रतिहतदर्शनशक्तिः सततानन्दो लीलया ललमानो महानरेन्द्रो दर्शितः' स इह निष्कलावस्थायां वर्त्तमानः परमात्मा भगवान् सर्वज्ञो विज्ञेयः, स एव यतो मर्त्यलोकापेक्षया उपर्युपरिस्थायिन्यो भूमिकाकल्पाः सप्तरज्जवः तदात्मको यो लोकप्रासादस्तच्छिखरे वर्त्तते, स एव हि परमेश्वरो युगपदमुं समस्तसंसारविस्तारं विचित्रनगरख्यापाराकारमलोकाकाशं च तद्बहिर्भागकल्पं केवलालोकेन करतलगतामलकन्यायेनावलोकयति, स एव चानन्तवीर्यसुखपरिपूर्णतया सततानन्दो लीलया ललते, नापरो, भवगर्त्तमध्यपतितजन्तुलीलाललनस्य परमार्थतो विडम्बनारूपत्वात् । यथा च स कथानकोक्तः 'तेन महाराजेन महारोगभराक्रान्ततया गाढबीभत्सदर्शन इतिकृत्वा करुणया विशेषेणावलोकित इत्युक्तम् तदत्रैवं द्रष्टव्यं - यदाऽयमात्मा निजभव्यतादिपरिपाकवशादेतावतीं कोटिमध्यारूढो भवति तदाऽस्य भवत्येव भगवदनुग्रहः, न तद्व्यतिरेकेण यतो मार्गानुसारिता संपद्यते, तदनुग्रहेणैव भवति भावतो भगवति बहुमानो, नान्यथा, स्वकर्मक्षयोपशमादीनां शेषहेतूनामप्रधानत्वात्, ततोऽयमात्मा तस्यामवस्थायां वर्त्तमानोऽमुमर्थमाकलय्य भगवता विशेषेणावलोकित इत्युच्यते, स एव परमेश्वरोऽचिन्त्यशक्तियुक्ततया परमार्थकरणैकतानतया चास्य जीवस्य मोक्षमार्गप्रवृत्तेः परमो हेतुरित्युक्तं भवति, समस्तजगदनुग्रहप्रवणं हि भगवतो निष्कलमपि रूपमिति परिभावनीयं, केवलं तथापि तत् जीवभव्यतां कर्मकालस्वभावनियत्यादिकं च सहकारिकारणकलापमवेक्ष्य जगदनुग्रहे व्याप्रियते, तेन न यौगपद्येन समस्तप्राणिनां संसारोत्तार इति, आलोचनीयमेतदागमानुसारेणेति, तस्माद्भवत्येव भाविकल्याणस्य भद्रकभावे वर्त्तमानस्यास्य जीवस्य भगवदवलोकना । यथा च 'तां महाराजदृष्टिं तत्र रोरे निपतन्तीं धर्मबोधकराभिधानो महानसनियुक्तो निरीक्षितवानित्युक्तं' तथा परमेश्वरावलोकनां मज्जीवे भवन्तीं धर्मबोधकरणशीलो १ क्षणं कुर्वाणः प्र. २ भावतो पा. tional जिनेश्वर स्य नृपता आत्मनि भगवदनुग्रहः ॥ ५३ ॥ Xww.jainelibrary.org Page #58 -------------------------------------------------------------------------- ________________ POPL उपमितौ धर्मबोधकर इति यथार्थाभिधानो मन्मार्गोपदेशकः सूरिः स निरीक्षते स्म, तथाहि-सद्ध्यानबलेन विमलीभूतात्मानः परहितैकनिरत- सुरेः (हरिपीठबन्धः चित्ता भगवन्तो ये योगिनः ते पश्यन्त्येव देशकालव्यवहितानामपि जन्तूनां छद्मस्थावस्थायामपि वर्तमाना दत्तोपयोगा भगवदवलोकनाया भद्रस्य)स योग्यतां, पुरोवर्तिनां पुनः प्राणिनां भगवदागमपरिकर्मितमतयोऽपि योग्यतां लक्षयन्ति, तिष्ठन्तु विशिष्टज्ञाना इति, ये च मम सदुप- दृष्टिपातः ॥५४॥ देशदायिनो भगवन्तः सूरयस्ते विशिष्टज्ञाना एव, यतः कालव्यवहितैरनागतमेव तैर्जातः समस्तोऽपि मदीयवृत्तान्तः, स्वसंवेदनसंसिद्धमे तदस्माकमिति । यत्पुनः तेन धर्मबोधकरण साकूतमानसेन सता तदनन्तरं चिन्तितं यदुत-किमेतदाश्चर्य मयाऽधुना दृश्यते ?, यतोऽयं 8 सुस्थितो महानरेन्द्रो यस्योपरि विशेषेण दृष्टिं पातयति स पुरुषत्रिभुवनस्यापि द्रागेव प्रभुः सजायत इति सुप्रसिद्धमेतत् , अयं पुनर्योs-15 धुनाऽस्य राज्ञो दृष्टगोचरचारितामनुभवन्नुपलक्ष्यते स द्रमको दैन्योपहतो रोगग्रस्तदेहोऽलक्ष्मीभाजनभूतो मोहोपहतात्माऽतिबीभत्सदर्शनो जगदुद्वेगहेतुस्तत्कथं समस्तदोषराशेरस्य परमेश्वरदृष्टिपातेन सार्द्ध सम्बन्धः?, पौर्वापर्येण विचार्यमाणो न युज्यते, न कदाचनापि दीर्घतर दौर्गत्यभाजिनां गेहेषु अनर्धेयरत्नवृष्टयो निपतितुमुत्सहन्ते, तत्कथमेतदिति विस्मयातिरेकाकुलं नश्चेतः' तदिदं सर्वमत्रापि जीवविषयं सद्ध-5 सार्माचार्यचेतसि वर्त्तमानं योजनीयं, तथाहि-यदाऽयं जीवो नितरां गुरुकर्मतया प्रागवस्थायां समाचरति समस्तपातकानि भाषते निः-15 शेषासभ्यालीकवचनानि न मुच्यतेऽनवरतं रौद्रध्यानेन, स एव चाकाण्ड एव कुतश्चिन्निमित्ताच्छुभसमाचार इव सत्यप्रियंवद् इव प्रशान्तचित्त इव पुनर्लक्ष्यते, तदा भवत्येव पौर्वापर्यपर्यालोचनचतुराणां विवेकिनां मनसि वितर्को यदुत-न तावत्सुन्दरा मनोवाक्कायप्रवृत्तिः सद्धर्मसाधिका भगवदनुग्रहव्यतिरेकेण कस्यचित्संपद्यते, अयं चेहभव एवातिक्लिष्टमनोवाकायप्रसरोऽवधारितोऽस्माभिः, तदिदं पूर्वापर ॥५४॥ | विरुद्धमिव प्रतिभासते, यतः कथमेवंविधपापोपहतसत्त्वे भगवदवलोकना प्रवर्तते, सा हि प्रवर्त्तमाना जीवस्य मोक्षसम्पादकत्वेन त्रिभुव Jain Education For Private & Personel Use Only CoMainelibrary.org Page #59 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥ ५५ ॥ Jain Education In ननाथत्वमक्षेपेण जनयति, तस्मान्नात्र तस्याः सम्भवो लक्ष्यते, यतञ्चास्य सुन्दरमनोवाक्कायप्रवृत्तिलेशो दृश्यते, ततोऽन्यथाऽनुपपत्त्या भगवदवलोकनायाः सद्भावोऽत्र निश्चीयते, तदिदमैलब्धसन्देहविच्छेदकारणं अस्माकं मनो दोलायते किमिदमाश्चर्यमित्याकूते यथा च तेन तात्पर्येण पर्यालोचयता महानसनियुक्तकेन पश्चान्निश्चितं यदुत - 'सम्भवतोऽस्य द्रमकस्य द्वे कारणे महानरेन्द्रावलोकनायाः, तेन युक्तियुक्त एवास्य पारमेश्वरो दृष्टिपातः, तत्र यस्मादेष सुपरीक्षितकारिणा स्वकर्म्मविवरेण द्वारपालेनात्र भवने प्रवेशितः तेनोचित एवायं विशेषष्टेरित्येकं कारणं, तथा यस्यैतद्भवनमालोक्य नरस्य मनःप्रसादो जायते स महानरेन्द्रस्यात्यन्तवल्लभ इति प्रागेव विनिश्चितमिदं मया, संजातश्चास्य मनः प्रसादो लक्ष्यते, यतो नेत्ररोगपीडाभराक्रान्ते अपि लोचने भवनदिदृक्षया प्रतिक्षणमयमुन्मीलयति, तद्दर्शनेन बीभत्स दर्शनमप्यस्य वदनं सहसा प्रसादसम्पत्तेर्दर्शनीयतामासादयति, धूलिधूसराणि चास्य सर्वाङ्गोपाङ्गानि पुलकोद्वेदभाजि दृश्यन्ते, न चैतदन्तर्विवर्त्तमानहर्षव्यतिरेकेण संपद्यते, तस्मादिदमस्य नृपभवनपक्षपातलक्षणं परमेश्वरावलोकनाया द्वितीयं कारणमिति' तदेतत्सर्वं सद्धर्माचार्या अपि जीवविषयं पर्यालोचयन्तः परिकल्पयन्त्येव, तथाहि —यो जीवो हेतुभिर्लक्ष्यते यथा संजातकर्म्मविवरोऽयं तथा भगवच्छासनमुपलभ्य यस्य प्रादुर्भवति मनः प्रसादः स च भगवान् लक्ष्यते प्रतिक्षणं नेत्रोन्मीलनकल्पया जीवादिपदार्थजिज्ञासया विभाव्यते प्रवचनार्थलवाधिगमे विकसितवदनकल्पेन संवेगदर्शनेन निश्चीयते च धूलिधूसरिताङ्गोपाङ्गरोमा भ्वाकारेण सदनुष्ठानलेशप्रवृत्तिविलोकनेन तस्य जीवस्य सम्पन्ना भगवदवलोकनेति निर्णीयते, तस्मादिहापि निश्वयकरणे तदस्त्येव हेतुद्वयं, यदुत - सञ्जातकर्म्मविवरता भगवच्छासनपक्षपातश्चेति । यथा च ' तेन महानसनियुक्तकेन द्रमकगोचरमेतश्चिन्तितं यदुत - यद्यपीदानीमेष रोराकारमाबिभर्त्ति तथाऽपि महा १० मवलब्धसं० पा. आचार्येण जीवस्य योग्यता परीक्षणं ॥ ५५ ॥ Inelibrary.org Page #60 -------------------------------------------------------------------------- ________________ सदुपदेशः ___ उपमितौ , नरेन्द्रावलोकनादेवोत्तरोत्तरक्रमेण संभवत्कल्याणपरम्परः कालान्तरेण वस्तुतत्त्वं प्रतिपत्स्यते खल्वेष, नास्त्यत्र सन्देह इति तथा सद्धर्मगुरवो- पीठबन्धः Pऽपि परमात्मावलोकनां जीवे विनिश्चित्य तस्य भविष्यद्भद्रतां विगतसन्देहाः स्वहृदये स्थापयन्त्येव, यथा च 'असौ महानसनियुक्तकस्त ४ इमके महानरेन्द्रावलोकनां निर्णीय तदनुवृत्तिवशेन करुणाप्रवणः सम्पन्नः' तथा जीवेऽपि परमात्मावलोकनामाकलय्य सद्धर्मगुरवस्तदारा॥५६॥ धनपरायणतयैव करुणाप्रवणमानसाः सजायन्ते, तदनुकम्पया तैरपि भगवानाराधितो भवतीत्यर्थः। यत् पुनरभ्यधायि, यथा-'असौ रस-IN वतीपतिः शीघ्रं तत्समीपमादरवशेनाऽऽगच्छत् , गत्वा चैह्येहि भद्र ! दीयते तुभ्यं भिक्षेत्येवं रोरमाकारितवानिति तदेवमिह योजनीयंयदाऽस्य जीवस्य पूर्वोक्तन्यायेनानादौ संसारे पर्यटतः परिपक्का भव्यता क्षीणप्राय लिष्टकर्म स्तोकमास्ते तच्छेषं तेनापि दत्तं रन्ध्र प्राप्ता मनुजभवादिसामग्री दृष्टं सर्वज्ञशासनं संजाता तत्र सुन्दरबुद्धिः प्रवृत्ता मनाक् पदार्थजिज्ञासा समुत्पन्ना कुशलकमलेशबुद्धिः अथ चानुवर्त्तन्तेऽद्यापि पापकलाः, तदेवंविधे भद्रकभावे वर्तमानस्य सञ्जातायां भगवदवलोकनायां सद्धर्माचार्याः प्रादुर्भूततीव्रकरुणापरिणामाः सन्मार्गावतारणार्थ योग्यतां निश्चित्य भावतोऽभिमुखीभवन्ति, तदेतत्तेषां तत्समीपगमनमभिधीयते, सजातप्रसादाश्च कथयन्ति ते तस्मै यथा-'भद्र ! अकृत्रिमोऽयं लोकः अनादिनिधनः कालः शाश्वतरूपोऽयमात्मा कर्मजनितोऽस्य भवप्रपञ्चः तच्चानादिसम्बद्धं "प्रवाहेण मिथ्यात्वादयस्तस्य हेतवः, तत् पुनर्द्विविधं कर्म-कुशलरूपमकुशलरूपं च, यत्तत्र कुशलरूपं तत् पुण्यं धर्मश्चोच्यते, यत् पुन"रकुशलरूपं तत्पापमधर्मश्चाभिधीयते, पुण्योदयजनितः सुखानुभवः, पापोदयसंपाद्यो दुःखानुभवः, तयोरेव पुण्यपापयोरनन्तभेदभिन्नेन "तारतम्येन संपद्यते खल्वेषोऽधममध्यमोत्तमाद्यनन्तभेदवर्तितया विचित्ररूपः संसारविस्तार इति,” ततश्चैवंविधं सद्धर्माचार्यवचनमाकर्णय १ ततोऽसौ प्र. ॥५६॥ Jan Education For Private Personel Use Only Page #61 -------------------------------------------------------------------------- ________________ उपमिती पीठबन्धः कुविकल्प नाशः तोऽस्य जीवस्य ते पूर्वमनादिकुवासनाजनिताः कुविकल्पाः प्रवर्त्तन्ते स्म, यदुत-'अण्डसमुद्भूतमेतत्रिभुवनं यदिवेश्वरनिर्मितं ब्रह्मा-16 | "दिकृतं वा प्रकृतिविकारात्मकं वा यदिवा प्रतिक्षणविनश्वरं वा पञ्चस्कन्धात्मकोऽयं जीवः पञ्चभूतात्मको वा विज्ञानमात्रं चेदं सर्व “शून्यरूपं वा, न विद्यते वा कर्म, महेश्वरवशादिदं सर्व नानारूपं वर्त्तत इत्यादयः,” ते सर्वेऽपि भीममहायोधदर्शनात्संग्रामशिरसि प्रत्यनीककातरनरा इव निवर्त्तन्ते, ततश्चायं तदा जीवो मन्यते यदेते महात्मानो मह्यं कथयन्ति तत्सर्वमुपपद्यते, मत्तोऽधिकतरं परीक्षितुं वस्तुतत्त्वमेत एव जानन्ति, ततश्च यदुक्तं कथानकं कथयता यदुत-'कदर्थनार्थमायाताः, पश्चालग्नाः सुदारुणाः । दुर्दान्तडिम्भा ये तस्य, दृष्ट्वा तं ते पलायिताः ॥ १८५ ॥ तदपि योजितं विज्ञेयं, यतः कुविकल्पा एव दुन्तिडिम्भाः, त एव जीवं कदर्थयन्ति, तन्निवृत्तिश्च सुगुरुसम्पर्केणेति, तदेवमपगतेषु सकलेषु कुविकल्पेषु यदाऽयं जीवः सद्धर्मगुरूणां तद्वचनाकर्णनस्पृहया मनागभिमुखो भवति तदा ते परहितकरणैकव्यसनितया सन्मार्गदेशनां कुर्वाणाः खल्वेवमाचक्षते यदुत-"आकर्णय भो भद्र! संसारे पर्यटतोऽस्य जीवस्य धर्म एवाति| "वत्सलहृदयः पिता धर्म एव गाढस्नेहबन्धुरा जनयित्री धर्म एवाभिन्नहृदयाभिप्रायो भ्राता धर्म एव सदैकस्नेहरसवशा भगिनी धर्म "एव समस्तसुखखानीभूताऽनुरक्ता गुणवती भार्या धर्म एव विश्वासस्थानभेकरसमनुकूलं सकलकलाकलापकुशलं मित्रं धर्म एव सुरकुमा"राकारधारकश्चित्तानन्दातिरेकहेतुस्तनयः धर्म एव शीलसौन्दर्यगुणलब्धजयपताकाकुलोन्नतिनिमित्तभूता दुहिता धर्म एवाव्यभिचारी "बन्धुवर्गः धर्म एव विनीतः परिकरः धर्म एव नरेश्वरता धर्म एव चक्रवर्तित्वं धर्म एव विबुधभावः धर्म एवामरेश्वरता धर्म एव "वनाकारो लावण्यापकर्णितभुवनो जरामरणविकारविकलः कायः धर्म एवं समस्तशास्त्रार्थशुभशब्दग्रहणचतुरं श्रोत्रं धर्म एव भुवनालो| "कनक्षमे कल्याणदर्शने लोचने धर्म एव मनःप्रमोदहेतवोऽनयेया रत्नराशयः धर्म एव चित्ताहादविधायिनो विषघातनाद्यष्टगुणोपेताः सन्मार्गदेशना ॥५७॥ PA lain Education international For Private & Personel Use Only Page #62 -------------------------------------------------------------------------- ________________ उपमितौ पीठवन्धः ॥५८॥ | "कनककूटाः धर्म एव परनिराकरणदक्षं चतुरङ्गं बलं धर्म एवानन्तरतिसागरावगाहनहेतुभूतानि विलासस्थानानि, किंबहुना जल्पितेन ?, "धर्म एवैको निर्विघ्नानन्तसुखपरम्पराकारणं, नापरं किच्चिदपी" येवं च कथयति मधुरभाषिणि भगवति धर्मगुरौ भवत्यस्य जीवस्य मनाक् चित्ताक्षेपः तद्वशेन विस्फारयतीक्षणयुगलं दर्शयति वदनप्रसन्नतां त्यजति विकथादीनि विक्षेपान्तराणि कचिद्भावितहृदयो विधत्ते स-18 स्मितं वकुहरं ददाति नखस्फोटिका, ततो भगवन्तः सूरयो मनाग प्रविष्टरसं तमाकलय्येत्थमभिदधते यदुत-सौम्य! स धर्मश्चतु|विधो भवति, तद्यथा-दानमयः शीलमयस्तपोमयो भावनामयश्चेति, अतो “यदि भवतोऽस्ति सुखाकाङ्क्षा ततोऽयमनुष्ठातुं चतुर्विधोऽपि FI"युज्यते भवता, दीयतां सुपात्रेभ्यो यथाशक्त्या दानं क्रियता समस्तपापेभ्यो वा स्थूलपापेभ्यो वा प्राणातिपाताद्वा मृषावादाद्वा चौर्यकर-18 “णाद्वा परदारगमनाद्वा अपरिमितग्रहणाद्वा रात्रिभोजनाद्वा मद्यपानाद्वा मांसभक्षणाद्वा सजीवफलास्वादनाद्वा मित्रद्रोहाद्वा गुर्वङ्गनागमनाद्वा "अन्यस्माद्वा शक्यपरिहारान्निवृत्तिः, तथा विधीयतां यथाशक्ति कश्चित्तपोविशेषः, भाव्यतामनवरतं शुभभावना भवता, येन ते संपद्यन्ते || | "निःसंशयमिहामुत्र च सकलकल्याणानी"ति, तदनेन यत्तदुक्तमासीत्कथानके यथा-महानसनियुक्तकस्तं रोरं समाहूय भिक्षाचरोचिते भूभागे भिक्षादा| स्थापितवान् , ततस्तद्भिक्षादानार्थ परिजनमादिष्टवान् , तदनन्तरं तद्दया नाम तहुहिता सा परमान्नमादायातिसुन्दरं त्वरया तहानार्थमुप- नाह्वानोस्थितेति' तत्सर्वं योजितं विज्ञेयम् , तथाहि-इह धर्मगुणवर्णनं जीवस्याऽऽकारणकल्पं विज्ञेयं, तच्चित्ताक्षेपो भिक्षाचरोचितभूभागस्थाप- | पनयः |पनतुल्यो द्रष्टव्यः, धर्मभेदवर्णनं परिजनादेशसमं मन्तव्यं, तस्यैव गुरोर्या जीवस्योपरि कृपा सैव तद्दया नाम्नी दुहिता विज्ञेया, चतुर्विधधर्मानुष्ठानकारणं सुन्दरपरमान्नग्रहणसमानं विज्ञेयं, तच्च सद्धर्माचार्यानुकम्पयैव जीवं प्रत्युपढौकयति नापरो हेतुरिति विज्ञेयम् । यत् ॥५८॥ पुनरभिहितं यदुत-आकारणसमनन्तरं तं तथाभूतमत्यादरमालोक्य स रोरश्चिन्तयति स्म, यथा-मामन्यदा भिक्षा प्रार्थयमानमपि लोका| RECORRECE Jain Educat onal For Private Personel Use Only Now.jainelibrary.org Page #63 -------------------------------------------------------------------------- ________________ भिक्षादानाह्वानोपनयः उपमितौ निराकुर्वन्ति, तिरस्कारपूर्व वा किञ्चिद्ददति, अधुना पुनरेषः सुवेषो नरेन्द्राकारः पुरुषः स्वयमागत्य मामाकारयति भिक्षा ते दीयत इति है पीठवन्धः |च मामुपप्रलोभयति, तत्किमिदमाश्चर्य ?, ततस्तुच्छाभिप्रायवशेन पर्यालोचयतस्तस्य चेतसि परिस्फुरितं, हन्त-नैवैतत्सुन्दरं मम प्रतिभा |सते, मन्मोषणार्थः खल्वेष प्रारम्भो, यतो भृतप्रायमिदं भिक्षाया भाजनं मामकीनं, तदेष विजने नीत्वा मां निश्चितमेतदुद्दालयिष्यति, ॥ ५९॥ एवञ्च स्थिते किं मयाऽधुना विधेयं ?, किमित एव स्थानात् सहसा नश्यामि ?, उतोपविश्य तावद्भक्षयामीदं भाजनस्थं भोजनं ?, आहोस्विन्न कार्य मम भिक्षयेति प्रतिषेधं विधाय पदमपि न चलामि?, किं वा वञ्चयित्वैनं पुरुषं कुत्रचित् सत्वरं प्रविशामि?, कथं कुर्वतो ममास्मा-1 न्मोक्षो भविष्यतीति न जाने, यावदेवं निश्चिन्वन् विकल्पमालाकुलचेताश्चिन्तयति तावत्तस्य प्रवर्त्तते प्रबलं भयं प्रसर्पति तृष्णा शुष्यति हृ दयं विह्वलीभवत्यन्तरात्मा स्तब्धातिरेकाभिभूतचित्तवृत्तेः संरक्षणानुबन्धि प्रादुर्भूतं महारौद्रध्यानं निरुद्धः करणप्रामप्रसरः मीलिते 8 विलोचने नष्टा चेतना न जानीते काहं नीतः कुत्र वा स्थितः ?, केवलं निखातकाष्ठकील इवो कारोऽवतिष्ठते, सा तु तद्दया गृहाणेदं 8 भोजनमिति भूयो भूयः समाकुला व्याहरति स्म, तथाऽपि स निष्पुण्यको द्रमकः सर्वरोगकरं तुच्छं यत्तदात्मीयं कदशनं तत्संरक्षणानु बन्धेन नष्टात्मा तां कन्यकां समस्तरोगहरामृतास्वादपरमान्नदानार्थ व्याहरन्तीं वराको नावबुध्यते' तदिदं समस्तं जीवेऽपि समानमवगहन्तव्यं, तथाहि-यदाऽस्य हितचिकीर्षया भगवन्तः सद्धर्मगुरवो विस्तरेण धर्मगुणानुपवर्ण्य पुनश्चतुर्विधधर्मानुष्ठानमुपदिशन्ति तदाऽयं जीवो मिथ्याज्ञानमहातमःकाचपटलतिमिरकामलावलेपलुप्तविवेकलोचनयुगलदीधितिप्रसरोऽनादिभवाभ्यस्तमहामिथ्यात्वोन्मादसन्तापविधुरितहृदयः प्रबलचारित्रमोहनीयरोगकदम्बकविह्वलचेतनस्तत्र विषयधनकलत्रादिकया गाढमूर्छयोऽभिभूतचित्तवृत्तिः सन्नेवं चिन्तयति १ मूर्छा.प्र. २ मूर्छातया प्र. ॥ ५९॥ Jain Educati o nal For Private & Personel Use Only M w.jainelibrary.org Page #64 -------------------------------------------------------------------------- ________________ उपमितौयावदहं पूर्व धर्माधर्मविचारपर्येषणां नाकर्ष तावदेते श्रमणाः कचिदुपलभ्यमाना अपि न मम वार्तामपि पृष्टवन्तो, यद्यपि तत् कथञ्चित् थ्यात्वामिपीठबन्धः कचिदवसरे मां धर्मगोचरं किञ्चिद् ब्रूयुः तथाऽप्यनादरेण वचनं वा द्वेषेण वा, इदानीं पुनर्मा धर्माधर्मजिज्ञासापरमवगम्य गतोऽयमस्माक- वृतजन्तोः मादेशगोचरमिति मत्वा स्वगलतालुशोषमवगणय्योच्चैर्ध्वनिना महता वचनरचनाटोपेन स्वयमदृष्ट एवैष लोकप्रकाशः श्रमणो मम पुरतो कुविकल्पाः धर्मगुणानुपवर्णयति मां चाक्षिप्तचित्तमुपलभ्य दानं दापयति शीलं ग्राहयति तपश्चारयति भावनां भावयति, तदियतोऽकाण्ड एव स्फुटाटोपस्यास्य हन्त को गर्भार्थः?, आ ज्ञातम् , अस्ति मे सुन्दरकलत्रसङ्ग्रहः विद्यते नानाकारो द्रविणनिचयः सम्भवति भूरिरूपो धान्य-14 प्रागभारः समस्ति सम्पूर्ण चतुष्पदकुप्यादिकं, नूनं तत् ज्ञातमेतेन, तदेषोऽत्र तात्पर्यार्थो यदुत-दीक्षा ते दीयते रजस्ते पात्यते बीजदाहस्ते क्रियते कुरु लिङ्गपूरणं विधेहि गुरुपादपूजनं निवेदय स्वकलनधनकनकादिकं समस्तसर्वखं गुरुपादेभ्यः, पुनस्तैरनुज्ञातं अनुभवितेतस्त्वमेवं विदधानः पिण्डपातेन शिवीभविष्यसीत्येवं वचनरचनया विप्रतार्य शैवाचार्य इव मामेष श्रमणको मुमुषति यदिवा भूरिफलं सुवर्णदानं महोदयं गोदानमक्षय्यं पृथिवीदानं अतुलं पूर्तधर्मकरणमनन्तगुणं वेदपारगे दानं, यदि पुनर्गौर्विज्ञायमाना निर्गतवत्सखुरमुखा सचेला कनकशृङ्गी रत्नमण्डिता सोपचारा द्विजेभ्यो दीयते ततश्चतुरुदधिमेखला सग्रामनगराकरा सशैलकानना पृथिवी तेन दत्ता भवति, सा चाक्षय्यफला संपद्यते, इत्येवं मुग्धजनवञ्चनपरैः कूटश्लोकरचितग्रन्थैर्मा विप्रलभ्य द्विजातिरिव नूनमेष श्रमणो मे द्रविणजातं जिहीपति, अथवा कारय रमणीयतरान् विहारान् वासय तेषु बहुश्रुतान् पूजय सवं प्रयच्छ भिक्षुभ्यो दक्षिणां मीलय सङ्घसम्बन्धिनि कोशे स्वीयं द्रविणजातं निक्षिप सङ्घसम्बन्धिन्येव कोष्ठागारे स्वधान्यसञ्चयं समर्पय सङ्घसम्बन्धिन्यामेव संज्ञातौ स्वकीयं १ दानं हस्ते. Jain Educat i onal For Private & Personel Use Only Shw.jainelibrary.org Page #65 -------------------------------------------------------------------------- ________________ उपमितीचतुष्पदवर्ग भव बुद्धधर्मसङ्घशरणः, एवं ते कुर्वतोऽचिराद् बुद्धपदं भविष्यतीयेवं वाचालविरचितमायाजालेनात्मीयशास्त्रसन्दर्भण रक्त-12 मिथ्यापीठबन्धः भिक्षुरिव मां विसंवाद्य निश्चितमेष श्रमणो मदीयसर्वस्वं लातुमभिकाङ्कति । यद्वा क्रियता सङ्घभक्तं भोज्यन्तामृषयो दीयन्तां सुन्दरखा- हत्त्वे द्यानि उपनीयन्तां मुखक्षेपणानि दानमेव गृहस्थस्य परमो धर्मः तत एव संपद्यते संसारोत्तारः इत्येवं मामुपप्रलोभ्य स्वशरीरपोषणपरो विकल्पा: दिगम्बर इव मदीयधनमेष श्रमणो निर्वाहयिष्यति । अन्यथा कथमेवंविधोऽस्य ममोपरि प्रपञ्चकथनरूपोऽत्यादरः स्यात् ?, तदिदमिह तत्त्वं –तावदेवते सुन्दराः श्रमणाः यावन्नोपलभ्यन्ते यावच्चैतेषां न वशवर्तिभिर्भूयते, वशवर्त्तिनं पुनर्मुग्धजनं श्रद्धालुमवगम्यते मायाविनो नानावचनरचनया विप्रतार्य मदीयसर्वस्खमपहरन्ति, नास्त्यत्र सन्देहः, ततो मयाऽधुनाऽनेन श्रमणेन प्रारब्धेन सता किं विधेयमित्यालोचयामि, किमदत्तप्रतिवचनः समुत्थाय गच्छामि ? उत नास्त्येव धर्मानुष्ठानकरणे मम शक्तिरिति दीपयामि ? आहोखिचौरहरणादिभिः प्रलीनं मे द्रव्यजातं नास्त्येवाधुना किञ्चिद्यत् दीयते पात्रेभ्य इत्येवं प्रत्युत्तरयामि ? उताहो न कार्य मे तावकधर्मानुष्ठानेन न पुनर्मह्यं किश्चिद्भवता कथनीयमित्येवमेनं श्रमणं निराकरोमि ? किं वा अकाण्डकथनजनितक्रोधसूचिकां भृकुटी जनयामीति?, न जाने कथमेष श्रमणो मद्वञ्चनप्रवणमना निवास्माहुरध्यवसायान्मम मोक्षं दास्यतीति?, न पुनरसौ वराको गाढमूढात्मतया खल्वेतल्लक्षयति यथा-"एते भग| "वन्तः सद्धर्माचार्या विदिततुषमुष्टिनिःसारसंसारगर्भार्था अतुलसन्तोषामृततृप्तान्तःकरणा अवगतविषयविषविषमविपाका मोक्षकाकतानेन | "चेतसा सर्वत्र समवृत्ततयाऽत्यन्तनिःस्पृहतया च सन्मार्गोपदेशदाने प्रवर्त्तमानाः सन्तो न देवेन्द्रद्रमकयोर्विशेष लक्षयन्ति न महर्द्धिविबुध"निर्द्धनपुरुषयोविभागं कल्पयन्ति न चक्रेश्वररोरयोरन्तरं दर्शयन्ति नोदारपरमेश्वरकृपणनरयोरादरानादराभ्यां विवर्त्तन्ते, समानमेषां चे- ॥६१॥ १रचंयामीति प्र. देशक स्वरूप उ.भ.६ Jain Educati o nal For Private & Personel Use Only Mainelibrary.org Page #66 -------------------------------------------------------------------------- ________________ उपमितौ8 "तसि विवर्त्तते परमैश्वर्य दारियेण तुल्या महाहरनराशयो जरठपाषाणनिकरण सदृशा उत्तप्तहाटककूटा लोष्टपूगेन सदृशा हिरण्यस्तोमा पीठबन्धः | "धूलिपुजेन सन्निभो धान्यनिचयः क्षारराशेः तुल्यं चतुष्पदकुप्यादिकं निःसारकचवरेण न विशेषो निर्जितरतिरूपाभिरपि ललितलल "नाभिः सह जरत्काष्ठस्तम्भानामिति”। एवञ्च स्थिते नैतेषां परहितकरणैकव्यसनितां विमुच्यापरं स(म)दुपदेशदाने प्रवर्त्तमानानां कारणमुपल॥६२॥ भ्यते, यतः स्वार्थसम्पादनमपि परमार्थतः स्वाध्यायध्यानतपश्चरणकरणादिना द्वारान्तरेणैव सम्पद्यत एव, न तदर्थमप्येतेषामत्र प्रवृत्तिः, दुरापास्तावकाशा लाभादिका शेषाकाङ्क्षा, न चैतदेषकोऽऽध्यान्धीकृतबुद्धिर्जानीते, ततोऽयं जीवोऽनवगतसद्गुरूदाराशयोऽत्यन्ततुच्छस्वचित्तदुष्टताऽनुमानेन तच्चित्तमपि तथारूपं परिकल्पयन् महामोहवशेन तानतत्त्वदर्शनैः शैवद्विजातिरिव रक्तभिक्षुदिगम्बरादिभिस्तुल्यान् कल्प| यति, सम्भवन्ति च भिन्नकर्मग्रन्थेरपि दर्शनमोहनीयपुजत्रयकरणेन यदा पुनर्मिथ्यात्वपुजे वर्त्ततेऽयं जीवस्तदैवंविधाः कुविकल्पा इति, ततश्च तैराकुलीकृतहृदयस्यास्य जीवस्य पुनः “प्रसर्पति मिथ्यात्वविषं, ततस्तदशगोऽयं जीवः शिथिलयति मौनीन्द्रदर्शनपक्षपातं, विमुञ्चति | "पदार्थजिज्ञासां, अवधीरयति सद्धर्मनिरतं जनं, बहु मन्यते निर्विचारकलोकं, प्रमादयति प्राक् प्रवृत्तं सत्कर्त्तव्यलेशं, परित्यजति भद्रक"भावं, रज्यते नितरां विषयेषु, पश्यति तत्त्वबुद्ध्या तत्साधनं धनकनकादिकं, गृहाति तथोपदिशन्तं गुरुं वञ्चकबुद्ध्या, नाकर्णयति तद्व"चनं, भाषते धर्मावर्णवादान् , उद्घट्टयति धर्मगुरूणां मर्मस्थानानि, लगति प्रतीपं कूटवादेन, निराक्रियते पदे पदे गुरुभिः, ततश्चासौ "चिन्तयति-सुरचितग्रन्थप्रपञ्चा एते श्रमणा न निराकर्तुं मादृशैः पार्यन्ते, ततो मामलीकविकल्पजालेन विप्रतार्य पुनः करिष्यन्त्येते मा| "यावितयाऽऽत्मभक्ष्यस्थानं, अतो दूरत एव मयैते वर्जनीयाः, स्वगृहाद्वारणीयाः, दृष्टा अपि न सम्भाषणीयाः, नामापि न सोढव्यमेतेषा" १°ष जीवोऽहितान्धी. ध्यान्धीभूत बु. प्र. मिथ्या दृत्त्वे प्रवृत्तिः R ॥६२॥ Join Educa tional For Private Personel Use Only X djainelibrary.org Page #67 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः मित्येवं कदन्नकल्पधनविषयकलत्रादिके मूर्च्छितहृदयस्तत्संरक्षणप्रवणोऽयं जीवः सदुपदेशदायकान् महामोहवशगो वञ्चकत्वेन कल्पयन् रौद्र-18 ध्यानमापूरयति, ततो नष्टविवेकचेतनस्तैः सद्धर्माचार्यैरूभंकारनिखातकाष्ठकीलककल्पो लक्ष्यते, अत एव च तेषां सम्बन्धिन्या दयया | | दीयमानं तदानीं सुन्दरपरमान्नकल्पं सदनुष्ठानोपदेशं वराकोऽयं जीवो न जानीते, न चेतः परं विवेकिनां विस्मयकरमस्ति, यदेष जीवो हा महानरकगर्त्तपातहेतौ धनविषयादिके गृद्धात्माऽनन्तसुखमोक्षाक्षेपकारणं सदनुष्ठानं सद्गुरुदयोपनीतमवधीरयति । यथा च तेन महानसनि-| युक्तकेन तत्तथाभूतमसंभाव्यं व्यतिकरमवलोक्य चिन्तितं यदुत-'किं पुनरेष रोरो दीयमानमादरेणेदं परमान्नं न गृह्णाति, नूनमयमस्य देशकखेदः | पापोपहतात्मतया न योग्य इति तदत्रापि तुल्यं विज्ञेयं, तथाहि-सद्गुरूणामपि तं तथाविधं विस्तरधर्मोपदेशनयाऽन्यथा वा विनष्टभद्र-| कभावं विपरीतचारिणं जीवमुपलभ्य भवत्येवम्भूतो भावो यदुत-न भाजनमेषोऽकल्याणभाजनतया भगवद्धर्मस्य, नोचितो कुंगतिगामि-| तया सुगतिगमनस्य, न परिकर्मणीयो दुर्दलकल्पतया सद्धर्मचेतसां, ततोऽत्र मोहोपहतचेतसि विफलो मे परिश्रम इति । यथा च पुन-| विमृशता तेन रसवतीपतिना निश्चितं यदुत-'नास्य वराकस्यायं दोषः, यतो बहिरन्तश्चायं रोगजालेन परिवेष्टित इतिकृत्वा वेदनाविह्वलो न किञ्चिच्चेतयते, यदि पुनरेष नीरोगः स्यात् ततो योऽयं कदन्नलवलाभेनापि तुष्यति सोऽमृतास्वादमेतत्परमान्नं दीयमानं कथं न गृह्णीयादिति' तदेतदाचार्यस्यापि पर्यालोचयतो मनसि वर्त्तत एवेति, यदुत-यदेष जीवो गृध्यति विषयादिषु गच्छति कुमार्गेण नादत्ते । दीयमानं सदुपदेशं नैषोऽस्य वराकस्य दोषः, किं तर्हि ?, मिथ्यात्वादीनां भावरोगाणां, तैर्विसंस्थुलचेतनोऽयं न किञ्चिज्जानीते, यदि | पुनरेष तद्विकलः स्यात् तत्कथमात्मनो हितं विमुच्यात्माहिते प्रवर्तेत ?। यच्च तेन महानसनियुक्तेन पर्यचिन्ति यथा-कथं पुनरेष ॥६३॥. १°धर्मदेश. २ नरक. MASALAMGARLOCALCOROSCOROS Jain Educati o nal For Private & Personel Use Only Harjainelibrary.org Page #68 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥६४॥ रोरो नीरोगः स्यात् ?, ततो मनसि निरूपयता तेन पुनः पर्यकल्पि, अये विद्यत एवास्य रोगनिराकरणोपायः, यतोऽस्ति मम चारु भेष- विमला जत्रितयं, तद्यथा-एक तावद्विमलालोकं नाम परमाजनं, तद् विधानेन प्रयुज्यमानं समस्तनेत्ररोगान्नाशयति, सूक्ष्मव्यवहितातीतभावि- लोकतान्त्वभावविलोकनदक्षं चक्षुः संपादयति, तथा द्वितीयं तत्त्वप्रीतिकरं नाम सत्तीर्थोदकं, तत् पुनर्विधिना स्वाद्यमानं समस्तगदवाततानवं वि- प्रीतिकर धत्ते, दृष्टेश्चाविपरीतार्थग्रहणचतुरतां कुरुते, विशेषतः पुनरुन्मादमुद्दलयति, तृतीयं पुनरेतदेव कन्यकोपनीतं महाकल्याणकं नाम पर- महाकमान्नं, एतत्पुनः सम्यङ् निषेव्यमानं निःशेषरोगगणं समूलकाष कषति तथा पुष्टिं जनयति धृतिं वर्धयति बलमुज्वलयति वर्णमुत्कर्ष-18 ल्याणक यति मनःप्रसादं संपादयति वयस्तम्भं विधत्ते सवीर्यतां करोति और्जित्यं प्रवणयति, किम्बहुना ?, अजरामरत्वमपि निःसन्देहमेतत्स- भेषजत्रयम् निधापयति, तस्मादनेनौषधत्रयेण सम्यगुपक्रम्यैनं तपखिनं व्याधिभ्यो मोचयामीति तेन मनसि सिद्धान्तः स्थापितः । तदेतत्सद्धर्माचार्योऽपि जीवगोचरं समस्तं चिन्तयत्येव, तथाहि-यदा निश्चितं तेन प्राक्प्रवृत्तिदर्शनेन यथा भव्योऽयं जीवः, केवलं प्रबलकर्मकलाss-18 कुलितचेताः सन्मार्गात्परिभ्रष्टः, तदा भवति गुरोरयमभिप्रायः यथा-कथं पुनरेषोऽस्माद्रोगस्थानीयात् कर्मजालान्मोक्ष्यते?, पर्यालोचयतश्च तात्पर्यपर्याकुलेन चेतसा सुदूरमपि गत्वा पुनरेतदेव ज्ञानदर्शनचारित्ररूपत्रयं भेषजत्रयकल्पं तन्मोचनोपायः प्रतिभासते, नापरः, तत्रेह ज्ञानमञ्जनं विज्ञेयं, तदेव परिस्फुटदर्शितया विमलालोकमुच्यते, तदेव च नयनगदसन्दोहकल्पमज्ञानमुन्मूलयति, तदेव च भूतभवद्भाविभावस्वभावाविर्भावनचतुरं जीवस्य विवेकचक्षुः संपादयति, दर्शनं पुनः सत्तीर्थोदकं बोद्धव्यं, तदेव जीवादिपदार्थगोचरश्रद्धानहेतुतया तत्त्वप्रीतिकरमभिधीयते, यतश्च तदुदयसमये सर्वकर्मणामन्तःसागरोपमकोटीकोटिमात्रमवतिष्ठते, समुत्पन्नं पुनः प्रतिक्षणं तत्तानि तनूकुरुते ॥६४॥ तेन समस्तगदतानवकारक, कर्मणामिह रोगकरूपत्वात् , तदेव दृष्टिप्रख्यस्य ज्ञानस्य यथावस्थितार्थग्रहणचातुर्यमाधत्ते, तदेव च महोन्माद-12 Jain Educatholiminational For Private & Personel Use Only jainelibrary.org Page #69 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥ ६५ ॥ Jain Educat देश्यं मिध्यात्वमुद्दलयतीति, चारित्रं पुनरत्र परमान्नमवगन्तव्यं, तस्यैव सदनुष्ठानं धर्मः सामायिकं विरतिरित्यादयः पर्यायाः, तदेव मोक्षलक्षणमहाकल्याणान्यवहितकारणतया महाकल्याणकमिति गीयते, तदेव च रागादिमहान्याधिकदम्बकं समूलघातं हन्ति, तदेव च वर्णपुष्टिधृतिबलमनःप्रसादौर्जित्यवयः स्तम्भसवीर्यतातुल्यानात्मगुणान् समस्तानाविर्भावयति, तथाहि तज्जीवे वर्त्तमानं प्रभवो धैर्यस्य कारणमौदार्यस्याऽऽकरो गाम्भीर्यस्य शरीरं प्रशमस्य स्वरूपं वैराग्यस्यातुलहेतुर्वीर्योत्कर्षस्य आश्रयो निर्द्वन्द्वतायाः कुलमन्दिरं चित्तनिर्वाणस्य उत्पत्तिभूमिर्दयादिगुणरत्नानां किं चानेन ?, यत्तदनन्तज्ञानदर्शनवीर्यानन्दपरिपूर्णमक्षयमव्ययमव्याबाधं धाम तदपि तत्सम्पाद्यमेवेत्यतोऽजरामरत्वमपि तज्जनयतीत्युच्यते, तस्मादेनमनेन ज्ञानदर्शनचारित्रत्रयेण सम्यगुपक्रम्य जीवं किष्टकर्मकलाजालान्मोचयामीति सद्धर्मगुरुरपि चित्तेऽवधारयति । ततो यथा तेन रसवतीपतिना 'शलाकाग्रे तदञ्जनं विन्यस्य तस्य द्रमकस्य गाढमाधूनयतो ग्रीवामञ्जिते लोचने, तदनन्तरमेव तेन प्रह्लादकतया शीततयाऽचिन्त्यगुणयोगितया चाञ्जनस्य पुनश्चेतना लब्धा, ततश्चोन्मीलितं चक्षुः, प्रशान्ता मनाङ् नेत्रबाधा, विस्मितेन च तेन किमेतदिति चिन्तितं' तदत्रैवं योजनीयं - यदाऽयं जीवः प्रथमं प्रतिपद्य भद्रकभावं रोचयित्वा भगवच्छासनं नमस्कृत्त्यार्हद्विम्बानि पर्युपास्य साधुलोकं विधाय धर्मपदार्थजिज्ञासां कृत्वा दानादिप्रवृत्तिमुत्पाद्य धर्मगुरूणामात्मविषयां पात्रबुद्धि पुनः क्लिष्टकर्मोदयेन विस्तरधर्मदेशनादिकं किञ्चिन्निमित्तमासाद्य परिभ्रष्टपरिणामो भवति, ततश्च न गच्छति चैत्यालये नाऽऽलीयते साधूपाश्रये न वन्दते दृष्टमपि साधुलोकं नामन्त्रयति श्रावकजनं निवारयति स्वगृहे दानादिप्रवृत्तिं पलायते दूरदृष्टेभ्योऽपि धर्मगुरुभ्यः | विधत्ते पृष्ठतस्तदवर्णवादादिकं, ततस्तं तथाभूतं नष्टविवेकचेतनमवगम्य गुरवः स्वबुद्धिशलाकायां तत्प्रतिबोधोपाया खनं निदधते, कथं ?, बहिर्भूम्यादौ कथश्चिदकाण्डदृष्टस्य कुर्वन्ति प्रियसंभाषणं दर्शयन्ति हितबुद्धिं प्रख्यापयन्त्यावसभावं उत्पादयन्त्यविप्रतारकप्रत्ययं पुरुष ational विमला लोकतत्त्व प्रीतिकर महाक ल्याणक भेषजत्रयम् ॥ ६५ ॥ w.jainelibrary.org Page #70 -------------------------------------------------------------------------- ________________ पुनर्बोधा शेषः किमित्यनुभूयते पारण कार्योपचारादिति । तदेतदाह धर्मचिन्ता भवति, मादृश उपमितौर विशेषं तद्भाव चोपलक्ष्य वदन्ति च-भद्र ! किं नागम्यते साधूपाश्रये किन्न विधीयते भवताऽऽत्महितं किं विफलीक्रियते मनुष्यभवः पीठबन्धः "किन्न विज्ञायते शुभाशुभविशेषः किमित्यनुभूयते पशुभावो भवता?, वयं हि भवत एवेदं पथ्यमिति भूयो भूयोऽभिध्महे, तदिदं सर्व |"शलाका जनस्थापनकल्पं विज्ञेयं, सज्ज्ञानहेतुतया कारणे कार्योपचारादिति” । तदेतदाकर्ण्य ततोऽसौ अष्टोत्तराणि विरचयन्नेवं ब्रूयात्-भो भोः श्रमणा ! गाढमक्षणिकोऽहं, न सरति मे भगवत्समीपमागच्छतो, निर्व्यापाराणां हि धर्मचिन्ता भवति, मादृशां पुनरन्यत्र गतानां सीदति कुटुम्बादिकं, न प्रवर्त्तते गृहेतिकर्त्तव्यतेति, न वहति वाणिज्यं, न संपद्यते राजसेवा, विस्तै (सू)रयति कृषिकर्मादिकमिति । तदेतत्समस्तं शिरोधूननमभिधीयते । ततस्तद्वचनमाकर्ण्य करुणापरीतहृदयाः सद्धर्मगुरवो यास्यत्येष वराकोऽकृतपुण्यकर्मा दुर्गतिमित्यतो नोपेक्षणीय इत्यालोच्येत्थमाचक्षीरन्-वत्स! यद्यप्येवं तथापि मदनुरोधेन क्रियतां यदहं वच्मि तद्वचनमेकं, द्रष्टव्यास्त्वयाऽहोरात्रमध्येऽवश्यतयोपाश्रयमागत्य सकृत्साधव इति गृह्यतामभिग्रहो, नान्यदहं किश्चिदपि भवन्तं भणिष्यामि, ततोऽसौ का गतिः प्रतिवेशे (पूतप्रदेशे) पतित इत्यालोच्य तमभिग्रहं गृह्णीयात् , तदिदं सद्गुरुवचनप्रतिपत्तिकरणं प्राग्वल्लोचनाजनपातनतुल्यं बोद्धव्यं, ततस्तत्प्रभृति तदुपाश्रयं गच्छतः प्रतिदिनं सुसाधुसंपर्केण तेषां निष्कृत्रिमानुष्ठानदर्शनेन निस्पृहतादिगुणानालोकयतो निजपापपरमाणुदलँनेन च तस्य या विवेककला संपद्यते सा नष्टा सती चेतना पुनरागता इत्यभिधीयते, यत्तु भूयो भूयो धर्मपदार्थजिज्ञासनं तन्नयनोन्मीलनकल्पं विज्ञेयं, यस्तु प्रतिक्षणमज्ञान| विलयः स नेत्ररोगबाधोपशमतुल्यो मन्तव्यः, यः पुनर्बोधसद्भावे मनाक चित्ततोषः स विस्मयकारोऽवगन्तव्यः । यथा च तावति व्यतिकरे सम्पन्नेऽपि यत्तस्य द्रमकस्य तद्भिक्षारक्षणलक्षणमाकूतं बहुकालाभ्यस्ताभिनिवेशेन प्रवर्त्तमानं न निःशेषतयाऽद्यापि निवर्त्तते, तद्वशी १ व्याजोत्तराणि । नष्टोत्तराणि प्र. २ गृहसंपूर्णकार्याणि. ३ महत्प्रयत्नसाध्यं जायते. ४ आधीनतायां. ५ °कलय्य प्र. ६ विज्ञेयं प्र. ७ लयन् प्र. Jain Educati o nal For Private Personel Use Only Conjainelibrary.org Page #71 -------------------------------------------------------------------------- ________________ -50-13% अर्वाक साम्य क्त्वाद्दशा R उपमितौ है भूतचित्तश्च तं पुरुषं तद्बाहितया पुनः पुनः शङ्कते, ततो नंष्टुमभिलषति' तदिहापि सम्भवतीत्यवगन्तव्यं, तथाहि-यावदेषोऽद्यापि जीवः पीठबन्धः प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं नाधिगमजसम्यग्दर्शनमाप्नोति तावद्व्यवहारतः श्रुतमात्रप्राप्तावपि स्वल्पविवेकतयाऽस्यात्र धनविषयकलत्रादिके कदन्नकल्पे परमार्थबुद्धिर्न व्यावर्तते, तदभिभूतचेतनश्च स्वचित्तानुमानेनातिनिःस्पृहहृदयानपि मुनिपुङ्गवान्मामेते प्रत्यासन्नवतिनं किञ्चिन्मृगयिष्यन्त इत्येवं मुहुर्मुहुराशङ्कते, ततस्तैः सह गाढपरिचयं परिजिहीर्षन् न तत्समीपे चिरं तिष्ठतीति । यत्पुनरभिहितं यदुत-'स महानसनियुक्तकस्तं द्रमकमजनमाहात्म्येन संजातचेतनमुपलभ्याभिहितवान्–भद्र ! पिबेदमुदकं येन ते खस्थता सम्पद्यते, स तु न जानेऽनेन पीतेन मम किं संपत्स्यत इति शङ्काकुलाकूतस्तत्समस्ततापोपशमकारणमपि तत्त्वप्रीतिकरं तोयं न पातुमिच्छति स्म, ततस्तेन कृपापरीतचित्तेन बलात्कारेणापि हितं विधेयमिति मत्वा खसामर्थेन मुखमुद्घाट्य तस्य तत् सलिलं गालितं, तत-1 |स्तदास्वादनसमनन्तरं तस्य महोन्मादो नष्ट इव शेषरोगास्तानवं गता इव दाहार्तिरुपशान्तेवेतिकृत्वा स्वस्थचित्त इवासी विभाव्यते स्म' तदिदं जीवेऽपि समानमवगन्तव्यं, तत्र यदा गृहीतक्षणं सुसाधूपाश्रयमागच्छन्तं तत्सङ्घटेन संपन्नद्रव्यश्रुतमात्रतया सजातविवेकलवं विशिष्टतत्त्वश्रद्धानविकलं धनविषयादिषु परमार्थदर्शिनं तन्मूर्च्छया सुसाधूनपि तन्मार्गणतया शङ्कमानं अत एव प्रबन्धधर्मकथाऽऽकर्णनं परिहरन्तमेनं जीवमुपलभन्ते धर्मसूरयः तदा तेषां दयालुतया भवेदभिसन्धिः-यदेष विशिष्टतरगुणभाजनं संपद्यते(तां), ततस्ते कचित्समीपवर्तिनं तमवगम्य तस्याकर्णयतोऽन्यं जनमुद्दिश्य सम्यग्दर्शनगुणान् वर्णयन्ति, तस्य च दुर्लभतां प्रख्यापयन्ति, तदङ्गीकुर्वतां स्वर्गापवर्गादिकं फलमुपदर्शयन्ति, इहलोकेऽपि परमचित्तनिर्वाणकारणतां तस्य सूचयन्ति, तदेतत्सर्व सजातचैतन्यस्योदकनिमन्त्रणकल्पं विज्ञेयं, ततोऽसौ सद्धर्मगुरुवचनं निशम्य दोलायमानबुद्धिरेवं चिन्तयेत्-एष श्रमणो बहस्यात्मीयसम्यग्दर्शनस्य गुणजातमुपवर्णयति, केवलं य ॥६७॥ -x Jain Educat onal For Private & Personel Use Only Marjainelibrary.org Page #72 -------------------------------------------------------------------------- ________________ उपमितो पीठबन्धः ॥६८॥ दीदमहमङ्गीकरिष्ये ततो मामात्मवशवर्त्तिनमवबुध्य धनान्नादिकं प्रार्थयिष्यति, ततः किं प्रयोजनम् ? ममानेनादृष्टाशया दृष्टत्यागलक्षणेनात्मवञ्चनेनेति विचिन्त्याकर्णश्रुतं कृत्वा तन्नाङ्गीकुरुते, तदिदमुदकनिमश्रितस्य तत्पानानिच्छासमानमवबोद्धव्यं, ततो धर्मगुरवश्चिन्तयन्ति -कः पुनर्बोधोपायोऽस्य भविष्यतीति ?, ततः पर्यालोचयन्तो निजहृदये विनिश्चित्यैवं विधते-कचिदवसरे तं साधूपाश्रयमागामुकमवगम्य जनान्तरोद्देशेनाग्रिमतरां प्रारभते मार्गदेशनां, यदुत भो भो लोका! विमुच्य विक्षेपान्तरमाकर्णयत यूयं, इह चत्वारः पुरुषार्था | |भवन्ति, तद्यथा-अर्थः कामो धर्मो मोक्षश्चेति, तत्रार्थ एव प्रधानः पुरुषार्थ इति केचिन्मन्यन्ते, अत्रान्तरे स आगच्छेत् ततस्तस्याऽऽकर्णयतो वदन्ति गुरवः, तथाहि-"अर्थनिचयकलितः पुरुषो लोके जराजीर्णशरीरोऽपि उन्मत्तपञ्चविंशतिकतरुणनराकारः प्रतीयते, अतिकातर"हृदयोऽपि महासमरसचट्टनियूंढसाहसोऽतुलबलपराक्रम इति गीयते, सिद्धमातृकापाठमात्रशक्तिविकलबुद्धिरपि समस्तशास्त्रार्थावगाहनच"तुरमतिरिति बन्दिभिः पठ्यते, कुरूपतया नितरामदर्शनीयोऽपि चाटुकरणपरायणैः सेवकजनैरवजितमकरकेतुरिति हेतुभिः स्थाप्यते, अवि“द्यमानप्रभावगन्धोऽपि समस्तवस्तुसाधनप्रवणप्रभावोऽयमिति सर्वत्र तद्धनलुब्धबुद्धिभिः प्रकाश्यते, जघन्यघटदासिकातनयोऽपि प्रख्यातो"न्नतमहावंशप्रसूतोऽयमिति प्रणयिजनैः स्तूयते, आसप्तमकुलबन्धुतासम्बन्धविकलोऽपि परमबन्धुबुद्ध्याऽध्यारोपेण समस्तलोकैर्गृह्यते, तदिदं |"समस्तमर्थस्य भगवतो विलसितं, किञ्च-समाने पुरुषत्वे समसंख्यावयवाः पुरुषा यदेते दृश्यन्ते लोके यदुत-एके दायकाः अन्ये तु "याचकाः तथैके नरपतयोऽन्ये पदातयः तथैके निरतिशयशब्दाद्युपभोगभाजनमन्ये तु दुष्पूरोदरदरीपूरणकरणेऽप्यशक्ताः तथैके पोषका | "अन्ये पोष्या इत्यादयो निःशेषविशेषा निजसद्भावासद्भावाभ्यामर्थेनैव संपाद्यन्ते, तस्मादर्थ एव प्रधानः पुरुषार्थः । अत एवोच्यते-'अ १ अकारादीन्यक्षराणि. २ कुब्जेति. POSSUAASTASUSREOSTAS अर्थपुरुपाथेख्यातिः ॥६८॥ Jain Educat i onal For Private & Personel Use Only ainelibrary.org Page #73 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ख्यिः पुरुषार्थोऽयं, प्रधानः प्रतिभासते । तृणादपि लघु लोके, धिगर्थरहितं नरम् ॥ १॥” तदेतदाचार्यवदनविनिर्गतमर्थवर्णनमनुश्रुत्य स जीवश्चिन्तयेत्-अये! शोभनः प्रस्तावः प्रारब्धः कथयितुं, ततोऽवहितः शृणुयात् , शृण्वन् बुध्येत, बुध्यमानः स्वबोधसूचनार्थ ग्रीवां चालयेत् , लोचने विस्फारयेत् , वदनं विकाशयेत् , चारु चारूक्तमिति शनैः शनैरभिदध्यात् , ततस्तैर्लिङ्गैः संजातमस्य श्रवणकुतूहलमिति भगवन्तो धर्मगुरवस्तं लक्षयेयुः, ततः सादरतरं पुनस्ते ब्रूयुः-भो भो लोकाः! काम एव प्रधानः पुरुषार्थ इत्यन्ये मन्यन्ते, तथाहि- कामपुरु| "न खलु ललितललनावदनकमलमकरन्दास्वादनचतुरचञ्चरीकताऽऽचरणमन्तरेण पुरुषः परमार्थतः पुरुषतां स्वीकुरुते, किं च-अर्थनिचयस्य षार्थतो "कलाकौशल्यस्य धर्मार्जनस्य जन्मनश्च काम एव वस्तुतः परमं फलं, कामविकलैः पुनः किमेतैः सुन्दरैरपि क्रियते ?, अन्यञ्च-कामासे- दितिः "वनप्रवणचेतसा पुरुषाणां तत्सम्पादका धनकनककलत्रादयो योग्यतया स्वत एवोपतिष्ठन्ते, संपद्यन्ते भोगिनां भोगा इति गोपालबा"लाबलादीनामपि सुप्रसिद्धमिदं, अपि च-स्मितं न लक्षेण वचो न कोटिभिर्न कोटिलक्षैः सविलासमीक्षितम् । अवाप्यतेऽन्यैरदयोपगृहनं, | "न कोटिकोट्याऽपि तदस्ति कामिनाम् ॥१॥अतः किन्न पर्याप्तं तेषां ?, तस्मात्काम एव प्रधानः पुरुषार्थः । अत एवाभिहितम्-कामाख्यः “पुरुषार्थोऽयं, प्राधान्येनैव गीयते । नीरसं काष्ठकल्पं हि, धिक्कामविकलं नरम् ॥ १॥” तदेतदाकर्ण्य स जीवो हर्षप्रकर्षेण स्वहृदयादप्युत्कलितः प्रकाशमेवं ब्रूयात्-साधु साधूदितं भट्टारकैः, बहोः कालादद्य सुन्दरं व्याख्यानमारब्ध, यद्येवं दिने दिने कथयथ ततो वय-| |मक्षणिका अपि सन्तोऽवहितचित्ततयाऽऽकर्णयाम इति । तदेतद्धर्मगुरुभिः स्वसामध्येन तस्य जीवस्य मुखमुद्घाटितमित्यवगन्तव्यं, एवं च | वदति तस्मिन् जीवे धर्मगुरूणामिदं मनसि वर्त्तते, यदुत-पश्यताहो महामोहविजृम्भितं, यदेते तदुपहताः प्राणिनः प्रसङ्गकथितयोरप्य-ला ॥६९।। र्थकामकथयो रज्यन्ते, न पुनर्यनतोऽपि कथ्यमानायां धर्मकथायां, तथाहि-इहास्माभिरर्थकामप्रतिबद्धचेतसां क्षुद्रप्राणिनामभिप्रायो व-13 Jain Educa t ional For Private & Personel Use Only L ainelibrary.org Page #74 -------------------------------------------------------------------------- ________________ धर्मस्य उपमितौर्णितः, अयं तु वराकस्तत्रैव सुन्दरताबुद्धिं विधत्ते, तथाऽप्यस्य श्रवणाभिमुखीकरणेन सफलोऽस्मत्परिश्रमः, सर्वथा मचिन्तितप्रतिबोधोपीठबन्धःपायबीजेन मुक्तोऽङ्करो, भविष्यत्यस्य मार्गावतारः, इत्येवं स्वचेतस्यवधार्य तैरभिधीयते-भद्र! वयं यथावस्थितवस्तुस्वरूपप्रकाशनं कुर्म| पुरुषार्थता एव, नालीकं जल्पितुं जानीमः, ततोऽसौ प्रत्यायितचित्ततया ब्रूयात्-एवमेतद्भगवन् ! नास्त्यत्र सन्देहः, गुरवोऽभिदध्युः, यद्येवं भद्र! तात्त्विकी तत्किमवधारितं भवताऽर्थकामयोर्माहात्म्यं ?, सोऽभिदधीत-बाढमवधारितं, ततो गुरवो वदेयुः-सौम्य ! एते चत्वारः पुरुषार्थाः कथयितुं प्रक्रान्ताः, तत्रैव द्वयोः स्वरूपमभिहितं, अधुना तृतीयस्याभिधीयते, तदप्येकचित्तेन भवताऽऽकर्णनीयं, स वदेत्-एष दत्तावधानोऽस्मि, कथयन्तु भगवन्तः, तत्मे गुरवो झूयुः-भो लोका! धर्म एव प्रधानः पुरुषार्थ इत्यन्ये मन्यन्ते, तथाहि-तुल्ये जीवत्वे किमित्येके "पुरुषाः कुलक्रमागतद्रविणोपचितेषु गुरुतरचित्तानन्दसन्दर्भधामसु निःशेषजगदभ्यहितेषु कुलेषुपजायन्ते?, किमिति चान्ये पुरुषा एव धन| "गन्धसम्बन्धविकलेषु समस्तदुःखभरभाजनेषु सर्वजननिन्दनीयेषु कुलेषूत्पद्यन्ते ?, तथा किमित्येकजननीजनकतया सहोदरयोर्यमलयोश्च "द्वयोः पुरुषयोरेष विशेषो दृश्यते यदुत-एकस्तयोर्मध्ये रूपेण मीनकेतनायते प्रशान्ततया मुनिजनायते बुद्धिविभवेनाभयकुमारायते "गम्भीरतया क्षीरनीरेश्वरायते स्थिरतया सुमेरुशिखरायते शौर्येण धनञ्जयायते धनेन धनदायते दानेन कर्णायते नीरोगतया वज्र"शरीरायते प्रमुदितचित्ततया महर्द्धिविबुधायते ?, ततश्चैवं निःशेषगुणकलाकलापकलितोऽसौ सकलजननयनमनोनन्दनो भवति, द्वितीयः | "पुनर्बीभत्सदर्शनतया भुवनमुद्वेजयति दुष्टचेष्टतया मातापितरावपि सन्तापयति मूर्खशेखरतया पृथ्वी विजयते तुच्छतयाऽर्कशाल्मलीतू| "लमतिशेते चपलतया वानरलीलां विडम्बयति कातरतया मूषककदम्बकमधरयति निर्धनतया रोराकारमाबिभर्ति कृपणतया टकजाती-IX॥ ७० ॥ १ म्लेच्छविशेषान्. -5 JainEducatale For Private 45 Personel Use Only Hogainelibrary.org Page #75 -------------------------------------------------------------------------- ________________ उपमितौ “यानतिलयति महारोगभराक्रान्ततया विक्लवं क्रन्दमानो जगतोऽप्यात्मनि कारुण्यमुत्पादयति दैन्योद्वेगशोकाद्युपहतचित्ततया घोरमहा- धर्मस्य पीठबन्धः 18"नरकाकारं सन्तापं स्वीकुरुते ततश्चैवं समस्तदोषभाजनतया लोकैः पापिष्ठोऽयमिति निन्द्यते, अन्यच-द्वयोः पुरुषयोरनुपहतसत्त्वबुद्धि- पुरुषार्थता "पौरुषपराक्रमयोनिःशेषविशेषैस्तुल्यकक्षयोरर्थोपार्जनार्थ प्रवर्त्तमानयोः किमित्येको यद्यदारभते कृषि पाशुपाल्यं वाणिज्यं राजादिसेवामन्यद्वा तातात्त्विकी ॥७१॥ "तदर्थ कर्म तत्तत्सफलतामुपगच्छति, इतरस्य पुनस्तदेव कर्म न केवलं विफलं संपद्यते, किन्तर्हि ?, पूर्वपुरुषोपार्जितमपि धनलवं वैपरीत्या"पत्त्या प्रत्युत निःशेषयति ?, अन्यच्चेदमपि चिन्तनीयं, यदुत-द्वयोरेव पुरुषयोनिरुपचरिताः पञ्चप्रकाराः शब्दादिविषयाः कचिदुपनमन्ते, "तत्र तयोरेकः प्रबलशक्तिः प्रवर्द्धमानप्रीतिस्ताननवरतमनुभवति, द्वितीयस्य पुनरकाण्ड एव किमिति कार्पण्यरोगादिकं कारणमुत्पद्यते ? येन "वाञ्छन्नपि तानेव भोक्तुं न शक्नोतीति । न ह्येवंविधानां विशेषाणां जीवेषु जायमानानां परिदृष्टं किञ्चित्कारणमुपलक्ष्यते, न चाकारणं | "किश्चिद्भवितुमर्हति, यदि पुनरकारणा एवंविधा विशेषा भवेयुः ततः सर्वदा भवेयुः यथाऽऽकाशं, न वा कदाचिद्भवेयुर्यथा शशविषाणा "दयो, यतश्चैते कचिद्भवन्ति कचिन्न भवन्ति तस्मान्नैते निष्कारणा इति गम्यते”। अत्रान्तरे गृहीतार्थः स जीवो ब्रूयात्-भगवन् ! किं पुनरेतेषामुत्पादकं कारणं?, ततो धर्मगुरवो वदेयुः-भद्राकर्णय "समस्तानामपि जीवगतानां सुन्दरविशेषाणां धर्म एवान्तरङ्गं कारणं भ| "वति, स एव हि भगवानेनं जीवं सुकुलेषुत्पादयति निःशेषगुणमन्दिरतां नयति समस्तान्यनुष्ठानान्यस्य सफलयति उपनतभोगाननवरतं | "भोजयति अन्यांश्च समस्तशुभविशेषान् संपादयति, तथा सर्वेषामपि जीवगतानामशोभनविशेषाणामधर्म एवान्तरङ्गं कारणं, स एव हि | "दुरन्तोऽमुं जीवं दुष्कूलेपूत्पादयति निःशेषदोषनिवासता प्रापयति सर्वव्यवसायानस्य विफलयति उपनतभोगोपभोगविन्नभूतं शक्तिवै-1 "कल्यं जनयति अपरांश्चामनोज्ञाननन्तान् विशेषानस्य जीवस्याधत्ते, तस्माद्यद्बलेनैताः समस्तसम्पदः स एव धर्मः प्रधानः पुरुषार्थः” Jain Educat onal For Private & Personel Use Only jainelibrary.org Page #76 -------------------------------------------------------------------------- ________________ उपमिती पीठबन्धः ॥७२॥ अर्थकामौ हि वाञ्छतामपि पुरुषाणां न धर्मव्यतिरेकेण संपद्येते, धर्मवतां पुनरतर्कितौ स्वत एवोपनमेते, अतोऽर्थकामार्थिभिः पुरुषैः पर- धर्मत्य मार्थतो धर्म एवोपादातुं युक्तः तस्मात्स एव प्रधान इति । यद्यप्यनन्तज्ञानदर्शनवीयोनन्दात्मकजीवस्वरूपावस्थानलक्षणश्चतुर्थोऽपि मोक्षरूपःपरूषार्थता पुरुषार्थो निःशेषक्लेशराशिविच्छेदरूपतया स्वाभाविकस्वाधीनानन्दात्मकतया च प्रधान एव, तथाऽपि तस्य धर्मकार्यत्वात् तत्प्राधान्यवर्णने- तात्विकी नापि परमार्थतः तत्सम्पादको धर्म एव प्रधानः पुरुषार्थ इति दर्शितं भवति, तथा चाभ्यधायि भगवता-"धनदो धनार्थिनां धर्मः, का| मिनां सर्वकामदः । धर्म एवापवर्गस्य, पारम्पर्येण साधकः ॥ १॥” इति नातः प्रधानतरं किञ्चिदस्तीत्युच्यते-धर्माख्यः पुरुषार्थोऽयं, प्र धान इति गम्यते । पापप्रस्तं पशोस्तुल्यं, धिग् धर्मरहितं नरम् ॥ १॥ तदिदमाकर्ण्य स जीवोऽभिदधीत-भगवन् ! एतौ तावदर्थकामौ |साक्षादुपलभ्येते, योऽयं पुनर्भगवद्भिर्धर्मो वर्णितः स नास्माभिः कचिदृष्टः, ततो निदर्यतामस्य यत्स्वरूपमिति । ततो धर्मसूरिराचक्षीतभद्र ! मोहान्धाः खल्वेनं न पश्यन्ति, विवेकिनां पुनः प्रत्यक्ष एव धर्मः, तथाहि-“सामान्येन तावद्धर्मस्य त्रीण्येव रूपाणि द्रष्टव्यानि "भवन्ति, तद्यथा-कारणं स्वभावः कार्य च, तत्र सदनुष्ठानं धर्मस्य कारणं, तद् दृश्यत एव, स्वभावः पुनर्द्विविधः-साश्रवोऽनाश्रवश्च, |"तत्र साश्रवो जीवे शुभपरमाणूपचयरूपः, अनाश्रवस्तु पूर्वोपचितकर्मपरमाणुविलयमावलक्षणः, स एष द्विविधोऽपि धर्मस्वभावो योगि"भिदृश्यते, अस्मादृशैरप्यनुमानेन दृश्यत एव, कार्य पुनर्धर्मस्य यावन्तो जीवगताः सुन्दरविशेषाः तेऽपि प्रतिप्राणि प्रसिद्धतया परिस्फुटतरं "दृश्यन्त एव, तदिदं कारणस्वभावकार्यरूपत्रयं पश्यता धर्मस्य किं न दृष्टं भवता? येनोच्यते न दृष्टो मया धर्म इति, यस्मादेतदेव तृतीयं "धर्मध्वनिनाऽभिधीयते, केवलमेष विशेषो यदुत-सदनुष्ठानं कारणे कार्योपचाराद्धर्म इत्युच्यते, यथा तन्दुलान् वर्षति पर्जन्य इति, स्व-ला ॥७२॥ "भावस्तु यः साश्रवो निगदितः स पुण्यानुबन्धिपुण्यरूपो विज्ञेयः, यः पुनरनाश्रवः स निर्जरात्मको मन्तव्यः, स एष द्विविधोऽपि स्व Jain Educat i onal For Private & Personel Use Only Marjainelibrary.org Page #77 -------------------------------------------------------------------------- ________________ उपमिती पीठबन्धः सम्यग्दर्शनस्वरूपं ॥७३॥ "भावो निरुपचरितः साक्षाद्धर्म एवाभिधीयते, ये त्वमी जीववर्तिनः समस्ता अपि सुन्दरविशेषाः ते कार्ये कारणोपचाराद्धर्मशब्देन गीयन्ते, | "यथा ममेदं शरीरं पुराणं कर्मेति” । ततः पुनरेष जीवो ब्रूयात्-भगवन् ! अत्र त्रये कतमत्पुनः पुरुषेणोपादेयं भवति ?, ततो धर्मगुरुरभिधीत-भद्र! सदनुष्ठानमेव, तस्यैवेतरद्वयसम्पादकत्वात् , स ब्रूयात्-किं पुनस्तत्सदनुष्ठानम् ?, ततः सद्धर्मसूरयोऽभिदधीरन्सौम्य! साधुधर्मो गृहिधर्मश्च, तस्य पुनर्द्विविधस्यापि मूलं सम्यग्दर्शनं, ततोऽयं जीवो वदेत्-भगवन् ! उपदिष्टमासीदेतत्सम्यग्दर्शनं प्राग्भवता, किन्तु तदा मया नावधारितं, तदधुना कथयत-किमस्य स्वरूपमिति?, ततः सङ्केपेण प्रथमावस्थोचितमस्य पुरतो धर्मगुरवः सम्यग्दर्शनस्वरूपं वर्णयेयुः, यथा-"भद्र ! यो रागद्वेषमोहादिरहितोऽनन्तज्ञानदर्शनवीर्यानन्दात्मकः समस्तजगदनुग्रहप्रवणः सकलनिष्कलरूप: |"परमात्मा स एव परमार्थतो देव इति बुद्धया तस्योपरि यद्भक्तिकरणं तथा तेनैव भाषिता ये जीवाजीवपुण्यपापाश्रवसंवरनिर्जराबन्धमो|"क्षाख्या नव पदार्थाः ते अवितथा एवेति या प्रतिपत्तिः तथा तदुपदिष्टे ज्ञानदर्शनचारित्रात्मके मोक्षमार्गे ये प्रवर्तन्ते साधवः त एव | "गुरवो वन्दनीया इति या बुद्धिस्तत्सम्यग्दर्शनं, तत्पुनर्जीवे वर्तमानं प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणैर्बाह्यलिङ्गैर्लक्ष्यते, तथा "तदङ्गीकृत्य जीवेन सत्त्वगुणाधिकक्लिश्यमानाविनेयेषु मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि समाचरणीयानि भवन्ति, तथा स्थिरता भगवदायत| "नसेवा आगमकुशलता भक्तिः प्रवचनप्रभावना इत्येते पञ्च भावाः सम्यग्दर्शनं दीपयन्ति, तथा शङ्का काङ्घा विचिकित्सा परपापण्डप्रशंसासं"स्तवश्चैते तु तदेव दूषयन्ति, तदेष सकलकल्याणावहो दर्शनमोहनीयकर्मक्षयोपशमादिनाऽऽविर्भूतः खल्वात्मपरिणाम एव विशुद्धसम्यग्दर्शन“मभिधीयते” । एवञ्च कथयता भगवता धर्मसूरिणा सम्यकप्रत्यायितमा सस्तदनुभावादेव विलीनक्लिष्टकर्ममलः सोऽयं जीवः सम्यग्दर्शनं १ मनाः प्र० ॥७३ ।। Jain Educat D ainelibrary.org Page #78 -------------------------------------------------------------------------- ________________ % 4 उपमितौ पीठबन्धः प्रतिपद्येत, ततश्चैतत्सत्तीर्थोदकमिव तत्त्वप्रीतिकरं धर्मगुरुभिर्बलाद्गालितमित्यवसेयं, यतश्च तत्प्रभृति तत्प्रतिपत्तौ मिथ्यात्वं यदुदीर्णमा- सम्यग्दशसीत् तत्क्षीणं, यत्पुनरनुदीर्ण तदुपशान्तावस्थां गतं, केवलं तदपि प्रदेशानुभवेनानुभूयते, तदेव चात्र महोन्मादः, तस्मात्स नष्ट एव प्रायो नलाभानैकान्तेनाद्यापि नष्ट इति बोद्धव्यं, यतश्च सम्यग्दर्शनलाभे समस्तान्यपि शेषकर्माणि तनुतां गच्छन्ति, तान्येव च गदभूतानि, अतोऽयं जीवस्य जीवस्तत्प्राप्तौ संजातान्यगदतानव इत्युच्यते, यतश्चराचरजन्तुसंघातदुःखदाहदलनत्वादत्यन्तशीतः सम्यग्दर्शनपरिणामोऽयं, अतस्तत्स- शुद्धता |म्पत्तावयं जीवो विगतदाहार्तिः स्वस्थमानसो लक्ष्यत इति । यथा च तेन रोरेण स्वस्थीभूतचेतसा चिन्तितं, यदुत-अयं पुरुषो ममा-3 त्यन्तवत्सलो महानुभावस्तथापि मया मोहोपहतेन पूर्व वञ्चकोऽयं हरिष्यत्यनेन प्रपञ्चेन मामकं भोजनमिति कल्पितः, ततो धिङ मां दुष्टचिन्तकं, तथाहि-यद्ययं हितोद्यतमतिर्न स्यात् ततः किमित्य जनप्रयोगेण मम पटुदृष्टितां विहितवान् ?, किमिति वा तोयपानेन स्वस्थतां संपादितवान् ?, न चायं मत्तः कथञ्चिदुपकारमपेक्षते, किं तर्हि ?, महानुभावतैवैकाऽस्य प्रवर्तिकेत्युक्तं तदेतज्जीवोऽपि संजातसम्यग्दर्शनः सन्नाचार्यगोचरं चिन्तयत्येव, तथाहि-यथावस्थितार्थदर्शितया तदाऽयं जीवो विमुञ्चति रौद्रतां रहयति मदान्धतां परित्यजति कौटिल्यातिरेकं विजहाति गाढलोभिष्टतां शिथिलयति रागप्रकर्ष न विधत्ते द्वेषोत्कर्ष अपक्षिपति महामोहदोषं, ततोऽस्य जीवस्य प्रसीदति मानसं विमलीभवत्यन्तरात्मा विवर्द्धते मतिपाटवं निवर्त्तते धनकनककलत्रादिभ्यः परमार्थबुद्धिः संजायते जीवादितत्त्वेष्वभिनिवेशः तनूभवन्ति निःशेषदोषाः ततोऽयं जीवो विजानीते परगुणविशेष लक्षयति स्वकीयदोषजातं अनुस्मरति प्राचीनामात्मावस्था |अवबुध्यते तत्कालभाविनं गुरुविहितप्रयत्नं अवगच्छति तन्माहात्म्यजनितामात्मयोग्यता, ततो यो जीवो मादृशः प्रागत्यन्तक्लिष्टपरिणाम- ॥७४॥ तया धर्मगुर्वादिविषयेऽप्यनेककुविकल्पकरणपरोऽभूत् स तदा लब्धविवेकश्चिन्तयति, यदुत-अहो मे पापिष्ठता अहो मे महामोहा Jain Educatio n For Private & Personel Use Only M ainelibrary.org Page #79 -------------------------------------------------------------------------- ________________ पीठबन्धः सम्यग्दर्शनलाभाजीवस्य ॥७५॥ शुद्धसं कल्पाः SHOROSPEROSSAMROSAGAR न्धता अहो मे निर्भाग्यता अहो मे कार्पण्यातिरेकः अहो ममाविचारकत्वं, येन मयाऽत्यन्ततुच्छधनलवादिप्रतिबद्धान्तःकरणेन सता य एते भगवन्तः सर्वदा परहितकरणनिरतमतयो निर्दोषसन्तोषपोषितवपुषो मोक्षसुखलक्षणानिधनधनार्जनप्रवणान्तःकरणाः तुषमुष्टिनिःसारसंसारविस्तारदर्शिनः स्वशरीरपजरेऽपि ममत्वबुद्धिरहिता मदीयधर्मगुरुप्रभृतयः साधवः, किं तेऽपि हरिष्यन्ति ममानेन धर्मकथादिप्रपञ्चेन शठतया मां विप्रतार्य नूनमेते धनकनकादिकमिति प्रागनेकशः परिकल्पिताः, ततो धिङ् मामधमाधमदुष्टविकल्पकमिति, यदि होते भगवन्तो मां प्रति परमोपकारकरणपरायणा न स्युस्ततः किमिति सुगतिनगरगमनसम्बन्धबन्धुरमव्यभिचारिणं मार्गमादेशयन्तः | सम्यगज्ञानदानव्याजेन महानरकवर्तिनीप्रवृत्तचेतोवृत्तिं मां निवारयन्ति स्म ?, किमिति वा विपर्यासपर्यासितचेतसो मे सम्यग्दर्शनसम्पादनद्वारेण निजशेमुष्या निःशेषदोषमोषविशेष विशेषतो विदधति स्म ?, न चैते निःस्पृहतातिशयेन समलोष्टहाटकाः परहिताचरणव्यसनितया प्रवर्त्तमानाः कदाचिदुपकार्यात्सकाशात् कचित्प्रत्युपकारमपेक्षन्ते, न चैतेषां परमोपकारकारिणां भगवतां मादृशैः स्खजीवितव्ययेनापि प्रत्युपकारः कर्तुं पार्यते आस्तां धनदानादिनेति, तावदेष जीवस्तदा संजातसम्यग्भावः पूर्वविहितस्वकीयदुश्चरितानुस्मरणेन पश्चात्तापमनुभवति, सन्मार्गदायिनां च गुरूणामुपरि विपरीतशङ्कां विरहयति, तदाऽनेनैतदुक्तं भवति-द्वये खल्वमी कुविकल्पाः प्राणिनो भवन्ति, तद्यथा-एके कुशास्त्रश्रवणवासनाजनिताः यदुत-अण्डसमुद्भूतमेतत्रिभुवनं, महेश्वरनिर्मितं, ब्रह्मादिकृतं, प्रकृतिविकारात्मकं, क्षणविनश्वरं, विज्ञानमात्रं, शून्यरूपं वा इत्यादयः, ते ह्याभिसंस्कारिका इत्युच्यन्ते, तथाऽन्ये सुखमभिलषन्तो दुःखं द्विषन्तो द्रविणादिषु परमार्थबुद्ध्यध्यवसायिनोऽत एव तत्संरक्षणप्रवणचेतसोऽदृष्टतत्त्वमार्गस्यास्य जीवस्य प्रवर्तन्ते, यैरेष जीवोऽशङ्कनीयानि शङ्कते, अचिन्तनी १ पकारिणां प्र. द्विविधाः कुविकल्पाः ॥७५॥ Jain Education D onal For Private Personal Use Only linelibrary.org Page #80 -------------------------------------------------------------------------- ________________ उपमिती पीठबन्धः सम्यग्दृष्टे यानि चिन्तयति, अभाषितव्यानि भाषते, अनाचरणीयानि समाचरति, ते तु कुविकल्पाः सहजा इत्यभिधीयन्ते, तत्राभिसंस्कारिकाः प्रथमसुगुरुसंपर्कप्रभावादेव कदाचिन्निवर्तेरन् , एते पुनः सहजा यावदेष जीवो मिथ्यात्वोपप्लुतबुद्धिस्तावन्न कथञ्चिन्निवर्तन्ते, यदि परम&ाधिगमजसम्यग्दर्शनमेव प्रादुर्भूतमेतान्निवर्तयतीति । यत्पुनरभिहितं यदुत 'तस्य द्रमकस्य तस्मिन्नञ्जनसलिलदायके पुरुषे सजातविश्रम्भस्यापि महोपकारितां चिन्तयतस्तथापि तत्रात्मीये कदन्नके याऽत्यन्तमूर्छा सा गाढं भावितत्वान्न कथञ्चिन्निवर्तत इति तदेतज्जीवेऽपि योजनीयं, तथाहि-यद्यपि क्षयोपशम (ममुप) गतं ज्ञानावरणं दर्शनमोहनीयं च समुत्पन्नं सम्यगज्ञानं सम्यग्दर्शनं च, अत एव निवृत्ता भवप्रपञ्चगोचरा तत्त्वबुद्धिः, संजातो जीवादितत्त्वाभिनिवेशः, गृहीताः परमोपकारकारितया सम्यग्ज्ञानदर्शनदायिनो भगवन्तः सद्धर्मगुरवः, तथाप्यस्य जीवस्य यावदास्ते समुदीर्ण कषायद्वादशकं, यावच्च प्रबलमद्यापि नोकषायनवकं, तावदनादिभवाभ्यासवासनापाटवपरायत्ततया प्रवर्त्तमानामेतेषु धनविषयकलत्रादिषु कदन्नकल्पेषु मूर्छामेष जीवो न निवारयितुं पारयति, यतोऽस्य जीवस्य कुशास्त्रश्रवणसंस्कारजा महाण्डसमुद्भूतं त्रिभुवनमेतदित्यादयो मोहवितर्काः प्रवर्त्तन्ते, ये च सहजा अपि धनादिषु परमार्थदर्शितया तत्संरक्षणगोचरा अशङ्कनीयेष्वपि गुर्वादिषु शङ्काकारिणो मिथ्यादर्शनोदयप्रभवाः कदभिप्रायाः प्रादुर्भवन्ति ते मरुमरीचिकावक्रचुम्बिन इव जलकल्लोलमालाप्रतिभासिनो मिथ्याज्ञानविशेषाः तत्प्रत्यनीकार्थोपस्थापकेन प्रमाणान्तरेण बाध्यमानाः सम्यग्दर्शनोत्पत्तिकाले निवर्तन्ते, यः पुनरेष धनविर्षयादिषु मूर्छालक्षणो मोहः सोऽपूर्वरूपो, यतोऽयं दिङ्मोह इव तत्त्वधियाऽपि सार्द्धमव्याहत एवास्ते, अनेन हि मोहितोऽयं जीवो जानन्नपि सकलं कुशाग्रलग्नजललवतरलं न जानीते, पश्यन्नपि धनहरणस्वजनमरणादिकं न पश्यतीव, पटुप्रज्ञोऽपि जडबुद्धिरिव चेष्टते, १ कनका प्र. पायोदयान्मोहवितर्काः ।। ७६॥ For Private & Personel Use Only Alibrary.org Page #81 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥७७॥ समस्तशास्त्रार्थविशारदोऽपि महामूर्खचूडामणिरिव वर्त्तते, ततश्चास्य जीवस्य प्रतिभाति मुत्कलंचारिता, रोचते तस्मै यथेष्टचेष्टा, बिभेत्ययं मोहवितव्रतनियमनियत्रणायाः, किम्बहुनोक्तेन ?, न शक्नोत्ययं जीवस्तदा काकमांसभक्षणादपि निवृत्तिं विधातुमिति । एवं च स्थिते यत्तदुक्तं यदुत- कोद्विरत्य'तं रोरं मूर्छातिरेकेण पुनः पुनः स्वभोजनभाजने दृष्टिं पातयन्तमुपलभ्य स धर्मबोधकराभिधानो रसवतीपतिस्तस्याभिप्रायमवगम्य मनाक् भाव: सपरुषमित्थमभिहितवान्-अरे द्रमक ! दुर्बुद्धे ! केयं भवतो विपरीतचारिता ?, किमितीदं परमान्नं कन्यकया प्रयत्नेनापि दीयमानं त्वं नावबुद्ध्यसे ? भवन्त्यन्येऽपि पापिनो रोराः, केवलं भवता सदृशोऽन्यो निर्भाग्यो नास्तीति मे वितर्कः, यस्त्वमत्र तुच्छे कदन्नके प्रतिबद्धचित्तः | द्रमकप्रति सन्नमृतास्वादमेतन्मया दाप्यमानमपि परमान्नं न गृहासि, अन्यच्च-यतस्त्वमत्र भवने प्रविष्टस्तथेदं दृष्ट्वा मनागाहादितः परमेश्वरेण चाव सूदस्य लोकितः तेन कारणेन भवन्तं प्रत्यादरोऽस्माकं, ये पुनरस्मात्सद्मनो बहिर्वर्तन्ते जन्तवो ये चेदं विलोक्य न मोदन्ते ये च राजराजेन न निरीक्षितास्तेषां वयं न वार्तामपि पृच्छामो, वयं हि सेवकधर्ममनुवर्तमाना य एव कश्चिन्महानृपतेर्वल्लभस्तत्रैव वाल्लभ्यमाचरामः, अयं चास्माकमवष्टम्भोऽभूत्-किलामूढलक्ष्योऽयं राजा न कदाचनापात्रे मतिं कुरुते, यावता सोऽप्यस्मदवष्टम्भोऽधुना भवता विपरीतचारिणा वितथ इव सम्पादितः, तदिदमवगम्य त्यजेदं वैपरीत्यं, हित्वेदं कदन्नं गृहाणेदं परमानं, यन्माहात्म्येनैते पश्य सर्वेऽत्र सद्मनि वर्त्तमाना जन्तवोऽमृततृप्ता इव मोदन्त इति' एतदपि समस्तमत्र जीवव्यतिकरे सुगुरुराचरत्येव, तथाहि-यदाऽयं जन्तुराविर्भूतज्ञानदर्शनोऽपि कर्मपरतत्रतया न स्तोकमात्रामपि विरतिं. प्रतिपद्यते तदाऽमुं तथाभूतं विषयेषु गाढं मूर्छितचित्ततयाऽभिरममाणमुपलभ्य सद्धर्मगुरूणां भवत्येवंविधोऽभिसन्धिः यदुत-केयमस्यात्मवैरिता? किमित्ययं रत्नद्वीपप्राप्तनिर्भाग्यपुरुष इवानर्धेयरत्नराशिसदृशानि ब्रतनियमाचरणा-M॥ ७७ ॥ अविरतत्वेनावस्थानं. २ पारमेश्वर वि०१ प्र. परुष वचनं - Jain Educat i onal For Private & Personel Use Only - Marjainelibrary.org Page #82 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः जीवंप्रति धर्मगुरूणां कटुवाक्यानि ॥७८॥ न्यवधीर्य जरत्काचशकलकल्पेषु विषयेषु प्रतिबन्धं विधत्ते, ततस्ते गुरवः प्रादुर्भूतप्रणयकोपा इव तं प्रमादपरं जीव मित्थमाचक्षते अयि! | "ज्ञानदर्शनविदूषक! केयं भवतोऽनात्मज्ञता? किमिति प्रतिक्षणमस्मानारारट्यमानान् भवान्न लक्षयति?, दृष्टा बहवोऽस्माभिरन्येऽप्यकल्याण"भाजनभूताः प्राणिनः, केवलं तेषामपि मध्ये शेखरायितं भवता, यतस्त्वं जानन्नपि भगवद्वचनं श्रद्दधानोऽपि जीवादिपदार्थसार्थ विद्य"मानेऽपि मादृशे प्रोत्साहके लक्षयन्नपीदृशसामग्र्याः सुदुर्लभतां भावयन्नपि संसारदुरन्ततां परिकलयन्नपि कर्मदारुणतां बुद्ध्यमानोऽपि "रागादिरौद्रता तथापि समस्तानर्थसार्थप्रवर्तकेषु कतिपयदिवसवर्तिषु तुषमुष्टिनिःसारेषु विषयेषु सततं रज्यसे, न पुनरस्माभिरनर्थगर्त्त“पातिनं भवन्तमवगम्य दययोपदिश्यमानामेनां सकलक्लेशदोषविरेककारिणी भागवतीं समस्तपापविरतिं भवानवहेलयाऽपि विलोकयति, अ"न्यच्च-एतदपि न लक्षितं भवता यदर्थमेषोऽस्माकं भवन्तं प्रति महानादरः, तदाकर्णय अत्रापि यत्कारणं-यतस्त्वं सज्ज्ञानदर्शनयुक्ततया "सर्वज्ञशासनाभ्यन्तरभूतो वर्त्तसे यतश्च प्रथमावसरेऽपि भगवन्मतमवलोक्य जातस्ते प्रमोदः तद्दर्शनेन च लक्षिताऽस्माभिस्त्वयि भवन्ती "परमात्मावलोकना ततो वयं भगवदनुगृहीतोऽयमितिकृत्वा तवोपर्यादरवन्तः, युज्यते च भगवद्नुचराणां तदभिमतेषु पक्षपातः कर्त्त, | "ये तु जीवाः सर्वज्ञशासनमन्दिरमद्यापि नावगाहन्ते, कथश्चित्प्रविष्टा अपि तत्र न तद्दर्शनेन हृष्यन्ति अत एव च परमात्मावलोकनाया "बहिर्भूता लक्ष्यन्ते तांस्तथाभूताननन्तानपि जीवान् पश्यन्तोऽपि च यदुदासीनभावं भजामहे, नोचितास्ते खल्वादरकरणस्य, अयं चेयन्तं "कालं यावदवष्टम्भोऽस्माकमासीत्-किलामुनोपायेन ये योग्याः सन्मार्गावतरणस्येति निश्चीयते ते न कदाचन व्यभिचरन्ति, यावता भ"वताऽयमनेकसत्त्वेषु सुनिश्चितोऽप्यस्माभिरुपायो विपरीतमाचरता व्यभिचारितो वर्तते, ततो भो दुर्मते! मैवं विधेहि, कुरुष्वाधुनापि यदहं १°विद्वेषक प्र. ॥७८॥ Jain Educa t iona For Private & Personel Use Only Tejainelibrary.org Page #83 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥ ७९ ॥ Jain Education & "वच्मि, परित्यजेदं दौः शील्यं, विहाय दुर्गतिपुरीवर्तनीकल्पामविरतिमुररीकुरु निर्द्वन्द्वानन्दसन्दोहदायिकां सर्वज्ञोपज्ञां ज्ञानदर्शनयोः फलभूतां "विरतिं, इतरथा परमार्थतो ज्ञानदर्शने अपि निष्फले संपत्स्येते, इयं हि भागवती दीक्षा गृहीता सती सम्यक् पाल्यमाना सकलकल्याण“परम्परां संपादयति, यदिवा तिष्ठन्तु तावत् पारलौकिककल्याणानि, किं न पश्यति भवानिदानीमेवैते भगवदुक्तविरतिरतचित्ताः सुसा“धवो यदनन्तामृतरसतृप्ता इव स्वस्थाः सदा मानसेन अवेदयितारो विषयाभिलाषजनितानां कामविकलतयौत्सुक्यप्रिय विरहवेदनानां अ"नभिज्ञातारो लोभमूलानां निष्कषायतया धनार्जनरक्षणनाशदुःखानां वन्दनीयास्त्रिभुवनस्य संसारसागरादुत्तीर्णमेवात्मानं मन्यमानाः सदा "मोदन्ते, तदेवंभूतगुणेयं विरतिः किमात्मवैरितया नादीयते भवतेति ?” तदेतद्धर्मगुरुवचनमाकर्ण्य यथा - 'असौ द्रमकस्तस्मिन्पुरुषे संजातविश्वासोऽपि तथाऽऽविर्भूतनिर्णयोऽपि यथाऽत्यन्तहितकारी ममायं पुरुष इति, तथापि तस्य कदन्नस्य त्याजनवचनेन विह्वलीभूतो दैन्यमालम्ब्येत्थमभिहितवान् यदुत — यदेतद्गदितं नाथैस्तत्समस्तमवितथं प्रतिभाति मे चेतसि, केवलमेकं वचनं विज्ञापयामि तदाकर्णयत यूयं — यदेतन्मां भोजनं त्याजयन्ति भवन्तस्तत्प्राणेभ्योऽप्यभीष्टतमं नाहमेतद्विरहे क्षणमपि जीवामि महता च क्लेशेन मयेदमुपार्जितं, किं च — कालान्तरेऽपि निर्वाहकं ममैतद्, भवदीयस्य पुनर्भोजनस्य न जानेऽहं स्वरूपं, किं चानेन ममैकदिनभाविनेति ?, तत्किमत्र बहुना जल्पि तेन ?, एष मे निश्चयो — नैवेदं भोजनं मोक्तव्यं, यदि विद्यमानेऽप्यस्मिन्नात्मीयं भवद्भिर्भोजनं दातुं युक्तं ततो दीयतामितरथा विनैव तेन सरिष्यतीति' तथाऽयमपि जीवः कर्म्मपरतन्त्रतयाऽविद्यमानचरणपरिणामस्सद्धर्मगुरूणामग्रतः समस्तमपीदृशं जल्पत्येव, अस्त्येव तदाऽस्य गुरुषु विश्रम्भः सञ्जातो ज्ञानदर्शनलाभेन संप्रत्ययः, तथापि न निवर्तते धनादिभ्यो गाढमूर्च्छा, धर्मगुरवश्चारित्रं ग्राहयन्तस्तत्त्याजनं १णामतः प्र. प्राप्तविश्वासोऽपि कदन्नं नैव मुञ्चति ॥ ७९ ॥ anelibrary.org Page #84 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥ ८० ॥ Jain Education कारयन्ति ततोऽस्य जीवस्य संजायते दैन्यं, ततोऽयं ब्रूते — सत्यमेतत्सर्वं यदाज्ञापयन्ति भगवन्तः, किन्तु श्रूयतां भवद्भिरेका मदीया विज्ञप्तिका—गृद्धोऽयमात्मा मदीयो गाढं धनविषयादिषु, न शक्यते तेभ्यः कथञ्चिन्निवर्त्तयितुं, म्रियेऽहं त्यागे नूनमेतेषां महता च क्लेशेन मयैते समुपार्जिताः, तत्कथमहमेतानकाण्ड एव मुश्चामि किं च – मादृशाः प्रमादिनो न युष्माभिरुपदिष्टाया विरतेः स्वरूपमवबुध्यन्ते, किन्तर्हि ?, मादृशामिदमेव कालान्तरेऽपि धनविषयादिकं चित्ताभिरतिकारणं, युष्मदीयं पुनरनुष्ठानं राधावेधकल्पं, किं तेन मादृशां ?, भगवतामप्यस्थान एवायं निर्बन्धः, तथाहि - 'महताऽपि प्रयत्नेन तत्त्वे शिष्टेऽपि पण्डितैः । प्रकृतिं यान्ति भूतानि, प्रयासस्तेषु निष्फलः ॥ १ ॥ अथैवमपि स्थिते भगवतामाग्रहः, ततो दीयतामेतेषु धनविषयादिषु विद्यमानेषु यदि देयमात्मीयं चारित्रमितरथा पर्याप्तं ममानेनेति, ततञ्चैवं वदति सत्यस्मिन् जीवे यथा 'तेन रसवतीपतिना तं द्रमकं परमान्नग्रहणपराङ्मुखमवलोक्य चिन्तितं यदुत — पश्यताहो मोहसामर्थ्यं, यदेष रोरः सर्वव्याधिकरेऽत्र कदन्नके सक्तबुद्धिर्मामकं परमान्नमवधीरयति, निश्चितं च प्रागेव मया, यथा नास्य वरा - कस्यायं दोषः, किं तर्हि ?, चित्तवैधुर्यकारिणां रोगाणां, अतः पुनरेनं शिक्षयामि विशेषेण वराकं, यद्ययं प्रत्यागतचित्तः परमान्नमिदं गृहीयात् ततोऽस्य महानुपकारः संपद्येतेति तथा सद्धर्मगुरवोऽपि चिन्तयन्ति — यदुतापूर्वरूपोऽयमस्य जीवस्याहो महामोहः, यदयमनन्तदुःखहेतौ रागादिभावरोगवृद्धिकरेऽस्मिन्विषयधनादिके विनिविष्टबुद्धिर्जानन्नपि भगवद्वचनमजानान इव श्रद्दधानोऽपि जीवादितत्त्वमश्रदधान इव न मयोपदिश्यमानां निःशेषक्लेशविच्छेदकारिकां विरतिमुररीकुरुते, यदिवा नास्यायं तपस्विनो दोषः, किन्तर्हि ? कर्मणामिति, तान्येवैनं जीवं विसंस्थलयन्ति, अतो नास्माभिरेतत्प्रतिबोधनप्रवृत्तैरस्यविधेयतामुपलभ्य निर्वेदः कार्यः, तथाहि - ' अनेकशः कृता कुर्या - १ प्राणिनो प्र. २ अशक्यशिक्षणीयतां. सञ्जातविश्वासोपि मूर्च्छति धनादिषु सद्धर्मगुरूणां पुन श्चिन्ता ॥ ८० ॥ Snelibrary.org Page #85 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥ ८१ ॥ Jain Educat द्देशना जीवयोग्यताम् । यथा स्वस्थानमाधत्ते, शिलायामपि मृद्घटः ॥ १ ॥ यः संसारगतं जन्तुं, बोधयेज्जिनदेशिते । धर्मे हितकरस्तस्मानान्यो जगति विद्यते ॥ २ ॥ विरतिः परमो धर्मः, सा चेन्मत्तोऽस्य जायते । ततः प्रयत्नसाफल्यं, किं न लब्धं मया भवेत् ? ॥ ३ ॥' अन्यच्च - 'महान्तमर्थमाश्रित्य यो विधत्ते परिश्रमम् । तत्सिद्धौ तस्य तोषः स्यादसिद्धौ वीरचेष्टितम् ॥ ४ ॥ तस्मात्सर्वप्रयत्नेन, पुनः प्र त्याय्य पेशलैः । वचनैर्बोधयाम्येनं, गुरुश्चित्तेऽवधारयेत् ॥ ५ ॥' ततो यथा 'तेन सूपकारेण तस्मै भिक्षाचराय निवेदिताः पुनर्विशेषतः कदन्नदोषाः, उपपादिता तस्य युक्तितस्त्याज्यरूपता, दूषितं कालान्तरे तदभिप्रेतं तस्य निर्वाहकत्वं प्रशंसितमात्मीयं परमान्नं, प्रकटितं तस्य सर्वदा दानं समुत्पादितो महाप्रभावाञ्जनसलिलदायकत्वनिदर्शनेनात्मविश्रम्भातिरेकः, अभिहितञ्चासौ द्रमकः - किं बहुनानेन ?, मुश्चेदं स्वभोजनं गृहाणेदममृतकल्पं मदीयमन्नमिति' तथा सद्धर्मसूरयोऽपि सर्व कुर्वन्ति, तथाहि —— तेऽपि जीवाय निवेदयन्ति धनविषयकलत्रादे रागादिहेतुतां दीपयन्ति कर्मसञ्चयकारणतां, प्रकाशयन्ति दुरन्तानन्तसंसारनिमित्ततां, वदन्ति च यथा— भद्र! यत एव क्लेशेनोपार्ज्यन्ते | खल्वेते धनविषयादयः क्लेशेन चानुभूयन्ते पुनश्चागामिनः क्लेशस्य कारणभावं भजन्ते अत एवैते परित्यागमर्हन्ति, अन्यच्च — भद्र ! | तवाप्येते मोह विपर्यासितचेतसि सुन्दरबुद्धिं जनयन्ति, यदि पुनस्त्वं चारित्ररसमास्वादयसि ततोऽस्माभिरनुक्त एव नैतेभ्यो मनागपि स्पृहसे, को हि सकर्णकोऽमृतं विहाय विषमभिलषति ?, यत्पुनरस्मदीयोपदेशसंपाद्यस्य चारित्रपरिणामस्य कादाचित्कत्वेनानिर्वाहकत्वं धनविषयकलत्रादेस्तु प्रकृतिभावगमनेन सदाभावितया च निर्वाहकत्वं मन्यसे तदपि मा मंस्थाः, यतो धनादयोऽपि धर्मरहितानां न सकलकालभाविनो भवन्ति, भवन्तोऽपि न प्रेक्षापूर्वकारिणा निर्वाहकतयाऽङ्गीकर्तव्याः, न हि समस्तरोगप्रकोपनहेतुरपध्यान्नं सकलकालभावुक१ चेन्मत्तोऽस्य प्रजायते प्र० ational धर्मस्य धनादेश्च निर्वाहका निर्वाहकत्वं ॥ ८१ ॥ Page #86 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥८२॥ मपि निर्वाहकमित्युच्यते, सर्वानर्थसार्थप्रवर्तकाश्चैते धनादयः, तस्मान्नैतेषु सुन्दरा निर्वाहकत्वबुद्धिः, न चेयं प्रकृतिर्जीवस्य, यतोऽनन्तज्ञान- धर्मस्य दर्शनवीर्यानन्दरूपोऽयं जीवः, अयं तु धनविषयादिषु प्रतिबन्धोऽस्य जीवस्य कर्ममलजनितो विभ्रम इति तत्त्ववेदिनो मन्यन्ते, अत एव | धनादेश्च चारित्रपरिणामोऽपि तावत्कादाचित्को यावज्जीववीर्य नोल्लसति, तदुल्लासे पुनः स एव निर्वाहको भवितुमर्हतीत्यतो विदुषा तत्रैव यत्नो विधेयः, निर्वाहकातद्बलेनैव महापुरुषा अपहस्तयन्ति परीषहोपसर्गान् अवधीरयन्ति धनादिकं निर्दलयन्ति रागादिगणं उन्मूलयन्ति कर्मजालं तरन्ति संसारसागरं निर्वाहतिष्ठन्ति सततानन्देऽनन्तकालं शिवधाम्नीति, किं च-मत्संपादितेन ज्ञानेन किं न जनितस्तवाज्ञानतमोविलयः ? किं वा दर्शनेन नापास्तो कत्वं विपर्यासवेतालो? येन मद्वचनेऽप्यविश्रब्धबुद्धिरिव विकल्पं कुरुषे, तस्माद्भद्र! विमुच्येदं भववर्द्धनं धनादिकमङ्गीकुरु मम दययोपनीतमेतच्चारित्रं येन संपद्यते ते निःशेषलेशराशिविच्छेदः, प्राप्नोषि च शाश्वतं स्थानमिति । ततो यथा 'महाप्रयत्नेनापि ब्रुवाणे तस्मिन् रसवतीपतावि-द |तरेणाभिहितं, यदुत-न मयेदं स्वभोजनं मोक्तव्यं, यद्यत्र सत्येव दीयते ततो दीयतामात्मभोजनमिति' तथाऽयमपि जीवः सद्धर्मगुरुभिरेवं भूयो । भूयोऽभिधीयमानोऽपि गलिरिव बलीवर्दः पादप्रसारिकामवलम्ब्येत्थमाचक्षीत-भगवन्नाहं धनविषयादिकं कथञ्चन मोक्तुं पारयामि, यद्यत्र विद्यमानेऽपि भवति किञ्चिच्चारित्रं तन्मे दीयतामिति, ततो यथा 'विज्ञाय तस्य रोरस्याग्रहविशेषं स सूरि(द)श्चिन्तयति स्म-नास्येदानीमन्यः शिक्षणोपायोऽस्ति, ततोऽस्मिन् सत्येव दीयता, पश्चाज्ज्ञातमदीयान्नगुणः स्वयमेवैतत्कदन्नमेष विहास्यति, एवं च विचिन्त्य दापितं तत्तेन, भुक्तमितरेण, तदुपयोगेन शान्ता बुभुक्षा, तनूभूता रोगाः, प्रवर्द्धितम जनसलिलजनितादधिकतरं सुखं, जातो मनःप्रसादः, प्रादुर्भूता तद्दायके तत्र पुरुषे भक्तिः, अभिहितश्चासौ तेन, यथा-'भवानेव मे नाथो, येनाहं भाग्यविकलोऽप्येवमनुकम्पित' इति, तथा धर्मगुरवो- दा॥८२॥ Misप्येवं बद्धाग्रहत्वेनामुञ्चति धनविषयादिकमत्र जीवे परिकलयन्ति-न शक्यते तावदयमिदानीं सर्वविरतिं ग्राहयितुं, तदेवं स्थिते देशविर Jain Educa t ional For Private & Personel Use Only jainelibrary.org Page #87 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥ ८३ ॥ Jain Education तिस्तावदस्मै दीयतां, तत्पालनेनोपलब्धगुणविशेषः स्वयमेव सर्वसङ्गपरित्यागं करिष्यतीत्याकलय्य तथैव कुर्वन्ति, तदनेनैतदुक्तं भवति — अयमत्र क्रमः - प्ररूप्य प्रथमं प्रयत्नतः सर्वविरतिं ततः सर्वथा तत्करणपराङ्मुखमुपलभ्य जीवं देशविरतिः प्ररूपणीया देया वा, प्रथमं पुनर्देशविरतिप्ररूपणे क्रियमाणे तस्यामेव प्रतिबन्धं विदध्यादयं जीवः, साधोश्च सूक्ष्मप्राणातिपातादावनुमतिः स्यादिति, ततस्तस्या | देशविरतेः पालनं परमान्नलेशभक्षणतुल्यं विज्ञेयं, तदुपयोगेनैवास्य जीवस्य प्रशाम्यति मनाग् विषयाकाङ्क्षालक्षणा बुभुक्षा, तनूभवन्ति रागादयो भावरोगाः, प्रवर्द्धते ज्ञानदर्शनसंपादितात् समर्गलतरं स्वाभाविकस्वास्थ्यरूपं प्रशमसुखं, संजायते सद्भावनया मनःप्रसादः प्रादुर्भवति तद्दायकेषु गुरुषु परमोपकारिणो ममैत इति भावयतो भक्तिः, अभिधत्ते च तानेष जीवस्तदान, यदुत — यूयमेव में नाथाः, यैरहमेवं | दुर्दारुकल्पतया गाढमकर्मण्योऽपि स्वसामर्थ्येन कर्मण्यतां प्राप्य गुणभाजनतां नीत इति, ततस्तदनन्तरं यथा 'तेन सूदेन तं वनीपकमुपवेश्य मधुरवचनैस्तस्य मनः प्रह्लादयता वर्णिता महाराजगुणाः दर्शितञ्चात्मनोऽपि तद्भृत्यभावः प्राहितः सोऽपि विशेषतस्तदनुचरत्वं समुत्पादितं तस्य महानृपतेरेव विशेषगुणेषु कुतूहलं, कथितस्तत्परिज्ञानहेतुर्व्याधितनुभावः, प्रकाशितं तस्यापि कारणं भेषजत्रयं, समादिष्टः प्रतिक्षणं तस्य परिभोगः, दीपितं तत्परिभोगबलेन महानरेन्द्राराधनं, प्रतिपादितं महानरेन्द्राराधकानां तत्समानमेव महाराज्यमिति' तथा धर्मगुरवोऽपि ज्ञानदर्शनसंपन्नं प्रतिपन्नदेशविरतिमप्येनं जीवमुपलभ्य विशिष्टतरस्थैर्यसम्पादनार्थं समस्तमेतदाचरन्त्येव, तथाहि ते तं प्रत्येवं ब्रूयुः, यथा - भद्र ! यदुक्तं भवता 'यदुत यूयमेव मे नाथा' इति युक्तमेतद्भवादृशां, किन्तु साधारणं नैवं वक्तव्यं, यतो भवतोऽस्माकं च परमात्मा सर्वज्ञ एव भगवान् परमो नाथः, स एव हि चराचरस्यास्य त्रिभुवनस्य पालकतया नाथो भवितुमर्हति, विशेषतः पुनर्ये तत्प्रणीतेऽत्र ज्ञानदर्शनचारित्रप्रधाने दर्शने वर्त्तन्ते जन्तवस्तेषामसौ नाथः, अस्यैव किङ्करभावं प्रतिपद्य महात्मानः केवलराज्यासा देशविर - तिदानं संतोषश्च ततः ॥ ८३ ॥ Inelibrary.org Page #88 -------------------------------------------------------------------------- ________________ MO ततः उपमिती हदनेन भुवनमप्यात्मकिङ्करं कुर्वन्ति, ये पुनः पापिष्ठाः प्राणिनस्तेऽस्य भगवतो नामापि न जानते, भाविभद्रा एव सत्त्वाः स्वकर्मविवरे- देशविरपीठबन्धः णास्य दर्शनमासादयन्ति, यतश्च त्वमेतावतीं कोटिमध्यारूढोऽतस्त्वया प्रतिपन्न एव भावतो भगवान , केवलं तारतम्यभेदेन सङ्ख्यातीतानि तिदानं | तस्य प्रतिपत्तिस्थानानि, तेन विशेषप्रतिपत्तिनिमित्तमेषोऽस्माकं यत्नः, यतः सामान्येन जानतेऽप्येनं भगवन्तं जन्तवः सुगुरुसम्प्रदायम- संतोषश्च ॥८४॥ न्तरेण न विशेषतो जानते, तदेवं ते गुरवस्तस्य जीवस्य पुरतो भगवद्गुणान् वर्णयन्ति, तथाऽऽत्मानमपि तत्किङ्करं दर्शयन्ति, तं च जीवं | विशेषतो भगवन्तं नाथतया ग्राहयन्ति, भगवद्विशेषगुणेषु तस्य कौतुकमुत्पादयन्ति, तज्ज्ञानोपायभूतं रागादिभवरोगतानवं कथयन्ति, तस्यापि कारणं ज्ञानदर्शनचारित्ररूपं त्रयं दीपयन्ति, तस्य च प्रतिक्षणमासेवनमुपदिशन्ति, तदासेवनेन भगवदाराधनं निवेदयन्ति, भगवदाराधनेन परमपदप्राप्तिं महाराज्यावाप्तिकल्पां प्रतिपादयन्ति, एवमपि कथयति हितकारिणि गृहीतगुणस्थिरताविधायिनि भगवति धर्मसूरौ यथा 'असौ वनीपकः सूपकारवचनमवगम्यात्मीयाकूतवशेनेत्थमभिहितवान् यथा-नाथाः! किम्बहुनोक्तेन ?, न शक्नोम्यहं कथञ्चनेदं कदन्नं मोक्तुमिति' तथा अयमपि जीवश्चारित्रमोहनीयेन कर्मणा विह्वलीभूतबुद्धिरेवं चिन्तेयत्-अये! यदेवं महता प्रबन्धेन पुनः पुनरेते भगवन्तो मम धर्मदेशनां कुर्वन्ति तन्नूनं मां धनविषयकलत्रादिकमेतदेते त्याजयन्ति, न चाहं त्यक्तुं शक्नोमि, तत्कथयाम्येषां सद्भावं येन निष्कारणं भूयो भूयो भगवन्तः स्वगलतालुशोषमेते न विद्धते, ततस्तथैव स जीवः स्वाभिप्रायं गुरुभ्यः कथयेदिति, ततो यथा 'तेन रसवतीपतिना चिन्तितं न मयाऽयं स्वभोजनत्यागं कारितः, किन्तर्हि?, इदं भेषजत्रयमासेवस्वेत्युक्तस्तत्किमेवमेष भाषते?, अये! स्वाभिप्राय| विडम्बितोऽयं जानीते-मदीयान्नत्याजननिमित्तमेतत् समस्तं वागाडम्बरमिति, ततो विहस्य तेनोक्तं-भद्र ! निराकुलो भव, नाधुना भ-18|॥८४॥ वन्तं किञ्चित्त्याजयामि, तवैव पथ्यमेतत्त्यजनमितिकृत्वा वयं ब्रूमो, यदि पुनर्भवते न रोचते ततोऽत्रार्थे अतः प्रभृति तूष्णीमासिष्यामहे, For Private Personal use only Page #89 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥ ८५ ॥ उ. भ. ८ Jain Educatio यत्पुनरेतदनन्तरमेव तव पुरतोऽस्माभिर्महाराजगुणवर्णनादिकं विहितं कर्त्तव्यतया च तव किञ्चित्समादिष्टं तत्त्वया किं किञ्चिदवधारितं वा न वेति ?' तथा धर्मगुरवोऽपि सर्वमिदं चिन्तयन्ति वदन्ति च तच स्पष्टतरमिति स्वबुद्ध्यैव योजनीयं ततो यथा 'असौ वनीपको - वादीत् यथा - नाथ ! न मया किञ्चिदत्र भवत्कथितमुपलक्षितं, तथापि तावकैः कोमलालापैरुल्लसितो मनाग् मनसि प्रमोदः, निवेदितैश्च तेन वनीपकेन 'नाधुना किञ्चित्त्याजयामीदं भवन्तं भोजन मिति सूदवचनश्रवणान्नष्टभयाकूतेन सता स्वचेतसो वैधुर्यकारणभूतस्तस्य सूदस्य समक्षमादितः प्रभृति समस्तोऽप्यात्मवृत्तान्तः, अभिहितश्चासौ सूपकारो यदुत - ' एवं स्थिते यन्मया विधेयं तदाज्ञापयन्तु नाथाः, येनाधुनाऽवधारयामीति तथाऽत्रापि विदिततश्चित्ता यदा धर्मगुरवो वदन्ति, यदुत न वयं भवन्तमशक्नुवन्तं सर्वसङ्गत्यागं कारयामः, केवलं यदिदं भवतः स्थिरीकरणार्थमनेकशो भगवद्गुणवर्णनादिकं वयं कुर्मः यच सम्यग्ज्ञानदर्शनचारित्राणामङ्गीकृतानामेव भवता सातत्यमनुपालनादिकमुपदिशामः, तदत्र भवान् किञ्चिदवधारयति वा न वेति ?, तदा वदत्येवं जीवो - भगवन्नाहं सम्यक्किश्विदवधारयामि, तथापि यौष्माकीणपेशलवचनैर्मोदितचित्तो यदा यदा कथयन्ति भगवन्तस्तदा तदा शून्यहृदयोऽपि विस्फारितेक्षणः किल बुध्यमान इवेत्याकर्णयंस्तिष्ठामि कुतः पुनर्मादृशां विशिष्टतत्त्वाभिनिवेशो ?, यतोऽहं महताऽपि प्रयत्नेन तत्त्वमार्ग व्याचक्षाणेषु भगवत्सु सुप्त इव मत्त इवोन्मत्त इव सम्मूर्च्छनज इव शोकापन्न इव मूच्छित इव सर्वथा शून्यहृदयो न किञ्चिलक्षयामि यच्च मचेतसो वैसंस्थुल्यकारणं तदाकर्णयन्तु | भगवन्तः -- ततः संजातपश्चात्तापोऽयं जीवो गुरुसमक्षं गर्हते स्वदुश्चरितानि जुगुप्सते स्वदुष्टभाषितानि प्रकटयति पूर्वकालभाविनः समस्तानपि कुविकल्पान् निवेदयत्यादितः प्रभृति निःशेषमात्मवृत्तान्तमिति वदति च - जानाम्यहं भगवन्तो मम हितकरणलालसाः सन्तो बहुशो निन्दन्ति विषयादिकं वर्णयन्ति सङ्गत्यागं प्रशंसन्ति तत्रस्थानां प्रशमसुखातिरेकं लाघन्ते तत्कार्यभूतं परमपदं, १ निगदितश्च पा० tional स्वाकूतकथनं ।। ८५ ।। Page #90 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥ ८६ ॥ तथापि कर्मपरतन्त्रतयाऽहं भक्षितबहुमाहिषदधिवृन्ताकसंघात इव निद्रां पीतामन्त्रपूततीत्रविष इव विह्वलतां धनविषयादिष्वनादिभवाभ्यासवशेन भवन्तीं मूर्च्छा न कथञ्चिन्निवारयितुं पारयामि, तया च विह्वलीभूतचेतसो मे भगवतां सम्बन्धिनीं धर्मदेशनां महानिद्राऽवष्टब्धहृदयस्येव पुरुषस्य प्रतिबोधकनरोच्चारितां शब्दपरम्परां समाकर्णयतोऽपि गाढमुद्वेगकारिणीव प्रतिभासते, अथ च तस्या माधुर्यं गाम्भीर्यमुदारतां परिणामसुन्दरतां च पर्यालोचयतः पुनरन्तराऽन्तरा चित्ताहादोऽपि संपद्यते, एतदपि पूर्वोक्तं यद् भगवद्भिरभ्यधायियदुत नाशक्नुवन्तं वयं सङ्गत्यागं कारयाम इति, ततो मया नष्टभयवैधुर्येण भगवतां पुरतः कथयितुं शकितं, इतरथा यदा यदा भगवन्तो |देशनायां प्रवर्त्तन्ते स्म तदा तदा मम चेतसि विकल्पः प्रादुरभूत् - अये ! स्वयं निस्पृहास्तावदेते, केवलं मां धनविषयादिकं त्याजयन्ति, न चाहं हातुं शक्नोमि तदेष व्यर्थकः प्रयासोऽमीषामित्येवं चिन्तयन्नपि भयातिरेकान्न स्वाकूतमपि प्रकटयितुं पारितवानिति, तदेवं स्थिते यन्मया विधेयमेवंविधशक्तिना तत्र भगवन्तः श्रीसूरय एव प्रमाणमिति, ततो यथा 'असौ पौरोगवस्तस्मै वनीपकाय पुनः प्रपञ्चतो निवेद्य प्राचीनमशेषमर्थं ततः स्वकीयभेषजत्रयस्य योग्यायोग्यविभागं पूर्व महानरेन्द्रसंप्रदायितमाचचक्षे, तं चोवाच यथा - 'भद्र ! कृच्छ्रसाध्यत्वमतो महायात्नमन्तरेण न रोगोपशमस्ते दृश्यते, तस्मादत्रैव राजमन्दिरे प्रयतो भूत्वा ध्यायन्ननवरतमेनं समस्तगदोद्दलनक्षमवीर्यातिशयं महाराजेन्द्र भेषजत्रयोपभोगं चाहर्निशं कुर्वाणस्तिष्ठेति, इयं च तद्दया तब परिचारिका, ततः प्रतिपन्नं समैस्तं तेन, स्थितः कियन्तमपि कालं विधायैकदेशे तद्भिक्षाभाजनमनारतं तदेव पालयन्निति' तदिदमत्रैवं योजनीयम् - यदाऽयं जीवः प्रागुक्तन्यायेन निवेद्य स्वाभिप्रायं गुरुभ्यः पुनरुपदेशं याचते तदा ते तदनुकम्पया पूर्वोक्तं पुनरपि समस्तं प्रतिपाद्य पश्चात्तस्य व्युत्पादनार्थं येनायं कालान्तरेणापि न व्यभिचरतीति १ महानसाधिपः, २ तिष्ठति. ३ सरभासं. Jain Educatinational गुरोरुपर्यास्था ॥ ८६ ॥ jainelibrary.org Page #91 -------------------------------------------------------------------------- ________________ 54 उपमितौ पीठबन्धः ॥८७॥ धर्मसामग्र्याः सुदुर्लभतां दर्शयन्तो रागादीनां भावरोगाणांचातिप्रबलतां ख्यापयन्तः स्वातत्यपरिजिहीर्षया चात्मनः साञ्जसमित्थमाच- भावरो क्षते-यथा भद्र ! यादृशी सामग्री भवतः संपन्ना नाधन्यानामीदृशी कथञ्चन संपद्यते, न हि वयमपात्रे प्रयासं कुर्मो, यतो भागवती-| गाणां सा| यमाज्ञा—योग्येभ्य एव जीवेभ्यो ज्ञानदर्शनचारित्राणि देयानि, नायोग्येभ्यः, अयोग्यदत्तानि हि तानि न स्वार्थसंसाधकानि संजायन्ते, ध्यासाध्यप्रत्युत वैपरीत्यापत्त्याऽनर्थसन्ततिं वर्द्धयन्ति, तथा चोक्तम्-"धर्मानुष्ठानवैतथ्यात्प्रत्यपायो महान् भवेत् । रौद्रदुःखौघजनको, दुष्प्रयुक्ता- त्वविचारः दिवौषधात् ॥ १॥" ज्ञातं चास्माभिर्भगवदादिष्टं सुगुरुपारम्पर्यात् , ज्ञातं भगवत्प्रसादादेव तदुचितानुचितानां जीवानां लक्षणं, एतान्येव हि ज्ञानदर्शनचारित्राणि भगवता तेषां जीवानां सङ्ग्रहपरिच्छेदकारकाणि प्रतिपादितानि, तत्र येषामाद्यावस्थायामपि कथ्यमानानि तानि प्रीतिं जनयन्ति तत्सेविनश्चान्ये प्रतिभासन्ते ये च सुखेनैव तानि प्रतिपद्यन्ते येषां सेव्यमानानि च द्रागेव विशेष दर्शयन्ति ते लघुकर्माणः प्रत्यासन्नमोक्षाः सुदारुवद्रूपनिर्माणस्य तेषां योग्याः तथा भावरोगोच्छेदं प्रति सुसाध्यास्ते विज्ञेयाः, येषां पुनराद्यावसरे प्रतिपाद्यमानानि तानि न प्रतिभान्ति तदनुष्ठानपरायणांश्चान्यान् येऽवधीरयन्ति सद्गुरुविहितमहाप्रयत्नेन च ये प्रतिबुध्यन्ते तथाऽऽसेव्यमा-15 |नानि तानि येषां कालक्षेपेण विशेष दर्शयन्ति पुनः पुनरतिचारकारका निश्चयेन ते गुरुकर्माणो व्यवहितमोक्षा मध्यमदारुवद्रूपनिर्माणस्य सद्गुरुपरिशीलनया तेषां योग्यतां प्रतिपद्यन्ते तथा भावरोगोपशमं प्रति ते कृच्छ्रसाध्या मन्तव्याः, येभ्यः पुनरेतानि निवेद्यमानानि न | कथञ्चन रोचन्ते प्रयत्नशतैरपि संपाद्यमानानि येषु न क्रमन्ते तदुपदेष्टारमपि प्रत्युत ये द्विषन्ति ते महापापा अभव्याः अत एवैका-13 ॥८७॥ न्तेन तेषामयोग्याः तथा भावव्याधिनिबर्हणं प्रत्यसाध्यास्तेऽवगन्तव्या इति, तदिदं सौम्य! यद् भगवत्पादप्रसादेनास्माभिर्लक्षणमवधारितं अनेन लक्षणेन यथा त्वमात्मस्वरूपं कथयसि यथा च वयं भवत्स्वरूपं लक्षयामः तथा त्वं परिशीलनागम्यः कृच्छ्रसाध्यो वर्त्तसे, एवं Jain Education a l For Private & Personel Use Only K inelibrary.org Page #92 -------------------------------------------------------------------------- ________________ उपमिती पीठबन्धः ॥८८॥ च स्थिते न भवतो महाप्रयत्नव्यतिरेकेण रागादिरोगोपशममुपलभामहे, तस्माद्वत्स ! यद्यद्यापि न भवतः सर्वसङ्गत्यागशक्तिर्विद्यते ततोऽत्र || देशविरवितते भागवते प्रवचने कृत्वा भावतोऽविचलमवस्थानं विहायाशेषाकाङ्क्षाविशेषान् भगवन्तमेवाचिन्त्यवीर्यातिशयपरिपूर्णतया निःशेषदो-| तिग्रहः पशोषणसहिष्णुमनवरतं चेतसि गाढभक्त्या व्यवस्थापयन् देशविरत एवावतिष्ठस्व, केवलमनवरतमेतदेव ज्ञानदर्शनचारित्ररूपं त्रयमुत्तरोत्तरक्रमेण विशिष्टं विशिष्टतरं विशिष्टतमं भवता यत्नेनासेवनीयं, एवमाचरतस्ते भविष्यति रागादिरोगोपशमो, नान्यथेति । या चेयमीदृशी सदुपदेशदाने प्रवर्त्तमानानां भगवतां सद्धर्मगुरूणामस्य जीवस्योपरि दया सैव अस्य परमार्थतः परिपालनक्षमा परिचारिका विज्ञेया, ततोऽयं जीवः प्रतिपद्यते तदानीं तद्गुरुवचनं करोति यावज्जीवं मयैतदेवं कर्त्तव्यमिति निश्चयं तिष्ठति देशविरतः कियन्तमपि कालमत्र भगवन्मतमन्दिरे, पालयति धनविषयकुटुम्बाद्याधारभूतं भिक्षापात्रकल्पं जीवितव्यं । तस्मिन्नवसरे एवं च तिष्ठतस्तस्य यो वृत्तान्तः सोऽधुना प्रतिपाद्यते, तत्र यदुक्तं यदुत-'सा तद्दया ददाति तस्मै तत्रितयमहर्निशं, केवलं तत्र कदन्नेऽतिमूर्च्छितस्य वनीपकस्य न तस्मिन्नादर इति' तदिहापि तुल्यमेवावसेयं तथाहि-गुरोः सम्बन्धिनी दया सम्पादयत्येवास्य जीवस्यानारतं विशेषतो ज्ञानादीनि, तथापि कर्मपर अनादर तत्रतया धनादिषु मूछितचित्तोऽयं न तानि सम्यग् बहुमन्यते, अन्यञ्च-यथा 'असौ कथानकोक्तो मोहवशेन तत् कुभोजनं भूरि । भुते, तद्दयादत्तं पुनः परमानमुपदंशकल्पं कल्पयति', तथाऽयमपि जीवो महामोहाध्मातमानसो धनोपार्जनविषयोपभोगादिषु गाढमाद्रि-1 यते, गुरुदययोपनीतं तु व्रतनियमादिकमनादरेणान्तराऽन्तरा सेवते वा न वा, यथा-'असौ तद्दयोपरोधेन तदञ्जनं क्वचिदेव नेत्रयोनिधित्ते' तथाऽयमपि जीवः सद्गुरुभिरनुकम्पया प्रेर्यमाणोऽपि यदि परं तदनुरोधेनैव प्रवर्त्तते तथा ज्ञानमभ्यस्यति तदपि कचिदेव, न स दा, यथा च-'असौ तत्तीर्थोदकं पातुं तद्वचनेनैव प्रवर्त्तते' तथाऽयमपि जीवः प्रमादपरायत्ततयाऽनुकम्पापरगुरुचोदनयैव सम्यग्दर्शन पुनर्धर्म Jain Education a l For Private & Personel Use Only ENeelibrary.org Page #93 -------------------------------------------------------------------------- ________________ सब उपमितौमुत्तरोत्तरविशेषैरुद्दीपयति न स्वोत्साहेनेति, यत्तु विशेषेण पुनरभिहितं यथा-'स वनीपकः संभ्रमेण तद्दयया भूरि वितीर्ण तत्परमानं पुनर्धर्मपीठबन्धः स्तोकं भुक्त्वा शेषमनादरेण स्वभाजने विधत्ते, तत्सान्निध्येन तत्कदन्नमभिवर्द्धते, ततस्तद् भक्षयतोऽपि दिवानिशं न निष्ठां याति, ततोऽसौ ऽनादरः तुष्यति, न च जानीते कस्येदं माहात्म्यं, केवलं तत्र गृद्धात्मा भेषजत्रयस्य परिभोग शिथिलयन् कालं नयति, तथा चापथ्यभोजिनस्तस्य | ॥८९॥ ते रोगा नोच्छिद्यन्ते, केवलं यदन्तराऽन्तरा तद्दयोपरोधेन तत्परमान्नादिकमसौ मनाग् प्राशयति तावन्मात्रेण ते रोगा याप्यावस्था गतास्तिष्ठन्ति, यदा पुनरनात्मज्ञतया भृशतरमपथ्यं सेवते तदा ते रोगाः कचिदात्मीयं विकारं दर्शयन्तः शूलदाहमूर्छारोचकादीनि | जनयन्ति, ततस्तैरसौ बाध्यत इति तत्रापि जीवे समानमवबोद्धव्यं, तथाहि-यथा कचिदवसरे चातुर्मासकादौ दयापरीतचित्ता गुरवोऽस्य जीवस्य पुरतो विशिष्टतरविरतिपाहणार्थमणुव्रतविधिं विस्फारयन्ति, तदाऽप्ययं जीवः प्रबलचारित्रावरणतया मन्दवीर्योल्लासस्तीवसंवेगेन कानिचिदेव व्रतानि गृह्णाति, तदिदं बहोर्दत्तस्य स्तोकभक्षणमभिधीयते, कानिचित्पुनव्रतानि दयापरीतगुरूपरोधेन मनसोऽनभि-12 प्रेतान्यप्यङ्गीकरोति, सोऽयं शेषस्य भाजने निक्षेपो द्रष्टव्यः, तच्च व्रताङ्गीकरणं मन्दसंवेगेनापि क्रियमाणमनुषङ्गत एव विषयधनादीन्यत्र भवे भवान्तरे वाऽभिवर्धयति, तदिदं परमान्नसन्निधानेनेतरस्याभिवर्द्धनमभिहितं, ते च तत्प्रभावसंपन्ना विषयादयो दृढकारणतयाऽनवरतं भुञानस्याप्यस्य जीवस्य न निष्ठां प्रतिपद्यन्ते, ततोऽयं जीवः सुरनरभवेषु वर्तमानस्तां तथाभूतामात्मविभूतिमुपलभ्य हर्षमुद्वहति, न चायं 3 वराको लक्षयति यथा-एते धनविषयादयो धर्ममाहात्म्येन ममोपनमन्ते तत्किमत्र हर्षेण ?, स एव भगवान् धर्मः कर्तुं युक्त इति, ततो-४ ऽयमलक्षितसद्भावस्तेषु विषयादिषु प्रतिबद्धचित्तो ज्ञानदर्शनदेशचारित्राणि शिथिलयति, केवलं जानन्नप्यजानान इव मोहदोषेण निरर्थका ॥८९॥ कालमतिवाहयति, एवं चास्य वर्त्तमानस्य द्रविणादिषु प्रतिबद्धमानसस्य धर्मानुष्ठाने मन्दादरस्य भूयसाऽपि कालेन रागाद्यो भावरोगा Jain Educa t ional For Private & Personel Use Only R jainelibrary.org Page #94 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥९ ॥ नैव संच्छिद्यन्ते, किं तु तावताऽपि सदनुष्ठानेन गुरूपरोधतो मन्दसंवेगतयापि विधीयमानेनैतावान् गुणः संपद्यते यदुत-ते भावरोगा याप्यता नीयन्त इति, “यदा पुनरयं जीवोऽनात्मज्ञतया गाढतरं विषयधनादिषु गृद्धिं विधत्ते, ततश्चादत्ते भूरिपरिग्रहं, समारभते महाजा- मूर्छयाप"लकल्पं वाणिज्यं, समाचरति कृष्यादिकं, विधापयति तथाविधानन्यांश्च सदाऽऽरम्भान , तदा ते रागादयो भावरोगाः प्रबलसहकारिकारण-| | रिग्रहादौ “कलापमासाद्य नानाकारान् विकारान् दर्शयन्त्येव, नानादरविहितमनुष्ठानमात्र तत्र त्राणं, ततश्चायं जीवः कचित्पीड्यते अकाण्डशूलक- जीवस्यप्र| "ल्पया धनव्ययचिन्तया, कचिद्दन्दह्यते परेादाहेन, कचिन्मुमूर्षुरिव मूर्छामनुभवति सर्वस्वहरणेन, कचिद्बाध्यते कामज्वरसन्तापेन, वृत्तिः "कचिच्छर्दिमिव कार्यते बलादुत्तमऎहीतधननिर्यातनां, कचिजाड्यमिव संपद्यते जानतोऽप्यस्यैवंविधा प्रवृत्तिरिति प्रवादेन लोकमध्ये | "मूर्खत्वं, कचित्ताम्यति हृत्पार्श्ववेदनातुल्यया इष्टवियोगानिष्टसम्प्रयोगादिपीडया, कचित्प्रभवति प्रमत्तस्य पुनरपि मिथ्यात्वोन्मादसन्तापः, "क्वचिद्भवति सदनुष्ठानलक्षणे पथ्ये भृशतरमरोचकः, तदेवमेवंविधैर्विकारैस्तावतीं कोटिमध्यारूढोऽपि खल्वेष जीवोऽपथ्यसेवनासक्तो बा| "ध्यते” इति । ततस्तदनन्तरं यदवाचि यदुत ‘स वनीपकस्तथा वि(विधैवि)कारैरुपद्रुतो दृष्टस्तद्दयया, ततोऽपथ्यभोजितामधिकृत्योपालब्धस्तया, तेनोक्तं नाहमभिलाषातिरेकेण स्वयमेतत्परिहर्तुमुत्सहे, ततोऽमुतोऽपथ्यसेवनाद्वारणीयोऽहं भवत्या, प्रतिपन्नं तया, ततस्तद्वच-टू नकरणेन जातस्तस्य मनाग विशेषः, केवलं सा यदाऽभ्यणे तदैवासौ तदपथ्यं परिहरति, नान्यदा, सा चानेकसत्त्वप्रतिजागरणाकुलेति न जीवस्य सर्वदा तत्सन्निधौ भवति, ततोऽसौ मुत्कलोऽपथ्यमासेवमानः पुनरपि विकारैः पीड्यत एवं' तदेतदप्यत्र जीवव्यतिकरे सदृशं वर्त्तते, केवलं | गुरोरुपागुरोर्या जीवस्योपरि दया सैव प्राधान्यात्पार्थक्येन की विवक्षिता, ततश्चायं परमार्थः–ते गुरवो दयापरीतचित्ताः प्रमादिनमेनं जीवमुपल- लंभः भ्यानेकपीडापर्याकुलतया क्रन्दन्तमेवमुपालभन्ते, यथा-"भोः कथितमेवेदं प्रागेव भवतो, न दुर्लभाः खलु विषयासक्तचित्तैर्मनःसन्तापाः, ॥९ ॥ ACCORRRRRC COMCARAL Jain Education For Private Personal use only ww.jainelibrary.org Page #95 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥११॥ “न दूरवर्त्तिन्यो धनार्जनरक्षणप्रवणानां नाना व्यापदः, तथापि भवतस्तत्रैव गाढतरं प्रतिबन्धः, यत्पुनरेतदशेषलेशराशिमहाऽजीर्णविरेक-13 "कारितया परमस्वास्थ्यकारणं ज्ञानदर्शनचारित्रत्रयं तदनादरेणावलोकयसि त्वं, तत्र किं कुर्मो वयं ?, यदि किञ्चिद् ब्रूमस्ततो भवाना| "कुलीभवति, ततो दृष्टवृत्तान्ता वयं भवन्तमनेकोपद्रवैरुपद्रूयमानं पश्यन्तोऽपि तूष्णीमास्महे, न पुनराकुलताभयाद्भवन्तममार्ग प्रस्थितमपि "वारयामः, आदरवतामेव पुंसां विरुद्धकर्माणि परिहरतां ज्ञानदर्शनदेशचारित्राण्यनुतिष्ठतां तानि विकारनिवारणायालं, नानादरवा, यदा | "चास्माकं पश्यतामपि त्वं रागादिरोगैरभिभूयसे तदा भवद्गुरव इतिकृत्वा वयमप्युपालम्भभाजनं लोके भविष्यामः” इति, सोऽयं तद्दयाविहितस्तदुपालम्भ इत्युच्यते, ततोऽयं जीवो गुरूनभिदधीत-भगवन् ! अनादिभवाभ्यस्ततया मां मोहयन्तीमे तृष्णालौल्यादयो भावाः, ततस्तदशगोऽहं न सदाऽऽरम्भपरिग्रहं जानन्नपि तद्दोषविपाकं मोक्तुं शक्नोमि, ततो भगवद्भिर्नाह मुपेक्षणीयो, निवारणीयो यत्नतोऽसत्प्रवृत्तिं प्रार्थना कुर्वाणः, कदाचिद्भवन्माहात्म्येनैव मे स्तोकस्तोकां दोषविरतिं कुर्वतः परिगतिविशेषेण सर्वदोषत्यागेऽपि शक्तिः संपत्स्यत इति, ततः प्रति- गुरोरुद्यपद्यन्ते तद्वचनं गुरवः, चोदयन्ति प्रमाद्यन्तं कचिदवसरे, संपद्यते प्राक्प्रवृत्तपीडोपशमः तद्वचनकरणेन, प्रवर्द्धन्ते ज्ञानादयो गुणास्त-18 मश्च त्प्रसादेन, सोऽयं तद्दयावचनकरणेन मनागारोग्यलक्षणः संजातो विशेष इत्युच्यते । केवलमय जीवो विशिष्टपरिणामविकलतया यदैव ते चोदयन्ति तदैव स्वहितमनुचेष्टते, तच्चोदनाऽभावे पुनः शिथिलयति सत्कर्त्तव्यं, प्रवर्त्तते निर्भरं भूयोऽसदारम्भपरिग्रहकरणे, ततश्चोल्लसन्ति । रागादयो, जनयन्ति मनःशरीरविविधबाधाः, ततस्तवस्थैव विह्वलतेति, तेषां तु भगवतां गुरूणां यथाऽयं प्रस्तुतजीवः सच्चोदनादानद्वारेण परिपाल्यस्तथा बहवोऽन्येऽपि तथाविधा विद्यन्ते, ततश्च समस्तानुग्रहप्रवणास्ते कदाचिदेव विवक्षितजीवचोदनामाचरन्ति, शेषकालं तु मुत्कलतया वाहितमनुतिष्ठन्तमेनं न कश्चिद्वारयति, ततश्चायमनन्तरोक्तोऽनर्थः संपद्यत इति, सोऽयं तद्दयासन्निधानविरहादपथ्यसेवनेन MOR Jain Education For Private & Personel Use Only Planelibrary.org Page #96 -------------------------------------------------------------------------- ________________ SCX उपमिती पीठबन्धः ॥१२॥ सद्धि पुना रोगविकाराविर्भाव इत्यभिधीयते, ततो यथा पुनस्तेन द्रमकेण तस्मै सूदाय स्ववृत्तान्तं निवेद्येदमभिहितं यदुत-'नाथास्तथा यतध्वं यथा न मे स्वप्नान्तेऽपि पीडोपजायते, ततस्तेनोक्तं-इयं तद्दया व्यग्रतया न सम्यक् तवापथ्यनिवारणं विधत्ते, ततः करोम्यन्यां निय॑नां तव परिचारिका, केवलं तद्वचनकारिणा भवता भाव्यं, ततः प्रतिपन्नं तत्तेन, दत्ता तस्मै निःसाधारणा सदद्धिर्नाम परिचारिका सूदेन, ततस्तद्गणेन निवृत्तं तस्यापथ्यलाम्पट्यं, ततस्तनूभूता रोगाः, निवृत्तप्रायास्त द्विकाराः, संपन्ना मनाग शरीरे सुखासिका, वर्द्धितश्चानन्द इति' तथैष व्यतिकरो जीवेऽपि समानो वर्तते, तथाहि-यथा धावन्नन्धो भित्तिस्तम्भादौ लब्धास्फोटो वेदनाविह्वलस्तामास्फोटवेदनां परस्मै कथयति तथाऽयमपि जीवो यदा गुरुनिवारिताचरणेन दृष्टापायत्वात् संजातप्रत्ययो भवति तदा ताननेकप्रकारानपायान् गुरुभ्यो निवेदयति, यदुत-"भगवन्नहं यदा युष्मन्निवारणया न गृह्णामि स्तेनाहृतं, न करोमि विरुद्धराज्यातिक्रम, नाचरामि वेश्यादिग"मनं, नानुतिष्ठामि तथाविधमन्यदपि [धर्म लोकविरुद्धं, न रज्यामि महारम्भपरिग्रहयोः, तदा मां लोकः साधुतया गृह्णाति, मयि विश्रम्भं "विधत्ते, श्लाघां चाचरति, तथा न जानामि शरीरायासजनितं दुःखं, संपद्यते हृदयस्वास्थ्य, धर्मश्चैवं तिष्ठतां सुगतिप्रापको भवतीतिभा"वनया भवति चित्तानन्द इति, यदा तु युष्मन्निवारणा न भवति भवन्ती वा तामनपेक्ष्य निर्भयतया न जानन्ति मां गुरव इत्यभिप्रायेण | "धनमूर्छनया गृह्णामि स्तेनाहृतादिकं विषयलौल्येन गच्छामि वेश्यादिकं समाचरामि तादृशमन्यदपि भगवन्निवारितं तदा लोकादश्लाघां | "राजकुलात्सर्वस्वहरणं शरीरखेदं मनस्तापमपरांश्च समस्ताननानिहलोक एव प्राप्नोमि, पापं च दुर्गतिगर्तपातहेतुरेवं वर्तमानानां भवती| "तिचिन्तया दन्दह्यमानहृदयः क्षणमपि सुखं न लभेऽहमिति, तस्मान्नाथास्तथा कुरुध्वं यूयं यथाऽहमनवरतं युष्मद्वचनाचरणसन्नाहेन स"ततमेतस्माद्नर्थशरजालाद्रक्षितो भवामी”ति, ततस्तदाकर्ण्य गुरवो ब्रूयुः-भद्र ! यदेतत्परप्रत्ययेनाकार्यवर्जनं, कादाचित्कमेतत् , केवलं | ॥९२ ।। Jain Education For Private & Personel Use Only Pahelibrary.org Page #97 -------------------------------------------------------------------------- ________________ उपमिती पीठबन्धः ॥९३ ॥ तथाऽपि क्रियमाणस्य तस्येतरस्य च दृष्ट एव भवता विशेषः, वयं चानेकसत्त्वोपकारकरणव्यग्राः, न सदा सन्निहिता भवन्तं वारयितुं| पारयामः, एवं च स्थिते न यावद्भवतः स्वकीया सद्बुद्धिः संपन्ना तावदेषाऽस्मन्निवारिताचरणनिबन्धनाऽनर्थपरम्परा भवन्ती न विनिवतैते, सद्बुद्धिरेव हि परप्रत्ययमनपेक्ष्य स्वप्रत्ययेनैव जीवमकार्यान्निवारयति, ततो मुच्यतेऽनर्थेभ्य इति, ततोऽयं जीवो ब्रूयात्-नाथाः! साऽपि भवत्प्रसादादेव यदि परं मम संपत्स्यते, नान्यथा, ततो गुरवोऽभिदध्यु:-"भद्र ! दीयते सद्बुद्धिः, वचनायत्ता हि सा मादृशां "वर्त्तते, केवलं दीयमानाऽपि सा पुण्यभाजामेव जन्तूनां सम्यक् परिणमति, नेतरेषां, यतः पुण्यभाज एव तस्यामादरवन्तो जायन्ते, | "नापरे, तदभावभाविनो हि देहिनां सर्वेऽनर्थाः, तदायत्तान्येव सकलकल्याणानि, तस्यामेव च ये महात्मानो यतन्ते त एव भगवन्तं “सर्वज्ञमाराधयन्ति, नेतरे, तत्संपादनार्थः खल्वेष मादृशां वचनप्रपञ्चः, सद्बुद्धिविकलानां हि पुरुषाणां व्यवहारतः संजातान्यपि ज्ञाना| "दीनि नासंजातेभ्यो विशिष्यन्ते, स्वकार्याकरणात् , किंबहुनोक्तेन ?, सद्बुद्धिविकलः पुरुषो न पशूनतिशेते, तस्माद्यदि तेऽस्ति सुखाकाङ्क्षा | "दुःखेभ्यो वा यदि बिभेषि ततोऽस्यामस्माभिर्दीयमानायां सद्बुद्धौ यत्नो विधेयः, तस्यां हि यत्नवता समाराधितं प्रवचन बहुमतो भुवन| "भर्ता, परितोषिता वयं, अङ्गीकृतं लोकोत्तरयानं, परित्यक्ता लोकसंज्ञा, समासेविता धर्मचारिता, समुत्तारितो भवोदधेरात्मा भवतेति” ततो भगवतां सद्धर्मगुरूणामेवंविधवचोऽमृतप्रवाहप्रह्लादितहृदयोऽयं जीवस्तद्वचनं तथेति प्रतिपद्यते, ततस्ते तस्मै दगुरुपदेशं यदुतसौम्येदमेवात्र परमगुह्यं सम्यगवधारणीयं भवता यदुत-“यावदेष जीवो विपर्यासवशेन दुःखात्मकेषु धनविषयादिषु सुखाध्यारोपं | “विधत्ते सुखात्मकेषु वैराग्यतपःसंयमादिषु दुःखाध्यारोपं कुरुते तावदेवास्य दुःखसम्बन्धः, यदा पुनरनेन विदितं भवति-विषयेषु | "प्रवृत्तिर्दुःखं, धनाद्याकाङ्क्षानिवृत्तिः सुखं, तदाऽयमशेषेच्छाविच्छेदेन निराकुलतया स्वाभाविकसुखाविर्भावात् सततानन्दो भवति, उपदेश दानं ॥९३॥ Jain Educat i onal For Private & Personel Use Only R Mrjainelibrary.org Page #98 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥ ९४ ॥ “अन्यच्च — भवतोऽयं परमार्थः कथ्यते, यथा यथाऽयं पुरुषो निःस्पृहीभवति तथा तथाऽस्य पात्रतया सकलाः संपदः संपद्यन्ते, "यथा यथा संपदभिलाषी भवति तथा तथा तदयोग्यतामिव निश्चित्य तास्ततो गाढतरं दूरीभवन्ति, तदिदं निश्चित्य भवता सर्वत्र सांसारिकप"दार्थसार्थे नास्था विधेया, ततस्ते स्वप्नदशायामपि पीडागन्धोऽपि मनः शरीरयोर्नैव संपत्स्यत इति,” ततोऽयं जीवस्तमुपदेशममृतमिव गृहीयात्, ततस्ते धर्मगुरवः संपन्ना सद्बुद्धिरस्येतिकृत्वा नेदानीमेषोऽन्यथा भविष्यतीति तं प्रति निश्चिन्ता भवेयुरिति । ततः प्रादुर्भूतसगुद्धिरयं जीवो यद्यपि श्रावकावस्थायां वर्त्तमानः कुरुते विषयोपभोगं, आदत्ते धनादिकं, तथापि यस्तत्राभिष्वङ्गोऽतृप्तिकारणभूतः स न भवति, ततो ज्ञानदर्शनदेशचारित्रेषु प्रतिबद्धान्तः करणस्य तस्य ते द्रविणभोगादयो यावन्त एव संपद्यन्ते तावन्त एव सन्तोषमुत्पादयन्ति, ततोऽयं सद्बुद्धिप्रभावादेव तदानीं यथा ज्ञानादिषु यतते न तथा धनादिषु ततोऽपूर्वा न वर्द्धन्ते रागादयः तनूप्रभवन्ति प्राचीनाः, तथा पूर्वोपचितकर्मपरिणतिवशेन यद्यपि कचिदवसरे काचिच्छरीरमनसोर्वाधा संपद्यते तथापि सा निरनुबन्धतया न चिरमवतिष्ठते, ततो जानीते तदाऽयं जीवः सन्तोष सन्तोषयोर्गुणदोषविशेषं, संजायते चोत्तरगुणस्कन्दनेन चित्तप्रमोद इति । ततो यथा - ' तेन वनीपकेन तया सद्बुद्ध्या परिचारिकया सह पर्य्यालोचितं भद्रे ! किन्निमित्तः खल्वेष मम देहचेतसोः प्रमोदः ?, तया च कदन्नलौल्यवर्जनं भेषजत्रयासेवनं च तस्य कारणमाख्यातं, तत्र युक्तिश्चोपन्यस्ता' तदिहापि समानमेव, तथाहि — सद्गुद्ध्यैव सह पर्यालोचयन्नेष जीवो लक्षयति, यदुत — यदेतत्स्वाभाविकं देहमनोनिवृत्तिरूपं सुखमाविर्भूतं मम अस्य निबन्धनं विषयादिष्वभिष्वङ्गत्यागो ज्ञानाद्याचरणं च, तथाहि — प्रागभ्यासवशेन विषयादिषु प्रवर्त्तमानोऽप्येष जीवः सद्बुद्धिकलितः सन्नेवं भावयति न युक्तमीदृशं विधातुं मादृशां ततो गृद्धिविकलता निवर्त्तते चेतसोऽनुबन्धः, ततः संपद्यते प्रशमसुखासिकेत्ययमत्र युक्तेरुपन्यासो विज्ञेय इति, ततः — ' यदुपलब्धसुखरसेन Jain Educats national रागादिहानिश्च समुद्ध्या स्वस्वरूप चिन्ता ॥ ९४ ॥ w.jainelibrary.org Page #99 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः तेन रोरेण तस्याः परिचारिकायाः पुरतोऽभिहितं यदुत-भद्रे ! सर्वथाऽधुना मुञ्चामीदं कदन्नं येनात्यन्तिकमेतत्सुखं मे संपद्यत इति, तयोक्तं-चार्विदं, केवलं सम्यगालोच्य मुच्यतां भवता, यतस्तेऽत्यन्तवल्लभमेतद्, ततो यदि मुक्तेऽपि तवात्र स्नेहबन्धोऽनुवर्तते तद्वरतरमस्यात्याग एव, यतस्तीवलौल्यविकलतया भुजानस्यापीदं भेषजत्रयासेवनगुणेनाधुना याप्यता ते विद्यते, साऽपि चात्यन्तदुर्लभा, यदि पुनरस्य सर्वत्यागं विधाय त्वमेतद्गोचरं स्मरणमपि करिष्यसि ततो रोगा भूयोऽपि कोपं यास्यन्ति, तद्वचनमाकर्ण्य तस्य दोलायिता है त्यागपराबुद्धिः, किं करवाणीति न संजातो मनसि निश्चय इति' तदिदमत्रापि जीवे तुल्यं वर्त्तते, तथाहि-“यदाऽयं सांसारिकार्थेषु चित्तानुब- मुखता "न्धत्रोटनेन ज्ञानाद्याचरणे दृढमनुसक्ततया गृहस्थावस्थायामपि वर्तमानो विज्ञातसंतोषसुखस्वरूपो भवति तदाऽस्याविच्छिन्नप्रशमसुखवा"छया प्रादुर्भवत्येव सर्वसङ्गत्यागबुद्धिः, पर्सालोचयति चात्मीयसद्बुद्ध्या सार्द्ध यदुत-किमहमस्य विधाने समर्थो न वेति ?, ततः स - "द्धिप्रसादादेवेदमेष लक्षयत्येव यथा-अनादिभवाभ्यासवशेन स्वरसप्रवृत्तिरेष जीवो विषयादिषु, ततो यदि निःशेषदोषनिवृत्तिलक्षणां भाग"वतीमपि दीक्षामुररीकृत्य पुनरयं तामनादिरूढकर्मजनितां प्रकृतिमनुवर्त्तमानो विषयादिस्पृहयाऽप्यात्मानं विडम्बयिष्यति ततोऽस्यादित| "एव तदनङ्गीकरणं श्रेयस्कर, यतस्तीब्राभिष्वङ्गरहितो विषयादिषु वर्तमानो गृहस्थोऽपि द्रव्यस्तवं ज्ञानाद्याचरणप्रधानं कुर्वाणः कर्माजीर्ण"जरणेन रागादिभावरोगतनुतामधिकृत्य याप्यतां लभते, न चेयमप्यनादौ भवभ्रमणे कचिदवाप्तपूर्वाऽनेन जीवेनातोऽत्यन्तदुर्लभेयं, यदि तु "प्रव्रज्यां प्रतिपद्य पुनर्विषयाद्यभिलाषं विधत्ते ततः प्रतिज्ञाताकरणेन बृहत्तरचित्तसंक्लेशप्राप्तेर्गुरुतररागायुद्रेकेण तामपि याप्यतां न लभते, "ततो यावदेवं निरूपयत्ययं जीवः तावदस्य चारित्रमोहनीयकर्माशैरनुवर्तमानैर्विधुरिता सती पूर्व प्रवृत्ताऽपि सर्वसङ्गत्यागबुद्धिः पुनर्दोला- ॥ ९५॥ “यते, ततः संपद्यते वीर्यहानिः, ततोऽवलम्बते खल्वयमेवंविधानि कदालम्बनानि, यदुत-सीदति तावदधुना ममेदं कुटुम्बकं, मन्मुख-15 Jain Education a l For Private & Personel Use Only ainelibrary.org Page #100 -------------------------------------------------------------------------- ________________ उपमिती पीठबन्धः ॥१६॥ | "निरीक्षक चेदं न वर्त्तते मद्विरहे, अतः कथमकाण्ड एव मुञ्चामि ?, यदिवाऽद्याप्यसंजातबलोऽयं तनयः, अपरिणीतेयं दुहिता, प्रोषितभर्तृ "केयं भगिनी, मृतपतिका वा, अतः पालनीया ममेयं, तथा नाद्यापि गृह धरणक्षमोऽयं भ्राता, जराजर्जरितशरीराविमौ मातापितरौ, | "स्नेहकातरौ च, गर्भवतीयं भार्या दृढमनुरक्तहृदया च न जीवति मद्विरहिता, अतः कथमेवं विसंस्थुलं परित्यजामि ?, यदिवा विद्यते 13 |"मे भूरिधननिचयः, सन्ति बहवोऽधमर्णाः, अस्ति च सुपरीक्षितभक्तिर्भूयान् परिकरो बन्धुवर्गश्च, तदयं पोष्यो मे वर्त्तते; तस्मादुद्राह्य | "द्रविणं लोकेभ्यः, कृत्वा बन्धुपरिकराधीनं, विधाय धर्मद्वारेण धनविनियोग, अनुज्ञातः स्वरभसेन सर्वैर्मातापित्रादिभिर्विहिताशे "षगृहस्थकृत्य एव दीक्षामङ्गीकरिष्ये, किमनेनाकाण्डविडरेणेति ?, अन्यच्च-यदिदं प्रब्रजनं नाम साक्षाद्बाहुभ्यां तरणमेतत् स्वयं- भग्नतया | "भूरमणस्य वर्त्तते, प्रतिस्रोतोगमनमेतद्गङ्गायाः, चर्वणमेतद्योयवानां, भक्षणमेतदयोगोलकानां, भरणमेतत्सूक्ष्मपवनेन कम्बल- प्रव्रज्या"मुत्कोल्याः, भेदनमेतत् शिरसा सुरगिरेः, मानग्रहणमेतत्कुशाग्रेण नीरनिधेः, नयनमेतदबिन्दुपातं धावता योजनशतं तैलापूर्ण दुष्करता"पात्र्याः, ताडनमेतत् सव्यापसव्यभ्रमणशीलाष्टचक्रविवरगामिना शिलीमुखेन वामलोचने पुत्रिकायाः, भ्रमणमेतदनपेक्षितपादपातं प्रतिभास: "निशातकरवालधारायामिति, यतोऽत्र परिसोढव्याः परिषहाः, निराकर्त्तव्या दिव्याद्युपसर्गाः, विधातव्या समस्तपापयोगनिवृत्तिः, | "वोढव्यो यावत्कथं सुरगिरिगुरुः शीलभारो, वर्तयितव्यः सकलकालं माधुकर्या वर्त्तनयाऽऽत्मा, निष्टप्तव्यो विकृष्टतपोभिर्देहः, | "स्वात्मीभावमानेतव्यः संयमः, समुन्मूलयितव्या रागादयो, निरोद्धव्यो हार्दतमःप्रसरः, किंबहुना ?, निहन्तव्योऽप्रमत्तचित्तैर्मोहमहावेताल प्रव्रज्या|"इति, मृदुशयनाहारलालितपालितं च मामकं शरीरं, तथा अपरिकर्मितमद्यापि चित्तं, तन्नतावतः प्रायेण महाभारस्योद्वहने सामर्थ्य, गुणा: ॥९६॥ "अथचैतदप्यस्ति, न यावत्सकलद्वन्द्वविच्छेदद्वारेण भागवती दीक्षाऽभ्युपगता न तावत्सम्पूर्ण प्रशमसुखमशेषक्लेशवित्रोटलक्षणो वा Jain Education a l For Private & Personel Use Only Punelibrary.org Page #101 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥९७॥ वैराग्यम् "मोक्षोऽवाप्यत इति, न जानीमः, किं कुर्महे ?,” ततोऽयमेव जीवोऽनवाप्तकर्त्तव्यनिर्णयः सन्देहदोलारूढहृदयः कियन्तमपि कालं चिन्तयनेवावतिष्ठते, ततो यदुक्तं यदुत-अन्यदा 'तेन वनीपकेन महाकल्याणकापूर्णोदरेण तत्कदन्नं लीलया कथञ्चित् प्राशितं, ततस्तृप्त्युत्तरकालं भुक्तत्वात्तस्य यथावस्थितैरेव गुणैः कुथितत्वविरसत्वनिन्द्यत्वादिभिश्चेतसि प्रतिभातं, ततः संजातोऽस्य तस्योपरि व्यलीकीभावः, ततस्त्यक्तव्यमेवेदं मयेति सिद्धान्तीकृत्य स्वमनसा तत्त्यागार्थमादिष्टा सद्बुद्धिः, तयाऽभिहितं-धर्मबोधकरण सार्द्ध पर्यालोच्य मुच्यतामेतदिति, ततस्तदन्तिके गत्वा निवेदितः स्वाभिप्रायो वनीपकेन, तेनापि निकाचनापूर्व त्याजितोऽसौ तत्कदन्नं, क्षालितं विमलजलैस्तद्भाजनं, पूरितं परमान्नेन, विहितस्तदिने महोत्सवः, जातं जनप्रवादवशेन तस्य वनीपकस्याभिधानं सपुण्यक इति' तदिदं वृत्तान्तान्तरमस्यापि जीवस्य दोलायमानबुद्धस्तथा गृहस्थावस्थायां वर्तमानस्य कचित्संभवतीत्यवगन्तव्यं, तथाहि-यदाऽयं जीवो विदितप्रशमसुखास्वादो भवति भवप्रपञ्चाद्विरक्तचित्तस्तथापि केनचिदालम्बनेन गृहमधिवसति तदा करोत्येव विशिष्टतरं तपोनियमाभ्यास, स एष परमानाभ्यवहारोऽभिधीयते, यत्तु तस्यामवस्थायामनादरेणार्थोपार्जनं कामासेवनं वा तल्लीलया कदशनप्राशनमिति विज्ञेयं, ततो “यदा भार्या वा "व्यलीकमाचरेत् , पुत्रो वा दुर्विनीततां कुर्यात् , दुहिता वा विनयमतिलधयेत् , भगिनी वा विपरीतचारितामनुचेष्टेत, भ्राता वा धर्मद्वा“रेण धनव्ययं विधीयमानं न बहु मन्यते, जननीजनको वा गृहकर्त्तव्येषु शिथिलोऽयमिति जनसमक्षमाक्रोशेता, बन्धुवर्गो वा व्यभिचारं "भजेत, परिकरो वाऽऽज्ञा प्रतिकूलयेत् , स्वदेहो वाऽतिलालितपालितोऽपि खलजनवद्रोगादिकं विकारमादर्शयेत् , धननिचयो वा अकाण्ड "एव विद्युल्लताविलसितमनुविध्यात्, तदाऽस्य जीवस्य परमान्नतृप्तस्य कुभोजनमिव समस्तोऽपि संसारविस्तरः सुतरां यथावस्थितस्वरूपेण "मनसि प्रतिभासयेत् ," ततस्तदाऽयं विविक्तेन चेतसा प्रादुर्भूतसंवेगः सन्नेवं भावयेत्-अये! यदर्थमहं विज्ञातपरमार्थोऽपि स्वकार्यमवधीर्य ॥९७॥ उ. भ.९ Jain Education a l Pirjainelibrary.org Page #102 -------------------------------------------------------------------------- ________________ उपमितौ सदनमधिवसामि तस्य स्वजनधनादेरेवंविधः परिणामः, तथापि ममापर्यालोचितकारिणो नास्योपरि मेह(:) [मोहः] प्रवर्त्तमानो निवर्त्तते, पीठबन्धः नूनमविद्याविलसितमेवेदं, यदीदृशेऽप्यत्र चेतसः प्रतिबन्धः, तत्किमर्थमनर्थव्यामूढहृदयः खल्वहमात्मानं वश्चयामि, तस्मान्मुञ्चामीदं सकलं जम्बालकल्पं कोशिकाकारकीटस्येवात्मबन्धनमात्रफलं बहिरन्तरङ्गसङ्गकदम्बकं, यद्यपि यदा यदा पर्यालोच्यते तदा तदा विषय॥९८॥ स्नेहकलाकुलितचेतसि दुष्करोऽस्य त्यागः प्रतिभासते तथाऽपि त्यक्तव्यमेवेदं मया, पश्चाद्यद्भाव्यं तद्भविष्यति, अथवा किमत्र यद्भाव्यं ?, न भविष्यत्येव मे किञ्चित्परित्यक्तेऽस्मिन्नसुन्दरं, किन्तर्हि ?, निरुपचरितश्चित्तप्रमोद एव संजनिष्यते, ततो यावदेष जीवोऽत्र परिग्रहकर्दमे गज इव निमग्नोऽवसीदति तावदेवास्यायमतिदुस्त्यजः प्रतिभासते, यदा पुनरयमेतस्मान्निर्गतो भवति तदाऽयं जीवः सति विवेके नास्य धनविषयादेः संमुखमपि निरीक्षते, को हि नाम सकर्णको लोके महाराज्याभिषेकमासाद्य पुनश्चाण्डालभावमात्मनोऽभिलपेत् ?, तदेवमेष जीवस्त्यक्तव्यमेवेदं मया नास्ति त्यजतः कश्चिदपायः इति स्थितपक्षं करोति, ततश्च पुनः सद्बुद्ध्या पर्यालोचयन्ने निश्चिनुते, यदुतप्रष्टव्या मयाऽत्र प्रयोजने सद्धर्मगुरवः, ततो गत्वा तत्समीपे तेभ्यः सविनयं स्वाकूतं निवेदयति, ततस्ते तमुपबृंहयन्ति, साधु भद्र ! सुन्दरस्तेऽध्यवसायः, केवलं महापुरुषक्षुण्णोऽयं मार्गः त्रासहेतुः कातरनराणां, ततोऽत्र प्रवर्तितुकामेन भवता गाढमवलम्बनीयं धैर्य, न खलु विशिष्टचित्तावष्टम्भविकलाः पुमांसोऽस्य पर्यन्तगामिनः संपद्यन्ते, सेयं निकाचना विज्ञेया, ततोऽयं जीवस्तद्गुरुवचनं तथेति भावतः ल प्रतिपद्यते, ततो गुरवः सम्यक् परीक्ष्य सन्निहितगीतार्थंश्च सार्द्ध पर्यालोच्य योग्यतामेनं प्रव्राजयेयुरिति, ततश्च समस्तसङ्गत्यागकारणं * कदन्नत्याजनतुल्यं वर्त्तते, आजन्मालोचनादापनपुरस्सरं प्रायश्चित्तेन तज्जीवितव्यस्य विशोधनं विमलजलैर्भाजनक्षालनकल्पं विज्ञेयं, चारित्रारोपणं तु तस्यैव परमान्नपूरणसदृशमवगन्तव्यमिति, भवति च सद्गरूपदेशप्रसादादेवास्य जीवस्य दीक्षाग्रहणकाले भव्यप्रमोदहेतुश्चैत्यसं दीक्षा दानं का॥९८॥ Jain Educatiointe For Private Personal use only Page #103 -------------------------------------------------------------------------- ________________ - -- उपमितौ पीठबन्धः COLORCAMGASC धादिपूजाप्रधानोऽन्येषामपि सन्मार्गप्रवृत्तिकारणभूतो महानुत्सव इति, तथा संजायते गुरूणामपि समुत्तारितोऽस्माभिरयं संसारकान्तारा-18| यथार्थसदितिभावनया चित्तपरितोषः, ततः प्रवर्द्धते तेषामस्योपरि गुरुतरा दया, तत्प्रसादादेवास्य जीवस्य विमलतरीभवति सद्बुद्धिः, ततस्ताह- पुण्यकत्वं शसदनुष्ठानविलोकनेन लोकतो वर्णवादोत्पत्तिः, संपद्यते प्रवचनोद्भासना, ततश्चेदं तेन समानं विज्ञेयं यदवाचि कथानके यदुत'धर्मबोधकरो हृष्टस्तद्दया प्रमदोद्धुरा । सद्बुद्धिर्वर्द्धितानन्दा, मुदितं राजमन्दिरम् ॥ ४१७ ॥ ततोऽङ्गीकृतमन्दराकारविरतिमहाभारमेनं जीवं तदा श्लाघन्ते भक्तिभरनिर्भरतया रोमाञ्चाश्चितवपुषो भव्यलोकाः, यदुत-धन्यः कृतार्थोऽयं सुलब्धमस्य महात्मनो जन्म, यस्यास्य सत्प्रवृत्तिदर्शनेन निश्चीयते संजाता भगवदालोकना, संपन्नः सद्धर्मसूरिपादप्रसादः, तत एवाविर्भूता सुन्दरा बुद्धिः, ततः कृतोऽनेन बहिरन्तरङ्गसङ्गत्यागः, स्वीकृतं ज्ञानादित्रयं, निर्दलितप्राया रागादयः, न ह्यपुण्यवतामेष व्यतिकरः संभवति, ततोऽयं जीवः सपुण्यक इति जनैस्तदा सयुक्तिकमभिधीयत इति, ततस्तदनन्तरं यदुक्तं यथा 'तस्य वनीपकस्यापथ्याभावे नास्ति परिस्फुटा देहे रोगपीडा, यदि रागादि| स्यात्पूर्वदोषजा कचिदवसरे सापि सूक्ष्मा भवति तथा झटिति निवर्त्तते, तच्च चारुभेषजत्रयमनवरतमासेवते, ततस्तस्य धृतिबलादीनि रोगलाघवर्द्धन्ते, केवलं बहुत्वाद्रोगसन्ततेर्नाद्यापि नीरोगो भवति, विशेषस्तु महान संपन्नः, तथाहि-'यः प्रेतभूतः प्रागासीद्गाढं बीभत्सदर्शनः । वता स तावदेष संपन्नो, मानुषाकारधारकः ।। ४१८ ॥ इति, तदत्रापि जीवे तुल्यं वर्त्तते, तथाहि-भावसारं परिमुक्तगृहादिद्वन्द्वस्यास्य कार|णाभावान्न भवत्येवाभिव्यक्ता काचिद्रागादिबाधा, अथ कथञ्चित् प्रागुपचितकर्मोदयवशेन संजायते तथाऽपि सा सूक्ष्मैव भवति, न चिरकालमवतिष्ठते, ततोऽयं लोकव्यापारादिनिरपेक्षोऽनवरतं वाचनाप्रच्छन्नापरावर्त्तनानुप्रेक्षाधर्मकथालक्षणपञ्चप्रकारस्वाध्यायविधानद्वारेण हा॥९९॥ ज्ञानमभिवर्द्धयति, प्रवचनोन्नतिकरशास्त्राभ्यासादिना सम्यग्दर्शनं स्थिरता लम्भयति, विशिष्टतरतपोनियमाद्यनुशीलनया चारित्रमपि सा Jain Education d For Private Personel Use Only Nainelibrary.org Page #104 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः दानेच्छा मीभावं नयति, तदिदं भावतो भेषजत्रयसेवनमभिधीयते, ततस्तत्परिणत्या प्रादुर्भवन्त्येवास्य धीधृतिस्मृतिबलाधानादयो गुणविशेषाः, केवलमनेकभवोपात्तकर्मप्रचयप्रभवा भूयांसः खलु रागादयो भावरोगाः, ततो नायमद्यापि नीरोगः संपद्यते, किंतु रोगतानवविशेषो बृहत्तमः संजातः, तथाहि—योऽयं जीवो गाढमनार्यकार्याचरणरतिः स्वसंवेदनेन प्रागनुभूतः सोऽधुना धर्माचरणेन प्रीतिमनुभवन्ननुभूयत इति, ततो यथा 'भेषजत्रयोपभोगमाहात्म्येनैव रोरकालाभ्यस्ततुच्छताक्लीबतालौल्यशोकमोहभ्रमादीन् भावान् विरहय्य स वनीपको मनागुदारचित्तः संपन्न इत्युक्तं' तथाऽयमपि जीवो ज्ञानाद्यभ्यासप्रभावेनैवानादिकालपरिचितानपि तुच्छताविभावानवधीर्य किश्चिन्मानं स्फीतमानस इव संजात इत्युक्तमिति लक्ष्यते, यत्पुनरभिहितं यदुत तेन वनीपकेन सा सद्बुद्धिः पृष्टा हृष्टेन यथा-भद्रे ! केन कर्मणा मयैतद्भेपजत्रयमवाप्तं ?, तयोक्तं स्वयं दत्तमेवात्र लोके लभ्यते, तदेतजन्मान्तरे कचिहत्तपूर्व त्वयेति, ततस्तेन चिन्तितं यदि दत्तं लभ्यते ततः पुनरपि महता यत्नेन सत्पात्रेभ्यः प्रयच्छामि येनेदं सकलकल्याणहेतुभूतं जन्मान्तरेऽपि ममामय्यं संपद्यत इति' तदिदमत्रापि जीवे | समानं वर्त्तते, तथाहि-ज्ञानदर्शनचारित्राचरणजनितं प्रशमानन्दं वेदयमानोऽयं जीवः सद्बुद्धिप्रसादादेवेदमाकलयति, यदुत-यदिदं ज्ञानादित्रयमशेषकल्याणपरम्परासंपादकमतिदुर्लभमपि मया कथञ्चिदवाप्तं, नेदं प्राचीनशुभाचरणव्यतिरेकेण घटते, तदस्यानुगुणं विहितं मया प्रागपि किञ्चिवदातं कर्म येनेदमासादितमिति, ततश्चेयमाविर्भवत्यस्य चिन्ता, यदुत-कथं पुनरेतत्सकलकालमविच्छेदेन मया लक्ष्य(भ्य)ते, ततोऽयमेतद्दानमेवास्य लाभकारणं निश्चिनुते, ततोऽवधारयत्येवं प्रयच्छामीदमधुना यथाशक्ति सत्पात्रेभ्यो येन संपद्यते मे समीहितसिद्धिरिति, यथा च 'असौ द्रमकस्तथा चिन्तयन्नपि महाराजाद्यभिमतोऽहमित्यवलेपेनेदं मन्यते, यदुत-यदि मां कश्चिदागत्य प्रार्थयिष्यति ततोऽहं दास्यामि, नेतरथा, इत्यभिप्रायेण दिसुरपि याचकं प्रतीक्षमाणश्चिरकालमवतिष्ठते स्म, तत्र च मन्दिरे ये लोका M ॥१०॥ Jan Education For Private Personel Use Only Page #105 -------------------------------------------------------------------------- ________________ उपमिती पीठबन्धः मिथ्याभिमान ॥१०१॥ स्तेषां तद्भेषजत्रयं चारुतरमस्त्येव, येऽपि तत्र तत्कालप्रविष्टतया तेन विकलास्ते(ऽन्येभ्य)भ्य एव तद् भूरि लभन्ते, ततोऽसौ वनीपको दिशो निभालयनास्ते, न कश्चित्तजिघृक्षया तत्समीपमुपतिष्ठत इति' तथाऽयमपि जीवश्चिन्तयति, यदुत-विद्यते मे भगवदवलोकना, बहुमतोsहं धर्मसूरिपादानां, नूनमनवरतमनुवर्त्तते ममोपरि सदनुप्रहप्रवणा तद्दया, समुन्मीलिता मे मनसि लेशतः सद्बुद्धिः, श्लाघितोऽहं सम लोकैस्तद्वारेण, ततःसपुण्यतया किल लोकोत्तमो वर्तेऽहमिति, अतो मिथ्याभिमानं वितनुते, भवति चात्यन्तनिर्गुणस्यापि जन्तोर्महद्भिः कतगौरवस्य चेतसि गतिरेकः, अत्र चेदमेवोदाहरणं, अन्यथा कथमयं जीवः समस्तजघन्यतामात्मनो विस्मृत्येत्थं प्रगल्भते?, ततोऽयं | भावयति-यदि मां विनयपुरस्सरं कश्चिदर्थितया ज्ञानादिस्वरूपं प्रश्नयिष्यति ततोऽहं तत्तस्मै प्रतिपादयिष्यामि, नापरथा, ततस्तादृशाकूतविडम्बितोऽयं भूयांसमपि कालमवतिष्ठमानोऽत्र मौनीन्द्रप्रवचने न कथञ्चित्तथाविधं प्रतीच्छकमासादयति, यतोऽत्र भवने वर्तन्ते ये जीवास्ते स्वत एव ज्ञानदर्शनचारित्रत्रयं सुन्दरतरमाबिभ्रते, नैवंविध(स्य) सम्बन्धिनमुपदेशमपेक्षन्ते, येऽप्यधुनैव लब्धकर्मविवराः सन्मार्गालाभिमुखचित्तवृत्तयोऽद्यापि विशिष्टज्ञानादिरहिता विद्यन्तेऽत्र केचिज्जीवा तेऽप्यमुष्य प्रस्तुतजीवस्य संमुखमपि न निरीक्षन्ते, यतोऽत्र भग-1 वन्मते विद्यन्ते भूरितमा महामतयः सद्बोधादिविधानपटवोऽन्य एव महात्मानो येभ्यस्ते प्राणिनस्तज्ज्ञानदर्शनचारित्रत्रयमपरिक्वेशेन यथेच्छया प्राप्तवन्ति, ततोऽयं जीवोऽनासादिततदर्थी व्यर्थंकमात्मगुणोत्सेकमनुवर्तमानश्चिरमप्यासीत, न कथञ्चन स्वार्थ पुष्णीयादिति, तत|स्तदनन्तरं यथा 'तेन सपुण्यकेन सा सद्बुद्धिस्तद्दानोपायं परिपृष्टा, तया चोकं-भद्र ! निर्गत्य घोषणापूर्वकं भवता दीयतामिति, ततोऽसौ तत्र राजकुले घोषयन्नुचैःशब्देन यदुत-मदीयं भेषजत्रयं भो लोका! लात लातेत्येवं पर्यटति स्म, ततस्तस्मात्पूत्कुर्वतः केचित्तथाविधास्तुच्छप्रकृतयो गृहीतवन्तोऽन्येषां पुनर्महतां स हास्यप्रायः प्रतिभासते स्म, हीलितश्चानेकाकारं, ततो निवेदितस्तेन सदुद्धर्वृत्तान्तः, 455555 दानोद्घोषणा ११ Jain Educat i onal For Private & Personel Use Only Tww.jainelibrary.org Page #106 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥ १०२ ॥ तयाऽभिहितं — भद्र ! भवतो रोरभावं स्मरन्तः खल्वेते लोका भद्रमनादरेणावलोकयन्ति तेन न गृह्णन्ति भवता दीयमानं, ततो यदि भद्रस्य समस्ति समस्त जनग्राहणाभिलाषः ततोऽयं तदुपायो मामके चेतसि परिस्फुरति यदुत — निधायेदं भेषजत्रयं विशालायां काष्ठपात्र्यां ततस्तां महाराजसदनाजिरे यत्र प्रदेशे समस्तजनाः पश्यन्ति तस्मिन् विमुच्य ततो विश्रब्धमानसोऽवतिष्ठस्व, का ते चिन्ता ?, यतोऽज्ञातस्वामिभावाः साधारणमेतदितिबुद्ध्या तथाकृतं सर्वेऽपि ग्रहीष्यन्ति, किं वा तेन ?, यद्येकोऽपि सद्गुणः पुरुषस्तदादद्यात् ततो भविष्यति ते मनोरथपरिपूर्त्तिरिति, ततस्तथैव कृतं समस्तं तत्तेनेति' तथाऽयमपि जीवोऽनासादितज्ञानादिनिक्षेपपात्रः सद्बुद्धिपर्यालोचादेवेदं जानीते यदुत -न मौनमालम्बमानैः परेषां ज्ञानाद्याधानं विधातुं पार्यते, न च ज्ञानादिसंपादनं विहायान्यः परमार्थतः परोपकारः संभवति, अवाप्तसन्मार्गेण च पुरुषेण जन्मान्तरेऽपि तस्याविच्छेदनमभिलषता परोपकारकरणपरेण भवितव्यं, तस्यैव पुरुषगुणोत्कर्षाविर्भावकत्वात्, यतः “परोपकारः सम्यक् क्रियमाणो धीरतामभिवर्द्धयति, दीनतामपकर्षति, उदारचित्ततां विधत्ते, आत्मम्भरितां मोचयति, चेतोवैमल्यं वित“नुते, प्रभुत्वमाविर्भावयति, ततोऽसौ प्रादुर्भूतवीर्योल्लासः प्रणष्टरजोमोहः, परोपकारकरणपरः पुरुषो जन्मान्तरेष्वप्युत्तरोत्तरक्रमेण चारुतरं "सन्मार्गविशेषमासादयति, न पुनस्ततः प्रतिपततीति,” तदिदमवेत्य स्वयमुपेत्यापि ज्ञानादिस्वरूपप्रकाशने यथाशक्ति प्रवर्त्तितव्यं, न पराभ्यर्थनमपेक्षणीयमिति, ततोऽयं जीवोऽत्र भगवन्मते वर्त्तमानो देशकालाद्यपेक्षयाऽपरापरस्थानेषु परिभ्रमन् महता प्रपश्येन कुरुते भव्येभ्यो ज्ञानदर्शनचारित्ररूपमार्गप्रतिपादनं, सेयं घोषणा विज्ञेया, ततस्तथा कथयतोऽस्मात् प्रस्तुतजीवाद्ये मन्दतरमतयस्ते तदुपदिष्टानि ज्ञानादीनि कदाचिद् गृहीयुः, ये पुनर्महामतयस्तेषामेष दोषपुञ्जतां प्राक्तनीनामस्यानुस्मरतां हास्यप्रायः प्रतिभासते, हीलनोचितश्च तेषामयं जीवा, यत्तु न हीलयन्ति स तेषामेव गुणो, न पुनरस्येति, ततोऽयं चिन्तयति — कथं पुनरयं ज्ञानाद्युपदेश: सर्वानुग्राहको भविष्य Jain Educationational दानोपायः परोपकारे गुणाः ॥ १०२ ॥ Kola w.jainelibrary.org Page #107 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥१०३॥ तीति?, ततः सद्बुद्धिबलादेवेदं लक्षयति यदुत-न साक्षान्मया दीयमानोऽयममीषां समस्तलोकानामुपादेयता प्रतिपद्यते, तस्मादेवं करिष्ये कथाकृते | यदुत-यान्येतानि ज्ञानदर्शनचारित्राणि भगवन्मतसारभूतानि प्रतिपाद्यानि वर्त्तन्ते, तान्येकस्यां ग्रन्थपद्धतौ ज्ञेयश्रद्धेयानुष्ठयार्थविरचनेन प्रयोजन विषयविषयिणोरभेदोपचारद्वारेण व्यवस्थाप्य ततस्तां प्रन्धपद्धतिमत्र मौनीन्द्रे प्रवचने भव्यजनसमक्षं मुत्कलां मुञ्चामि, ततस्तस्यां वर्त्तमानानि तानि समस्तजनादेयानि भविष्यन्ति, किं च-यद्येकस्यापि जन्तोस्तानि भावतः परिणमेयुः ततस्तत्का, किं न पर्याप्तमिति, | तदिदमवधार्यानेन जीवेनेयमुपमितिभवप्रपञ्चा नाम कथा यथार्थाभिधाना प्रकृष्टशब्दार्थविकलतया सुवर्णपात्र्यादिव्यवच्छेदेन काष्ठपात्री| स्थानीया निहितज्ञानदर्शनचारित्रभेषजत्रयी तथैव विधास्यते, तत्रैवं स्थिते भो भव्याः! श्रूयतां भवद्भिरियमभ्यर्थना यथा-तेनापि रोरेण कथाङ्गीतथा प्रयुक्तं तद्भेषजत्रयमुपादाय ये रोगिणः सम्यगुपभुजते ते नीरोगतामास्कन्दन्ति, युज्यते च तत्तेषां गृहीतुं, तस्य ग्रहणे रोरोपका- दि कर्तुः गुणरसंपत्तेः, तथा मादृशाऽपि भगवदवलोकनयाऽवाप्तसद्गुरुपादप्रसादेन तदनुभावाविर्भूतसद्बुद्धितया यदस्यां कथायां विरचयिष्यते ज्ञानादि प्राप्तिः त्रयं तल्लास्यन्ति ये जीवास्तेषां तद्रागादिभावरोगनिबर्हणं संपत्स्यत एव, न खलु वक्तुर्गुणदोषावपेक्ष्य वाच्याः पदार्थाः स्वार्थसाधने प्रवर्तन्ते, तथाहि-यद्यपि स्वयं बुभुक्षाक्षामः पुरुषः स्वामिसंबन्धिनमाहारविशेषं तदादेशेनैव तदुचितपरिजनाय प्रकटयन् न भोजनायोत्सङ्गे कलयति तथाऽप्यसावाहारविशेषस्तं परिजनं तर्पयत्येव, न वक्तदोषेण स्वरूपं विरहयति, तथेहापि योजनीयं, तथाहि-स्वयं ज्ञानाद्यपरिपूर्णेनापि मया भगवदागमानुसारेण निवेदितानि ज्ञानादीनि ये भव्यसत्त्वा ग्रहीष्यन्ति तेषां रागादिबुभुक्षोपशमेन स्वास्थ्यं करिष्यन्त्येव, स्वरूपं हि तत्तेषामिति, किं च यद्यपि भगवत्सिद्धान्तमध्यमध्यासीनमेकैकं पदमाकर्ण्यमानं भावतः सकलं रागादिरोगजालं समु। १°त्सवं प्र. ॥१० ॥ Jain Education a l For Private & Personel Use Only Painelibrary.org Page #108 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥ १०४ ॥ Jain Education न्मूलयितुं पटिष्ठमेव, स्वाधीनं च तदाकर्णनं भवतां, तथा यद्यपि चिरन्तनमहापुरुषोपनिबद्धकथाप्रबन्धश्रवणेनापि सद्भावनया क्रियमाणेन रागादित्रोटनं सुन्दरतरं संभवत्येव तथाऽप्यमुनोपायेन संसारसागरं तरितुकामे मयि परमकरुणैकरसाः सन्तः प्रस्तुतकथाप्रबन्धमपि स - |र्वेऽपि भवन्तः श्रोतुमर्हन्तीति । तदेवमेतत्कथानकं प्रायः प्रतिपदमुपनीतं यत्पुनरन्तरान्तरा किञ्चिन्नोपनीतं तस्याप्यनेनैवानुसारेण स्वबुद्ध्यैवोपनयः कार्यः, भवत्येव गृहीतसङ्केतानामुपमानदर्शनादुपमेयप्रतीतिः, अत एवेदं कथानकमादावस्यैवार्थस्य दर्शनार्थमुपन्यस्तं यतोऽस्यां कथायां न भविष्यति प्रायेण निरुपनयः पदोपन्यासः, ततोऽत्र शिक्षितानां सुखेनैव तद्वगतिर्भविष्यतीत्यलमतिविस्तरेणेति - इह हि जीवमपेक्ष्य मया निजं, यदिदमुक्तमदः सकले जने । लगति संभवमात्रतया त्वहो, गदितमात्मनि चारु विचार्यताम् ॥ १ ॥ निन्दाऽऽत्मनः | प्रवचने परमः प्रभावो, रागादिदोषगणदौष्ट्यमनिष्टता च । प्राक्कर्मणामतिबहुश्च भवप्रपञ्चः, प्रख्यापितं सकलमेतदिहाद्यपीठे ॥ २ ॥ संसारेsa निरादिके विचरता जीवेन दुःखाकरे, जैनेन्द्रं मतमाप्य दुर्लभतरं ज्ञानादिरत्नत्रयम् । लब्धे तत्र विवेकिनाऽऽद्रवता भाव्यं सदा वर्द्धने, तस्यैवाऽऽद्यकथानकेन भवतामित्येतदावेदित्तम् ॥ इत्युपमितिभवप्रपञ्चायां कथायां पीठबन्धो नाम प्रथमः प्रस्तावः समाप्तः ॥ १ ॥ कथाश्रवणे विज्ञप्तिः ॥ १०४ ॥ ainelibrary.org Page #109 -------------------------------------------------------------------------- ________________ SAE उपमिती पीठबन्धः अथ द्वितीयः प्रस्तावः। ॥१०५॥ 95% 2 मनुजगते 5455532522 नगरकल्पना अस्तीह लोके सुमेरुरिवाकालप्रतिष्ठा, नीरनिधिरिव महासत्त्वसेविता, कल्याणपरम्परेव मनोरथपूरणी, जिनप्रणीतप्रव्रज्येव सत्पुरुषप्रमोदहेतुः, समरादित्यकथेवानेकवृत्तान्ता, निर्जितत्रिभुवनेव लब्धश्लाघा, सुसाधुक्रियेवापुण्यैरतिदुर्लभा, मनुजगति म नगरी, सा च कीदृशी?, उत्पत्तिभूमिधर्मस्य, मन्दिरमर्थस्य, प्रभवः कामस्य, कारणं मोक्षस्य, स्थानं महोत्सवानामिति, यस्यामुत्तुङ्गानि विशालानि विचित्रकनकरत्नभित्तिविचित्राणि अतिमनोहारितया परमदेवाध्यासितानि मेरुरूपाणि देवकुलानि, यस्यां चानेकाद्भुतवस्तुस्थानभूतत्वेनापहसि-|| तामरनिवासाः क्षितिप्रतिष्ठिताद्यनेकपुरकलिता भरतादिवर्षरूपाः पाटकाः, अत्युच्चतया कुलशैलाकाराः पाटकपरिक्षेपाः, यस्याश्च मध्यभागवर्ती दीर्घतराकारो विजयरूपावैपणपतिभिर्विराजितो महापुरुषकदम्बकसंकुलः शुभाशुभमूल्यानुरूपपण्यलाभहेतुर्महाविदेहरूपो विपणिमार्गः, यस्याश्च निरुद्धचन्द्रादित्यादिगतिप्रसरतयाऽतीतः परचक्रलङ्घनाया मानुषोत्तरपर्वताकारः प्राकारः, तस्मात्प(दा)रतो यस्यां विस्तीर्णगम्भीरा समुद्ररूपा परिखा यस्यां च सदा विबुधाध्यासितानि भद्रशालवनादिरूपाणि नानाकाननानि यस्यां च बहुविधजन्तुसंघातजलपूरवाहिन्यो महानदीरूपा महारथ्याः, यस्यां च समस्तरथ्यावताराधारभूतौ लवणकालोदसमुद्ररूपी द्वावेव महाराजमागौं, यस्यां च महा-| १ शाश्वती. २ महाजलचराः तीर्थकृदाद्याश्च. ३ तिरस्कृताः. ४ °पापण. पा०५ मानुषोत्तरपुष्करार्धाभ्यां अर्वाक. 2%25*5523 १०५॥ Jain Educatio n al For Private Personel Use Only Filmjainelibrary.org Page #110 -------------------------------------------------------------------------- ________________ मनुजनगर्याः वर्णन वन्यतमा नराः उपमितौ राजमार्गप्रविभक्तानि जम्बूद्वीपधातकीखण्डपुष्करवरद्वीपार्द्धरूपाणि वसन्ति त्रीण्येव पाटकमण्डलानि, यस्यां च लोकसुखहेतवः समुचितपीठबन्धः स्थानस्थायिनः कल्पद्रुमरूपा भूयांसः स्थानान्तरीयनृपतय इति । अपि च यस्याः कः कोटिजिह्वोऽपि, गुणसंभारगौरवम् । शक्तो वर्ण |यितुं लोके, नगर्याः ? किमु मादृशः ॥ १॥ यस्यां तीर्थकृतोऽनन्ताश्चक्रिकेशवशीरिणः । संजाताः संजनिष्यन्ते, जायन्तेऽद्यापि केचन ॥१०६॥ ॥२॥ या चेह सर्वशास्त्रेषु, लोके लोकोत्तरेऽपि च । अनन्तगुणसंपूर्णा, दुर्लभत्वेन गीयते ॥ ३ ॥ उच्चावचेषु स्थानेषु, हिण्डित्वा श्रा-टू न्तजन्तवः । प्राप्ताः खेदविनोदेन, लभन्ते यत्र निर्वृतिम् ॥ ४॥ विनीताः शुचयो दक्षा, यस्यां धन्यतमा नराः । न धर्ममपहायान्यनून चेतसि कुर्वते ॥ ५ ॥ यस्यां नार्यः सदाऽनार्यकार्यवर्जनतत्पराः। पुण्यभाजः सदा धर्म, जैनेन्द्रं पर्युपासते ॥ ६ ॥ किंचात्र बहुनोक्तेन ?, वस्तु नास्ति जगत्रये । तस्यां निवसतां सम्यक् , पुंसां यन्नोपपद्यते ॥ ७॥ सा हि रत्नाकरैः पूर्णा, सा विद्याभूमिरुत्तमा । सा मनोनयनानन्दा, सा दुःखौघविनाशिका ॥ ८॥ साऽखिलाश्चर्यभूयिष्ठा, सा विशेषसमन्विता । सा मुनीन्द्रसमाकीर्णा, सा सुश्रावकभूपिता ॥ ९ ॥ सा जिनेन्द्राभिषेकादितोषिताखिलभव्यका । साऽपवर्गाय भव्यानां, सा संसाराय पापिनाम् ॥ १० ॥ जीवोऽजीवस्तथा पुण्यपापाद्याः सन्ति नेति वा । अयं विचारः प्रायेण, तस्यामेव विशेषतः ॥ ११ ॥ यस्तस्यामपि संप्राप्तो, नगर्या पुरुषाधमः । न युज्यते गुणैर्लोकः, सोऽधन्य इति गण्यते ॥ १२ ॥ तां विमुच्य न लोकेऽपि, स्थानमस्तीह मानवाः! । संपूर्ण यत्र जायेत, पुरुषार्थचतुष्टयम् ४॥ १३ ॥ तस्यां च मनुजगतौ नगर्यामतुलबलपराक्रमः स्ववीर्याक्रान्तभुवनत्रयः शक्रादिभिरप्रतिहतशक्तिप्रसरः कर्मपरिणामो नाम महानरेन्द्रः, यो नीतिशास्त्रमुल्लचय, प्रतापैकरसः सदा । तृणतुल्यं जगत्सर्व, विलोकयति हेलया ॥ १ ॥ निर्दयो निरनुक्रोशः, सर्वावस्थासु | १ मण्यते प्र० सम्यक् , पुंसां यनमाजः सदा धर्म, कर्मण राज्ञत्वकल्पना ॥१०६॥ Jain Education anal For Private & Personel Use Only sww.jainelibrary.org Page #111 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः कर्मणो नाटकम् ॥१०७॥ SSSSSSSS देहिनाम् । स चण्डशासनो दण्डं, पातयत्यनपेक्षया ।। २ ।। स च केलिप्रियो दुष्टो, लोभादिभटवेष्टितः । नाटकेषु परां काष्ठां, प्राप्तोऽत्यन्तविचक्षणः ॥ ३ ॥ नास्ति मल्लो जगत्यन्यो, ममेति मदविह्वलः । स राजोपद्रवं कुर्वन्न धनायति कस्यचित् ।। ४ ॥ ततो हास्यपरो |लोकान् , नानाकारैविडम्बनैः । सर्वान्विडम्बयन्नुचैर्नाटयत्यात्मनोऽप्रतः ॥ ५॥ तेऽपि लोका महान्तोऽपि, प्रतापमसहिष्णवः । तस्य यद्य-15 दसौ वक्ति, तत्तत्सर्व प्रकुर्वते ॥ ६ ॥ ततश्च-कांश्चिन्नारकरूपेणाक्रोशतो वेदनातुरान् । नर्तयत्यात्मनः प्रीति, मन्यमानो मुहुर्मुहुः ॥१॥ यथा यथा महादुःखैर्विह्वलांस्तानुदीक्षते । तथा तथा मनस्युच्चैरुल्लसत्येष तोषतः ॥ २॥ कांश्चिद्दर्पोद्धुरो भूत्वा, स इत्थं बत भाषते । भयविह्वलचित्तत्वादाज्ञानिर्देशकारकान् ॥ ३ ॥ अरे रे तिर्यगाकार, गृहीत्वा रङ्गभूमिषु । कुरुध्वं नाटकं तूर्ण, मम चित्तप्रमोदकम् ॥ ४॥ ततश्च-काकरासभमार्जारमूषकाकारधारकाः । सिंहचित्रकशार्दूलमृगवेषविडम्बकाः ॥ ५ ॥ गजोष्ट्राश्वबलीवर्दकपोतश्येनरूपिणः । यूका| पिपीलिकाकीटमत्कुणाकारधारिणः ॥ ६ ॥ अनन्तरूपास्तिर्यञ्चो, भूत्वा तच्चित्तमोदनम् । ते नाटकं महाहास्यकारणं नाटयन्ति वै ॥ ७॥ कुब्जवामनमूकान्धवृद्धबाधिर्यसंगतैः । तथाऽन्यमानुषैः पात्रैर्नाटकं नाटयत्यसौ ॥ ८ ॥ ईर्ष्याशोकभयग्रस्तैर्देववेषविडम्बकैः । विहितं नाटकं दृष्ट्वा, स तुष्टो बत जायते ॥ ९॥ तथा यथेष्टचेष्टोऽसौ, पुनस्तानेव सुन्दरैः । आकारैर्योजयत्युञ्चैर्लोकान्नाटककाम्यया ॥ १० ॥ विडम्ब्यमानास्ते तेन, प्राणिनः प्रभविष्णुना । त्रातारमात्मनः कश्चिन्न लभन्ते कदाचन ॥ ११ ॥ स हि विज्ञापनातीतः, स्वतन्त्रो यच्चिकीपति । तत्करोत्येव केनापि, न निषिद्धो निवर्तते ॥ १२ ॥ ततश्च क्वचिदिष्टवियोगात, कचित्संगमसुन्दरम् । कचिद्रोगभराक्रान्तं, कचिहारिद्र्यदूषितम् ॥ १३ ॥ कचिदापगतानेकसत्त्वसंघातदारुणम् । कचित्संपत्समुद्भूतमहानन्दमनोहरम् ॥ १४ ॥ विलक्ष्य कुलमर्यादां, प्र १ गृद्धिविषयो न भवति. OCCASSAMASSAGE १०७॥ Jain Education a l For Private & Personel Use Only ainelibrary.org Page #112 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥१०८॥ धानकुलपुत्रकैः । अनार्यकार्यकारित्वात् , कचिद्दर्शितविस्मयम् ॥ १५ ॥ कचिदनुरक्तभर्तारं, मुञ्चद्भिः कुलटागणैः । नीचगामिभिराश्चर्य, दधानं सुकुलोद्गतैः ॥ १६ ।। कचित् कृतचमत्कारं, नृत्यद्भिर्हास्यहेतुभिः । स्वागमोत्तीर्णकर्त्तव्यासक्तपाखण्डमण्डलैः ॥ १७ ॥ तदेवंविधवृत्तान्तप्रतिबद्धमनाकुलम् । संसारनाटकं चित्रं, नाटयत्येष लीलया ॥ १८ ॥ रागद्वेषाभिधानौ द्वौ, मुरजौ तत्र नाटके । दुष्टाभिसन्धिनामा तु, तयोरास्फालको मतः ।। १९ ।। मानक्रोधादिनामानो, गायनाः कलकण्ठकाः । महामोहाभिधानस्तु, सूत्रधारः प्रवर्तकः ॥२०॥ रागाभिलाषसंज्ञोऽत्र, नान्दीमङ्गलपाठकः । अनेकविब्बोककरः, कामनामा विदूषकः ।। २१ ।। कृष्णादिलेश्यानामानो, वर्णकाः पात्रम| ण्डनाः । योनिः प्रविशत्पात्राणां, नेपथ्यं व्यवधायकम् ॥ २२ ॥ भयादिसंज्ञा विज्ञेयाः, कंशिकास्तत्र नाटके । लोकाकाशोदरा नाम, विशाला रङ्गभूमिका ॥ २३ ॥ पुद्गलस्कन्धनामानः, शेषोपस्करसंचयाः । इत्थं समग्रसामग्रीयुक्ते नाटकपेटके ।। २४ ।। नानापात्रपरा|वृत्त्या, सर्वलोकविडम्बनाम् । अपरापररूपेण, कुर्वाणोऽसौ प्रमोदते ॥ २५ ॥ युग्मम् ॥ किंचात्र बहुनोक्तेन ?, नास्ति तद्वस्तु किश्चन । | यदसौ मनसोऽभीष्टं, न करोति महानृपः ॥ २६ ॥ तस्य चैवंभूतस्य त्रिगण्डगलितवनहस्तिन इव सर्वत्रास्खलितप्रसरतया यथेष्टचेष्टया | विचरतो यथाभिरुचितकारिणः कर्मपरिणाममहानृपतेः समस्तान्तःपुरकुलतिलकभूता ऋतुलक्ष्मीणामिव शरलक्ष्मीः शरल्लक्ष्मीणामिव कुमु कालपरिदिनी कुमुदिनीनामिव कमलिनी कमलिनीनामिव कलहंसिका कलहंसिकानामिव राजहंसिका बह्वीनां नियतियदृच्छाप्रभृतीनां देवीनां णतेः महामध्ये निजरूपलावण्यवर्णविज्ञानविलासादिभिर्गुणै रमणीयत्वेन प्रधानतमा कालपरिणतिर्नाम महादेवी, सा च तस्य नृपतेर्जीवितमि-131 देवीकवात्यन्तवल्लभा, आत्मीयचित्तवृत्तिरिव सर्वकार्येषु यत्कृतप्रमाणा, सुमत्रिसंहतिरिव स्वयमपि किञ्चित् कुर्वता तेन प्रष्टव्या, सुमित्रसन्तति ल्पना ४।१०८॥ १ नवाक्षरोऽयं पादः. २ वादकः. ३ रङ्गाः. For Private Personel Use Only Artinelibrary.org Page #113 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥ १०९ ॥ उ. भ. १० Jain Educatio रिव विश्वासस्थानं, किं बहुना ?, तदायत्तं हि तस्य सकलमधिराज्यमिति, अत एव चन्द्रिकामिव शशधरो रतिमिव मकरध्वजो लक्ष्मीमिव केशवः पार्वतीमिव त्रिनयनस्तां कालपरिणतिं महादेवीं स कर्मपरिणामो महानरेश्वरो विरहकातरतया न कदाचिदेकाकिनीं विरहयति, किं तर्हि ?, सर्वत्र गच्छंस्तिष्ठश्चात्मसन्निहितां धारयति, साऽपि च दृढमनुरक्ता भर्त्तरि न तद्वचनं प्रतिकूलयति, परस्परानुकूलतया हि दम्पत्योः प्रेम निरन्तरं संपद्यते, नान्यथा, ततस्तथा वर्त्तमानयोस्तयोर्गाढं निरूढमागतं प्रेम, विच्छिन्ना तद्विचलनाशङ्का, ततश्चासौ कालपरिणतिर्गुरुतया महाराजप्रसादस्य उन्मादकारितया यौवनस्य तुच्छतया स्त्रीहृदयस्य चञ्चलतया तत्स्वभावानां कुतूहलतया तथाविधविडम्बनस्य सर्वत्र लब्धप्रसराऽहं प्रभवामीति मन्यमाना युक्ता सुषमदुष्पमादिभिः शरीरभूताभिः प्रियसखीभिः परिवेष्टिता समयावलिकामुहूर्त्तप्रहरदिनाहोरात्रपक्षमा सन्वयनसंवत्सरयुगपल्योपमसागरोपमावसर्पिण्युत्सर्पिणीपुद्गलपरावर्त्तादिना परिकरेण विविधकार्यकरणक्षमाऽस्मि लोकेऽहमिति संजातोत्सेकाऽस्मिन्नेव कर्म्मपरिणाममहाराजप्रवर्त्तिते चित्रसंसारनाटके तस्यैव राज्ञो निकटोपविष्टा सती साहङ्कारमेवं निमन्त्रयति यदुत - " यान्येतानि योनिजवनिकाव्यवहितानि पात्राणि तिष्ठन्ति (तानि) मद्वचनेन निर्गच्छन्तु शीघ्रं, एतानि च निर्ग" तानि उपगतरुदितव्यापाराणि गृह्णन्तु मातुःस्तनं, पुनर्धूलीधूसराणि रङ्गन्तु भूमौ पुनलुठमानानि पदे पदे परिष्वजन्तु चरणाभ्यां कुर्वन्तु “मूत्रपुरीषविमर्द्दनवीभत्समात्मानं, पुनरतिक्रान्तबालभावानि धारयन्तु कुमारतां, क्रीडन्तु नानाविधक्रीडाविब्बोकैः, अभ्यस्यन्तु सकलक - “लाकलापकौशलं, पुनरतिलङ्घितकुमारभावान्यध्यासयन्तु तरुणतां दर्शयन्तु मन्मथगुरूपदेशानुसारेण सकलविवेकिलोकहास्यकारिणोऽन"पेक्षितनिजकुलकलङ्काद्यपायान् कटाक्षविक्षेपादिसारान् नानाकारविलासविशेषानिति, प्रवर्तन्तां पारदार्यादिष्वनार्यकार्येषु पुनरपगत“तारुण्यानि स्वीकुर्वन्तु मध्यमवयस्तां, प्रकटयन्तु सत्त्वबुद्धिपौरुषपराक्रमप्रकर्ष, पुनरतिवाहितमध्यमवयोभावानि संश्रयन्तु जराजीर्णतां, कालपरिणतिकृतं चित्रसंसा नाटकं ॥ १०९ ॥ jainelibrary.org Page #114 -------------------------------------------------------------------------- ________________ उपमितौ||"दर्शयन्तु वलीपलिताङ्गभङ्गकरणविकलत्वमलजम्बालाविलशरीरता, समाचरन्तु विपरीतस्वभावतां, पुनर्व्यवकलितसकलजीवितभावानि || | कालपरिपीठबन्धः | "देहत्यागेन नाटयन्तु मृतरूपतां, ततः पुनः प्रविशन्तु योनिजवनिकाभ्यन्तरे, अनुभवन्तु तत्र गर्भकलमलान्तर्गतानि विविधदुःखं, पुनश्च णतिकृतं | "निर्गच्छन्तु रूपान्तरमुपादाय, कुर्वन्त्वेवमनन्तवाराः प्रवेशनिर्गमनम्” । तदेवं सा कालपरिणतिर्महादेवी तेषां संसारनाटकान्तर्गतानां सम चित्रसंसा॥११०॥ स्तपात्राणामवस्थितरूपेण क्षणद्वयमप्यासितुं न ददाति, किं तर्हि ?, क्षणे क्षणे वराकाणि तान्यपरापररूपेण परावर्त्तयति, किं च तेषां | रनाटकं नृत्यतां यान्युपकरणानि पुद्गलस्कन्धनामानि पूर्वमाख्यातानि तान्यष्यतिचपलखभावतया साऽऽत्मनः प्रभुत्वं दर्शयन्ती क्षणे क्षणे अपरापररूपं भाजयति, तानि च पात्राणि किं क्रियते ! तत्र राजाप्यस्या वशवर्ती न चान्योऽस्ति कश्चिदात्मनो मोचनोपाय इति विचिन्त्य निर्गतिकानि सन्ति यथा यथा सा कालपरिणतिराज्ञापयति तथा तथा नानाकारमात्मानं विडम्बयतीति, किं च-कर्मपरिणामादपि सकाशात्सा कालपरिणतिरात्मन्यधिकतरं प्रभुत्वमावेदयत्येव स्वचरितैः, तथाहि-कर्मपरिणामस्य संसारनाटकान्तर्भूतजन्तुसन्तानापरापररूपकरणगोचर एव प्रभावः, तस्याः पुनः कालपरिणतेः संसारनाटकव्यतिकरातीतरूपेष्वपि निर्वृतिनगरीनिवासिलोकेषु क्षणे क्षणे अपरापरावस्थाकरणचातुर्य समस्त्येव, इत्यतः सा संजातोत्सेकातिरेका किं न कुर्यादिति ?, तदेवमनवरतप्रवृत्तेन परमाद्भुतभूतेन तेन नाटकेन तयोर्दैवीनृपयोर्विलोकितेन संपद्यते मनःप्रमोदः, तद्दर्शनमेव तौ खराज्यफलमवबुध्येते इति–तयोश्च तिष्ठतोरेवमन्यदा रहसि स्थिता । सहर्ष वीक्ष्न्य राजानं, सा देवी तमवोचत ॥ १ ॥ भुक्तं यश्चाद्य भोक्तव्यं, पीतं यत्पेयम जसा । मानितं यन्मया मान्यं, साभिमानं च ॥११०॥ जीवितम् ॥ २ ॥ नास्त्येव तत्सुखं लोके, यस्य नास्वादितो रसः । प्राप्तं समस्तकल्याणं, प्रसादाद्देवपादयोः ॥ ३ ॥ दृष्टं द्रष्टव्यमप्यत्र, लोके यन्नाथ ! सुन्दरम् । किन्तु पुत्रमुखं देव!, मया नाद्यापि वीक्षितम् ॥ ४ ॥ यदि तद्देवपादानां, प्रसादादेव जायते । ततो मे जीवितं - Jain Education pational For Private & Personel Use Only D ainelibrary.org Page #115 -------------------------------------------------------------------------- ________________ उपमिती पीठबन्धः ॥१११॥ श्लाघ्यमन्यथा जीवितं वृथा ॥ ५ ॥ नरपतिरुवाच-साधु साधूदितं देवि!, रोचते मह्यमप्यदः । समदुःखसुखो देव्या, वर्तेऽहं सर्वकर्मसु ॥६॥ किं च-न विषादोऽत्र कर्त्तव्यो, देव्या यस्मात्प्रयोजने । आवयोरेकचित्तत्वं, यत्र तज्जायते ध्रुवम् ॥ ७ ॥ कालपरिणतिरुवाच-चारु चारूदितं नाथैर्विहितो मदनुग्रहः । भविष्यतीत्थमेवेदं, बद्धो प्रन्धिरयं मया ॥ ८॥ आनन्दजलपूर्णाक्षी, भर्तुर्वाक्येन तेन सा । ततः संजातविश्रम्भा, सतोषा समपद्यत ॥ ९ ।। अन्यदा पश्चिमे यामे, रजन्याः शयनं गता । स्वप्ने कमलपत्राक्षी, दृष्ट्वैवं सा व्यबुध्यत ।। १० ॥ वदनेन प्रविष्टो मे, जठरे निर्गतस्ततः । नीतः केनापि मित्रेण, नरः सर्वाङ्गसुन्दरः ।। ११ ॥ ततो हर्षविषादाढ्यं, वहन्ती रसमुत्थिता । तं स्वप्नं नरनाथाय, साऽऽचचक्षे विचक्षणा ॥ १२ ॥ नरपतिरुवाच-स्वप्नस्यास्य फलं देवि!, मम चेतसि भासते। भविष्यत्युत्तमः पुत्रस्तवानन्दविधायकः ॥ १३ ॥ केवलं न चिरं गेहे, तावके स भविष्यति । धर्मसूरिवचोबुद्धः, स्वार्थसिद्धिं करिष्यति ॥ १४ ॥ कालपरिणतिरुवाच-जायतां पुत्रकस्तावत्पर्याप्तं तावतैव मे । करोतु रोचते तस्मै, यत्तदेव ततः परम् ।।१५।। ततश्चाविरभूगर्भस्तं वन्त्याः प्रमोदतः । अथ मासे तृतीयेऽस्याः, संजातोऽयं मनोरथः ॥ १६ ॥ अभयं सर्वसत्त्वेभ्यः, सर्वार्थिभ्यो धनं तथा । ज्ञानं च ज्ञान शून्येभ्यश्चेद्यच्छामि यथेच्छया ॥ १७ ॥ तथाविधविकल्पं तं, निवेद्य वरभूभुजे । संपूर्णेच्छा ततो जाता, कृत्वेष्टं तदनुज्ञया ॥१८॥ |अथ संपूर्णकालेन, मुहूर्ते सुन्दरेऽनघा । सा दारकं शुभं सूता, सर्वलक्षणसंयुतम् ॥ १९ ॥ ततः ससम्भ्रममुपगम्य निवेदितं दारकस्य जन्म नरपतये प्रियनिवेदिकाभिधानया दासदारिकया, दत्तं च तेनाल्हादातिरेकसंपाद्यमनाख्येयमवस्थान्तरमनुभवता तस्यैव मनोरथाधिक पारितोषिकं दानं, दत्तश्चानन्दपुलकोद्भेदसुन्दरं देहं दधानेन महत्तमानामादेशः यदुत-भो भो महत्तमाः ! देवीपुत्रजन्माभ्युदयमुद्दिश्य १ तदा सफलं जनुरिति शेषः, NAAMKARAARAAR भव्यपुरुपापरनामसुमतेर्जन्म ॥११ ॥ in Eduentan na For Private & Personel Use Only D elibrary.org Page #116 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥११२॥ घोषणापूर्वकं ददध्वमनपेक्षितसारासारविचाराणि महादानानि, पूजयत गुरुजनं, संमानयत परिजनं, पूरयत प्रणयिजनं, मोचयत बन्ध- जन्मोत्सनागारं, वादयताऽऽनन्दमईलसन्दोहं, नृत्यत यथेष्टमुद्दामतया, पिबत पानं, सेवध्वं दयिताजनं, मा गृहीत शुल्क, मुश्चत दण्डं, आश्वा- व: नामकसयत भीतलोकं, वसन्तु सुस्वस्थचित्ताः समस्ता जनाः, नास्ति कस्यचिदपराधगन्धोऽपीति । ततो यदाज्ञापयति देव इति विनयनतोत्त-| रणोत्सवश्च माङ्गः प्रतिपद्य संपादितं तद्राजशासनं महत्तमैः, निर्वतितोऽशेषजनचमत्कारकारी जन्मदिनमहोत्सवः, प्रतिष्ठापितं समुचिते काले दारकस्य नरनाथेन स्वचित्तेनैवं पर्यालोच्य यतोऽस्य गर्भावतारकाले जननी सर्वाङ्गसुन्दरं नरं वदनेन प्रविशन्तं दृष्टवती ततोऽस्य भवतु भव्यपुरुष इति नाम, ततस्तदाकर्ण्य देवी राजानमुवाच-देवाहमपि पुत्रकस्य किंचिन्नाम कर्तुमभिलषामि तदनुजानातु देव इति, नृपतिगह-देवि ! कः कल्याणेषु विरोधः ?, अभिधीयतां समीहितमिति, ततस्तयोक्तं यतोऽत्र गर्भस्थे मम कुशलकर्मकरणपक्षपातिनी | मतिरभूत्ततोऽस्य भवतु सुमतिरित्यभिधानं, ततोऽहो क्षीरे खण्डक्षेपकल्पमेतद्देवीकौशलेन संपन्नं यद्भव्यपुरुषस्य सतः सुमतिरित्यभिधानान्तरमिति ब्रुवाणः परितोषमुपागतो राजा, विशिष्टतरं नामकरणमहोत्सवं कारयामास, इतश्चास्ति तस्यामेव मनुजगतौ नगर्यामगृहीतसङ्केता नाम ब्राह्मणी, सा जनवादेन नरपतिपुत्रजन्मनामकरणवृत्तान्तमवगम्य सखीं प्रत्याह-प्रियसखि प्रज्ञाविशाले! पश्य यच्छ्रयते महाश्चर्य लोके यथा कालपरिणतिर्महादेवी भव्यपुरुषनामानं दारकं प्रसूतेति, ततः प्रज्ञाविशालयोक्तं-प्रियसखि ! किमत्राश्चर्य ?, अगृहीतसङ्केताऽऽह-यतो मयाऽवधारितमासीत् किलैप कर्मपरिणाममहाराजो निर्वीजः स्वरूपेण इयमपि कालपरिणतिर्महादेवी वन्ध्येति, इदानीं पुनरनयोरपि पुत्रोत्पत्तिः श्रूयत इति महदाश्चर्यम्, प्रज्ञाविशालाऽऽह-अयि मुग्धे! सत्यमगृहीतसङ्केताऽसि, यतो न विज्ञातस्त्वया | परमार्थः, अयं हि राजा अविवेकादिमिर्मत्रिभिरतिबहुबीज इति मा भूहुर्जनचक्षुर्दोष इति कृत्वा निर्बीज इति प्रकाशितो लोके, इयमपि3 " पता नविशतिस्त्वया ॥११२॥ Join Education a l MEnelibrary.org Page #117 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥ ११३ ॥ Jain Educat महादेव्यनन्तापत्यजनयित्री तथापि दुर्जनचक्षुर्दोषभयादेव तैरेव मन्त्रिभिर्वन्ध्येति लोके प्रख्याप्यते, तथाहि — यावन्तः क्वचित्केचिज्जन्तवो | जायन्ते तेषां सर्वेषामेतावेव देवीनृपौ परमवीर्ययुक्ततया परमार्थतया जननीजनकौ, अन्यच्च - किं न दृष्टं श्रुतं वा क्वचिदपि प्रियसख्या अनयोर्नाटकं पश्यतोर्यन्माहात्म्यं ? यदुत - राजा समस्तपात्राणि यथेच्छया नारकतिर्यङ्नरामरगतिलक्षणसंसारान्तर्गतानेकयोनिलक्षप्रभवजन्तुरूपेण नाटयति, महादेवी पुनस्तेषामेव महाराजजनितनानारूपाणां समस्तपात्राणां गर्भावस्थितिबालकुमारतरुणमध्यमजराजीर्णमृत्युगर्भप्रविष्टनिष्क्रान्तादिरूपाण्यनन्तवाराः कारयतीति, अगृहीतसङ्केताऽऽह — प्रियसखि ! श्रुतमेतन्मया, किन्तु यदि नाम कर्म्मपरिणामस्य राज्ञः समस्तपात्रपरावर्तने सामर्थ्य कालपरिणतेर्वा महादेव्यास्तेषामेवापरापरावस्थाकरणशक्तिः तत्किमेतावतैवानयोर्जननीजनकत्वं संभवति ?, प्रज्ञाविशालाऽऽह - अयि प्रियवयस्ये ! अत्यन्तमुग्धाऽसि, यतो गौरपीहार्द्धकथितमवबुध्यते त्वं पुनः परिस्फुटमपि कथ्यमानं न जानीषे, यतः संसार एवात्र परमार्थतो नाटकं, तस्य च यौ जनकावेतौ परमार्थतः सर्वस्य जननीजनकाविति, अगृहीतसङ्केताऽऽह – प्रियसखि ! यदि समस्तजगज्जननीजनकयोरपि देवीनृपयोर्देव्या वन्ध्यात्वं नृपस्य निर्बीजत्वं दुर्जनचक्षुर्दोषभयादविवेकादिभिर्मन्त्रिभिः प्रख्यापितं लोके तत्कि - मित्यधुनाऽयं भव्यपुरुषोऽनयोः पुत्रतया महोत्सवकलकलेन प्रकाशित इति, प्रज्ञाविशालाऽऽह — समाकर्णयास्य प्रकाशने यत्कारणम्अस्त्यस्यामेव नगर्या शुद्धसत्यवादी समस्तसत्त्वसङ्घातहितकारी सर्वभावस्वभाववेदी अनयोश्च कालपरिणतिकर्म्मपरिणामयोर्देवीनृपयोः समस्तरहस्यस्थानेष्वत्यन्तभेदज्ञः सदागमो नाम परमपुरुषः, अस्ति च तेन सार्द्ध मम घटना, स चान्यदा दृष्टो मया सहर्षः, पृष्टो निर्बन्धेन हर्षकारणं, तेनोक्तम्- ' आकर्णय भद्रे ! यदि कुतूहलं, येयं कालपरिणतिर्महादेवी अनया रहसि विज्ञापितो राजा यदुत - निर्विण्णाऽहमनेनात्मनोऽलीकवन्ध्याप्रवादेन यतोऽहमनन्तापत्यापि दुर्जनचक्षुर्दोषभयादविवेकादिभिर्मन्त्रिभिर्वन्ध्येति प्रख्यापिता लोके, ममैवापत्यान्यन्य national कर्मकालपरिणत्योः सर्वान् प्रति जनकीजनकते ॥ ११३ ॥ w.jainelibrary.org Page #118 -------------------------------------------------------------------------- ________________ उपमितौ जनापत्यतया गीयन्ते, सोऽयं स्वेदजनिमित्तेन शाटकत्यागन्यायः, तदिदं वन्ध्याभावलक्षणं ममायशःकलवं क्षालयितुमर्हति देवः, पीठबन्धः ततो नृपेणोक्तम्-देवि ! ममापि निर्बीजतया समानमेतत् , केवलं धीरा भव, लब्धो मया अयशःपङ्कक्षालनोपायः, देव्याह-कतमो॥११४॥ ऽसौ ?, प्रभुराह-देव्यस्यामेव मनुजगतौ महाराजधान्यां वर्तमानया भवत्या मन्त्रिमण्डलवचनमनपेक्ष्य प्रकाश्यते प्रधानपुत्रस्य जन्म, क्रियते महानन्दकलकलः, ततश्चिरकालरूढमप्यावयोर्निजत्ववन्ध्याभावलक्षणमयशःकलङ्क क्षालितं भविष्यतीति, ततः सतोषया प्रतिपन्नं | महाराजवचनं देव्या, कृतं च यथाऽऽलोचितं ताभ्यां, ततः प्रज्ञाविशाले! योऽयं भव्यपुरुषो जातः स ममात्यन्तवल्लभः, अस्य जन्मनाऽहमात्मानं सफलमवगच्छामीत्यतो हर्षमुपागत इति' ततो मयोक्तं-शोभनं ते हर्षकारणं, ततोऽयमनेन कारणेन भव्यपुरुषो देवीनृपपुत्रतया - प्रकाशित इति, अगृहीतसङ्केतयोक्तं साधु वयस्ये ! साधु सुन्दरमाख्यातं भवत्या नाशितो मे सन्देहः, तथा च त्वत्समीपमुपगच्छन्त्या मयाऽद्य हट्टमार्गे समाकर्णितो लोकप्रवादस्तथा देवीनृपयोः क्षालितमेवायशःकलङ्कमवगच्छामि, प्रज्ञाविशालयोक्तं-किमाकर्णितं प्रियसख्या?, तयोक्तं-दृष्टो मया तत्र बहुलोकमध्ये सुन्दराकारः पुरुषः, स च सविनयं पृष्टः पौरमहत्तमैः-भगवन् ! य एष राजदारको जातः स कीदृग्गुणो भविष्यतीति, तेनोक्तं-भद्राः! शृणुत-समस्तगुणभारभाजनमेष वर्द्धमानः कालक्रमेण भविष्यतीत्यतो न शक्यन्तेऽस्य सर्वे भव्यपुरुषगुणाः कथयितुं कथिता अपि न पार्यन्तेऽवधारयितुं, तथापि लेशोद्देशतः कथयामि-भविष्यत्येष निदर्शनं रूपस्य, निलयो यौवनस्य, भविष्य “मन्दिरं लावण्यस्य, दृष्टान्तः प्रश्रयस्य, निकेतनमौदार्यस्य, निधिविनयस्य, सदनं गाम्भीर्यस्य, आलयो विज्ञानस्य, आकरो दाक्षिण्यस्य, त्ताख्यानम् "उत्पत्तिभूमिर्दाक्ष्यस्य, इयत्तापरिच्छेदः स्थैर्यस्य, प्रत्यादेशो धैर्यस्य, गोचरो लजायाः, उदाहरणं विषयप्रागल्भ्यस्य, सद्भर्त्ता धृतिस्मृतिश्र 18॥११४॥ HI"द्धाविविदिषादिसुन्दरीणामिति, अन्यच्चानेकभवाभ्यस्तकुशलकर्मतया बालकालेऽपि प्रवर्त्तमानोऽयं न भविष्यति केलिप्रियः, दर्शयिष्यति Jain Education intentional For Private Personel Use Only Lainelibrary ara Page #119 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥ ११५ ॥ Jain Education In “जने वत्सलतां, समाचरिष्यति गुरुविनयं प्रकटयिष्यति धर्मानुरागं, न करिष्यति लोलतां विषयेषु विजेष्यते कामक्रोधादिकमान्तरम“रिषडुर्ग, नन्दयिष्यति भवतां चित्तानीति,” ततस्तदाकर्ण्य सभयं सहर्षं च दिशो निरीक्षमाणैस्तैरभिहितम् — अहो विषमशीलतया समस्तजनविडम्बनाहेतुभूतयापि कालपरिणत्या कर्म्मपरिणामेन चेदमेकं सुन्दरमाचरितं यदाभ्यामस्यां सकलदेशविख्यातायां मनुजगतौ नगर्यामेष भव्यपुरुषः सुमतिर्जनितः, क्षालितान्येतज्जननेनाभ्यामात्मनः समस्तदुश्चरितान्यपुत्रत्वायशश्चेति, तदिदं समस्तमवहितचित्तया मयाssकर्णितं, तत एव संजातो मे मनसि वितर्कः, कथं पुनरनपत्यतया प्रसिद्धयोर्देवी नृपयोः पुत्रोत्पत्तिः ?, को वैष पुरुषः सर्वज्ञ इव भविष्यत्कालभाविनीं राजदारकवक्तव्यतां समस्तां कथयतीति ?, ततश्चिन्तितं मया — प्रियसखीमेतहूयमपि प्रश्नयिष्यामि, कुशला हि सा सर्ववृत्तान्तानां तत्रापनीतो भवत्याः प्रथमः सन्देहः, साम्प्रतं मे द्वितीयमपनयतु भवती, प्रज्ञाविशालयोक्तम् — वयस्ये ! कार्यद्वारेणाहमवगच्छामि, स एव मम परिचितः परमपुरुषः सदागमनामा तदाचक्षाणोऽवलोकितो भवत्या, यतः स एवातीतानागतवर्त्तमानकालभाविनो भावान् करतलगतामलकमिव प्रतिपादयितुं पटिष्टो, नापरः, यतो विद्यन्तेऽस्यां मनुजगतौ नगर्थ्यामन्येऽपि तादृशा अभिनिबोधावधिमनःपर्याय केवलनामानश्चत्वार परमपुरुषाः, केवलं न तेषां परप्रतिपादनशक्तिरस्ति मूका हि ते चत्वारोऽपि स्वरूपेण तेषामपि स्वरूपं सत्पुरुषचेष्टितमवलम्बमानः परगुणप्रकाशनव्यसनितया लोकसमक्षमेष एव सदागमो भगवानुत्कीर्त्तयति, अगृहीतसङ्केतयोक्तम् — वयस्ये ! किं पुनः कारणमेष राजदारकोऽस्य सदागमस्यात्यन्तवल्लभः ? किं चैतज्जन्मनाऽऽत्मानमयं सफलमवगच्छतीति श्रोतुमिच्छामि, प्रज्ञाविशालयोक्तम् - एष हि महापुरुषतया सततं परोपकारकरणपरायणः समस्तजन्तुभ्यो हितमाचरत्येव, केवलमेते पापिष्ठाः प्राणिनो नास्य वचने वर्त्तन्ते, ते हि न लक्षयन्ति वराका यदस्य भगवतो माहात्म्यं, ततस्तेभ्यो हितमुपदिशन्तमप्येनं सदागमं केचिद् दूषयन्ति, सदागमशक्तिः सदागमानन्दस्य हेतुः ॥ ११५ ॥ Klibrary.org Page #120 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥११६॥ केचिदपकर्णयन्ति, केचिदुपहसन्ति, केचिदुपदिष्टाकरणशक्तिमात्मनो दीपयन्ति, केचित्तद्वचनाद् दूरत एव त्रस्यन्ति, केचित्तं प्रतारक|धिया शङ्कन्ते, केचित्तद्वचनमादित एव नावबुध्यन्ते, केचित्तद्वचनं श्रुतमपि न रोचयन्ति केचित्तद्रोचितमपि नानुतिष्ठन्ति, केचिदनुधातुमधिकृतमपि पुनः शिथिलयन्ति, ततश्चैवं स्थिते नास्य सम्यक् संपद्यते परोपकारकरणलक्षणा समीहितसिद्धिः, ततोऽयमनया सततं प्राणिनामपात्रतया गाढमुद्वेजितः, भवत्येव हि गुरूणामपि निष्फलतया कुपात्रगोचरो महाप्रयासः चित्तखेदहेतुः, अयं तु राजदारको | भव्यपुरुष इति पात्रभूतोऽस्य प्रतिभासते, भव्यपुरुषः सन्नपि यदि दुर्मतिः स्यात् ततो न पात्रतां लभेत, अयं तु राजदारको यतः सुमतिरतः पात्रभूत एवेतिकृत्वाऽमुष्य सदागमस्यात्यन्तवल्लभः, अन्यच्चायं सदागमो मन्यते-यतोऽस्य दारकस्यैवंरूपतया जनकत्वादेव सुन्दरतरः कर्मपरिणामः जननीत्वादेव चानुकूला कालपरिणतिः ततोऽयं विमुक्तबालभावः सुन्दरतया निजखभावस्य प्रत्यासन्नतया | कल्याणपारम्पर्य्यस्य प्रमोदहेतुतयैवंविधपुरुषाणां मदर्शनमस्यामुपलभ्य नियमेनास्य भविष्यति मनस्येवंविधो वितर्क:-यथा सुन्दरेयं | मनुजगतिर्नगरी यस्यामेष सदागमः परमपुरुषः प्रतिवसति, ममाप्यस्ति प्रायेण योग्यता काचित्तथाविधा यया तेन सह मीलकः संपन्नः, | ततोऽमुं परमपुरुषं विनयेनाऽऽराध्यास्य सम्बन्धि ज्ञानमभ्यस्यामि, ततोऽनुकूलत्वाजननीजनकयोस्ताभ्यां समर्पितो भविष्यति ममैष | शिष्यः, ततोऽहमस्य संक्रामितनिजज्ञानः कृतकृत्यो भविष्यामीति बुद्ध्याऽयं सदागमोऽस्य सुमतेर्भव्यपुरुषस्य जन्मना सफलमात्मानमवगच्छतीति, अत एव संजातपरितोषतया जनसमक्षं राजदारकगुणानेष वर्णयति, अगृहीतसङ्केतयोक्तम्-प्रियसखि!, किं पुनरस्य भग-18 सदागमवतः सदागमस्य माहात्म्यं ? यदेते पापिष्ठसत्त्वा नावबुध्यन्ते, अनवबुध्यमानाश्च नास्य वचने वर्तन्ते इति, प्रज्ञाविशालयोक्तम्-वयस्ये!, महिमा समाकर्णय-य एव सर्वत्रानिवारितशक्तिप्रसरः कर्मपरिणामो महाराजो यथेष्टचेष्टया संसारनाटकमावर्त्तयमानः सततमीश्वरान् दरिद्र- ॥११६॥ -- JainEducation a l For Private Personel Use Only Page #121 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥ ११७ ॥ Jain Educatio यति, सुभगान् दुर्भगयति, सुरूपान् कुरूपयति, पण्डितान्मूर्खयति, शूरान् क्लीवयति मानिनो दीनयति, तिरश्चो नारकायति, नारका - न्मनुष्ययति, मनुष्यान्देवयति, देवान् पशुभावमानयति, नरेन्द्रमपि कीटयति, चक्रवर्त्तिनमपि द्रमकयति, दरिद्रान्वेश्वरादिभावान् प्रापयति, किम्बहुना ? यथेष्टं भावपरावर्त्तनं विदधानो न क्वचित्प्रतिहन्यते, अयमप्यस्य भगवतः सदागमस्य संबन्धिनोऽभिधानादुपि बिभेति, गन्धादपि पलायते, तथाहि - तावदेष कर्म्मपरिणाम एतान्समस्तलोकान्संसारनाटकविडम्बनाया विडम्बयति यावदयं सदागमो भगवान्न हुंकारयति, यदि पुनरेष हुङ्कारयेत्ततो भयातिरेकस्रस्तसमस्तगात्रो महासमरसंघट्टे कातरनर इव प्राणान् स्वयमेव समस्तानपि मुश्चेत्, मोचिताश्चानेनामुष्मादनन्ताः प्राणिनः, अगृहीतसङ्केतयोक्तम्-ते किमिति न दृश्यन्ते ?, प्रज्ञाविशालाssह — अस्ति कर्म्मपरिणाममहाराजभुक्तेरतिक्रान्ता निर्वृतिर्नाम महानगरी, ततस्ते सदागमद्दुङ्कारेण कर्म्मपरिणाममप्रभवन्तमात्मन्युपलभ्य मोचिता वयं सदागमे - नेति मत्वा कर्म्मपरिणामशिरसि पाददानद्वारेणोड्डीय तस्यां गच्छन्ति, गताश्च तस्यां सकलकालं समस्तोपद्रवत्रासरहिताः परमसुखिनस्तिष्ठन्ति, तेन कारणेन ते नेह दृश्यन्ते, अगृहीतसङ्केतयोक्तम् — यद्येवं किमित्येष सर्वलोकान्न मोचयति ?, कदर्शिता ह्येते वराकाः सर्वेऽप्यनेनातिविषमशीलतया कर्म्मपरिणाममहाराजेन, तन्न युक्तमस्य महापुरुषशेखरस्य सत्यामेवंविधशक्तौ तत्कदर्थनस्योपेक्षणमिति, प्रज्ञाविशालाsse - सत्यमेतत्, "केवलं प्रकृतिरियमस्य भगवतः सदागमस्य यया वचनविपरीतकारिषु कुपात्रेष्ववधीरणां विधत्ते, ततस्तेनावधीरिताः “सन्तो नाथरहिता इति मत्वा गाढतरं कर्म्मपरिणामराजेन कदर्थ्यन्ते, ये तु पात्रभूततयाऽस्य निर्देशकारिणो भवन्ति तानेव स्वां प्रकृति - "मनुवर्त्तमानः कर्म्मपरिणामकदर्थनायाः सर्वथाऽयं मोचयतीति, येऽपि लोका भगवतोऽस्य सदागमस्योपरि भक्तिमन्तोऽप्यस्य सम्बन्धि वचनं "तथाविधशक्ति विकलतया संपूर्णमनुष्ठातुं न शक्नुवन्ति, किं तर्हि ? तन्मध्याद् बहुतमं बहुतरं बहु स्तोकं स्तोकतरं स्तोकतमं वा कुर्वन्ति भक्ति - ational सदागममहिमा ॥ ११७ ॥ jainelibrary.org Page #122 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥ ११८ ॥ Jain Educatio " मात्रकं वाऽस्योपरि विदधति नाममात्रं वाऽस्य गृह्णन्ति यदिवा येऽस्य भगवतः संबन्धिनि वचने वर्तन्ते महात्मानस्तेषामुपरि 'धन्याः "कृतार्थाः पुण्यभाजः सुलब्धजन्मान एते इत्यादिवचनलिङ्गगम्यं पक्षपातं कुर्वन्ति यद्वाऽस्य भगवतोऽभिधानमात्रमप्यजानानाः प्रकृत्यैव "ये भद्रका भवन्ति ततश्च मार्गानुसारिसदन्धन्यायेनानाभोगतोऽप्यस्य वचनानुसारेण वर्त्तन्ते तानप्येवंविधाननल्पविकल्पान् लोका"नेष कर्म्मपरिणामो महानरेन्द्रो यद्यपि संसारनाटके कियन्तमपि कालं नाटयति तथाऽपि सदागमस्याभिप्रेता एत इति मत्वा नाधमपात्र"भावं नारकतिर्यक्कुमानुषकदमररूपं तेषां विधत्ते, किं तर्हि ?, केषाञ्चिदनुत्तरसुररूपं दर्शयति, केषाञ्चिद् मैवेयकामराकारं प्रकटयति, केषा"श्चिदुपरितन कल्पोपपन्नदेवरूपतां जनयति, केषाञ्चिद्धस्तनकल्पोत्पन्नमहर्द्धिलेखकरणिं कारयति, केषाञ्चिद् भुवि सुरूपतां लक्षयति, केपा"श्चिञ्चक्रवर्तिमहामण्डलिकादिप्रधानपुरुषभावं भावयति, सर्वथा प्रधानपात्ररूपतां विहाय न कदाचिद्रूपान्तरेण तान्नर्त्तयति, तत्पर्याप्तमे" तावताऽस्य भगवतः सदागमस्य माहात्म्येन यदेवंविधसामर्थ्ययुक्तोऽप्येष कर्म्मपरिणामो महानृपतिरेतद्भयाकान्तहृदयः खल्वेवं वर्त्तते“अन्यच्च कथ्यते तुभ्यं, कौतुकं यदि विद्यते । रूपं सदागमस्यास्य तद् बुध्यस्व मृगेक्षणे ! ||१|| एष एव जगन्नाथो, वत्सलः परमार्थतः । " एष एव जगत्राणमेष एव सुबान्धवः ॥ २ ॥ एष एव विपद्र्त्ते, पततामवलम्बनम् । एष एव भवाटव्यामटतां मार्गदेशकः ॥ ३ ॥ एष " एव महावैद्यः, सर्वव्याधिनिबर्हणः । एष एव गदोच्छेदकारणं परमौषधम् ॥ ४ ॥ एष एव जगद्दीपः सर्ववस्तुप्रकाशकः । प्रमादराक्ष“सात्तूर्णमेष एव विमोचकः ॥ ५ ॥ एषोऽविरतिजम्बालकल्मपक्षालनक्षमः । एष एव च योगानां दुष्टानां वारणोद्यतः ।। ६ ।। शब्दा“दिचरटाक्रान्ते, हृतधर्म्मधने जने । समर्थो भगवानेष, नान्यस्तस्य विमोचने ॥ ७ ॥ एष एव महाघोरनरकोद्धरणक्षमः । पशुत्वदुःखसं“घातात्रायकोऽप्येष देहिनाम् ॥ ८ ॥ एष एव कुमानुष्यदुःखविच्छेदकारणम् । एष एव कुदेवत्वमनः सन्तापनाशकः ॥ ९ ॥ अज्ञानतद सदागम महिमा ॥ ११८ ॥ ainelibrary.org Page #123 -------------------------------------------------------------------------- ________________ जपामता पीठबन्धः सदागममहिमा ॥११९॥ "विच्छेद, एष एव कुठारकः । एष एव महानिद्राद्रावणः प्रतिबोधकः ॥ १०॥ एष स्वाभाविकानन्दकारणत्वेन गीयते । सातासातोदयो"त्पाद्यमिथ्याबुद्धिविधूनकः ॥ ११ ॥ एष एव गुरुक्रोधवह्निविध्यापने जलम् । एष एव महामानपर्वतोद्दलने पविः ॥ १२ ॥ एष माया"महाव्याघ्रीघातने शरभायते । एष एव महालोभनीरदे शोषणानिलः ॥ १३ ॥ एष हास्यविकारस्य, गाढं प्रशमनक्षमः । एष मोहोदयो"त्पाद्यां, रतिं निर्नाशयत्यलम् ॥ १४॥ एष एवार्ति(भय)प्रस्ते, जनेऽस्मिन्नमृतायते । एष एव भयोभ्रान्तसत्त्वसंरक्षणक्षमः ॥१५॥ एष "शोकभराक्रान्तं, संधीरयति देहिनम् । एष एव जुगुप्सादिविकारं शमयत्यलम् ॥ १६ ॥ एष कामपिशाचस्य, दृढमुच्चाटने पटुः । एष एव “च मार्तण्डो, मिथ्यात्वध्वान्तसूदनः ॥ १७ ॥ एष एव चतुर्भेदजीवितोच्छेदकारणम् । यतो जीवं ततोऽतीते, नयत्येष शिवालये ॥१८॥ "शुभेतरेण या नाम्ना, कृता लोकविडम्बना । कृन्ते तामेष लोकानामनङ्गस्थानदानतः ॥ १९ ॥ सर्वोत्तमत्वं भक्तानां, विधायाक्षयमव्य“यम् । एष एव छिनत्त्युञ्चैर्नीचैर्गोत्रविडम्बनाम्॥२०॥ एष एव च दानादिशक्तिसन्दोहकारणम् । एष एव महावीर्ययोगहेतुरुदाहृतः ॥२१॥ "अन्यच्च ये महापापा, निर्भाग्याः पुरुषाधमाः । न ते सदागमस्यास्य, नामापि बहु मन्यते ॥ २२ ॥ ततस्तेन नरेन्द्रेण, ते पूर्वोक्तवि "धानतः । संसारनाटकेनोच्चैः, कदर्थ्यन्ते निरन्तरम् ॥२३॥ य एव भाविकल्याणाः, पुण्यभाजो नरोत्तमाः। ते सदागमनिर्देशं, SI“कुर्वन्ति महदादरात् ॥ २४ ॥ ततोऽपकर्ण्य राजानं, ते विडम्बनकारिणम् । संसारनाटकान्मुक्ता, मोदन्ते निर्वृतौ गताः ॥ २५ ॥ “राजभुक्तौ वसन्तोऽपि, राजानं तृणतुल्यकम् । सदागमप्रसादेन, मन्यन्ते ते निराकुलाः ॥ २६ ॥ किंचाऽत्र बहुनोक्तेन ?, नास्ति तद्वस्तु “किञ्चन । सदागमेऽस्मिन् भक्तानां, सुन्दरं यन्न जायते ॥ २७ ॥ तदेतदस्य माहात्म्यं, किञ्चिल्लेशेन वर्णितम् । विशेषतः पुनः कोऽस्य, १ तेन-कर्मपरिणामेन अतीते-रहिते २ न विद्यतेऽ शरीरं यत्र तत् अनङ्ग शिवास्पदमेव ३ ० य पद. पा० ४ ततोऽनेन प्र. ५ विहितादराः प्र. ॥११९॥ Jain Education in For Private & Personel Use Only Alimelibrary.org Page #124 -------------------------------------------------------------------------- ________________ उपमितौ गुणान गुणानां वर्णनक्षमः ? ॥ २८ ॥” ततः प्रज्ञाविशालाया, वाक्यमाकर्ण्य विस्मिता । हृदये चिन्तयत्येवं, सा सन्देहमुपागता ॥ २९ ॥ यदिदं पीठवन्धः प्रियसख्या मे, विहितं गुणवर्णनम् । यदि सत्यमिदं तेन, नास्ति तुल्यस्ततोऽपरः ॥ ३० ॥ अतः पश्यामि तं तावत्करोमि खं विनिश्चयम् । परप्रत्ययतो ज्ञाते, न सन्देहो निवतेते ॥ ३१ ॥ ततश्चैवं विचिन्त्य तया अगृहीतसतयाऽभिहिता प्रज्ञाविशाला-प्रियसखि ! ॥१२॥ सुनिश्चितं सत्यवादिनीमपि भवतीमधुनाऽहमनेन सदागमस्यासम्भावनीयगुणवर्णनेनानर्गलभाषिणीमिव परिकल्पयामि, भवति च मे मनसि विकल्पः-किल परिचितमितिकृत्वा तमेषा वर्णयति, अन्यथा कथं कर्मपरिणामो महानरेन्द्रः कुतश्चिद्विभियात् ? कथं वैकत्र पुरुषे एतावान् गुणसंघातः संभाव्येत? न च प्रियसखी कदाचन मां विप्रलम्भयति ततः सन्देहापन्नं दोलायते मे मनः, अतस्तमात्मपरिचितं परमपुरुषं विशेषतो दर्शयितुमर्हति मे भवती, प्रज्ञाविशालाऽऽह-सुन्दरमेतद् अभिप्रेतमेव मे हृदयस्य, अभिगमनीयो द्रष्टव्य एव चासौ भगवान् , ततो गते द्वे अपि तन्मूलं, दृष्टश्च ताभ्यां तस्य महाविजयरूपापणपतिभिर्विराजितस्यानेकमहापुरुषाकीर्णस्य महाविदेहरूपस्य विप- | सदागम|णिमार्गस्य मध्ये वर्तमानः प्रधानजनपरिकरितो भूतभवद्भविष्यद्भावस्वभावाविर्भावनं कुर्वाणो भगवान् सदागमः, ततः प्रत्यासन्नीभूय प्रणम्य ४पार्श्वे गमलतचरणयुगलमुपविष्टे ते तन्निकटे, तदाकृतिदर्शनादेव सबहुमानं मुहुर्मुहुर्विलोकनादगृहीतसङ्केतायाः प्रनष्ट इव सन्देहो, वर्द्धितश्चित्तानन्दः, नं सखी समुत्पन्नो विश्रम्भो, मताऽऽत्मनः कृतार्थता तद्दर्शनेनेति, ततः प्रज्ञाविशाला प्रत्यभिहितमनया, अपि च-धन्याऽसि त्वं महाभागे!, युग्मस्य सुन्दरं तव जीवितम् । यस्याः परिचयोऽनेन, पुरुषेण महात्मना ॥१॥ अहं तु मन्दभाग्याऽऽसं, वञ्चिताऽऽसं पुरा यया । न दृष्टोऽयं महा|भागः, पुरुषः पूतकल्मषः ॥ २ ॥ नाधन्याः प्राप्नुवन्तीम, भगवन्तं सदागमम् । निर्लक्षणनरो नैव, चिन्तामणिमवामुते ॥ ३ ॥ संजाता पूतपापाऽहमधुना मृगलोचने! । तव प्रसादाद् दृष्ट्वेमं, महाभागं सदागमम् ।। ७॥ त्वया कमलपत्राक्षि!, येऽस्य संवर्णिता गुणाः। Jain Education a l x elibrary.org Page #125 -------------------------------------------------------------------------- ________________ उपमितौ अगृहीतसंकेताया बोधोदय: न्त, सफलोवा! | येनाहश्चत्ताराधनसाम्य ते तथैव मया सर्वे, दर्शनादेव निश्चिताः ॥ ८ ॥ नाहं विशेषतोऽद्यापि, वेदयस्य गुणगौरवम् । नास्यन्यः पुरुषोऽनेन, तुल्य एतत्तु पीठबन्धःलालक्षये ॥ ९॥ आसीन्मे मन्दभाग्यायाः, पुरेमं प्रति संशयः । गुणेषु दर्शनादेव, साम्प्रतं प्रलयं गतः ॥ १०॥ निगूढचरिताऽसि त्वं, सत्यं सद्भाववर्जिता । यया न दर्शितः पूर्व, ममैष पुरुषोत्तमः ॥ ११ ॥ तत्साम्प्रतं मयाऽप्यस्य, भवत्या सह सुन्दरि! । दिने दिने समा॥१२१॥॥ गत्य, कर्त्तव्या पर्युपासना ॥ १२ ॥ गुणाः स्वरूपमाचारश्चित्ताराधनमुच्चकैः । त्वयाऽस्य सर्व चार्वनि, ज्ञातं कालेन भूयसा ॥ १३ ॥ अतो ममापि तत्सर्व, निवेद्यं वल्गुभाषिणि! । येनाहमेनमाराध्य, भवामि तव सन्निभा ॥ १४ ॥ ततः प्रज्ञाविशालाऽऽह, चारुचारूदितं | प्रिये! । यद्येवं कुरुषे हन्त, सफलो मे परिश्रमः ॥ १५ ॥ अहो विशेषविज्ञानमहो वचनकौशलम् । अहो कृतज्ञता गुर्वी, तवेयं चारुलो|चने! ॥ १६ ॥ सङ्केताभावतो भद्रे!, न जानीषे सदागमम् । तथापि परमार्थेन, योग्यता तव विद्यते ॥ १७ ॥ एवं च कुर्वती नित्यं, मया सार्द्ध विचारणम् । अज्ञातपरमार्थाऽपि, ज्ञाततत्त्वा भविष्यसि ॥ १८॥ ततः संजाततोषे ते, नमस्कृत्य सदागमम् । प्रियसख्यौ गते तावत्स्वस्थानं तत्र वासरे ॥ १९ ॥ एवं दिने दिने सख्यो:, कुर्वत्त्योः सेवनां तयोः । सदागमस्य गच्छन्ति, दिनानि किल लीलया ॥ २०॥ अथान्यदा विशालाक्षी, प्रोक्ता सा तेन धीमता । प्रज्ञाविशाला सानन्दं, पुरुषेण महात्मना ॥ २१ ॥ एष सर्वगुणाधारो, भ|वत्या स्नेहनिर्भरः । बालकालात्समारभ्य, कर्त्तव्यो राजदारकः ।। २२ ॥ गत्वा राजकुलं भद्रे!, विधाय दृढसङ्गतम् । आवयं जननी चित्तं, धात्री भव कथञ्चन ।। २३ ॥ त्वयि संजातविनम्भो, येनार्य राजदारकः । सुखं विवर्द्धमानोऽपि, प्रयाति मम वश्यताम् ।। २४ ॥ प्रीततो निक्षिप्य निःशेषमात्मीयं ज्ञानकौशलम् । सुपात्रेऽत्र भविष्यामि, कृतकृत्योऽहमजसा ॥ २५॥ ततो यदादिशत्यार्य!, इत्युक्त्वा १वल्गु-सुन्दरम्. (वस्तुभाषिणि! प्र०) २ °संवृतम् प्र. उ. भ. ११ प्रज्ञाविशालाद्वारा भव्यपुरपानयन ॥१२१॥ G Jain Educati o nal ainelibrary.org Page #126 -------------------------------------------------------------------------- ________________ -GOALSO उपमितौ पीठबन्धः प्रज्ञाविशालाद्वारा | भव्यपुरुषानयन ॥१२२॥ नतमस्तका । प्रज्ञाविशाला तद्वाक्यमनुतस्थौ कृतादरा ॥ २६ ॥ अथासौ भव्यपुरुषस्तां धात्री प्राप्य सुन्दराम् । ललमानः सुखेनाऽऽस्ते, देववद्दिवि लीलया ॥ २७ ॥ क्रमात्संवर्द्धमानोऽसौ, कल्पपादपसंनिभः । संजातः सर्वलोकानां, लोचनानन्ददायकः ॥ २८ ॥ ये ते सदागमेनोच्चै विनो वर्णिता गुणाः । आविर्भूताः समस्तास्ते, कौमारे तस्य तिष्ठतः ॥ २९ ॥ ततः परिचयं कर्तुं, तया प्रज्ञाविशालया । नीतः सदागमाभ्यर्णे, सोऽन्यदा राजदारकः ॥ ३० ॥ स च तं वीक्ष्य पुण्यात्मा, महाभाग सदागमम् । भाविभद्रतया धन्यः, परं हर्षमुपागतः ॥ ३१ ॥ ततः प्रणम्य सद्भक्त्या, निषण्णोऽसौ तदन्तिके । आकर्णितं मनोहारि, तद्वाक्यममृतोपमम् ॥ ३२ ॥ आवर्जितो गुणैस्तस्य, शशाङ्ककरनिर्मलैः । स भव्यपुरुषश्चित्ते, ततश्चेदमचिन्तयत् ॥ ३३ ॥ अस्याहो वाक्यमाधुर्यमहो रूपमहो गुणाः । अहो मे ध-| न्यता येन, नरोऽयमवलोकितः ॥ ३४ ॥ धन्येयं नगरी यस्यां, वसत्येष सदागमः । संजातः पूतपापोऽहं, दर्शनादस्य धीमतः ॥ ३५॥ नूनमेष भवद्भूतभाविभावविभावनम् । भावतो भगवानुचैः, करोत्येष सदागमः ॥ ३६ ॥ तदेष सदुपाध्यायो, यदि संपद्यते मम । ततोऽहमस्य नेदिष्ठो, गृहामि सकलाः कलाः ॥ ३७ ॥ ततः प्रज्ञाविशालायास्तेनाकूतं निवेदितम् । जनीजनकयोर्गत्वा, तयाऽपि कथितं वचः | ॥ ३८ ॥ प्रादुर्भूतस्तयोस्तोषः, प्रविधाय महोत्सवम् । ततः समर्पितस्ताभ्यां, सोऽन्यदा शुभवासरे ॥ ३९॥ कथम्? -कृतकौतुकसत्कारः, परिपूज्य सदागमम् । स भव्यपुरुषस्तस्य, शिष्यत्वेन निवेदितः ॥ ४० ॥ सिताम्बरधरो धीरः, सितभूषणभूषितः । सितपुष्पभरापूर्णः, सितचन्दनचर्चितः ॥ ४१ ॥ ततो महाप्रमोदेन, विनयेन विनेयताम् । प्रपन्नस्तस्य पुण्यात्मा, कलाग्रहणकाम्यया ॥ ४२ ॥ | ततो दिने दिने याति, स पार्श्वे तस्य धीमतः । सदागमस्य जिज्ञासुः, सार्द्ध प्रज्ञा विशालया ॥ ४३ ।। अन्यदा हट्टमार्गेऽसौ, लीलयाऽऽस्ते सदागमः । स भव्यपुरुषोऽभ्यर्णे, युक्तः प्रज्ञाविशालया ॥ ४४ ॥ स भूरिनरसङ्घातपरिवारितविग्रहः । अशेषभावसद्भावं, वदन्नास्ते सदा ॥१२२॥ Jain Educatio n al For Private & Personel Use Only Hainelibrary.org Page #127 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः संसारिजीवागमः ॥१२३॥ गमः ॥ ४५ ॥ अथागृहीतसङ्केता, सख्याः पार्श्वे समागता । नत्वा सदागर्म साऽपि, निषण्णा शुद्धभूतले ॥ ४६॥ पृष्टा प्रियसखीवार्ता, मानितो राजदारकः । स्थिता सदागममुखं, पश्यन्ती स्तिमितेक्षणा ॥४७॥ इतश्चैककालमेवैकस्यां दिशि समुल्लसितो वाक्कलकलः श्रूयते विरसविषमडिण्डिमध्वनिः समाकर्ण्यते दुर्दान्तलोककृतोऽदृट्टहासः, ततः पातिता तदभिमुखा समस्तपर्षदा दृष्टिः, यावत्-विलिप्तसमस्तगात्रो भस्मना चर्चितो गैरिकहस्तकैः खचितस्तृणमषीपुण्ड्कैः विनाटितो ललमानया कणवीरमुण्डमालया विडम्बितो वक्षःस्थले घूर्णमानया शरावमालया धारितातपत्रो जरपिटकखण्डेन बद्धलोध्रो गलैकदेशे आरोपितो रासभे वेष्टितः समन्ताद्राजपुरुषैः निन्द्यमानो लोकेन प्रकम्पमानशरीरः तरलतरमितश्वेतश्चातिकातरतया भयोद्धान्तहृदयो दशापि दिशो निरीक्षमाणो नातिदूरादेव दृष्टः संसारिजीवनामा तस्करः, तं च दृष्ट्वा संजाता प्रज्ञाविशालायाः करुणा, चिन्तितमनया-यदि परमस्य वराकस्यामुष्मात् सदागमात्सकाशात् शरणं नान्यस्मात्कुतश्चित् , ततो गता तदभिमुखं, दर्शितोऽस्मै यनेन सदागमो, अभिहितं च-भद्रामुं भगवन्तं शरणं प्रतिपद्यस्वेति, स च सदागममुपलभ्य सहसा संजाताश्वास इव किञ्चिच्चिन्तयन्ननाख्येयमवस्थान्तरं वेदयमानः पश्यतामेव लोकानां निमीलिताक्षः पतितो धरणीतले, स्थितः कियन्तमपि कालं निश्चलः, किमेतदिति विस्मिता नागरिकाः, लब्धा कथञ्चिच्चेतना, ततः समुत्थाय सदागममुद्दिश्यासौ त्रायध्वं नाथास्त्रायध्वमिति महता शब्देन पूत्कृतवान् , ततो मा भैषीरभयमभयं तवेत्याश्वासितोऽसौ सदागमेन, ततस्तदाकर्ण्य प्रपन्नोऽयं सदागमस्य शरणं अङ्गीकृतश्चानेन अतो न गोचरोऽधुना राजशासनस्येति विचिन्त्य विदितसदागममाहात्म्याः सभयाः प्रत्यक्पदैरपसृताः कम्पमानास्ते राजपुरुषाः, स्थिता दूरदेशे, ततो विश्रब्धीभूतो मनाक् संसारिजीवः, पृष्टोऽगृहीतसङ्केतया-भद्र ! कतमेन व्यतिकरण गृहीतस्त्वमेभिः कृतान्तसदृशै राजपुरुषैरिति ?, सोऽवोचद्-अलमनेन व्यतिकरण, अनाख्येयः खल्वेष व्यतिकरः, यदिवा जानन्त्येवामुं ॥१२३॥ Jain Education in ma For Private & Personel Use Only Whitelibrary.org Page #128 -------------------------------------------------------------------------- ________________ 29- 09 उपमितौ पीठबन्धः ॥१२४॥ व्यतिकरं भगवन्तः सदागमनाथाः, किमाख्यातेन?, सदागमेनोक्तम्-भद्र! महत्कुतूहलमस्याः, अतस्तदपनोदार्थ कथयतु भवान् , को दोषः ?, संसारिजीवेनोक्तं यदाज्ञापयन्ति नाथाः!, केवलं जनसमक्षमात्मविडम्बना कथयितुं न पारयामि, ततो विविक्तमादिशन्तु नाथा | इति, ततः सदागमेन विलोकिता परिषत् स्थिता गत्वा दूरदेशे, प्रज्ञाविशालाऽप्युत्तिष्ठन्ती त्वमप्याकर्णयस्वेति भणित्वा धारिता सदागमेन, तस्याश्च निकटवर्ती सदागमवचनेनैव भव्यपुरुषोऽपि स्थित एव, ततस्तेषां चतुर्णामपि पुरतः केवलमगृहीतसङ्केतामुद्दिश्य प्रजल्पितोऽसौ संसारिजीसंसारिजीवः अस्तीह लोके आकालप्रतिष्ठमनन्तजनाकुलमसंव्यवहारं नाम नगरं, तत्र सर्वस्मिन्नेव नगरेऽनादिवनस्पतिनामानः कुलपु- | ववृत्तान्त त्रकाः प्रतिवसन्ति, तस्मिंश्चास्यैव कर्मपरिणामस्य महानरेन्द्रस्य संबन्धिनावत्यन्ताबोधतीबमोहोदयनामानौ सकलकालस्थायिनौ बलाधिकृतमहत्तमौ प्रतिवसतः, ताभ्यां चात्यन्ताबोधतीव्रमोहोदयाभ्यां तत्र नगरे यावन्तो लोकास्ते सर्वेऽपि कर्मपरिणाममहाराजादेशेनैव सुप्ता | इव अस्पष्टचैतन्यतया मत्ता इव कार्याकार्यविचारशून्यतया मूर्छिता इव परस्परं लोलीभूततया मृता इव लक्ष्यमाणविशिष्टचेष्टाविकलतया | | निगोदाभिधानेष्वपवरकेषु निक्षिप्य संपिण्डिताः सकलकालं धार्यन्ते, अत एव च ते लोका गाढसम्मूढतया न किञ्चिच्चेतयन्ति न भापन्ते न विशिष्टं चेष्टन्ते नापि ते छिद्यन्ते न भिद्यन्ते न दह्यन्ते न प्लाव्यन्ते न कुदृश्यन्ते न प्रतिघातमापद्यन्ते न व्यक्तां वेदना मनुभवन्ति नाप्यन्यं कञ्चन लोकव्यवहारं कुर्वन्ति, इदमेव च कारणमुररीकृत्य तन्नगरमसंव्यवहारमिति नाम्ना गीयते, तत्र नगरे संसा- अव्यवहा& रिजीवनामाहं वास्तव्यः कुटुम्बिकोऽभूवं, गतश्च तत्र वसतो ममानन्तः कालः, अन्यदा दत्ताऽऽस्थाने तीव्रमोहोदयमहत्तमे तन्निकटवर्तिनि | रान्निर्गमः चात्यन्ताबोधबलाधिकृते प्रविष्टा समुद्रवीचिरिव मौक्तिकनिकरवाहिनी प्रावृटकाललक्ष्मीरिव समुन्नतपयोधरा मलयमेखलेव चन्दनगन्धधा या॥१२४॥ |रिणी वसन्तश्रीरिव रुचिरपत्रतिलकाभरणा तत्परिणतिर्नाम प्रतीहारी, तया चावनितलन्यस्तजानुहस्तमस्तकया विधाय प्रणामं विरचितक Jain Education For Private Personel Use Only selibrary.org Page #129 -------------------------------------------------------------------------- ________________ अव्यवहारान्निगमः Fasसौ कृतोचिता याची, तन्नियोगेनोक्तमति, तन्मिय उपमितौरपुटमुकुलया विज्ञापितं-देव! एष सुगृहीतनामधेयस्य देवस्य कर्मपरिणामस्य संबन्धी तन्नियोगो नाम दूतो देवदर्शनमभिलषन् प्रतीहा-3 पीठबन्धः४ारभूमौ तिष्ठति, तदेवमवस्थिते देवः प्रमाणमिति, ततो निरीक्षितं तीब्रमोहोदयेन ससंभ्रममत्यन्ताबोधवदनं, स प्राह-शीघ्रं प्रवेशयतु तं | भवती, ततो 'यदाज्ञापयति देव' इत्यभिधाय प्रवेशितः प्रतिहार्या तन्नियोगः, तेनापि सविनयमुपसृत्य प्रणतो महत्तमो बलाधिकृतश्च, ॥१२५॥ अभिनन्दितस्ताभ्यां दापितमासनं उपविष्टोऽसौ कृतोचिता प्रतिपत्तिः, ततो विमुच्यासनं बद्धा करमुकुलं कृत्वा ललाटतटे तीव्रमोहोदयेनोक्तम्-अपि कुशलं देवपादानां महादेव्याः शेषपरिजनस्य च?, तन्नियोगेनोक्तम्-सुष्टु कुशलं, तीव्रमोहोदयेनोक्तम्-अनुग्रहोऽयमस्माकं यदत्र भवतः प्रेषणेनानुस्मृता वयं देवपादैरित्यतः कथय तावदागमनप्रयोजनमिति, तन्नियोगेनोक्तम्-कोऽन्यो भवन्तं विहाय देवपादानामनुग्रहाहः ?, आगमनप्रयोजनं पुनरिदम् –'अस्ति तावद्विदितैव भवतां विशेषेण माननीया प्रष्टव्या सर्वप्रयोजनेषु अलङ्घनीयवाक्या अचिन्त्यमाहात्म्या च भगवती लोकस्थिति म देवपादानां महत्तमभगिनी, तस्याश्च तुष्टैर्देवपादैः सकलकालमेषोऽधिकारो वितीर्णः, यथा।ऽस्ति तावदेषोऽस्माकं सर्वदा परिपन्थी कथञ्चिदुन्मूलयितुमशक्यः सदागमः परमशत्रुः, ततोऽयमस्मदलमभिभूय कचिदन्तराऽन्तरा ल ब्धप्रसरतयाऽस्मदीयमुक्तेर्निस्सारयति कांश्चिल्लोकान् स्थापयति चास्माकमगम्यायां निवृतौ नगर्याम् , एवं च स्थिते विरलीभविष्यत्येष का४ लेन लोकः ततः प्रकटीकरिष्यत्यस्माकमयशस्तन्न सुन्दरमेतत् , अतो भगवति लोकस्थिते! त्वयेदं विधेयम्-अस्ति ममाविचलितरूपमे&ातदेव प्रयोजनमपेक्ष्य संरक्षणीयमसंव्यवहारं नाम नगरं, ततो यावन्तः सदागमेन मोचिताः सन्तो मदीयभुक्तेर्निर्गत्य निर्वृतिनगर्या गIMच्छन्ति लोकाः तावन्त एव भगवत्या तस्मादसंव्यवहारनगरादानीय मदीयशेषस्थानेषु प्रचारणीयाः, ततः प्रचुरलोकतया समस्तस्थानानां सदागममोचितानां न कश्चिद्वार्तामपि प्रश्नयिष्यति, यतो न भवत्यस्माकं छायाम्लानिरिति, ततो महाप्रसाद इति कृत्वा प्रतिपन्नः सोऽ ॥ १२५॥ Jain Educat i onal For Private & Personel Use Only M ainelibrary.org Page #130 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः अव्यवहारान्निर्गमः ॥१२६॥ |धिकारो लोकस्थित्या, अहं च यद्यपि देवपादोपजीवी तथापि विशेषतो लोकस्थितेः प्रतिबद्धः, अत एव तडारण तन्नियोग इति प्रसिद्धोऽहं लोके, मोचिताश्च कियन्तोऽपि साम्प्रतं सदागमेन लोकाः, ततोऽहं भगवत्या लोकस्थित्या युष्मन्मूलं तावतां लोकानामानयनायेह प्रहितः' | इति, एतदाकर्ण्य भवन्तः प्रमाणं, ततो यदाज्ञापयति भगवतीति प्रतिपन्नं तच्छासनं महत्तमेन बलाधिकृतेन च, ततोऽपि महत्तमेनोक्तम्भद्र ! तन्नियोग! तावदुत्तिष्ठ दर्शयामो भद्रस्यासंव्यवहारनगरलोकप्रमाणं येन गतः सन् निवेदयसि त्वं तद्देवपादेभ्यः कालान्तरेऽपि येन न भवति तेषां लोकविरलीभवनचिन्ता, तन्नियोगेनोक्तम्-यदाज्ञापयत्यार्यः, ततः समुत्थितास्त्रयोऽपि नगरं निरीक्षितुं, दर्शिताः समुच्छ्रितकरेण पर्यटता तीब्रमोहोदयेनासंख्येया गोलकनामानः प्रासादास्तन्नियोगस्य, तन्मध्यवर्तिनश्वासंख्येया एव दर्शिता निगोदनामानो| ऽपवरकाः, ते च विद्वद्भिः साधारणशरीराणीत्यभिधीयन्ते, तदन्तर्भूताश्च दर्शिता अनन्ता लोकाः, ततो विस्मितस्तन्नियोगः, उक्तो महत्तमेन-भद्र ! दृष्टं नगरप्रमाणं ?, स प्राह-सुष्ट दृष्टं, ततः सहस्ततालमट्टहासेन विहस्य तीव्रमोहोदयेनोक्तम्-पश्यत विमूढतां सदाग| मस्य, स हि किल सुगृहीतनामधेयस्य देवस्य कर्मपरिणामस्य संबन्धिनं लोकं निर्वाहयितुमभिलषति न जानीते वराकस्तत्प्रमाणं, तथा हि-अत्र नगरे तावदसंख्येयाः प्रासादाः, तेषु प्रत्येकमसंख्येया एवापवरकाः, तेषु चैकैकस्मिन्ननन्तलोकाः प्रतिवसन्ति, अनादिरूढश्वास्य | सदागमस्यायं लोकनिर्वाहणाग्रहरूपो ग्रहः तथापि तेनेयता कालेन निर्वाहयता यावन्तोऽत्रैकस्मिन्नपवरके लोकास्तेषामनन्तभागमात्रं नि|वाहितं, ततः केयं देवपादानां लोकविरलीभवनचिन्ता?, तन्नियोगेनोक्तम्-सत्यमेतद्, अस्त्येव चायं देवस्याप्यवष्टम्भः, विशेषतः पुनयुष्मद्वचनमेतदहं कथयिष्यामि, अन्यच्चोक्तं भगवत्या लोकस्थित्या यथा-न भवता कालक्षेपः कार्यः तत्संपाद्यतां शीघ्रं तदादेश इति, ततः स्थितावुत्सारके महत्तमबलाधिकृतौ, महत्तमेनोक्तम्-केऽत्र प्रस्थापनायोग्या इति?, अत्यन्ताबोधः प्राह-आर्य ! किमत्र बहुनाऽऽलो HTHHTH ॥१२६॥ Jain Educatio n al For Private & Personel Use Only Mainelibrary.org Page #131 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥ १२७ ॥ Jain Education चितेन ? ज्ञाप्यतामेष व्यतिकरो नागरलोकानां दीयतां पटहकः क्रियतां घोषणा, यथा – 'देवकर्म्मपरिणामादेशेन कियद्भिरपि लोकैरितः स्थानात्तदीयशेषस्थानेषु गन्तव्यमतो येषामस्ति भवतां तत्र गमनोत्साहः ते स्वयमेव प्रवर्त्तन्तामिति, ततोऽनुकूलतया शेषस्थानानामुत्सङ्कलिता वयमिति च मत्वा भूयांसो लोकाः स्वयमेव प्रवर्त्तिष्यन्ते, ततो विशेषतो नेयलोकसंख्यां दृष्ट्वा पृष्ट्वा च तन्नियोगं तेषां मध्याद्येऽस्मभ्यं रोचि - ष्यन्ते तानेव तावत्संख्यान् प्रहिष्याम इति, महत्तमेनोक्तम् — भद्र ! स्वयमपि परिहितस्य भक्तिं न जानीषे त्वं यतोऽमीभिर्लोकैर्न कदाचिद्दृष्टं स्थानान्तरमतो न जानन्ति तत्स्वरूपमपि किम्पुनस्तस्यानुकूलताम् ?, अनादिप्रवाहेण चात्रैव वसन्तो रतिमुपगताः खल्वेते, तथाऽनादिसम्बन्धे| नैव रूढस्नेहाः परस्परं नेच्छन्ति वियोगं, तथाहि पश्यतु भद्रो येऽत्र लोका एकैकस्मिन्नपवर के वर्त्तन्ते तेऽतिस्निग्धतयाऽऽत्मनो गाढं सम्बन्धमुपदर्शयन्तः समकमुच्छ्रसन्ति समकं निःश्वसन्ति समकमाहारयन्ति समकं निर्धारयन्ति एकस्मिन्प्रियमाणे सर्वे म्रियन्ते एकस्मिन् जीवति सर्वेऽपि जीवन्ति, तत्कथमेते स्थानान्तरगुणज्ञानरहिता एवंविधप्रेमबद्धात्मानश्च स्वयमेव प्रवर्त्तिष्यन्ते ?, तस्मादपरः कश्चित्प्रस्थानोचितलोकपरिज्ञानोपायश्चिन्त्यतां भवतेति, ततः पर्याकुलीभूतो बलाधिकृतः किमत्र विधेयमिति, इतश्चास्ति भवितव्यता नाम मम भार्या, सा च शाटिकाबद्धः सुभटो वर्त्तते, यतोऽहं नाममात्रेणैव तस्या भर्तेति प्रसिद्धः, परमार्थतः पुनः सैव भगवती मदीयगृहस्य शेषलोकगृहाणां च सम्वन्धिनीं समस्तामपि कर्त्तव्यतां तत्रयति, यतः सा अचिन्त्यमाहात्म्यतया स्वयमभिलषितमर्थं घटयन्ती नापेक्षतेऽन्यसम्बन्धिनं पुरुषकारं सहायतया न विचारयति पुरुषानुकूलप्रतिकूलभावं न गणयत्यवसरं न निरूपयत्यापद्गतं न निवार्यते सुरगुरुणाऽपि बुद्धिविभवेन न प्रतिस्खल्यते विबुधपतिनाऽपि पराक्रमेण नोपलभ्यते योगिभिरपि तस्याः प्रतिविधानोपायः अत्यन्तमसम्भावनीयमप्यर्थं सा भगवती स्वकरतलवर्त्तिनमिव लीलया संपादयति लक्षयति च प्रत्येकं समस्तलोकानां यस्य यदा यत्र यथा यावद्यच्च प्रयोजनं कर्त्तव्यं ततस्तस्य तदा अव्यवहारान्निर्गमः ॥ १२७ ॥ ainelibrary.org Page #132 -------------------------------------------------------------------------- ________________ उपमितौ पीठबन्धः ॥ १२८ ॥ Jain Education तत्र तथैव तावत्तदेव प्रयोजनं रचयन्ती न त्रिभुवनेनापि निवारयितुं पार्यते, किं च यदि शक्रचक्रवर्त्त्यादीनामपि कथ्यते यथा-भद्रिका भवतामुपरि भवितव्यतेति ततस्तेऽपि तुष्यन्ति हृदये दर्शयन्ति मुखप्रसादं विस्फारयन्ति विलोचने ददति कथकाय पारितो षिकं कुर्वन्त्यात्मनि बहुमानं कारयन्ति महोत्सवं वादयन्त्यानन्ददुन्दुभिं चिन्तयन्त्यात्मनः कृतकृत्यतां मन्यन्ते सफलं जन्मेति, किं पुनः शेषलोका इति ?, अथ तेषामपि शक्रचक्रवर्यादीनां कथ्यते यथा न भद्रिका भवतामुपरि भवितव्यतेति, ततस्ते कम्पन्ते भयातिरेकेण प्रतिपद्यन्ते दीनतां कुर्वन्ति क्षणेन कृष्णं मुखं निमीलयन्ति वीक्षणे रुष्यन्ति कथकाय समध्यास्यन्ते चिन्तया गृह्यन्ते रणरणकेन परित्यजन्ति शोकातिरेकेणेतिकर्त्तव्यतां आलोचयन्ति तत्प्रासादनार्थमनेकोपायान् किं बहुना ?, न लभन्ते तस्यामतुष्टायां मनागपि चित्तनिर्वृतिं कथमेषाऽपि पुनः प्रगुणीभविष्यतीत्युद्वेगेन, किं पुनः सामान्यजना इति ?, सा पुनर्भगवती यदात्मने रोचते तदेव विधत्ते न परं विज्ञापयन्तं विलपन्तं प्रतिकुर्वन्तं वाऽपेक्षते, अहमपि तद्भयोद्धान्तचित्तो यदेव सा किञ्चित्कुरुते यथेष्टचेष्टया तदेव बहु मन्यमानस्तस्याः पतिरपि कर्मकर इव जय देवि ! जय देवीति ब्रुवाणस्तिष्ठामि अपि च-सा सर्वत्र कृतोद्योगा, सा ज्ञातभुवनोचिता । सा जागर्त्ति प्रसुप्तेषु, सा सर्वस्य निरूपिका ॥ १ ॥ सा केवलं जगत्यत्र, विचरन्ती निराकुला । न कुतश्चिद्विभेत्युचैर्मत्तावद्गन्धहस्तिनी ॥ २ ॥ सा कर्म्मपरिणामेन, महाराजेन पूजिता । यतोऽनुवर्त्तयत्येव, तामेषोऽपि प्रयोजने ॥ ३ ॥ तथाऽन्येऽपि महात्मानः कुर्वन्ति स्वं प्रयोज - नम् । यान्तोऽनुकूलतां तस्या, यत एतदुदाहृतम् ॥ ४ ॥ बुद्धिरुत्पद्यते तादृगू, व्यवसायाश्च तादृशाः । सहायास्तादृशाश्चैव या दृशी भवितव्यता ॥ ५ ॥ तस्याश्च मदीयगृहिण्या भवितव्यतायाः सम्बन्धिनमेनं गुणसन्दोहं जानात्येव सोऽत्यन्ताबोधो बलाधिकृतः, ततस्तस्य तदा पर्यालोचयतश्चेतसि परिस्फुरितम् — अये ! किमहमेवं सत्यप्युपाये चिन्तयाऽऽत्मानमाकुलयामि ?, यतो जानात्येव सा संसा भवितव्यतामहिमा ॥ १२८ ॥ nelibrary.org Page #133 -------------------------------------------------------------------------- ________________ भवितव्यतामहिमा उपमिती रिजीवपत्नी भवितव्यता येऽत्र प्रस्थापनोचिता लोकास्तेषां स्वरूपमिति, अतस्तामेवाहूय पृच्छामि, ततः कथितस्तीबमोहोदयाय तेन स्वापीठबन्धःभिप्रायः, सुन्दरमेतदिति बहुमतं तस्यापि तस्या आकारणं, ततः प्रहितः पुरुषः, समाहूता भवितव्यता, समागता वेगेन, प्रवेशिता प्र- तिहार्या, महाप्रभावेयं सर्वापि स्त्री किल देवतेति विचिन्त्य कृतं तस्याः पादपतनं वाचिकं महत्तमबलाधिकृताभ्याम् , अभिनन्दितौ तौ ॥१२९॥ तयाऽऽशीर्वादेन, दापितमासनं, उपविष्टा भवितव्यता, ततो बलाधिकृताभिमुखं महत्तमेन चालिता भ्रलता, ततस्तेन कथयितुमारब्धस्तस्यै तन्नियोगव्यतिकरः, ततो हसितं तया, स प्राह-भद्रे! किमेतत् ?, भवितव्यताऽऽह-न किञ्चित् , बलाधिकृतेनोक्तम्-तत्किमकाण्डे हसितम?, भवितव्यताऽऽह-अत एव, यतो न किञ्चिदिदम् , बलाधिकृतेनोक्तम्-कथम् ?, भवितव्यताऽऽह-सत्यमत्यन्ताबोधोऽसि, यस्त्वमेनमपि व्यतिकरं मह्यं कथयसि, कृतोद्योगाऽहमेवंविधेषु व्यतिकरेषु, लक्षयाम्यनन्तकालभाविनोऽपि सर्वव्यतिकरानहं, किं पुनः साम्प्रतिकान् ?, अतो निष्प्रयोजनत्वान्न किश्चिदेतत्त्वदीयकथनं ममेति, अत्यन्ताबोधः प्राह-सत्यमिदम् , विस्मृतं मे तावकं माहात्म्यं, सोढव्योऽयमेको ममापराधो भवत्या, अन्यश-प्रस्थापय त्वमेव येऽत्र प्रस्थापनोचिता लोकाः, किं नो व्यापारेण ?, भवितव्यतयोक्तम्-एकस्तावदेष एव मदीयो भर्ता प्रस्थापनयोग्यः, तथाऽन्ये च ये तज्जातीयाः, बलाधिकृतेनोक्तम्-त्वमेव जानीये, तत्किमत्रोक्तेन ?, ततो निर्गता भवितव्यता, आगता मम समीपे कथितो व्यतिकरः, मयोक्तम्-यद्देवी जानीते, ततः समुच्चलितोऽहमन्ये च मज्जातीयास्तन्नियोगाभिप्रेतसङ्ख्यानुसारेण, उक्तौ च भवितव्यतया महत्तमबलाधिकृतौ यदुत-मया युवाभ्यां चामीभिः सह यातव्यं, यतो भर्तृदेवता नारीति न मोक्तव्यो मया संसारिजीवो, यतश्चास्ति युवयोरपि प्रतिजागरणीयमेकाक्षनिवासं नाम नगरं, तत्रामीभिर्लोकः प्रथमं गन्तव्यं, अतो युज्यते युवाभ्यां ॐासहवामीषां तत्रासितुं, नान्यथा, ततो यद्भवती जानीत इत्यभिधाय प्रतिपन्नं तद्वचनं महत्तमबलाधिकृताभ्यां, प्रवृत्ताः सर्वेऽपि समाग Jain Educatio n al Page #134 -------------------------------------------------------------------------- ________________ बादरतावाप्तिः उपमितौलतास्तदेकाक्षनिवासं नगरं, तत्र च नगरे महान्तः पञ्च पाटका विद्यन्ते, ततोऽहमेकं पाटकं कराप्रेण दर्शयता तीव्रमोहोदयेनाभिहितःपीठबन्धःभद्र संसारिजीव! तिष्ठ त्वमत्र पाटके, यतोऽयं पाटकोऽसंव्यवहारनगरेण बहुतरं तुल्यो वर्त्तते, ततो भविष्यत्यत्र तिष्ठतो धृतिरिति, त थाहि-यथा तत्रासंव्यवहारनगरे गोलकाभिधानानां प्रासादानां मध्यवर्त्तिनो ये निगोदाभिधाना अपवरकास्तेषु यथा लोकाः प्रत्येकमनन्ताः ॥१३०॥ संपिण्डिताः स्नेहानुबन्धेन प्रतिवसन्ति अत्रापि पाटके बहुतमा लोकास्तथैव प्रतिवसन्ति, केवलमसंव्यवहारनगरसम्बन्धिनो न कचिल्लोकव्यवहारेऽवतरन्तीति असंव्यावहारिका उच्यन्ते, ते हि यदि परं यूयमिव भगवत्या लोकस्थितेरादेशेन सकृदेवान्यस्थानेषु गच्छन्ति, | नान्यथा, एते पुनरस्य पाटकस्य संबन्धिनो लोकाः कुर्वन्ति लोकव्यवहारं समाचरन्ति शेषस्थानेषु गमागमं तेन सांत्र्यवहारिका इत्यभिधीयन्ते, तथा तेषामसंव्यवहारनगरसंबन्धिनामनादिवनस्पतय इति सर्वेषामपि सामान्याभिधानं एतत्पाटकसम्बन्धिनां तु वनस्पतय इत्येतावान् विशेषः, तथा प्रत्येकचारिणोऽपि प्रासादापवरकन्यायरहिता मुत्कलचारेणात्र विद्यन्ते तेऽसंख्येया लोकाः, ततस्तिष्ठ त्वमत्र, पूर्वपरिचितनगरसमान एवायं पाटकस्तवेति, ततो मयोक्तम्-यदाज्ञापयति देवः, ततः स्थापितोऽहमेकस्मिन्नपवरके, शेषलोकास्तु केनचिन्मदीयविधानेनैव स्थापितास्तत्रैव पाटके, केचिन्मुत्कलचारेण, केचित्पुनर्नीताः पाटकान्तरेष्विति, ततोऽहं तत्र साधारणशरीरनान्नि भद्रे ! अपवरके पूर्वोक्तस्थित्यैव सुप्त इव मत्त इव मूर्च्छित इव मृत इवानन्तलोकैः संपिण्डितैस्तैः समकमुच्छसन् समकं निःश्वसन सम| कमाहारयन् समकं निरियन स्थितोऽनन्तकालमिति, अन्यदा कर्मपरिणाममहाराजादेशेनैवानुमतो महत्तमबलाधिकृताभ्यां निःसारितस्ततोऽपवरकन्यायाद् भवितव्यतया, धारितस्तत्रैव पाटके पुनरसंख्यकालं प्रत्येकचारितयेति, इतश्च पूर्वमेव कर्मपरिणाममहाराजेन परिपु- च्छय लोकस्थिति समालोच्य सह कालपरिणत्या ज्ञापयित्वा नियतियदृच्छादीनां अनुमते भवितव्यतायाः अपेक्ष्य विचित्राकारं लोक-| ॥१३०॥ Jain Educat onal For Private & Personel Use Only jainelibrary.org Page #135 -------------------------------------------------------------------------- ________________ बादरतावाप्तिः उपमितौखभावं आत्मीयसामर्थ्यप्रभवैः परमाणुभिर्निष्पादिताः सर्वार्थकारिण्य एकभववेद्यसंज्ञाः प्रधानगुटिकाः समर्पिता भवितव्यतायाः, सा पीठबन्धः चाभिहिता तेन-यथा भद्रे! समस्तलोकव्यापारकरणोद्यता त्वं श्रान्ताऽसि समस्तलोकानां क्षणे क्षणे नानाविधसुखदुःखादिकार्याणि |संपादयन्ती, ततो गृहाणामूर्गुटिकाः, ततस्त्वया तासामेकैकस्य सत्त्वस्य जीर्णायां जीयामेकैकस्यां गुटिकायामन्या दातव्या, ततः संपा॥१३१॥ दयन्येताः स्वयमेव विविधमप्येकत्र जन्मवासके वसत्सु प्रत्येकं सत्त्वेषु तवेष्टं सर्वं प्रयोजनमिति भविष्यति ते निराकुलता, ततः प्रतिपन्नं | भवितव्यतया तद्राजशासनं, विधत्ते च सकलकालं समस्तसत्त्वानां तथैव सा तं गुटिकाप्रयोगं, ततोऽहं यदा तत्रासंव्यवहारनगरेऽभूवं तदा मम जीर्णायां जीर्णायामपरां सा गुटिकां दत्तवती, केवलं सूक्ष्ममेव मे रूपमेकाकारं सर्वदा तत्प्रयोगेण विहितवती, तत्र पुनरेकाक्षनिवासनगरे समागता तीबमोहोदयात्यन्ताबोधयोः कुतूहलमिव दर्शयन्ती तेन गुटिकाप्रयोगेण ममानेकाकारं स्वरूपं प्रकटयति स्म, यतः कृतोऽहं तत्र पाटके वर्तमानः क्वचिदवसरे सूक्ष्मरूपः तत्रापि कचित्पर्याप्तकरूपः तथा क्वचिदवसरे विहितोऽहं बादराकारः तत्रापि | कचित्पर्याप्तकरूपः कचिदपर्याप्तकरूपः तथा बादरः सन् कचिदपवरकवर्ती कचित्प्रत्येकचारी अत्रापि कचिदङ्कुराकारधारकः कचिस्कन्दरूपः कचिन्मूलभाजी कचित्त्वकचारी कचित् स्कन्धवर्ती क्वचिच्छाखाचरः क्वचित्प्रशाखागतः कचित्प्रवालसंचरिष्णुः कचि-* त्पत्राकारः कचित्पुष्पसंस्थः कचित्कलात्मकः कचिद्वीजस्वभावः तथा कचिन्मूलबीजः क्वचिदग्रवीजः क्वचित्पर्वबीजः कचित् स्कन्धबीजः कचिद्वीजरुहः कचित्सम्मूर्छनजः तथा कचिद् वृक्षाकारः कचिद्गल्मरूपः क्वचिल्लतात्मकः क्वचिद्बल्लीस्वभावः कचिद्धरितात्मक इति, तथारूपेण च वर्तमान मामुपलभ्यान्यनामनगरसम्बन्धिनो लोकाः कम्पमानं भवितव्यतायाः समक्षमेव छिन्दन्ति भिन्दन्ति दलन्ति पिंपन्ति मोटयन्ति लुञ्चयन्ति तक्ष्णुवन्ति दहन्ति नानाकदर्थनाभिः कदर्थयन्ति, तथापि भवितव्यता तत्रोपेक्षां कुरुते, ततोऽति-| ॥१३१॥ Jain Education A nal nelibrary.org Page #136 -------------------------------------------------------------------------- ________________ परि पीठबन्धः ॥१३२॥ वाहिते तथाविधदुःखैरनन्तकाले जीर्णायां पर्यवसानकालदत्तायां गुटिकायां दत्ता भवितव्यतया ममान्या गुटिका, तत्प्रभावाद्गतोऽहं द्विती-ICTपृथ्वीतायपाटके, तत्र पार्थिवसंज्ञया लोकाः प्रतिवसन्ति, ततोऽहमपि तेषां मध्ये संपन्नः पार्थिवः, विडम्बितस्तत्र भवितव्यतयाऽपरापरगुटिका- द्यवाप्तिः दानद्वारेण सूक्ष्मबादरपर्याप्तकापर्याप्तकरूपतया कृष्णनीलश्वेतपीतलोहितवर्णादिरूपतया सिकतोपललवणहरितालमनःशिला जनशुद्धपृथिव्या-| द्याकारतया चासंख्येयं कालं, तितिक्षितानि च तत्र पाटके वसता मया भेदनदलनचूर्णनखण्डनदहनादीनि दुःखानि, ततः पर्यन्तगुटिकाजरणावसाने दत्ता भवितव्यतया ममान्या गुटिका, गतोऽहं तन्माहात्म्येन तृतीये पाटके, तत्र चाप्याभिधानाः कुटुम्बिनः प्रतिवसन्ति, ततो ममापि तत्र गतस्य संपन्नमाप्यरूपं, विगोपितस्तत्राप्यहं जीर्णायां जीर्णायामपरापरां गुटिकां दत्त्वा रूपान्तरं संपादयन्त्या भवितव्यतया असंख्येयमेव कालं, तथाहि-कृतोऽहमवश्यायहिममहिकाहरतनुशुद्धोदकाद्यनेकभेदरूपो रूपरसगन्धस्पर्शभेदेन विचित्राकारः, तथा ! | सोढानि च तत्र पाटके वर्तमानेन मया शीतोष्णक्षारक्षत्राद्यनेकशस्त्रसंपाद्यानि नानादुःखानि, ततस्तत्कालपर्यन्ते जीर्णायामन्यगुटिकायां दत्ता ममापरा गुटिका भवितव्यतया, गतोऽहं तत्तेजसा चतुर्थे पाटके, तत्राप्यसंख्येयास्तेजस्कायनामानो ब्राह्मणाः प्रतिवसन्ति, ततोऽहमपि तेषां मध्ये भास्वरो वर्णेन उष्णः स्पर्शेन दाहात्मकः कायेन शुचिरूपः स्थानेन संपन्नस्तेजस्कायो ब्राह्मणः, प्रवृत्तश्च मम तत्र वसतो ज्वालाऽङ्गारमुर्मुरार्चिरलातशुद्धाग्निविद्युदुल्काशनिप्रभृतयो व्यपदेशाः, जातानि विध्यापनादितो नानादुःखानि, स्थितः सूक्ष्मबादरपर्याप्तकापर्याप्तकरूपतया विवर्त्तमानोऽसंख्येयं कालं, दत्ता च तदन्ते ममापरा गुटिका पयर्न्तगुटिकाजरणावसाने भवितव्यतया, गतोऽहं तदुपयोगेन पञ्चमपाटके, तत्राप्यसंख्येया वायवीयाभिधानाः क्षत्रियाः प्रतिवसन्ति, ततोऽहमपि तत्र गतो ज्ञातः स्पर्शेन अलक्ष्यश्चक्षुष्मता ॥१३२। रूपेण पताकाकारः संस्थानेन संजातो वायवीयः क्षत्रियः, आहूतश्च तत्र वर्तमानोऽहमुत्कलिकावातो मण्डलिकाबातो गुञ्जावातो झञ्झा Jain Education For Private Personel Use Only Page #137 -------------------------------------------------------------------------- ________________ उपमितौ द्वि. २ प्र. ॥ १३३ ॥ उ. भ. १२ Jain Education वातः संवर्त्तकवातो घनवातस्तनुवातः शुद्धवात इत्यादिभिरभिधानैः समुद्धृतानि तत्र मे शस्त्राभिघातनिरोधादीनि नानादुःखानि, विनाटितस्तत्रापि सूक्ष्मबादरपर्याप्तकापर्याप्तकाकाररूपतया घूर्णमानोऽसंख्येयं कालं भवितव्यतया, ततस्तदवसाने जाते पर्यन्तगुटिकाजरणे दत्वाऽपरां गुटिकां पुनर्नीतोऽहं प्रथमपाटके भवितव्यतया, स्थितस्तत्र पुनरनन्तं कालं ततः पुनरपरापरगुटिकाप्रयोगेणैव प्रापितो द्वितीयादिपाटकेषु, स्थितचैकैकस्मिन्नसंख्येयं कालं, ततश्चानेन प्रकारेण तस्मिन्नेकाक्षनिवासे नगरे कारितोऽहमनन्तवाराः समस्तपाटकपर्यटनविडम्बनं तीव्रमोहोदयात्यन्ताबोधयोः समक्षं भवितव्यतया, अन्यदा मनाक् प्रसन्नचित्तयाऽभिहितं - यथाऽऽर्यपुत्र ! स्थितो भूयांसं कालं त्वमत्र नगरे, ततोऽपनयामि भवतः स्थानाजीर्ण, नयामि भवन्तं नगरान्तरे, मयोक्तम् — यदाज्ञापयति देवी, तत्र प्रयुक्ता गुटिका भवितव्यतया, इतश्चास्ति विकलाक्षनिवासं नाम नगरं तत्र च त्रयः प्रधानपाटका विद्यन्ते, तस्य नगरस्य परिपालकः कर्म्मपरिणाममहाराजनियुक्त एवोन्मार्गोपदेशो नाम महत्तमः, तस्य च माया नाम गृहिणी, ततोऽहं गुटिकामाहात्म्येन प्राप्तस्तत्र प्रथमे पाटके, तस्मिंश्च सप्तकुलकोटिलक्षवर्त्तिनोऽसंख्येया द्विहृषीकाभिधानाः कुलपुत्रकाः प्रतिवसन्ति, ततोऽहमपि संपन्नस्तेषां मध्ये द्विहृषीक:, ततोऽपगता मे सा सुप्तमत्तमूर्च्छितमृतरूपता, जातो मनागभिव्यक्तचैतन्यः, ततश्च — कृतोऽहं गुटिकादानद्वारेणैव ततस्तया । कृमिरूपोऽशुचिस्थाने, महापापः | स्वभार्यया ॥ १ ॥ मूत्राले जम्बालपूरिते जठरे स्थितम् । मां पश्यन्ती विशालाक्षी, ततः सा परितुष्यति ॥ २ ॥ कदाचित्सारमेयादिदुर्गन्धित्रणकोटरे । मामन्यकृमिजालेन, संयुतं वीक्ष्य मोदते || ३ || वर्चोऽपघसराद्येषु, लोलमानं सुदुःखितम् । मां दृष्ट्वा कृमिभावेन, तुष्टाऽभूद्भवितव्यता ॥ ४ ॥ जलूकाभावमापाद्य गुटिकादानतस्तथा । ममेत्थं चाकरोद्दुःखं, हसन्ती सह मायया ॥ ५ ॥ माये ! पश्य विकलाक्षपाटके वासः | ॥ १३३ ॥ jainelibrary.org Page #138 -------------------------------------------------------------------------- ________________ उपमिती द्वि.२-प्र. वीर्ययोगतः ॥ ७ पाटके तेनाहं, द्विगुणं दुःखममानः खभार्यया । ॥१३४॥ ४ मदीयस्य, भर्तुः सामर्थ्यमीदृशम् । त्वमुन्मार्गोपदेशेन, भात्मीयेन गर्विता ॥ ६॥ क्षुधा” वारके क्षिप्तस्ततो निर्गत्य मत्पतिः । निःशेषं विकलाक्ष कर्षयत्येष, व्रणारिं वीर्ययोगतः ॥ ७॥ अन्यच्च त्यागसामर्थ्य, पश्य भत्तुर्ममेदृशम् । यदेष रक्तसर्वस्वं, ददते हस्तधारिणे ॥ ८॥ ततोऽगृहीतसङ्केते, भद्रे ! भार्याविडम्बितः । उपहासेन तेनाह, द्विगुणं दुःखमागतः ॥ ९ ॥ पुनश्च गुटिकां दत्त्वा, कृत्वा शङ्ख महोदधौ । मा-IN वासः मेषा शाजिकैश्छिन्नं, रटन्तं वीक्ष्य तुष्यति ॥ १० ॥ तदेवं पाटके तत्र, वर्तमानः स्वभार्यया । अपरापररूपेण, संख्यातीतं विडम्बित; ॥ ११ ॥ अन्यदा पुनर्यथेष्टचेष्टयैव प्रयुक्ता भवितव्यतया ममान्यगुटिका, नीतोऽहं तत्सामर्थेन द्वितीये पाटके, तत्र चाष्टकुलकोटिलक्षस्थायिनोऽसंख्येयास्त्रिकरणनामानो गृहपतयोऽधिवसन्ति, ततोऽहमपि तेषां मध्ये संपन्नस्त्रिकरणो गृहपतिः, ततश्च-यूकामत्कुणमत्कोटकुन्थुरूपविवर्तिनम् । पिपीलिकादिरूपं च, कृत्वा मां भवितव्यता ॥ १ ॥ पर्यटन्तं बुभुक्षात, पिष्यमाणं च बालकैः । दग्धं दृष्ट्वा तथा | तोषादानन्दमवगाहते ॥ २॥ तदेवं पाटके तत्र, गुटिकादानपूर्वकम् । असंख्यवाराः पापोऽहं, कारितो नैकरूपताम् ॥ ३ ॥ अथान्यदा पुनर्दत्ता, गुटिका मम हेलया। तृतीये पाटके नीतस्तयैवोचितहेलया ॥ ४ ॥ कोटिलक्षकुलानां च, वसन्ति नव तत्र ये । असंख्यास्तेषु विद्यन्ते, चतुरक्षाः कुटुम्बिनः ।। ५ ॥ ततोऽहमपि संजातश्चतुरक्षः कुटुम्बिकः । पतङ्गमक्षिकादंशवृश्चिकाकारधारकः ॥ ६ ॥ सोढानि | तत्र दुःखानि, नानाकाराणि तिष्ठता । निर्विवेकजनादिभ्यो, मर्दनादिविधानतः ॥ ७ ॥ जीर्णे जीर्णे पुनर्दत्त्वा, गुटिकामपरापराम् । असंख्यरूपैस्तत्रापि, पाटके नाटितस्तथा ॥ ८ ॥ भूयो भूयश्च तेष्वेव, पाटकेषु विवर्त्तनम् । संख्यातीतानि वर्षाणां, सहस्राणि विधापितः ॥९॥ ॥१३४॥ एवं च स्थिते-कचित्पर्याप्तरूपेण, तथाऽपर्याप्तरूपकः । तेषु त्रिष्वपि पढ्याऽहं, पाटकेषु विनाटितः ॥ १० ॥ अथान्यदा प्रहृष्टेन, चेतसा | १ घटे. २ रुधिरं. Jain Education anal For Private & Personel Use Only jainelibrary.org Page #139 -------------------------------------------------------------------------- ________________ उपमितौ द्वि.२-प्र. ॥१३५॥ POSESAUSAUSASSAREX भवितव्यता । ज्ञात्वा तदुचितं कालं, ततश्चेदमभाषत ॥ ११ ॥ आर्यपुत्र! भवन्तं किं, नयामि नगरान्तरम् ? । विकलाक्षनिवासेऽत्र,|| नगरे नास्ति ते धृतिः ॥ १२ ॥ मयोक्तं देवि! यत्तुभ्यं, रोचते तद्विधीयताम् । किमत्र बहुना ? त्वं मे, प्रमाणं सर्वकर्मसु ॥ १३ ॥ ततो जीर्णा मम ज्ञात्वा, गुटिकामन्तवर्तिनीम् । नगरान्तरयानाय, प्रयुक्ता गुटिका तया ॥ १४ ॥ अथोन्मार्गोपदेशस्य, प्रतिजागरणे स्थितम् । पञ्चाक्षपशुसंस्थानं, नामास्ति नगरं परम् ।। १५ ।। तत्र सार्वत्रिपञ्चाशत्कोटीलक्षप्रमाणके । वसन्ति कुलसंघाते, लोकाः पञ्चा- पञ्चाक्षपशुक्षनामकाः ॥ १६ ॥ जलस्थलनभश्चाराः, स्पष्टचैतन्यसंयुताः । संज्ञिनस्तेऽभिधीयन्ते, गर्भजा इति वा बुधैः ॥ १७ ॥ ये पुनस्तत्र वि- संस्थाने द्यन्ते, स्पष्टचैतन्यवर्जिताः । असंज्ञिन इति ख्यातास्ते सम्मूर्च्छनजा जनाः ॥ १८ ॥ ततोऽहं तेषु संजातः, स्पष्टचैतन्यवर्जितः । पञ्चाक्षो वासः नाम विख्यातो, गुटिकायाः प्रभावतः ॥ १९ ॥ रटन्नुञ्चैर्विना कार्य, दर्दुराकारधारकः । केलिप्रियतया तत्र, भार्ययाऽहं विनाटितः ॥२०॥ तत्र च सम्मूछेनजमध्ये रूपैरेवमसंख्येयैर्धमयित्वा ततस्तया। विहितो गर्भजाकारधारकोऽहं महेलया ॥ २१ ॥ ततश्च जलचरेषु वर्त्तमानः-गृहीतो धीवरैस्तत्र, बिभ्राणो मत्स्यरूपताम् । छेदपाकादिभिर्दुःखं, प्रापितोऽहं सहस्रशः ॥ २२ ॥ तथा चतुष्पदस्थलचरेषु वर्त्तमानस्य-शशसूकरसारङ्गरूपमाबिभ्रतो मम । व्याधैर्भित्त्वा शरैर्गात्रं, कृता नाना विकतनाः ॥ २३ ॥ तथा भुजपरिसोरःपरिसपेषु वर्त्तमानेन-गोधाहिनकुलादीनां, रूपं धारयता चिरम् । अन्योऽन्यभक्षणाद् दुःखं, प्राप्तं क्रूरतया मया ॥ २४ ॥ तथा-काकोलूकादिरूपाणां, पक्षिणां मध्यचारिणाम् । संख्यातीतानि दुःखानि, सोढानि सुचिरं मया ॥ २५ ॥ असंख्यजनसङ्कीर्णे, तदेवं तत्र पत्तने । जलस्थलनभश्चारी, संजातोऽहं कुले कुले ॥ २६ ॥ अन्यच्च तस्मिन् पञ्चाक्षपशुसंस्थाने नगरे–सप्ताष्टवारा रूपाणि, नैरन्तर्येण कारितः । ॥१३५॥ नीतस्ततोऽन्यस्थानेषु, तत्रानीतः पुनस्तया ॥ २७ ॥ एवं च स्थिते-शेषेषु सर्वस्थानेषु, गत्वा गत्वाऽन्तराऽन्तरा । मया तत्र पुरेऽनन्ताः, Jain Education inithilia For Private & Personel Use Only Plainelibrary.org Page #140 -------------------------------------------------------------------------- ________________ उपमितौ द्वि. २ - प्र. ॥ १३६ ॥ Jain Education In | कृता रूपविडम्बनाः ।। २८ ।। कालतस्तु - स्थितश्च नैरन्तर्येण, परं पल्योपमत्रयम् । अहं तत्र पुरे किश्चित्साधिकं पूर्वकोटिभिः ॥ २९ ॥ असंज्ञिसंज्ञिरूपेण, पर्याप्तेतरभेदतः । तदेवं नगरे तंत्र, नानाकारैर्विडम्बितः ॥ ३० ॥ अन्यदा कुरङ्गरूपः संपादितोऽहं भवितव्यतया, स्थितो यूथमध्ये तरलिततारं भयेन निरीक्षमाणो दशापि दिशः, उत्प्लवमानस्तरुशिखराणीतश्चेतश्च पर्यटामि, यावदेकेन लुब्धककुमारकेण कलध्वनिना प्रारब्धं गीतं, ततस्तेनाक्षिप्तं मृगयूथं, परित्यक्तमुत्प्लवनं, निरुद्धा चेष्टा, निश्चलीकृतानि लोचनानि, निवृत्तः शेषेन्द्रियव्या४ पारः, संजातः कर्णेन्द्रियमात्रनिमग्नोऽन्तरात्मा, ततो निष्पन्दमन्दीभूतं तत्तादृशं हरिणयूथमवलोक्याभ्यर्णीभूतो व्याधः, प्रगुणीकृतं कोदण्डं, सन्धितस्तत्र शिलीमुखः, बद्धमालीढं स्थानकं, ईपदाकुञ्चिता कन्धरा, समाकृष्टो बाणः कर्णान्तं यावत्, ततो मुक्तेन तेनाराद्भागे वर्त्तमानोऽहं निर्भिद्य पातितो भूतले, अत्रान्तरे जीर्णा मे पूर्वदत्ता गुटिका, ततो जीर्णायां तस्यां हरिणभवनिबन्धनभूतायामेकभववेद्यायां | गुटिकायां दत्ता ममान्या गुटिका भवितव्यतया, संपन्नस्तन्माहात्म्येनाहं करिवररूपः, वर्द्धितः कालक्रमेण, संजातो यूथाधिपतिः, ततः स्वभावसुन्दरेषु नलवनेषु अभीष्टतमेषु सल्लकीकिसलयेषु अत्यन्तकमनीयेषु वनविभागेषु परिकरितः करेणुकावृन्देन चित्तानन्दसन्दोहसागरमवगाहमानो यथेष्टचेष्टया विचरामि, यावदेकदाऽकाण्ड एव संत्रस्तं तत्करियूथं, नश्यन्ति श्वापदानि श्रूयते वेणुस्फोटरवः, प्रसर्पितं धूमवितानं, ततः किमेतदिति निरीक्षितो मया पश्चाद्भूभागः, यावन्निकटीभूतो ज्वालामालाकुलो दवानलः, ततः प्रादुर्भूतं मे मरणभयं, परित्यक्तं पौरुषं, अङ्गीकृतं दैन्यं समाश्रिता आत्मम्भरिता, व्यपगतोऽहङ्कारः, परित्यक्तं यूथं, पलायितो गृहीत्वैकां दिशं गतः स्तोकं भूभागं तत्र चासीचिरन्तनग्रामपशुसंबन्धी विशालः शुष्कोऽन्धः कूपः, स च तटवर्त्तितृणव्यवहिततया भयाकुलतया च न लक्षितो मया धावता वेगेन, ततः प्रविष्टौ मम तत्राप्रपादौ, तन्निरालम्बतया पर्यस्तः पश्चाद्भागः, ततः पतितोऽहमुत्तानशरीरस्तत्रान्धकूपे, संचूर्णितो %%%% पञ्चाक्षपशुसंस्थाने वासः ॥ १३६ ॥ ainelibrary.org Page #141 -------------------------------------------------------------------------- ________________ उपमिती द्वि.२-प्र. ॥१३७॥ गात्रभारेण, मूछितः क्षणमात्रं, लब्धा कथञ्चिच्चेतना, यावन्न चालयितुं शक्नोमि शरीरं, प्रादुर्भूता च सर्वाङ्गीणा तीव्रवेदना, ततः संजातो | मे पश्चात्तापः, चिन्तितं च मया-यथेदृशमेव बुध्य(युज्य)ते मादृशानां, ये प्रतिपन्नभृत्यभावं चिरकालपरिचितमुपकारकमापन्निमग्नमनु- (युज्य)मरक्तमात्मवर्ग परित्यज्य कृतघ्नतया कुक्षिम्भरितामुररीकुर्वन्तः पलायन्ते, अहो मे निर्लज्जता, मय्यपि किल यूथाधिपतिशब्दो रूढः, तत्किम नुष्यायुरुनेन?, अधुना स्वचेष्टितानुरूपमेवेदं मम संपन्नम्, अतो न मया मनसि खेदो विधेयः, ततोऽनया भावनया प्रतिपन्नं मया मनाङ माध्य- पार्जनं स्थ्यं, तितिक्षिता भवन्ती तीब्रापि वेदना, स्थितस्तदवस्थः सप्तरात्रं यावत् , अत्रान्तरे तुष्टा ममोपरि भवितव्यता, ततस्तयाऽभिहितम्-५ & साध्वार्यपुत्र! साधु शोभनस्तेऽध्यवसायः, तितिक्षितं भवता परमं दुःखं, तुष्टाऽहमिदानीं भवतोऽनेन चेष्टितेन, नयामि भवन्तं नगरा-4 न्तरे, मयाऽभिहितम्-यदाज्ञापयति देवी, ततो दर्शितस्तया सुन्दराकारः पुरुषः, अभिहितश्चाहं यथाऽऽर्यपुत्र! तुष्टया मयाऽयमधुना भवतः सहायो निरूपितः पुण्योदयो नाम पुरुषः, तदनेन सह भवता गन्तव्यं, मयाऽभिहितम्-यदाज्ञापयति देवी, अत्रान्तरे जीर्णा मे पुण्योदयः पूर्वदत्ता गुटिका, ततः प्रयुक्ताऽन्या गुटिका भवितव्यतया, अभिहितं च तया, यथाऽऽर्यपुत्र! तत्र गतस्यायं पुण्योदयस्ते प्रच्छन्नरूपः स-IN होदरः सहचरश्च भविष्यतीति । एवं च वदति संसारिजीवे भव्यपुरुषः प्रज्ञाविशालायाः कर्णाभ्यणे स्थित्वेदमाह-यथाम्ब! कोऽयं पुरुषः, किं वाऽनेन कथयितुमारब्धं ? कानि चामूनि असंव्यवहारादीनि नगराणि? का चेयं गुटिका? यैकैकवासके प्रयुक्ता सती नानाविधरूपाणि संकेतो- . कारयति विविधसुखदुःखादिकार्याणि दर्शयति, कथं वा पुरुषस्येयन्तं कालमेकस्यावस्थितिः, कथं चासंभावनीयानि मनुष्यस्य सतः कृमि-| पिपीलिकादीनि रूपाणि जायेरन , तदिदं सकलमपूर्वाऽऽलजालकल्पमस्य तस्करस्य चरितं मम प्रतिभासते, तत्कथयाम्बिके ! कोऽस्य भावार्थ इति?, प्रज्ञाविशालयोक्तम्-वत्स! यदस्येदानीन्तनं विशेषरूपमुपलभ्यते तन्नानेन कथितम् , किं तर्हि ? सामान्यरूपेण संसारिजीवनामायं ॥१३७॥ 1951 द्वोधः Jain Education Dional For Private & Personel Use Only jainelibrary.org Page #142 -------------------------------------------------------------------------- ________________ संकेतो उपमितौ द्वि.२-अ. द्वाधः ॥१३८॥ पुरुषः, अतस्तदेवानेनात्माभिधानमाख्यातमनेन चात्मचरितं सर्वमिदं घटमानकमेव निवेदयितुं प्रक्रान्तं, तथाहि-असांव्यवहारिकजीव-x राशिरत्रासंव्यवहारनगरम् , एकेन्द्रियजातयः पञ्चापि पृथिव्यप्तेजोवायुवनस्पतिरूपास्तेषां स्थानं एकाक्षनिवासं, विकलेन्द्रियाणां द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियलक्षणानां स्थानं विकलाक्षनिवासं, पञ्चेन्द्रियतिरश्चां निलयः पञ्चाक्षपशुसंस्थानम् , एकजन्मप्रायोग्यं कर्मप्रकृतिजालमेकभववेद्या गुटिकेत्युच्यते, तदुदयेन भवन्त्येव नानाविधरूपाणि, संपद्यन्ते एव विविधसुखदुःखानि कार्याणि, अजरामरश्चायं पुरुषः, ततो युक्तमेवास्यानन्तमपि कालमवस्थानं, संसारिजीवस्य चात्र भद्र! भवन्येव कृमिपिपीलिकादिरूपाणि, किमत्राश्चर्यम् ?, अथवा मुग्धबुद्विरद्यापि वत्सो न जानीते यदस्य स्वरूपं, वत्स! न संभवत्येव भवनोदरे तत्संविधानकं यदस्य संसारिजीवस्य संबन्धिनि चरिते नावतरति, तद्वत्स! निवेदयतु तावदेषः सर्व यथावृत्तं, पश्चात्तवाहमस्य भावार्थ निराकुला कथयिष्यामि, भव्यपुरुषेणोक्तम् यदाज्ञापयत्यम्बेति-उत्पत्तिस्तावदस्यां भवति नियमतो वर्यमानुष्यभूमौ, भव्यस्य प्राणभाजः समयपरिणतेः कर्मणश्च प्रभावात् । एतच्चाख्यातमत्र प्रथममनु ततस्तस्य बोधार्थमित्थं, प्रक्रान्तोऽयं समस्तः कथयितुमतुलो जीवसंसारचारः ॥ १ ॥ स च सदागमवाक्यमपेक्ष्य भो!, जडजनाय च तेन निवेद्यते । बुधजनेन विचारपरायणस्तदनु भव्यजनः प्रतिबुध्यते ॥ २ ॥ प्रस्तावेऽत्र निवेदितं तदतुलं संसारविस्फूर्जितं, धन्याना| मिदमाकलय्य विरतिः संसारतो जायते । येषां त्वेष भवो विमूढमनसां भोः! सुन्दरो भासते, ते नूनं पशवो न सन्ति मनुजाः कार्येण मन्यामहे ॥ ३ ॥ इत्युपमितभवप्रपञ्चायां कथायां संसारिजीवचरिते तिर्यग्गतिवक्तव्यतावर्णनो नाम द्वितीयः प्रस्तावः समाप्तः॥२॥ DEED ॥१३८॥ Jain Educatio n al For Private & Personel Use Only A w .jainelibrary.org Page #143 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. अथ तृतीयः प्रस्तावः। ॥१३९॥ भवप्रपञ्चस्तिर्यक्षु, वर्तमानस्य देहिनः । एष प्रोक्तो मनुष्यत्वे, यत्स्यात्तदधुनोच्यते ॥ १॥ संसारिजीव उवाच-ततोऽहं भद्रे ! अ-IG गृहीतसङ्केते! समास्वादितैकभववेद्यगुटिकः प्रवृत्तो गन्तुम् , इतश्चास्त्यस्यामेव मनुजगतौ नगर्या भरताभिधानः पाटकः, तस्य च विशेषकभूतमस्ति जयस्थलं नाम नगरं, तत्र च महानृपतिगुणसंपदालिङ्गितमूर्तिः पद्मो नाम राजा, तस्य च रतिरिव मकरकेतनस्य नन्दा नाम प्रधानदेवी, ततोऽहं तस्याः कुक्षौ प्रवेशितो भवितव्यतया, स्थितस्तत्रोचितकालं, निर्गतः सह पुण्योदयेन, दृष्टो नन्दया, संपन्नस्तस्याः पुत्रो मम जात इत्यभिमानो, निवेदितः प्रमोदकुम्भाभिधानेन दासदारकेण नरपतये, प्रादुर्भूतः सुतो मे इति समुत्पन्नस्तस्याप्यनुशयः, हर्षविशेषादुल्लसितो गात्रेषु पुलकोद्भेदः, दापितं निवेदकदारकाय पारितोषिकं, समादिष्टो मजन्ममहोत्सवः, ततो दीयन्ते महादानानि 8 मुच्यन्ते बन्धनानि पूज्यन्ते नगरदेवताः क्रियन्ते हट्टद्वारेशोभाः शोध्यन्ते राजमार्गाः आहन्यन्ते आनन्दभेर्यः आगच्छन्ति विशेषोज्वलनेपथ्या राजकुले नागरकलोकाः विधीयन्ते तदुपचाराः प्रयुज्यन्ते समाचाराः आस्फाल्यन्ते तूर्यसंघाताः गीयन्ते धवलमङ्गलानि नृत्यन्ति ललनालोकाः सह कञ्चकिवामनकुब्जादिभिर्नरेन्द्रवृन्देनेति, ततश्चैवं वृत्ते जन्ममहानन्दे अतिक्रान्ते मासे तिरोधाय संसारिजीव इयभिधानं प्रतिष्ठितं मे नन्दिवर्द्धन इति नाम, जातो ममाप्यहमनयोः पुत्र इत्यभिमानः, ततो जनयन्नानन्दं जननीजनकयोः पञ्चभिर्धा १ प्रमोदः. २ °मार्ग. प्र. RASACRECORAN जन्ममहोत्सवः ॥१३९॥ कर Jain Education Intel For Private & Personel Use Only NEnelibrary.org Page #144 -------------------------------------------------------------------------- ________________ तृ. ३-अ. अविवेकितापुत्रो वैश्वानरः उपमितौल त्रीभिर्लालितः संपन्नोऽहं त्रिवार्षिकः, मम चासंव्यवहारनगरादारभ्य सकलं कालं द्विविधः परिकरोऽनुवर्त्तते, तद्यथा-अन्तरङ्गो बहिर मङ्गश्च, तत्रान्तरङ्गपरिकरमध्येऽस्ति ममाविवेकिता नाम ब्राह्मणजातीया धात्री, साऽपि प्रसूता मजन्मदिने, जातो दारकः, प्रतिष्ठितं तस्य नाम वैश्वानर इति, स चादित एवारभ्यानभिव्यक्तरूपतयाऽऽसीदेव, केवलमधुनाऽभिव्यक्तरूपः संपन्नः, ततो मयाऽसौ सह धारयन ॥१४॥ वैरकलहाभिधानौ विषमविस्तीर्णौ चरणौ दधानः परिस्थूलकठिनहस्वेयास्तेयाभिधाने जो समुद्वन्ननुशयानुपशमनामानौ विषमप्रति-IN ष्ठितावूरू बिभ्राणः पैशुन्यसंज्ञकमेकपा.न्नतं कटितटं दर्शयन परमर्मोद्घट्टननामकं वक्रं विषमं लम्बमुदरं कलितोऽन्तस्तापनामकेनाति-13 सङ्कटेनोरःस्थलेन युक्तः क्षारमत्सरसंज्ञाभ्यां विषमपरिहस्वाभ्यां बाहुभ्यां विराजमानः क्रूरतारूपया वक्रया सुदीर्घया च शिरोधरया विडम्ब्यमानोऽसभ्यभाषणादिरूपैर्वर्जितदन्तच्छदैविरलविरलैर्महद्भिर्दशनैः विगोप्यमानश्चण्डत्वासहनत्वनामकाभ्यां शुषिरमात्ररूपाभ्यां क भ्याम् उपहास्यस्थानं तामसभावसंज्ञया स्थानमात्रेण लक्ष्यमाणयाऽतिचिपिटया नासिकया बिभ्रद्भासुरतां रौद्रत्वनृशंसत्वसंज्ञाभ्यामतिरक्ततया गुजार्द्धसंनिभाभ्यां वर्तुलाभ्यां लोचनाभ्यां विनाय्यमानोऽनार्याचरणसंज्ञकेन महता त्रिकोणेन शिरसा यथार्थीकुर्वाणो वैश्वानरतां परोपतापसंज्ञकेनातिपिङ्गलतया ज्वालाकलापकल्पेन केशभारेण दृष्टो वैश्वानरो ब्राह्मणदारक इति, ततोऽनादिपरिचयादाविर्भूतो मम तस्योपरि स्नेहः गृहीतो मित्रबुद्ध्या न लक्षिता परमार्थशत्रुरूपता अविवेकितापुत्रोऽयमिति संपन्नाऽस्योपरि गाढमन्तरङ्गपरिजनतया हितकारी ममायमिति बुद्धिः, ततो लक्षितस्तेन मदीयो भावः-अये! करोत्येष ममोपरि राजपुत्रः प्रीतिं तदेनमुपसर्पामि, ततः समागतो निकटे समालिङ्गितोऽहं दर्शितः स्नेहभावः, प्ररूढश्चावयोः प्रणयः लग्ना मैत्री ततो यत्र यत्र क्वचिदहं संचरामि गृहे बहिश्च तत्र तत्र नासौ क्षणमपि मुञ्चतीति, ततो रुष्टो निजचित्तमध्ये ममोपरि पुण्योदयो वैश्वानरेण सह मैत्रीकरणेन, चिन्तितं च तेन-अये! मम रि ॥१४॥ Jain Education Intel For Private & Personel Use Only Matinelibrary.org Page #145 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥ १४१ ॥ Jain Educatio पुरेष वैश्वानरः, तथाप्येवमविशेषज्ञोऽयं नन्दिवर्द्धनो येन मामनुरक्तमवधीर्यानेन समस्तदोषराशिरूपेणात्मनोऽपि परमार्थवैरिणा सह मैत्रीं करोति, अथवा किमत्राचर्य ?, न लक्षयन्त्येव मूढाः पापमित्रस्वरूपं नावबुध्यन्ते तत्सङ्गतेर्दुरन्ततां न बहु मन्यन्ते तत्सङ्गनिवारकं सदुपदेष्टारं परित्यजन्ति तत्कृते सन्मित्राणि प्रतिपद्यन्ते तद्वशेन कुमार्ग, ते हि यदि परं धावन्तोऽन्धा इव कुड्यादौ गाढं स्फोटलाभेन | पापमित्रसङ्गान्निवर्त्तन्ते न परोपदेशेनेति मूढश्चायं नन्दिवर्द्धनकुमारो योऽनेनापि सह साङ्गत्यं विधत्ते, तत्किं ममानेन निवारितेन ?, निर्दिष्टश्वाहमस्य भवितव्यतया सहचरत्वेन, आवर्जितश्चाहमनेन करिरूपतायां वर्त्तमानेन वेदनासमुद्घातेऽपि निश्चलतया माध्यस्थ्यभावनया, तस्मादेव नन्दिवर्द्धनकुमारः पापमित्रसङ्गतिपरोऽपि नाकाण्ड एव मम तावन्मोक्तुं युक्त इति पर्यालोच्यासौ पुण्योदयो रुष्टोऽपि मम पार्श्वे तदा प्रच्छन्नरूपतया सदा तिष्ठत्येव, जाताञ्चान्येऽपि बहिरङ्गा मम बहवो वयस्याः, ततस्तैः सार्द्धमनेकक्रीडाभिः क्रीडन्नहं प्रवर्द्धितुं प्रवृत्तः, प्रस्तुते च क्रीडने मत्तो महत्तमा अपि डिम्भाः प्रधानकुलजा अपि पराक्रमवन्तोऽपि मां वैश्वानराधिष्ठितमवलोक्य भयेन कम्पन्ते गच्छन्ति च मम प्रणतिं कुर्वन्ति चाटुकर्माणि प्रतिपद्यन्ते पदातिभावं धावन्ति पुरतो न प्रतिकूलयन्ति मद्वचनं, किं बहुना ? लिखितादपि मत्तो बिभ्यतीति, तस्य च सर्वस्यापि व्यतिकरस्याचिन्त्यमाहात्म्यतया प्रच्छन्नरूपोऽपि पुण्योदयः कारणं मम तु महामोहवशात्तदा चेतसि परिस्फुरितं यदुत — तदेते बृहत्तमा अपि डिम्भा ममैवं कुर्वाणा वर्त्तन्ते सोऽयमस्य वरमित्रस्य वैश्वानरस्य गुणः, यतोऽयं सन्निहितः सन्नात्मीयसामर्थ्येन वर्द्धयति मम तेजस्वितां करोत्युत्साहं प्रोज्ज्वलयति बलं संपादयत्योजः स्थिरीकरोति मनः जनयति धीरतां विधत्ते शौण्डीरतां, किं बहुना ?, समस्तपुरुषगुणैर्मामेष योजयति, ततोऽनया भावनया संजातो वल्लभतरो मे वैश्वानरः, ततः संजातोऽह्मष्टवार्षिकः, समुत्पन्ना पद्मनृपतेश्चिन्ता ' ग्राह्यन्तामधुना कुमारः कला इति' ततो निरूपितः प्रशस्तदिवसः, समाहूतः प्र tional अविवेकि पुत्रो वैश्वानरः ॥ १४१ ॥ Page #146 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३ - प्र. ॥ १४२ ॥ Jain Education अविवेकितापुत्रो धानः कलाचार्य:, पूजितोऽसौ विधिना, कृतमुचितकरणीयं समर्पितोऽहं तस्य पित्रा महताऽऽदरेणेति, समर्पिताच मदीयभ्रातरोऽन्येऽपि बहवो राजदारकाः प्रागेव तस्य कलाचार्यस्य, ततस्तैः सार्द्धमहं प्रवृत्तः कलाग्रहणं कर्त्तु, ततः संपूर्णतया सर्वोपकरणानां गुरुतया तातोत्साहस्य हिततया कलाचार्यस्य निश्चिन्ततया कुमारभावस्य सन्निहिततया पुण्योदयस्योत्कटतया क्षयोपशमस्यानुकूलतया तदा भवितव्य - 6 वैश्वानरः ताया अनन्यहृदयतया मया गृहीतप्रायः स्वल्पकालेनैव सकलोऽपि कलाकलापः, केवलमतिवल्लभतया सदा सन्निहितोऽसौ वैश्वानरः, सनिमित्तमनिमित्तं वा करोति मम समालिङ्गनं, ततस्तेन समालिङ्गितोऽहं न स्मरामि गुरूपदेशं न गणयामि कुलकलङ्कं न बिभेमि तातमनः खेदस्य न लक्षयामि परमार्थ न जानाम्यात्मनोऽन्तस्तापं न वेद्मि कलाभ्यासनिरर्थकत्वं किन्तु ? तमेव वैश्वानरमेकं प्रियं कृत्वा तदुपदेशेन गलत्स्वेदविन्दुरक्तीकृतलोचनो भुग्नभृकुटि: करोमि समस्तदारकैः सह कलहं विदधामि सर्वेषां मम्र्मोद्घट्टनं उच्चारयाम्यस - भ्यवचनानि न क्षमे तेषां मध्यस्थमपि वचनं ताडयामि प्रत्येकं यथासन्निहितेन फलकादिना ततस्ते सर्वेऽपि वैश्वानरालिङ्गितं मामवलोक्य भयेन त्रस्तमानसाः सन्तो वदन्त्यनुकूलं कुर्वन्ति चाटूनि आराधयन्ति मां पादपतनैः, किं बहुना ?, मदीयगन्धेनापि ते वीर्यव न्तोऽपि राजदारका नागदमनीहतप्रतापा इव विषधरा न स्वतन्त्रं चेष्टन्ते ततस्ते समुद्विग्नाः कम्पमाना बन्धनागारगता इव महादुःखेन जननीजनकानुरोधेन कलाग्रहणं कुर्वन्तः कालं नयन्ति न कथयन्ति तं व्यतिकरं कलाचार्याय मा भूत्सर्वेषां प्रलय इति भावनया, तथापि नित्यसन्निहितत्वाल्लक्षयत्येव तन्मामकं चेष्टितं सकलं कलाचार्य:, केवलं दारकेषु दृष्टविपाकतया भयेन त्रस्तहृदयोऽसावपि न मम संमुखमपि शिक्षणार्थं निरीक्षते, यदि पुनरन्यव्यपदेशेनापि मां प्रत्येष किञ्चिद् ब्रूयात् ततोऽहमेनमपि कलाचार्यमाक्रोशामि ताडयामि च, ततोऽसावपि मम राजदारकवद्वर्त्तते, ततो महामोहदोषेण मया चिन्तितम् - अहो मे वरमित्रस्य माहात्म्यातिशय: अहो हितका ॥ १४२ ॥ jainelibrary.org Page #147 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥ १४३ ॥ Jain Education, रिता अहो कौशलं अहो वत्सलता अहो स्थिरानुरागः यदेष समालिङ्गनद्वारेण मम सवीर्यतां संपाद्य मामेवं सर्वत्राप्रतिहताशं जनयति, न च मां क्षणमपि मुञ्चतीति, तदेष मे परमो बन्धुरेष परमं शरीरमेष मे सर्वस्वमेष जीवितमेष एव मे परं तत्त्वमिति, अनेन रहित: पुरुपोऽकिञ्चित्करतया तृणपुरुषान्न विशिष्यते, ततश्चैवंविधभावनया संजातो मम वैश्वानरस्योपरि स्थिरतानुरागः, अन्यदा रहसि प्रवृत्ते तेन सह विश्रम्भजल्पे मयाऽभिहितं वरमित्र ! किमनेन (मत्र) बहुना जल्पितेन ?, युष्मदायत्ता मम प्राणाः तदेते भवता यथेष्टं नियोजनीया इति, ततश्चिन्तितं वैश्वानरेण - अये ! सफलो मे परिश्रमो यदेष मम वशवर्त्ती वर्त्तते, दर्शितोऽनेनैवं वदता निर्भरोऽनुरागः, अनुरक्ताश्च प्राणिनः समाकर्णयन्ति वचनं गृह्णन्ति निर्विकल्पं प्रवर्त्तन्ते तत्र भावेन संपादयन्ति क्रियया, तदिदमत्र प्राप्तकालमिति विचिन्त्य तेनाभिहितं कुमार ! एवमेतत् कः खल्वत्र सन्देहः ?, यच्च गृहीतहृदयसद्भावानामपि मादृशां पुरतः कुमारोऽप्येवं मन्त्रयति महाप्रसादोऽत्र कारणं, स हि हर्षोत्कर्षात्ज्ञातार्थमपि वाक्यं बलाद्भाणयति, तत्किमनेन ?, करोमि कुमारस्याहमक्षयान् प्राणान् एष एव मे तन्नियोगो, मयाऽभिहितम् — कथं ?, तेनोक्तं जानाम्यहं किञ्चिद्रसायनं, मयाऽभिहितं - करोतु वरवयस्य:, तेनोक्तं - यदाज्ञापयति कुमारः, ततः कृतानि तेन क्रूरचित्ताभिधानानि वटकानि, समुपनीतानि मे रहसि वर्त्तमानस्य, अभिहितश्चाहं — कुमार ! एतानि मदीयसामर्थ्यप्रभवानि वर्त्तन्ते वटकानि कुर्वन्त्युपयुज्यमानानि वीर्योत्कर्षसंपादनेन पुरुषस्य सर्वं यथेष्टं दीर्घतरं चायुष्कं तस्माद् गृहाण त्वमेतानि अत्रान्तरे लघुध्वनिना कक्षान्तरस्थितेन केनाप्यभिहितम् — भविष्यति तवाभिमते स्थाने, कोऽत्र सन्देहः ?, न श्रुतं तन्मया श्रुतं वैश्वानरेण, ततः संपत्स्यते मम समीहितं यास्यत्येष वटकोपयोगेन महानरके भविष्यति तत्र गतस्यास्य दीर्घतरमायुष्कं कथमन्यथैवंविधः शब्दो ?, महानरक एव ममाभिहितं स्थानमितिभावनया तुष्टोऽसौ चित्तेन, मयाऽभिहितं - किं न संपद्यते मे भवादृशि वरमित्रेऽनुकूले ?, तदाकर्ण्य अविवेकितापुत्रो वैश्वानरः ॥ १४३ ॥ jainelibrary.org Page #148 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥ १४४ ॥ Jain Education द्विगुणतरं परितुष्टोऽसौ समर्पितानि वटकानि, गृहीतानि मया, अभिहितं च तेन कुमार ! अयमपरो मम प्रसादो विधेयः कुमारेण यदुत - | मयाऽवसरे संज्ञितेन निर्विकल्पमेतेषां मध्यादेकं वटकं भक्षितव्यं कुमारेणेति, मयाऽभिहितं - किमत्र प्रार्थनया ?, निवेदित एवायमात्मा वरमित्रस्य वैश्वानरेणाभिहितम् — महाप्रसादोऽनुगृहीतोऽहं कुमारेणेति । इतञ्च तातेन सर्वत्र विश्वसनीयो नियुक्तो राजवल्लभो दारकः, यदुत — अरे विदुर ! समादिष्टो मया कुमारः यथाऽनन्यमनस्केन भवता कलाग्रहणं विधेयम्, अहमपि न द्रष्टव्यः, अहमेव भवन्तमागत्य द्रक्ष्यामि, तदेवं स्थिते मम राज्यकार्यव्याकुलतया कदाचित्तत्समीपे गमनं न संपद्यते ततो भवता प्रतिदिनं कुमारशरीरवार्ता मम संपादनीया, विदुरेणोक्तम् - यदाज्ञापयति देवः, ततः संपादयता तेन तद्राजशासनं लक्षितः स सर्वोऽपि मदीयो राजदारककलाचार्यक दर्थनव्यतिकरः तथापि मनःक्षतिभयेन कियन्तमपि कालं न कथितोऽसौ ताताय, अतिभरमवलोक्य निवेदितोऽन्यदा ततश्चिन्तितं तातेन, नैष विदुरस्तावदसत्यं भाषते, न चापि कुमारः प्रायेणैवंविधमाचरति, तत्किमत्र तत्त्वं भविष्यतीति न जानीमहे, यदि च कलाचायस्यापि कदर्थनं विधत्ते कुमारो निष्पन्नं ततः कलाग्रहणप्रयोजनमिति चिन्तया समुद्विनोऽभूत्तातश्चित्तेन, पुनश्चिन्तितमनेनेदम् — अत्र प्राप्तकालं पृच्छामि तावत्कलाचार्यमेव यथावस्थितम्, ततो निश्चित्य वृत्तान्तं तन्निवारणोपाये यत्नं करिष्यामि, ततः प्रेषितस्तदाकारणाय सबहुमानं विदुरः, समागतः कलाचार्य:, अभ्युत्थितस्तातेन, दापितमासनं, विहिता परिचर्या, ततस्तदनुज्ञातविष्टरोपविष्टेन तातेनाभिहितं -आर्य बुद्धिसमुद्र ! अपि समुत्सर्पति कलाग्रहणं कुमाराणाम्, तेनाभिहितं — देव ! बाढमुत्सर्पति युष्मदनुभावेन, तातेनाभिहितं — किं परिणताः काश्चिन्नन्दिवर्द्धनकुमारस्य कलाः ?, कलाचार्येणाभिहितं— सुष्ठु परिणताः, देव! निष्पन्न एव कलासु नन्दिवर्द्धनकुमारः, तथाहि १ गाढ० प्र० अविवेकितापुत्रो वश्वानरः ॥ १४४ ॥ ainelibrary.org Page #149 -------------------------------------------------------------------------- ________________ उपमितौ तू. ३-प्र. ॥ १४५ ॥ उ. भ. १३ - " स्वीकृतमनेन समस्तमपि लिपिज्ञानं स्वयंपृष्टमिव गणितं उत्पादितमिवात्मना व्याकरणं क्षेत्रीभूतमस्य ज्योतिषं सात्मीभूतमष्टाङ्ग" महानिमित्तं व्याख्यातमन्येभ्यश्छन्दोऽनेन अभ्यस्तं नृत्तं शिक्षितं गेयं प्रणयिनीवास्य हस्तशिक्षा वयस्य इव धनुर्वेदः मित्रमिव वै“द्यकं निर्देशकारीव धातुवादः अनुचराणीव नरलक्षणादीनि आधेयविक्रेयाणि पत्रच्छेद्यादीनि किं बहुना ? नास्ति सा काचित्कला या " कुमारमासाद्य न प्राप्ता परां काष्ठामिति,” ततः प्रादुर्भवदानन्दोदकपरिपूरितनयनयुगलेनाभिहितं तातेन - आर्य ! एवमेतत्, किमत्राश्चर्यम् ? किं वाऽऽर्ये कृतोद्योगे न संपद्यते कुमारस्य ?, धन्यः कुमारो यस्य युष्मादृशा गुरवः, बुद्धिसमुद्रेणोक्तं देव ! मा मैवमादिश, केऽत्र वयं ?, युष्मदनुभावोऽयं, तातेनाभिहितं - आर्य ! किमनेनोपचारवचसा ?, युष्मत्प्रसादेनैवास्मदानन्दसन्दर्भदायिकां संप्राप्तः कुमारः सकलगुणभाजनताम्, बुद्धिसमुद्रेणोक्तं—यद्येवं ततो देव ! कर्त्तव्येषु नियुक्तैरनुचरैर्न वञ्चनीयाः स्वामिन इति पर्यालोचनया किञ्चिदेवं विज्ञापयितुमिच्छामि, तच्च युक्तमयुक्तं [अतोऽर्हसि शक्तुमसाधुसाधु ] वा क्षन्तुमर्हति देवो, यतो यथार्थ मनोहरं च दुर्लभं वचनं, तातेनाभिहितं —वदत्वार्य:, यथावस्थितवचने कोऽवसरोऽक्षमायाः ?, बुद्धिसमुद्रेणोक्तं — यद्येवं ततो यदादिष्टं देवेन यथा सकलगुणभाजनतां संप्राप्तः कुमार इति तथैव स्वाभाविकं कुमारस्य स्वरूपं प्रतीत्य नास्त्यत्र सन्देहः, किन्तु सकलमपि कुमारस्य गुणसन्दोहं कलङ्केनेव शशधरं कण्टकेनेव तामरसं कार्पण्येनेव वित्तनिचयं नैर्लज्येनेव स्त्रीजनं भीरुत्वेनेव पुरुषवर्गं परोपतापेनेव धर्म्म वैश्वानरसंपर्केण दूषितमहमवगच्छामि, यतः सकलस्यापि कलाकलापकौशलस्य प्रशमोऽलङ्करणम्, एष तु वैश्वानरः पापमित्रतया सन्निहितः सन्नात्मीयसामर्थ्येन तं प्रशमं कुमारस्य नाशयति, कुमारस्तु महामोहवशात्परमार्थवैरिणमप्येनं वैश्वानरं परमोपकारिणमाकलयति, तदनेनेदृशेन पापमित्रेण यस्य प्रतिहतं ज्ञानसारं प्रशमामृतं कुमारस्य तस्य निष्फलो गुणप्राग्भार इति, ततस्तदाकर्ण्य तातो वज्राहत इव गृहीतो महादुःखेन, ततस्तातेनाभिहितं अविवेकि तापुत्रो वैश्वानरः ॥ १४५ ॥ n Page #150 -------------------------------------------------------------------------- ________________ उपमिती तृ. ३-अ. ॥१४६॥ -भद्र ! वेदक परित्यजेदं चन्दनरससेकशीतलं तालवृन्तं, न मामेष बहिस्तापो बाधते, गच्छ समाह्वय कुमारं, येनापनयामि तस्य पापमित्रसंसर्गवारणेन दुःसहमात्मनोऽन्तस्तापमिति, ततो विमुच्य तालवृन्तं क्षितिनिहितजानुकरमस्तकेन वेदकेनाभिहितं यदाज्ञापयति विश्वानरदेवः, किन्तु महाप्रयोजनमपेक्ष्य भविष्याम्यहमस्थापितमहत्तमः, ततो न तत्र देवेन कोपः करणीयः, तातेनाभिहितं-भद्र! हितभाषिणि मैत्रीत्याकः कोपावसरो?, वदतु विवक्षितं भद्रः, वेदकेनाभिहितं देव! यद्येवं ततः कुमारपरिचयादेवावधारितमिदं मया, यदुतायं वैश्वानरोड-13| गोद्यमः न्तरङ्गभूतः कुमारस्य वयस्यो, न शक्योऽधुना केनाप्यपसारयितुं, गृहीतः कुमारेणात्यर्थ हितबन्धुबुद्ध्या, न शक्नोति तद्विरहे क्षणमप्यासितुं कुमारः, यतो न लभते धृतिं गृह्यते रणरणकेन मन्यते तृणतुल्यमनेन रहितमात्मानं, ततो यद्यप्ययं कुमारो वैश्वानरसंसर्गत्यागं प्रति | किश्चिदुच्यते ततोऽहमेवं तर्कयामि महान्तमुद्वेगं कुर्यात् आत्मघातादिकं वा विद्ध्यात् अन्यद्वा किञ्चिदकाण्डविडरमनन्तरं संपादयेदित्यतो नाबार्थे किंचिद्वक्तं कुमारमर्हति देवः, बुद्धिसमुद्रेणोक्तं देव! सत्यमेव सर्वमिदं यदावेदितं वेदकेन, तथाहि-वयमपि कु-द मारस्य पापमित्रसंबन्धवारणे गाढमुयुक्ताः सकलकालमास्महे, चिन्तितं चास्माभिः-यद्ययं कुमारोऽनेन वैश्वानरपापमित्रेण वियुज्येत | ततः सत्यं नन्दिवर्द्धनः स्यात् , केवलमीदृशं कथञ्चिदनयोर्गाढनिरूढं प्रेम येन न शक्यतेऽधुना कुमारोऽनर्थभीरुतया वियोजनं विधातुमित्यतोऽशक्यानुष्ठानरूपं कुमारस्य वैश्वानरेण सह मैत्रीवारणमिति मन्यामहे, तातेनाभिहितम्-आर्य! कः पुनरत्रोपायो भविष्यति?,KI बुद्धिसमुद्रेणोक्तम्-अतिगहनमेतत् , वयमपि न जानीमो, विदुरेणाभिहितम्-देव! श्रूयतेऽत्र कश्चिदतीतानागतवर्तमानपदार्थवेदी स-1 |मागतो जिनमतज्ञो नाम सिद्धपुत्रो महानैमित्तिकः, स कदाचिदत्रोपायं लक्षयति, तातेनाभिहितं-साध्वभिहितं भद्र! साधु, शीघ्रं स-8॥१४६ ॥ माहूयतां स भवता, विदुरेणाभिहितं यदाज्ञापयति देव इति, निर्गतो विदुरः, समागतो नैमित्तिकेन सह स्तोकवेलया, दृष्टो नैमित्ति JainEducationala For Private Personel Use Only ow.jainelibrary.org Page #151 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-अ. शान्तिकन्यावृतिः ॥ कस्तातेन, तुष्टश्चेतसा, दापितमासनं, कृतमुचितकरणीयं, कथितो व्यतिकरः, ततो बुद्धिनाडीसंचारेण निरूप्य तेनाभिहितं-महाराज! न विद्यतेऽत्रान्यः कश्चिदुपायः, एक एवात्र परमुपायो विद्यते, दुर्लभश्चासौ प्रायेण, तातेनाभिहितं कीदृशः स इति कथयत्वार्यः, जितमतज्ञेनाभिहितं-महाराजाकर्णय, अस्ति रहितं सर्वोपद्रवैर्निवासस्थानं समस्तगुणानां कारणं कल्याणपरम्पराया दुर्लभं मन्दभागधे- वैश्चित्तसौन्दर्य नाम नगरं, तथाहि-वसतां तत्र लोकानां, नगरे पुण्यकर्मणाम् । रागादिचरटाः सर्वे, जायन्ते नैव बाधकाः॥ १ ॥ यतश्च क्षुत्पिपासाद्या, बाधन्ते तत्र नो जनम् । ततस्तदुच्यते धीरैः, सर्वोपद्रववर्जितम् ॥२॥ ज्ञानादिभाजनं लोकस्तदशेनैव जायते । कलाकलापकौशल्यं, न ततोऽन्यत्र विद्यते ॥ ३ ॥ भवन्त्यौदार्यगाम्भीर्यधैर्यवीर्यादयो गुणाः । वसतां तत्र तत्सर्वगुणस्थानमतो मतम् ॥ ४ ॥ यतश्च वसतां तत्र, धन्यानां संप्रवर्धते । उत्तरोत्तरभावेन, विशिष्टा सुखपद्धतिः ॥ ५ ॥ न च संपद्यते तस्याः, प्रतिपातः कदाचन । कल्याणपद्धतेर्हेतुरतस्तन्नगरं मतम् ॥ ६ ॥ सर्वोपद्रवनिर्मुक्तं, समस्तगुणभूषितम् । कल्याणपद्धतेहेतुर्यत एव च तत्पुरम् ॥ ७ ॥ अत एव सदानन्दं, तत्सपुण्यैर्निषेवितम् । नगरं चित्तसौन्दर्य, मन्दभाग्यैः सुदुर्लभम् ॥ ८॥ अर्थतश्चतुर्भिः कलापकम् । तत्र च नगरे|ऽस्ति हितकारी सर्वलोकानां कृतोद्योगो दुष्टनिग्रहे दत्तावधानः शिष्टपरिपालने परिपूर्णः कोशदण्डसमुदयेन शुभपरिणामो नाम राजा, | यतोऽसौ सर्वलोकानां, चित्तसन्तापवारकः। तथा संपर्कमात्रेण, महानन्दविधायकः ॥ १ ॥ सदनुष्ठानमार्गेऽपि, जन्तूनां स प्रवर्तकः । अतो धीरजनोंके, हितकारी निगद्यते ॥ २॥ रागद्वेषमहामोहक्रोधलोभमदभ्रमाः । कामेाशोकदैन्याद्या, ये चान्ये दुःखहेतवः ॥ ३॥ |दुष्टचेष्टतया नित्यं, लोकसन्तापकारिणः । तेषामुद्दलनं राजा, स कुर्वन्नवतिष्ठते ॥ ४॥ युग्मम् । ज्ञानवैराग्यसंतोषत्यागसौजन्यलक्षणाः। ये चान्ये जनताऽऽहादकारिणः शिष्टसंमताः॥५॥ तेषां स राजा सततं, परिपालनतत्परः । आस्ते निःशेषकर्त्तव्यव्यापारविमुखः सदा --NCC-444 ॥१४७॥ Join Education For Private Personel Use Only jainelibrary.org Page #152 -------------------------------------------------------------------------- ________________ उपमिती तृ. ३-प्र. ॥१४८॥ ॥६॥ युग्मम् । धीधृतिस्मृतिसंवेगशमाद्यैः परिपूर्यते । भाण्डागारं यतस्तस्य, गुणरत्रैः प्रतिक्षणम् ॥ ७ ॥ दण्डश्च वर्द्धते तस्य, चतुर्भे- शान्तिकदबलात्मकः । शीलाङ्गलक्षणैर्नित्यं, रथदन्तियादिभिः ॥ ८॥ दुष्टानां निग्रहासक्तः, शिष्टानां परिपालकः । कोशदण्डसमृद्धश्च, तेनासौन्यावृतिः गीयते नृपः ॥ ९॥ तस्य च शुभपरिणामस्य राज्ञो गृहीतजयपताका शरीरसौन्दर्येण विनिर्जितभुवनत्रयकलाकलापकौशलेनापहसितरतिविभ्रमा विलासविस्तरेणाधरितारुन्धतीमाहात्म्यातिशया निजपतिभक्तितया निष्प्रकम्पता नाम महादेवी,-एकत्र सर्वयत्नेन, कृतालङ्कारचर्चनम् । सुरासुरनरस्त्रैणं, यत्स्याल्लोकेऽतिसुन्दरम् ॥ १॥ क्षोभार्थ मुनिसङ्घस्य, कदाचिदुपतिष्ठते । अन्यस्यां दिशि संस्थाप्या, सा देवी | निष्पकम्पता ॥२॥ आसक्तिर्मुनिचित्तानां, तस्यामेवोपजायते । अतः शरीरसौन्दर्यात्सा गृहीतपताकिका ॥३॥ (त्रिभिर्विशेषकम् ) रुद्रेन्द्रोपेन्द्रचन्द्राद्याः, कलाकौशलशालिनः । ये चान्ये लोकविख्याता, विद्यन्ते भुवनत्रये ॥४॥ लोभकामादिभिः सर्वे, जितास्ते भावशत्रुभिः । न कौशलमतस्तेषां, विद्यते परमार्थतः ॥५॥ युग्मम् । तस्यास्तु देव्यास्तत्किञ्चित्कौशलं येन लीलया। तान्पराजयते तेन, साऽभिभूतजगत्रया : ॥ ६॥ रतेर्विलासाः कामस्य, केवलं तोषहेतवः । मुनयस्तु पुनस्तेषां, न वार्तामपि जानते ॥ ७ ।। तस्याः सत्काः पुनर्देव्या, व्रतनिर्वाहणादयः । विलासा मुनिलोकस्य, मानसाक्षेपकारिणः ॥ ८ ॥ अतोऽपहसिता सत्यं, स्वविलासै रतिस्तया । यथा च भर्तुर्भक्ता सा, तथेदानी निगद्यते ॥ ९॥ आपन्निमग्नभतार, प्रक्राम्य निजजीवितम् । निर्वाहयति वीर्येण, तेनासौ भर्तृवत्सला ॥ १० ॥ अरुन्धती पुन-21 भँव, पत्युः संरक्षणक्षमा । निष्पकम्पतया तस्मात् , भर्तृभक्ततया जिता ॥ ११ ॥ किंचेह बहुनोक्तेन?, राज्ञः कार्यप्रसाधनी । तस्य राज्ये परं सारा, सा देवी निष्प्रकम्पता ॥ १२ ॥ तयोश्च निष्पकम्पताशुभपरिणामयोर्देवीनृपयोरस्ति प्रकर्षः सुन्दरीणां उत्पत्तिभूमिराश्च ॥१४८॥ र्याणां मञ्जूषा गुणरत्नराशेः वपुलक्षण्येन मुनीनामपि मनोहारिणी क्षान्ति म दुहिता,—यतः सा सततानन्ददायिनी पर्युपासिता । स्मर Jain Education For Private & Personel Use Only MM.jainelibrary.org Page #153 -------------------------------------------------------------------------- ________________ उपमितौ क्षान्तिमहिमा ॥१४९॥ णेनापि निःशेषदोषमोषविधायनी ॥ १ ॥ निरीक्षते विशालाक्षी, यन्नरं किल लीलया । पण्डितैः स महात्मेतिकृत्वा गाढं प्रशस्यते ॥२॥ आलिङ्गनं पुनस्तस्या मन्ये यो लप्स्यते नरः । स सर्वनरवर्गस्य, चक्रवर्ती भविष्यति ॥ ३ ॥ अतश्चारुतरा तस्या, नान्या जगति विद्यते । प्रकर्षः सुन्दरीणां सा, विद्वद्भिस्तेन गीयते ॥४॥ सद्ध्यानकेवलज्ञानमहर्द्धिप्रशमादयः । लोकानामद्भुता भावा, ये चमत्कारकारिणः ॥५॥ ते भवन्ति भविष्यन्ति, भूताश्चानन्तशो यतः । तत्प्रसादेन सत्त्वानां, तामाराधयतां सताम् ॥ ६ ॥ युग्मम् । उत्पत्तिभूमिः सा तस्मादाश्चर्याणामुदाहता । यथा च रत्नमञ्जूषा, तथेदानीं निबोधत ॥ ७ ॥ दानशीलतपोज्ञानकुलरूपपराक्रमाः । सत्यशौचार्जवालोभवीर्यैश्वर्यादयो गुणाः ॥ ८॥ ये केचित्सुन्दरा लोके, वर्त्तन्ते रत्नरूपिणः । क्षान्तिरेव हि सर्वेषां, तेषामाधारतां गता ॥९॥ तेनासौ रत्नमजूषा, विद्वद्भिः परिकीर्तिता । शान्तिहीना गुणाः सर्वे, न शोभन्ते निराश्रयाः ॥ १० ॥ अथवा–शान्तिरेव महादानं, क्षान्तिरेव महातपः । क्षान्तिरेव महाज्ञानं, क्षान्तिरेव महादमः ।। ११ ॥ क्षान्तिरेव महाशीलं, क्षान्तिरेव महाकुलम् । क्षान्तिरेव महावीर्य, क्षान्तिरेव पराक्रमः ॥ १२ ॥ क्षान्तिरेव च सन्तोषः, क्षान्तिरिन्द्रियनिग्रहः । क्षान्तिरेव महाशौचं, क्षान्तिरेव महादया ॥ १३ ॥ शान्तिरेव महारूपं, क्षान्तिरेव महाबलम् । क्षान्तिरेव महैश्वर्य, क्षान्तिधैर्यमुदाहृता ॥ १४ ॥क्षान्तिरेव परं ब्रह्म, सत्यं क्षान्तिः प्रकीर्तिता । क्षान्तिरेव परा मुक्तिः, क्षान्तिः सर्वार्थसाधिका ॥ १५ ॥ क्षान्तिरेव जगद्वन्द्या, क्षान्तिरेव जगद्धिता । क्षान्तिरेव जगज्येष्ठा, क्षान्तिः कल्याणदायिका ॥ १६ ॥क्षान्तिरेव जगत्पूज्या, क्षान्तिः परममङ्गलम् । क्षान्तिरेवौषधं चारु, सर्वव्याधिनिबर्हणम् ॥ १७ ॥ क्षान्तिरेवारिनि शं, चतु- रङ्गं महाबलम् । किंचात्र बहुनोक्तेन ?, क्षान्तौ सर्व प्रतिष्ठितम् ॥ १८ ॥ अत एव तु सा कन्या, मुनिलोकमनोहरा । कुर्यादीदृशरूपायां, को न चित्तं सचेतनः ? १९ ॥ अन्यच्च-यस्य चित्तं समारोहेद्विलसन्ती खलीलया । सा कन्या धन्यतां प्राप्य, सोऽपि तद्रूपतां व्रजेत् ॥१४९॥ Jain Educational For Private & Personel Use Only Page #154 -------------------------------------------------------------------------- ________________ |क्षान्तिमहिमा उपमितौ ॥ २०॥ अतः सम्यग्गुणाकाङ्क्षी, कः सकर्णो न तां हृदि ? । कुर्यात्कन्यां सदाकालं, सर्वकामसमर्पिकाम् ॥ २१॥ एवं च स्थितेतृ. ३-प्र. सा गुणोत्कर्षयोगेन, कन्या सर्वाङ्गसुन्दरा । अस्य वैश्वानरस्योच्चैः, प्रतिपक्षतया स्थिता ॥ २२ ॥ तस्या दर्शनमात्रेण, भीतभीतः सुवि ह्वलः । एष वैश्वानरो मन्ये, दूरतः प्रपलायते ॥ २३ ॥ निःशेषदोषपुजोऽयं, सा कन्या गुणमन्दिरम् । साक्षादग्निरयं पापः, सा पुन॥१५०॥ हिमशीतला ॥ २४ ॥ सहावस्थानमेवं हि, नानयोर्विद्यते क्वचित् । विरोधभावात्तेनैवमस्माभिरभिधीयते ॥ २५ ॥ यदैव कन्यां तां धन्यां, कुमारः परिणेष्यति । अनेन पापमित्रेण, तदा मैत्री विहास्यति ॥ २६ ॥ अत्रान्तरे चिन्तितं विदुरेण-अये! अनेन जिनमतज्ञेन नैमि-| त्तिकेनेदमभिहितं यथा चित्तसौन्दर्ये यः शुभपरिणामः तस्य या निष्पकम्पता तज्जनिता या क्षान्तिः सैवामुं नन्दिवर्द्धनकुमारस्यानेन पापमित्रेण वैश्वानरेण सह संसर्ग निवारयितुं समर्था, नान्यस्तन्निवारणे कश्चिदुपाय इति, तत्सर्वमनेन युक्तमुक्तम् , अथवा किमत्राश्चर्य ?, न हि जिनमतज्ञः कदाचिद्युक्तं भाषते, ततस्तन्निमित्तकवचनमाकर्ण्य तातेनावलोकितं पार्श्ववर्त्तिनो मतिधनस्य महामत्रिणो वदनं, स्थितोऽसौ प्रह्वतरः, अभिहितस्तातेन-आर्य! मतिधन! श्रुतमेतद्भवता?, मतिधनेनाभिहितं-देव! श्रुतं, तातेनाभिहितं-आर्य! यद्येवं ततो महदिदं मम चित्तोद्वेगकारणं, यद्येष विशिष्टजनस्पृहणीयोऽपि कुमारस्य गुणकलापः पापमित्रसम्बन्धदूषितो निष्फलः संपन्न इति, तिद् गच्छ शीघ्र प्रेषय चित्तसौन्दर्ये वचनविन्यासकुशलान् प्रधानमहत्तमान् प्राय तद्देशासम्भवीनि प्राभृतानि इति, उपदिश गच्छता ४ तेषां निरन्तरसम्बन्धकरणपटून्युपचारवचनानि, याचय कुमारार्थ शुभपरिणामं क्षान्तिदारिकामिति, मतिधनेनाभिहितं यदाज्ञापयति देव इति, निर्गन्तुं प्रवृत्तो मतिधनः, जिनमतज्ञेनाभिहितं-महाराज! अलमनेनारम्भेण, न खल्वेवंविधगमनयोग्यं तन्नगरं, तातेनाभिहितं आर्य! कथं ?, जिनमतज्ञेनाभिहितं-महाराज! समस्तान्येवात्र लोके नगरराजभार्यापुत्रमित्रादीनि वस्तूनि द्विविधानि भवन्ति, तद्यथा ॥१५॥ Jain Education a l For Private & Personel Use Only (Golaw.jainelibrary.org Page #155 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३- प्र. ॥ १५१ ॥ Jain Education In | अन्तरङ्गाणि बहिरङ्गाणि च तत्र बहिरङ्गेष्वेव वस्तुषु भवादृशां गमनाज्ञापनादिव्यापारो नान्तरङ्गेषु, एतच नगरं राजा तत्पत्नी दुहिता च सर्वमन्तरङ्गं वर्त्तते, तन्न युज्यते तत्र महत्तमप्रेषणं, तातेनाभिहितं -आर्य ! कः पुनस्तत्र प्रभवति ?, जिनमतज्ञेनाभिहितं — योऽन्तरङ्ग एव राजा, तातेनाभिहितं —आर्य ! कः पुनरसौ ?, जिनमतज्ञेनाभिहितं - महाराज ! कर्म्मपरिणामः, तस्य हि शुभपरिणामस्य कर्मपरिणामेनैव भटभुक्त्या दत्तं तन्नगरम्, अतस्तदायत्तोऽसौ वर्त्तते, तातेनाभिहितं -आर्य ! किं भवत्यसौ कर्म्मपरिणामो मादृशामभ्यर्थनाविषयो ?, जिनमतज्ञेनाभिहितं महाराज ! नैतदेवं स हि यथेष्टकारी प्रायेण नापेक्षते सत्पुरुषाभ्यर्थनां न रज्यते सदुपचारवचनेन न गृह्यते परोपरोधेन नानुकम्पते दृष्ट्वाऽप्यापद्गतं जनं केवलमसावपि कार्यं विदधानः पृच्छति महत्तमभगिनीं लोकस्थितिं पर्यालोचयति स्वभार्यां कालपरिणतिं कथयत्यात्मीयमहत्तमाय स्वभावाय अनुवर्त्तते अस्यैव नन्दिवर्द्धनकुमारस्य समस्तभवान्तरानुयायिनीं प्रच्छन्नरूपां भार्यां भवितव्यतां विभेति कियन्मात्रं नन्दिवर्द्धनकुमारवीर्यादपि स्वप्रवृत्तौ ततश्चैवंविधमन्तरङ्गपरिजनं स्वसंभावनया सम्मान्य एष कर्म्मपरिणाममहाराजः कार्यं कुर्वाणो न बहिरङ्गलोकं रटन्तमपि गणयति, किं तर्हि ?, यदात्मने रोचते तदेव विधत्ते, तस्मान्नायमभ्यर्थनोचितः, किंतु यदाऽस्य प्रतिभासिष्यते तदा स्वयमेव कुमाराय दापयिष्यति शुभपरिणामेन क्षान्तिदारिकामिति, तातेनाभिहितं -आर्य ! हतास्तर्हि वयं यतो न ज्ञायते कदाचित्त (दा त ) स्य प्रतिभासिष्यते, अस्मिंश्चानपसारिते पापमित्रे कुमारस्य समस्तगुणविफलतया न किञ्चिदस्माकं जीवतीतिकृत्वा, जिनमतज्ञेनाभिहितं -- महाराजालं विषादेन, किमत्र क्रियते ? यदीदृशमेवेदं प्रयोजनमिति, तथाहि — नरः प्रमादी शक्येऽर्थे, स्यादुपालम्भभाजनम् । अशक्यवस्तुविषये, पुरुषो नापराध्यति ॥ १ ॥ अपि च- योऽशक्येऽर्थे प्रवर्त्तेत, अनपेक्ष्य बलाबलम् । आत्मनश्च परेषां च स हास्यः स्याद्विपश्चिताम् ||२॥ तत्रैवं स्थिते कार्ये, यद्भविष्यत्तया परम् । भवतां त्यक्तचिन्तानामासितुं कन्यातत्त्वं ॥ १५१ ॥ jainelibrary.org Page #156 -------------------------------------------------------------------------- ________________ उपमितौ कन्यातत्त्वं तृ. ३-प्र. युज्यते ध्रुवम् ॥ ३॥ अन्यच्च कथ्यते किश्चिचेतसः स्वास्थ्यकारणम् । निरालम्बनतामेत्य, मा भूदैन्यं भवादृशाम् ॥४॥ तातेनाभिहितं आर्य ! साधूक्तं, समाश्वासिता वयमनेन भवता पश्चिमवचनेन, तत्कथय किं तदस्माकं चेतसः स्वास्थ्यकारणमिति, जिनमतज्ञेनाभिहितं-महाराज ! अस्त्यस्य कुमारस्य प्रच्छन्नरूपः पुण्योदयो नाम वयस्यः, स यावदस्य पार्श्ववर्ती तावदेष वैश्वानरः पापमित्रतया यं यमनर्थ कुमारस्य संपादयिष्यति स सोऽस्य प्रत्युतार्थरूपतया पर्यवस्थतीति, तदाकर्ण्य मनाक् स्वस्थीभूतस्तातः, अत्रान्तरे दिनकरमम्बरतलस्य मध्यभागमारूढं निवेदयन्नाडिकाच्छेदप्रहतपटहनादानुसारी समुत्थितः शङ्खशब्दः, पठितं कालनिवेदकेन-न क्रोधात्तेजसो वृद्धिः, | किंतु मध्यस्थभावतः । दर्शयन्निति लोकानां, सूर्यो मध्यस्थतां गतः॥१॥ तातेनाभिहितम्-अये! मध्याह्नसमयो वर्तते, ततः समुत्थातव्यमिदानीमितिकृत्वा विसर्जितो राजलोकः, पूजितौ कलाचार्यनैमित्तिकौ, प्रस्थापितौ सबहुमानं, ततो नैमित्तिकवचनादशक्यानुष्ठानमेतदितिजातनिर्णयेनापि तातेन मोहहेतुतयाऽपत्यस्नेहस्य समादिष्टो विदुरः यदुत-परीक्षितव्यो भवता कुमाराभिप्रायः, किं शक्यतेऽस्मा-8 त्पापमित्राद्वियोजयितुं कुमारो न वेति ?, विदुरेणाभिहितं यदाज्ञापयति देवः, ततः समुत्थितस्तातः, कृतं दिवसोचितं कर्त्तव्यं, द्वितीयदिने समागतो मम समीपे विदुरो, विहितप्रणामो निषण्णो मदन्तिके, पृष्टो मया-भद्र! ह्यः किनागतोऽसि ?, विदुरेण चिन्तितं-अये! समादिष्टस्तावद्हं देवेन, यथा लक्षयितव्यो भवता कुमाराभिप्रायः, ततोऽहमस्मै यत् तस्मात्साधोः सकाशादाकर्णितमासीन्मया दुर्जनसंसर्गदोषप्रतिपादकमुदाहरणं तत्कथयामि, ततो विज्ञास्यते खल्वेतदीयोऽभिसन्धिः, इत्येवं विचिन्त्य विदुरेणाभिहितम्-कुमार! किञ्चिदाक्षण्यमभूत्, मयाऽभिहितं-कीदृशं ?, विदुरेणाभिहितं-कथानकमाकर्णितं, मयाऽभिहितं-वर्णय कीदृशं तत्कथानकं ?, विदुरेणा| भिहितं-वर्णयामि, केवलमवहितेन श्रोतव्यं कुमारेण, मयाऽभिहितम्-एष दत्तावधानोऽस्मि, विदुरेणाभिहितं-अस्त्यस्यामेव मनुज तत्कथयामि, माराभिप्रायः, ततोऽहमस्मै यत् नमः किनागतोऽसि ?, विदुरेण चिन्तित तय ॥१५२॥ Jain Education a l For Private & Personel Use Only Naw.jainelibrary.org Page #157 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥ १५३ ॥ Jain Educatio गतौ नगर्यामस्मिन्नेव भरताभिधाने पाटके क्षितिप्रतिष्ठितं नाम नगरं, तत्रास्ति वीर्यनिधानभूतः कर्मविलासो नाम राजा, तस्य च द्वे अग्रमहिष्यौ, शुभसुन्दरी अकुशलमाला च तत्र शुभसुन्दर्याः पुत्रोऽस्ति मनीषी नाम, बालोऽकुशलमालायाः, तौ च मनीषिबालौ संप्राप्रकुमारभावौ नानाकारेषु काननादिषु क्रीडारसमनुभवन्तौ यथेष्टचेष्टया विचरतः, अन्यदा स्वदेहाभिधाने कानने नातिदूरादेव दृष्टस्ताभ्यां कश्चित्पुरुषः, स च तयोः पश्यतोरेव समारूढस्तदुच्छ्रयाभिधानं वल्मीकं, निबद्धस्तेन मूर्द्धनामक तरुशाखायां पाशको निर्मितः शिरोधरायां प्रवाहितश्चात्मा, ततो मा साहसं मा साहसमिति वदन्तौ प्राप्तौ ससंभ्रमं तत्समीपं कुमारौ, छिन्नः पाशको बालेन, ततः संमोहविह्वलो भग्नलोचनञ्च पतितोऽसौ पुरुषो भूतले, समाह्लादितो वायुदानेन कुमाराभ्यां लब्धा चेतना उन्मीलिते लोचने निरीक्षिता दिशो दृष्टौ कुमारौ, अभिहितस्ताभ्यां — भद्र! किमेतदधमपुरुषोचितं भवता व्यवसितं ? किं वा भद्रस्येदृशाध्यवसायस्य कारणमिति कथयतु भद्रो यद्यनाख्येयं न भवति, ततो दीर्घदीर्घ निःश्वस्य पुरुषेणाभिहितम् — अलमस्मदीयकथया, न सुन्दरमनुष्ठितं भद्राभ्यां यदह|मात्मदुःखानलं निर्वापयितुकामो भवद्भ्यां धारितः, तदधुनापि न कर्त्तव्यो मे विघ्न इति ब्रुवाणः समुत्थितः पुनरात्मानमुल्लम्बयितुमसौ पुरुषो, धृतो बालेन, अभिहितश्च - भद्र ! कथय तावदस्माकमुपरोधेन स्ववृत्तान्तं ततो ययलब्धप्रतीकारः स्यास्ततो यदुचितं तत्कुर्याः, | पुरुषेणाभिहितं - यदि निर्बन्धस्ततः श्रूयतां – आसीन्मम शरीरमिव सर्वस्वमिव जीवितमिव हृदयमिव द्वितीयं भवजन्तुर्नाम मित्रं, स चातिस्नेहनिर्भरतया न क्षणमात्रमपि मां विरहयति, किं तर्हि ?, सकलकालं मामेव लालयति पालयति पृच्छति च मां क्षणे क्षणे यदुत भद्र स्पर्शन! किं तुभ्यं रोचते?, ततो यद्यदहं वदामि तत्तदसौ भवजन्तुर्मम वयस्यो वत्सलतया संपादयति न कदाचिन्मत्प्रतिकूलं विधत्ते ॥ १५३ ॥ अन्यदा मम मन्दभाग्यतया दृष्टस्तेन सदागमो नाम पुरुषः, पर्यालोचितं च सह तेन किञ्चिदेकान्ते भवजन्तुना भावितचित्तेन, हृष्ट इव tional स्पर्शनप्रभावे मनीपिबालकथा Page #158 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥ १५४ ॥ Jain Education लक्ष्यते, ततस्तत्कालादारभ्य शिथिलीभूतो ममोपरि स्नेहबन्धः, न करोति तथा लालनां न दर्शयत्यात्मबुद्धिं न प्रवर्त्तते मदुपदेशेन न मम वार्त्तामपि प्रश्नयति प्रत्युत मां वैरिकमेव मन्यते दर्शयति विप्रियाणि सकलं प्रतिकूलमासेवते, ततो मया चिन्तितं - हा हन्त किमेतत् ?, न मया किञ्चिदस्य व्यलीकमाचरितं किमित्ययमकाण्ड एव भवजन्तुः षष्टिकापरावर्त्तित इवान्यथा संवृत्तः, हा हतोऽस्मि मन्दभाग्य इत्यारारट्यमानो वज्राहत इव पिष्ट इव हृतसर्वस्व इव शोकभराक्रान्तमूर्त्तिः प्राप्तोऽहं दुःखातिरेकं, लक्षितं च कथञ्चित्पर्यालोचयता मया - अये ! सर्वोऽप्ययं सदागमपर्यालोचजनितोऽनर्थव्यतिकरो, विप्रतारितोऽयं मम वयस्योऽनेन पापेन, स चोन्मूलयन्निव मम हृदयं पुनः पुनस्तेन सदागमेन सह रहसि पर्यालोचयति, तन्निवारणार्थं रटन्तमपि मां नाकर्णयति, यथा यथा च भवजन्तो: सदागमपर्यालोचः सुतरां परिणमति तथा तथा मामेष नितरां शिथिलयति, ततः प्रवर्द्धते मे गाढतरं दुःखं, अन्यदा दृढतरं पर्यालोच्य सदागमेन सह किञ्चिदेकान्ते त्रोटितो मया सह संबन्धः सर्वथैव भवजन्तुना, परिच्छिन्नोऽहं चित्तेन त्यक्तानि मम वल्लभानि, तद्वचनेनैव गृहीतानि यानि पूर्व कोमलतूलीगण्डोपधानादिसनाथानि शयनानि विरहितानि हंसपक्ष्मादिपूरितान्यासनानि, मुक्तानि बृहतिकाप्रावाररलिकाचीनांशुकपट्टांशुकादीनि कोमलवस्त्राणि, प्रत्याख्यातानि मम सुखदायीनि शीतोष्णर्त्तुप्रतिकूलतया सेव्यानि कस्तूरिकागुरुचन्दनादीनि विलेपनानि, वर्जितः सर्वथा ममाहादातिरेकसंपादकः कोमलतनुलताकलितो ललनासंघातः, ततः प्रभृति स भवजन्तुः करोति केशोत्पाटनं | शेते कठिनभूमौ धारयति शरीरे मलं परिधत्ते जरञ्चीवराणि वर्जयति दूरतः स्त्रीगात्रसङ्गं कथञ्चिदापन्ने तस्मिन्करोति प्रायश्चित्तं, स| हते माघमासे शीतं गृह्णाति ज्येष्ठाषाढयोरातपं सर्वथा परमवैरिक इव यद्यत्किञ्चिन्मे प्रतिकूलं तत्सर्वमाचरति, ततो मया चिन्तितं --- परित्यक्तस्तावत्सर्वथाऽहमनेन, गृहीतश्च शत्रुबुद्ध्या, तथाप्यामरणान्ताः प्रणयाः सज्जनानामिति वृद्धवादः, ततो यद्यप्ययमनेन सदा स्पर्शनप्र भावे मनी षिबाल कथा ॥ १५४ ॥ Page #159 -------------------------------------------------------------------------- ________________ उपमितो तृ. ३-अ. ॥१५५॥ गमपापमित्रेण विप्रतारितो मामेवं कदर्थयति तथाऽप्यकाण्ड एव न मया मोक्तव्यो, यतो भद्रकोऽयं ममात्मीयप्रकृत्या लक्षितो बहुना स्पर्शनप्रकालेन, कृतानि भूयांसि ममानुकूलानि, सदागममेलकजनितोऽयमस्य विपर्यासः, तत्कदाचिदपगच्छत्येष कालेन, ततो भविष्यति ममो- भावे मनीपरि पूर्ववदस्य स्नेहभावः, एवं पर्यालोच्य व्यवस्थितोऽहं बहिष्कृतोऽपि तेन भवजन्तुना तस्यैव सम्बन्धिनि शरीराभिधाने प्रासादे महा-11 षिवालदुःखानुभवेन कालमुदीक्षमाणो दुराशापाशावपाशितः सन् कियन्तमपि कालमिति, अन्यदा सदागमवचनमनुवर्त्तमानस्तिरस्कृत्य मां पुरु- कथा पक्रियया निष्कास्य ततोऽपि प्रासादात्परमाधार्मिक इव निघृणतया मामाक्रन्दन्तं अवगणय्य रुष्ट इव तत्र यास्यामि यत्र भवन्तं लोच-18 नाभ्यां न द्रक्ष्यामीत्यभिधाय गतः कुत्रचित् , स चेदानीं निर्वृतौ नगर्या प्राप्तः श्रूयते, सा च मादृशामगम्या नगरी, ततो मया चिन्तितं -किमधुना मम प्रियमित्रपरिभूतेन तद्विरहितेनाजागलस्तनकल्पेन जीवितेन ?, ततश्चेदमध्यवसितमिति, बालेनाभिहितं-साधु स्पर्शन ! साधु, स्थाने भवतो व्यवसायः, दुःसहं हि प्रियमित्रपरिभवदुःखं, तद्विरहसन्तापश्च न शक्यतेऽन्यथा यापयितुं, तथाहि न शक्यः सहजात्सोढुं, क्षमिणाऽपि पराभवः । कनकेन हि निर्मुक्तः, पाषाणोऽपि प्रलीयते ॥ १॥ मानिनां मित्रविरहे, जीवितुं नैव युज्यते । इदं हि नश्यता तूर्णं, वासरेण निवेदितम् ॥ २ ॥ अहो ते मित्रवत्सलता अहो ते स्थिरानुरागः अहो कृतज्ञता अहो साहसं अहो निर्मिथ्यभावतेति, भवजन्तोः पुनरहो क्षणरक्तविरक्तता अहो कृतघ्नता अहो अलौकिकत्वं अहो मूढता अहो खरहृदयत्वं अहो अनार्या-13 नुष्ठानप्रवृत्तिरिति, केवलमेवमपि स्थिते अवीम्यहमत्र किञ्चित्तदाकर्णयतु भद्रं, स्पर्शनेनाभिहितं वदतु निर्विकल्पमार्यः, बालेनाभिहितम् , -अलब्धप्रतीकाराणामभिमानावलम्बिनाम् । स्नेहैकबद्धकक्षाणां, युक्तमेतद्भवादृशाम् ॥ १॥ तथापि मदनुग्रहेण धारणीया भद्रेण प्राणाः,IV॥१५५॥ इतरथा ममापीयमेव गतिः, रजितोऽहमनेन भवतो निष्कृत्रिममित्रवात्सल्येन, दाक्षिण्यमहोदधयश्च सत्पुरुषा भवन्ति, सत्पुरुषश्च भद्रः ६ Jan Education For Private Personal use only A w .jainelibrary.org Page #160 -------------------------------------------------------------------------- ________________ उपमिती कार्यतो गम्यते, अतः कर्त्तव्यमेवैतत् निर्विचार मामकं वचनं भद्रेण, यद्यपि चूतमनोरथा न कि(चि)चिनिकया पूर्यन्ते तथापि मद्नुकम्पया स्पर्शनप्रतृ. ३-प्र. भवता मत्संबन्ध एव भवजन्तुविरहदुःखप्रतीकारबुद्ध्या मन्तव्यः, स्पर्शनेनाभिहितम्-साधु आर्य! साधु, धारिता एव भवताऽनुपकृ- भावे मनी तवत्सलेनातिस्निग्धवचनामृतसेकेनानेन स्वयमेव विलीयमाना मदीयप्राणाः, किमत्र वक्तव्यं नष्टौ मेऽधुना शोकसन्तापौ, विस्मारित इव | षिबाललभवता भवजन्तुः शीतलीभूतं नयनयुगलं आह्लादितं चित्तं निर्वापितं मे शरीरं भवदर्शनेन, किंबहुना?, त्वमेवाधुना भवजन्तुरिति, कथा ततः संजातस्तयोर्निरन्तरं स्नेहभावः, मनीषिणा चिन्तितं न खलु सहजोऽनुरक्तो वयस्यः केनचित्प्रेक्षापूर्वकारिणा पुरुषेण निर्दोषस्त्य ज्यते, न च सदागमो निर्दोष कदाचित्त्याजयति, स हि गाढं पर्यालोचितकारीति श्रुतमस्माभिः, तदत्र कारणेन भवितव्यं, न सुन्दरः &ाखल्वेष स्पर्शनः प्रायेण, तदनेन सह मैत्री कुर्वता विरूपमाचरितं बालेन, एवं चिन्तयन्नेव मनीषी संभाषितः स्पर्शनेन–कृतं मनीषिनणाऽपि लोकयात्रानुरोधेन संभाषणं, संजाता तेनापि सह बहिश्छायया मैत्री स्पर्शनस्य, प्रविष्टाः सर्वेऽपि नगरे, संप्राप्ता राजभवनं, दृष्टो दत्तास्थानः कर्मविलासः सह महादेवीभ्यां, कृतं पादपतनं जननीजनकानाम् , आनन्दितास्सैराशीर्वादेन, दापितान्यासनानि, नोपविष्टा-3 |स्तेषु, निषण्णा भूतले, दर्शितः स्पर्शनः, कथितस्तद्वृत्तान्तः, प्रकाशितश्चात्मनश्च तेन सह मैत्रीभावः कुमाराभ्यां, परितुष्टः कर्मविलासः, | चिन्तितमनेन—मम तावदपथ्यसेवनमिव व्याधेरुपचयहेतुरेष स्पर्शनः, दृष्ट एव मयाऽनेकशः पूर्व, तत्सुन्दरमेतत्संपन्नं यदनेन सहा नयोमैत्री संजातेति, केवलं प्रकृतिरियं ममानादिरूढा वर्त्तते यदुत-योऽस्यानुकूलस्तस्य मया प्रतिकूलेन भवितव्यं, यः पुनरस्य प्रतिकूलो | निरभिष्वङ्गतया तस्य मया सुन्दरं वर्तितव्यं, यः पुनरेकान्ततस्त्यजति स मयाऽपि सर्वथा मोक्तव्य एव, तदेवं स्थिते निरीक्ष्य निरीक्ष्य ला॥१५६॥ कुमारयोरेनं प्रति चेष्टितं यथोचितं करिष्यामीति विचिन्त्याभिहितं कर्मविलासेन-वत्सौ! सुन्दरमनुष्ठितं भवद्भ्यां यदेष स्पर्शनः प्राणत्यागं Jain Education a l ICAnw.jainelibrary.org Page #161 -------------------------------------------------------------------------- ________________ स्पर्शनेऽभिप्रायः उपमितौ विदधानो धारितो, मैत्रीकरणेन पुनः सुन्दरतरं, क्षीरखण्डयोगतुल्यो हि वत्सयोरनयोः सार्द्ध संबन्धः, अकुशलमालया चिन्तितं-अहो| तृ.३-प्र. मे धन्यता, भविष्यत्येतत्संबन्धेन मम यथार्थ नाम, यो ह्यस्य स्पर्शनस्यानुकूलः स ममात्यन्तवल्लभः स एव च मां वर्द्धयति पालयति मदीयस्नेहफलं चानुभवति नेतरः, बहुशोऽनुभूतपूर्वमेतन्मया, एष च मदीयसूनुरेनं प्रति मुखरागेण गाढमनुकूलो लक्ष्यते ततो भविष्यति मे ॥१५७॥ मनोरथपूर्तिरिति विचिन्त्य तया बालं प्रत्यभिहितं-वत्स! सुन्दरमनुष्ठितं, अवियोगो भवतु भवतः सुमित्रेणेति, शुभसुन्दा चिन्तितंन सुन्दरः खल्वेष मम तनयस्य पापमित्रसम्बन्धः, रिपुरेष परमार्थेन कारणमनर्थपरम्परायाः शत्रुरयं ममापि सहजोऽनुवर्त्तते कदर्थिता|ऽहमनेन बहुशः पूर्व नास्त्येव मयाऽस्य च सहावस्थानं, केवलमेतावानत्र चित्तसन्धारणाहेतुः-यदेष मदीयपुत्रोऽमुं प्रति मुखच्छायया हष्टिविकारेण च विरक्त इव लक्ष्यते, ततो न प्रभविष्यति प्रायेण ममायं पापो, यदिवा न ज्ञायते किं भविष्यति ?, विषमः खल्वेष दुरात्मा, इत्याद्यनेकविकल्पमालाकुलमानसाऽपि गम्भीरतया मौनेनैव स्थिता शुभसुन्दरी, अत्रान्तरे संजातो मध्याह्नः, उपसंहृतमास्थानं, गताः सर्वेऽपि स्वस्थानेषु, तद्दिनादारभ्य प्रवर्द्धते बालस्य स्पर्शनेन सह स्नेहसंबन्धः, स हि चकितस्तिष्ठति सर्वथा, मनीषी न गच्छति विश्रम् , | स्पर्शनस्तु सदा सन्निहिततया कुमारयोरन्तर्बहिश्च न पार्श्व मुञ्चति, ततः पर्यटन्ति ते सहिता एव नानास्थानेषु, क्रीडन्ति विविधक्रीडाभिः, ततो मनीषिणा चिन्तितं-कीदृशमनेन स्पर्शनेन सह विचरतां सर्वत्राविश्रब्धचित्तानां सुखं ?, न चैष तावदद्यापि सम्यग् लक्ष्यते कीदृशस्वरूप इति, न चाज्ञातपरमाथैरेष निर्धारयितुं संग्रहीतुं वा पार्यते, तदिदमत्र प्राप्तकालं-वेषयामि तावदस्य मूलशुद्धिं, ततो विज्ञाय यथोचितमाचरिष्यामीति स्थापितः सिद्धान्तः, ततः समाहूतो रहसि बोधो नामाङ्गरक्षः, अभिहितश्चासौ-भद्र! ममास्य स्पर्शनस्योपरि महानउ. भ. १४ला विश्रम्भः तदस्य मूलशुद्धिं सम्यगवबुध्य शीघ्रमावेदय, बोधेनाभिहितं यदाज्ञापयति कुमार इति, निर्गतो बोधः, ततोऽभ्यस्तसमस्तदेश ॥१५७॥ Jain Education a l For Private & Personel Use Only Page #162 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥१५८॥ भाषाकौशलो बहुविधवेषविरचनाचतुरः स्वामिकार्यबद्धकक्षो लब्धलक्ष्योऽनुपलक्ष्यश्च प्रहितस्तेनात्मीयः प्रभावो नाम पुरुषः प्रणिधिः, बोधादेशाआदिष्टश्चासौ प्रस्तुतप्रयोजनं, ततो विविधदेशेषु कियन्तमपि कालं पर्यट्य समागतः सोऽन्यदा, प्रविष्टो बोधसमीपे, विहितप्रणामो नि- प्रभावस्य षण्णो भूतले, बोधेनापि विधायोचितां प्रतिपत्तिमभिहितोऽसौ-भद्र! वर्णयात्मीयवृत्तान्तं, प्रभावः प्राह-यदाज्ञापयति देवः, अस्ति(स्मि) चरता तावदहमितो निर्गत्य गतो बहिरङ्गेषु नानादेशेषु, न लब्धो मया तत्र प्रस्तुतप्रवृत्तिगन्धोऽपि, ततो गतोऽहमन्तरङ्गेषु जनपदेषु, तत्र च दृष्टमेकत्र मया भिल्लपल्लीकल्पमाकीर्ण समन्तात्कामादिभिश्वरटैः निवासः पापिष्ठलोकानां आकरो मिथ्याभिमानस्य हेतुरकल्याणपरम्परायाः स्पर्शनचअवष्टब्धं सततं विततेन तमसा रहितं प्रकाशलेशेनापि राजसचित्तं नाम नगरं, तत्र च चूडामणिश्चरटचक्रस्य कारणं समस्तपापवृत्तीनां भरितप्रकावज्रपातः कुशलमार्गगिरेः दुर्जयः शक्रादीनां अतुलबलपराक्रमो रागकेसरी नाम नरेन्द्रः, तस्य च चिन्तकः सर्वप्रयोजनानां अप्रतिहताज्ञःशः राजससमस्तस्थानेषु निपुणो जगद्वशीकरणे कृताभ्यासो जन्तुविमोहने पटुबुद्धिः पापनीतिमार्गेषु अनपेक्षः स्वकार्यप्रवृत्तौ परोपदेशानां निक्षिप्तस-1 चित्ते राग| मस्तराज्यभारो विषयाभिलाषो नामामात्यः, ततस्तस्मिन्नगरे यावदहं राजकुलस्याभ्यर्णभूभागे प्राप्तस्तावदकाण्ड एव समुल्लसितो बहलः को केसरी - लाहलो, निर्गच्छन्ति घोषयता बन्दिवृन्देन प्रख्यापितमाहात्म्या लौल्यादिनरेन्द्राधिष्ठिता मिथ्याभिनिवेशादयो भूयांसः स्यन्दनाः, पूरयन्ति । पूजा विषया-. गलगर्जितेन दिगन्तराणि राजमार्गमवतरन्तो ममत्वादयः करिवराः, चलिता हेषारवेण बधिरयन्तो दिकचक्रवालं अज्ञानादयो वरवाजिनो, भिलाषो | विराजन्ते गृहीतनानायुधा रणशौण्डीरतया वलामानाः पुरतो धावन्तश्चापलादयोऽसंख्येयाः पदातयः, ततः कन्दर्पप्रयाणकपटहशब्दाक-* मन्त्री र्णनसमनन्तरं खरपवनप्रेरितमेघजालमिव क्षणमात्रेणैव विलासध्वजमालाकुलं बिब्बोकशङ्खकालाध्वनिपूरितदिगन्तरं मीलितमपरिमितं ॥१५८॥ बलं, ततस्तदवलोक्य मया चिन्तितं-अये! किमेतत् ? गन्तुमिव प्रवृत्तः क्वचिदयं राजा लक्ष्यते, तत्किमस्य गमनप्रयोजनमिति याव-16 Jan Education inteman For Private Personel Use Only Page #163 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. द्वितर्काकुलस्तिष्ठामि तावद्दृष्टो मया पर्यन्तदारुणः स्वरूपेणादर्शकः संसारवैचित्र्यस्य बोधको विदुषां निर्वेदभूमिर्विवेकिनाम् अविज्ञातस्वरूपो निर्विबेकैस्तस्यैव विषयाभिलाषस्य मन्त्रिणः संबन्धी विपाको नाम पुरुषः, ततः प्रियसंभाषणपूर्वकं पृष्टोऽसौ मया — भद्र! कथय ॥ १५९ ॥ किमस्य नरेन्द्रस्य प्रस्थानकारणं ?, कुतूहलं मे, विपाकेनाभिहितं -आर्य ! यद्येवं ततः समाकर्णय, पूर्वमिह कचिदवसरे सुगृहीतनामधेयेन देवेन रागकेसरिणाऽभिहितोऽमात्यो यदुत —आर्य विषयाभिलाष ! तथा कथंचिद्विधेहि यथा मम समस्तमपि जगत् किङ्करतां प्रतिपद्यते, | मन्त्रिणाऽभिहितं यदाज्ञापयति देवः, ततो नान्यः कश्चिदस्य राजाविष्टप्रयोजनस्य निर्वर्त्तनक्षम इति मनसि पर्यालोच्य किं चात्रान्येन साधनेन बहुना शितेन ?, साधयिष्यन्त्येतान्येवाचिन्त्यवीर्यतया प्रस्तुतप्रयोजनमिति संजातावष्टम्भेन मन्त्रिणा गाढमनुरक्तभक्तानि विवि - धस्थानेषु निर्व्यूढ साहसानि स्वामिनि भृत्यतया लब्धजयपताकानि जनहृदयाक्षेपकरणपटूनि प्रत्यादेशः शूराणां प्रकर्षचटुलानां निकषभूमिः परवञ्चनचतुराणां परमकाष्ठा साहसिकानां निदर्शनं दुर्दान्तानां आत्मीयान्येव स्पर्शनादीनि पच गृहीतानि मानुषाणि प्रहितानि जगद्वशीकरणार्थं, ततो मया चिन्तितम् — अये ! लब्धं स्पर्शनस्य तावन्मूलोत्थानं, विपाकेनाभिहितं - ततो वितते जगति विचरद्भिस्तैर्वशी - कृतप्रायं भुवनं वर्त्तते, ग्राहितप्रायं रागकेसरिणः किङ्करतां केवलं महाशस्यसमुदायानामितिविशेष इव तेषामुपद्रवकारी समुत्थितः श्रूयते किल कश्चित् सन्तोषो नाम चरटो, निर्वाहिताश्च तान्यभिभूय किल कियन्तोऽपि लोकास्तेन, प्रवेशिताश्च देवभुक्तेरतिक्रान्तायां निर्वृतौ नगर्यामिति च श्रूयते, ततो मया चिन्तितं — व्यभिचरति मनागयमर्थो, यतोऽस्माकं समक्षमेव मनीषिबालयोः स्पर्शनेन निर्वृतौ नगर्या भवजन्तोर्गमनं सदागमबलेनाख्यातं, अयं तु स्पर्शनादीन्यभिभूय सन्तोषेण निर्वाहिता लोकाः स्थापिताञ्च निर्वृतौ नगर्यामिति कथयति, तत्कथमेतद् ?, अथवा किमनयाऽकाण्डपर्यालोचनया ?, अवहितस्तावदाकर्णयाम्यस्य वचनं, पश्चाद्विचारयिष्यामि, विपाकेनाभिहितं -- ततो Jain Education स्पर्शनचरिका शः राजस चित्ते राग केसरी रा जा विषया भिलाषो मन्त्री ॥ १५९ ॥ helibrary.org Page #164 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥ १६० ॥ Jain Education In |ऽयमाप्तलोकश्रुतेराकर्णितोऽद्य देवेन रागकेसरिणा स्पर्शनाद्यभिभवव्यतिकरः, ततोऽतिदुःसहमश्रुतपूर्वं च स्वपदातिपरिभववचनमाकर्ण्य को| पानलजनितरक्तलोचनयुगलेन विषमस्फुरिताधरेण करालभृकुटि भङ्गकुण्डलीकृतललाटपट्टेनाबद्धनिरन्तरस्वेदबिन्दुना निर्दयकराभिहतधरणीपृष्ठेन प्रलयज्वलनभास्वरं रूपमाविभ्रताऽमर्षवशपरिस्खलद्वचनेन देवेन रागकेसरिणाऽऽज्ञापितः परिजनः – अरे त्वरितास्ताडयत प्रयाणकपटहं सज्जीकुरुत चतुरङ्गं बलं, परिजनेनाभिहितं यदाज्ञापयति देवः, ततस्तथा देवमायास्यमानमवलोक्य विषयाभिलाषेणाभिहितं - देव ! अलमावेगेन, कियानसौ वराकः सन्तोषः स्थानमादरस्य ?, न खलु केसरी लीलादलितत्रिगण्डगलितवरकरिनिकरो हरिणं व्यापाद्यतयोद्दिश्यायस्तचित्तो भवति, देवेनाभिहितं - सखे ! सत्यमिदं, केवलं युष्मन्मानुषकदर्थनां कुर्वता दृढमुद्वेजितास्तेन पापेन सन्तोषेण, न | खलु तमनुन्मूल्य मम मनसः सुखासिका संपद्यते, मन्त्रिणाऽभिहितं देव ! स्तोकमेतत् मुच्यतां संरम्भः, ततस्तद्वचनेन मनाक् स्वस्थी - भूतो देवः, कृतमशेषं गमनोचितं, स्थापितः पुरतः स्नेहसलिलपूर्णः प्रेमाबन्धाख्यः कनककलशः उद्घोषितः केलिजल्पनामको जयजय शब्दः, गीतानि चाटुवचनादीनि मङ्गलानि प्रहतं रतिकलहनामकमुद्दामातोयवृन्दं, निर्वर्त्तितान्यङ्गरागभूषणादीनि समस्त कौतुकानि, प्रवृत्तो रथावरोहणार्थं देवः, अत्रान्तरे स्मृतमनेन - अये ! न दृष्टोऽद्यापि मया तातः, अहो मे प्रमत्तता अहो मे दुर्विनीतता अहो मे तुच्छत्वेन स्वल्पप्रयोजनेऽपि पर्याकुलता यत्तातपादवन्दनमपि विस्मृतमिति, ततो निवृत्त्य चलितस्तद्दर्शनार्थं देवो, मयाऽभिहितं — भद्र! कः पुनरस्य तातः ?, ततो विपाकेनाभिहितं - आर्य ! अतिमुग्धोऽसि, यतस्त्वमेतावदपि न जानीषे, यतोऽस्य देवस्य रागकेसरिणो बालाबलादीनामपि सुप्रतीतोऽनेकाद्भुतकर्मा भुवनत्रयप्रकटनाभिधानो महामोहो जनकः, तथाहि — महामोहो जगत्सर्व, भ्रामयत्येष लीलया । शक्रादयो जगन्नाथा, यस्य किङ्करतां गताः ॥ १ ॥ अन्येषां लङ्घयन्तीह, शौर्यावष्टम्भतो नराः । आज्ञां न तु जगत्यत्र, महामोहस्य केच महामोहमहिमा ॥ १६० elibrary.org Page #165 -------------------------------------------------------------------------- ________________ उपमितौ SSS RSS W महामोह महिमा ॥१६१॥ न ॥२॥ वेदान्तवादिसिद्धान्ते, परमात्मा यथा किल । चराचरस्य जगतो, व्यापकत्वेन गीयते ॥ ३ ॥ महामोहस्तथैवात्र, स्ववीर्येण जगत्रये । द्वेषाद्यशेषलोकानां, व्यापकः समुदाहृतः ॥ ४॥ तत एव प्रवर्त्तन्ते, यान्ति तत्र पुनर्लयम् । सर्वे जीवाः परे पुंसि, यथा वेदान्तवादिनाम् ॥ ५॥ महामोहात्प्रवर्त्तन्ते, तथा सर्वे मदादयः । लीयन्तेऽपि च तत्रैव, परमात्मा स वर्त्तते ॥ ६॥ अन्यच्च-यद् ज्ञातपरमार्थोऽपि, बुद्ध्या सन्तोषजं सुखम् । इन्द्रियैर्बाध्यते जन्तुर्महामोहोऽत्र कारणम् ॥ ७ ॥ अधीत्य सर्वशास्त्राणि, नराः पण्डितमानिनः । | विषयेषु रताः सोऽयं, महामोहो विजृम्भते ॥ ८॥ जैनेन्द्रमततत्त्वज्ञाः, कषायवशवर्तिनः । जायन्ते यन्नरा लोके, तन्महामोहशासनम् ॥ ९ ॥ अवाप्य मानुषं जन्म, लब्ध्वा जैनं च शासनम् । यत्तिष्ठन्ति गृहासक्ता, महामोहोऽत्र कारणम् ॥ १०॥ विश्रब्धं निजभर्तारं, परित्यज्य कुलस्त्रियः । परेषु यत्प्रवर्त्तन्ते, महामोहस्य तत्फलम् ॥ ११ ॥ विलय च महामोहः, स्ववीर्येण निराकुलः । कांश्चिद्विडम्बय|त्युचैर्यतिभावस्थितानपि ॥ १२ ॥ मनुष्यलोके पाताले, तथा देवालयेष्वपि । विलसत्येष महामोहो, गन्धहस्ती यदृच्छया ॥ १३ ॥ स वथा मित्रभावेन, गाढं विश्रब्धचेतसाम् । कुर्वन्ति वैश्चनं यच्च, महामोहोऽत्र कारणम् ॥ १४ ॥ विलय कुलमर्यादां, पारदार्येऽपि य| नराः । वर्तन्ते विलसत्येष, महामोहमहानृपः ॥ १५ ॥ यत एव समुत्पन्ना, जाताश्च गुणर्भाजनम् । प्रतिकूला गुरोस्तस्य, वशे येऽस्य | | नराधमाः ।। १६ ॥ अनार्याणि तथाऽन्यानि, यानि कार्याणि कर्हिचित् । चौर्यादीनि विलासेन, तेषामेष प्रवर्तकः ॥ १७ ॥ इत्थं प्रभूतवृत्तान्तः, परिपाल्य जगत्रयम् । वृद्धोऽहमधुना युक्तं, किं ममेति विचिन्त्य च ॥ १८॥ पार्श्वस्थितोऽपि शक्नोमि, वीर्येण परिरक्षितुम् ।। जगत्तेन वपुत्राय, राज्यं यच्छामि साम्प्रतम् ॥ १९ ॥ युग्मम् । रागकेसरिणे दत्त्वा, ततो राज्यं विचक्षणः । महामोहोऽधुना सोऽयं, १(आक्रम्य ) तु प्र. २ यथेच्छया प्र. ३ वचनं-अमुत्राहितकृदपि, प्र.४ गुरोः. ५ आत्तदीक्षाः. ६ श्रुताध्ययनादिना. ७ कानिचित् प्र० ॥१६१॥ Jain Educat i onal For Private & Personel Use Only PDainelibrary.org Page #166 -------------------------------------------------------------------------- ________________ महामोहासनं उपमिती शेते निश्चिन्ततां गतः ॥ २०॥ तथापीदं जगत्सर्व, प्रभावेन महात्मनः । तस्यैव वर्त्तते नूनं, कोऽन्यः स्यादस्य पालकः ? ॥२१॥ तदेषोऽद्भुतकर्त्तव्यः, प्रसिद्धोऽपि जगत्रये । महामोहनरेन्द्रस्ते, कथं प्रष्टव्यतां गतः? ॥ २२ ॥ ततो मयाऽभिहितं-भद्र ! न कर्त्तव्योऽत्र |भवता कोपः, पथिकः खल्वहं, श्रुतश्च मयापि महामोहः पूर्व सामान्येन न पुनर्विशेषतो रागकेसरिजनकतया तदधुनाऽपनीतं ममाज्ञानं ॥१६२॥ भद्रेण, तदुत्तरवृत्तान्तमप्याख्यातुमर्हति भद्रः, विपाकेनाभिहितं-ततो गतो देवः शीघ्रं जनकपादमूलं, दृष्टोऽनेन तमःसंज्ञकेन लम्बमानेन भ्रूयुगलेन अविद्याभिधानया प्रकम्पमानया गात्रयष्ट्या जराजीर्णकायस्तृष्णाभिधानायां वेदिकायां विपर्यासनाम्नि विष्टरे महत्युपविष्टो महामोहः, ततः क्षितितलविन्यस्तहस्तमस्तकेन कृतं देवेन पादपतनं, अभिनन्दितो महामोहेन, निषीदतश्च भूतले देवस्य दापितं महामोहेनासनं, उपविष्टस्तत्र जनकसंभ्रमवचनेन देवः, पृष्टा शरीरकुशलवार्ता, निवेदितश्च प्रस्तुतव्यतिकरः, ततो महामोहेनाभिहीतं-पुत्र! ममाधुना जरचीवरस्येव पश्चिमो भावो वर्त्तते, ततो मदीयशरीरस्य पामापरिगतमूर्तेरिव करभस्य यद्बाह्यते तत्सारं ततो न युक्तं मयि तिष्ठति भवतः प्रस्थानं कर्तुं तिष्ठ त्वं विपुलं राज्यं विद्धानो निराकुलचित्तः अहमेव प्रस्तुतप्रयोजनं साधयिष्यामीति, देवेन कौँ पिधायाभिहितं-तात! मा मैवं वोचः शान्तं पापं प्रतिहतममङ्गलं अनन्तकल्पस्थायि भवतु यौष्माकं शरीरं, न खलु युष्मदीयशरीरनिराबाधामात्रपरितोषिणि किङ्करजनेऽस्मिन्नेवमाज्ञापयितुमर्हति तातः, तत्किमनेन बहुना ? गच्छाम्यहं अनुजानीत यूयं, महामोहः प्राह-जात! मया तावद्गन्तव्यमेव भवतस्तु केवलमवस्थानेऽनुज्ञा इत्यभिधायोत्थितो महामोहः, ततो विज्ञाय निर्बन्धं देवेनाभिहितं-तात! यद्येवं ततोऽहमपि तातपादानुचरो भविष्यामि न प्रतिस्खलनीयस्तातेन, महामोहः प्राह-जात! एवं भवतु, न खलु वयमपि भवन्तं मोक्तुं लक्षणमपि पारयामः, केवलं गुरुतया प्रयोजनस्यैवं मनितमस्माभिस्तदधुना सुन्दरमिदं जातेन जल्पितं, देवेनाभिहितं-महाप्रसादः, तत 24SATAMANTHA MARA महामोह| प्रस्थान ॥१६२॥ Jain Educatio bona For Private & Personel Use Only Jainelibrary.org Page #167 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. महामोहप्रस्थान ॥१६३॥ | स्तातोऽपि प्रस्थित इति ज्ञापितं समस्तनरेन्द्राणां देवेन, प्रवर्तितं निःशेषं विशेषतो बलं, ततः स्वयमेव महामोहनरेन्द्रो देवो रागकेसरी विषयाभिलाषादयः सर्वे मन्त्रिमहत्तमाः सर्वबलेन सन्तोषचरटस्योपरि निग्रहेण चलिता इतिवार्तया क्षुभितमेतत् समन्ताद्राजसचित्तं नगर, समुल्लसितोऽयं बहलः कलकलः, तदिदं भद्र ! अस्य नरेन्द्रस्य प्रस्थानप्रयोजनमिति, एतच्चातिकुतूह लिनं भवन्तमालोक्य मया निवेदितं, इतरथाऽतित्वरया मम वचनमात्रोच्चारणेऽपि नावसरोऽस्ति, यतो ममापानीके नियमः, मयाऽभिहितं-आर्य ! किमत्र वक्तव्यं ? परोपकारकरणव्यग्रा एव सत्पुरुषा भवन्ति, ते हि परे प्रियं कर्तुमुद्यताः शिथिलयन्ति स्वप्रयोजनं कुर्वन्ति स्वभुजोपार्जितद्रव्यव्ययं विषहन्ते विविधदुःखानि न गणयन्याऽऽपदं ददति मस्तकं प्रक्रामन्ति प्राणान् परप्रयोजनमेव हि ते स्वप्रयोजनं मन्यन्ते, ततश्चैवंविधैर्मदीयवचनैर्मनसि परितुष्टो नामयित्वा मदभिमुखमीषदुत्तमाङ्ग व्रजाम्यहमधुना इत्यभिधाय च कृतप्रणामो मया गतो विपाकः, मया |चिन्तितं-साधितप्रायं मयाऽधुना राजकार्य, यतः स्पर्शनस्य मूलशुद्धिमुपलभ्य भवताऽऽगन्तव्यमेतावानेव मम राजादेशः, तत्र यावन्तो-IN ऽनेन विपाकेन स्पर्शनादीनां गुणा वर्णितास्ते सर्वे तत्र स्पर्शने घटन्ते, ममानुभवसिद्धमेतत् , तस्मादेतदुपवर्णितमानुषपञ्चकस्याद्योऽसौ भविष्यति, लब्धा मया तस्य मूलशुद्धिः, केवलमेनं सन्तोषव्यतिकरमद्यापि नावगच्छामि, एतावद्वितर्कयामि-सदागमानुचर एवायं कश्चिद्भविष्यति, अन्यथा पूर्वापरविरुद्धमेतत्स्यात् , अथवा किमनेन?, गच्छामि तावत् स्वामिपादमूलं, निवेदयामि यथोपलब्धवृत्तान्तं, ततो देव एवात्र यथोचितं विज्ञास्यतीलालोच्य समागतोऽहम् , एतदाकर्ण्य देवः प्रमाणमिति, बोधेनाभिहितं-साधु प्रभाव! साधु सुन्दरमनुष्ठितं भवता, ततः सहैव प्रभावेण प्रविष्टो बोधः कुमारसमीपं, कृतप्रणामेन च निवेदितः कुमाराय समस्तोऽपि प्रभावानीतवा वृत्तान्तः, परितुष्टो मनीषी, | पूजितः प्रभावः, पृष्टोऽन्यदा मनीषिणा स्पर्शनः यदुत-भद्र ! किं भवतः सदागमेनैव तेन भवजन्तुना सुमित्रेण सह विरहः संपादितः | ॥१६३। Jain Education se ona For Private & Personel Use Only IR elibrary.org Page #168 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३- प्र. ॥ १६४ ॥ Jain Education In 64 उत तत्र कश्चिदन्योऽप्यासीदिति ?, स्पर्शनेनाभिहितं—आर्य ! आसीत्, केवलमलं तत्कथया, न खल्वहं भयविह्वलतया तस्य क्रूरकर्मणो नामाप्युच्चारयितुं शक्नोमि, स हि सदागमस्तस्य केवलं भवजन्तोरुपदेशं ददाति मत्कदर्थनविषयं स तु तस्यैवानुचरः क्रूरकर्मा नानायातनाभिः साक्षान्मां कदर्थयति भवजन्तुं मत्तो विमुखयति तेनैव चाहं शरीरप्रासादान्निःसारितो भवजन्तुश्च निर्वृतौ नगर्यां प्रापितः स एव तत्र कारणं पुरुषः सदागमस्य केवलमुपदेशदाने व्यापारो, मनीषिणाऽभिहितं — भद्र ! किं तस्याभिधानं ?, स्पर्शनः प्राह — कथितमि - | दमार्थस्य मया - नाहं भयाकुलतया तदभिधानमुच्चारयामि, अत एव पूर्वमपि मया न युष्माकं तदाख्यातं, किं च— अतिपापिष्ठोऽसौ, ततोऽलं नामग्रहणेन, पापिष्ठजनकथा हि क्रियमाणा पापं वर्द्धयति यशो दूषयति लाघवमाधत्ते मनो विप्लावयति धर्मबुद्धिं ध्वंसयतीति, मनीषिणाऽभिहितं—तथापि महत् कुतूहलं तदभिधानश्रवणेऽस्माकं, न चास्मदभ्यर्णे वर्त्तमानेन भवता तद्भयं विधातव्यं, न च नाम ग्रहणमात्रेण किञ्चित्पापं, न ह्यग्निरित्युक्ते मुखदाहः संपद्यते, ततो विज्ञाय निर्बन्धं तरलिततारं दशापि दिशोऽवलोकयता स्पर्शनेनाभिहितं -आर्य ! यद्येवं ततः सन्तोष इति तस्य दुर्नामकस्य नाम, मनीषिणा चिन्तितं — सम्यगुपलब्धा मूलशुद्धिरस्य स्पर्शनस्य प्रभावेण, यतः सन्तोषव्यतिकर एवैकस्तत्राघटमानक आसीत् सोऽप्यधुना घटितः, सम्यङ् मया पूर्वं वितर्कितं यथा- न सुन्दरः खल्वेष स्पर्शनः प्रायेणेति, यतो विषयाभिलाषप्रयुक्तोऽयं लोकवञ्चनप्रवणः पर्यटति तदशोभन एवायं तथापि प्रतिपन्नोऽयं मया मित्रतया दर्शितो ब| हिश्छायया स्नेहभावः क्रीडितमेकत्र बहुकालं तस्मान्न युक्तोऽकाण्ड एव परित्यक्तुं केवलं विज्ञातस्वरूपेणास्य मयाऽधुना सुतरां न कर्त्तव्यो विश्रम्भो नाचरितव्यमस्यानुकूलं न समर्पणीयमात्मस्वरूपं न निवेदनीयं गुह्यं नापि दर्शनीयो बहिर्भावो, विषमप्रकृतिरेष वर्त्तते ततोऽनेन सह यापनया वर्त्तितव्यं पूर्वस्थित्यैव पर्यटितव्यं सर्वत्र सहितेन कर्त्तव्यं चात्मीयप्रयोजनबोधकमस्य वचनं, केवलमभिष्वङ्गोऽ स्पर्शने म नीषिवि चारः ॥ १६४ ॥ ibrary.org Page #169 -------------------------------------------------------------------------- ________________ उपमितौ वालस्य स्प ॥१६५॥ र्शनाधी नता स्योपरि न कार्यो मया यावदस्य सर्वथा परित्यागावसरो भवति, एवं वर्त्तमानस्य मे न भविष्यत्येष बाधक इति स्थापितो मनीषिणा स्वचेतसि सिद्धान्तः, ततः पूर्वस्थित्यैव विलसन्ति ते स्पर्शनमनीषिबाला नानास्थानेषु, ब्रजन्ति दिनानि, अन्यदा स्पर्शनेन कृतो जल्पप्रस्तावो|ऽभिहितं च तेन-अरे! किमत्र लोके सारं ? किं वा सर्वे जन्तवोऽभिलषन्ति ?, बालेनाभिहितं-वयस्य! किमत्र ज्ञातव्यं ?, सुप्रसिद्धमिदं, स्पर्शनः प्राह-कथय किं तत् ?, बालो जगाद-वयस्य ! सुखं, स्पर्शनः प्राह-तत् किमिति तदेव सदा न सेव्यते, बालेनाभिहितं-कस्तस्य सेवनोपायः ?, स्पर्शनेनोक्तं-अहम् , बालो जगाद-कथं ?, स्पर्शनः प्राह-अस्ति मे योगशक्तिः, तयाऽहं प्राणिनां शरीरमनुप्रविश्य बहिरन्तश्च कचिल्लीनस्तिष्ठामि, ततश्च ते यदि भक्तिपुरःसरं मामेव ध्यायन्ति कोमलललितस्पर्शनसंबन्धं कुर्वन्ति ततो | निरुपमं सुखं लभन्ते, तेनाहं सुखसेवनस्योपायो, मनीषिणा चिन्तितं-अये! रचितोऽनेनावयोर्वञ्चनप्रपञ्चो, बालेनाभिहितं—वयस्य ! | तत्किमियन्तं कालं नावेदितमिदमस्माकं ?, अहो वञ्चिता वयमधन्याः सत्यप्येवंविधे सुखोपाये तदनासेवनेन, अहो ते गम्भीरता यदेवंविधामपि योगशक्तिमात्मनो न प्रकटयसि, तदिदानीमपि कुरु प्रसाद, दर्शय कुतूहलं व्यापारय योगशक्तिं भवावयोः सुखसेवनहेतुरिति, ततः किं क्रियतामेतदिति दृष्टिविकारेणैव दर्शयता साकूतेन निरीक्षितं मनीषिणो वदनं स्पर्शनेन, ततः पश्यामि किं तावत् करोतीति संचिन्त्य मनीषिणाऽभिहितं-वयस्य ! क्रियतां बालभाषितं, कोऽत्र विरोधः?, ततः स्पर्शनेन विरचितं पद्मासनं स्थिरीकृतः कायः परित्यक्तो बहिर्विक्षेपः निश्चलीकृता दृष्टिः समर्पिता नासिकाने निबद्धं हृत्पौण्डरीके मानसं धृता धारणा संजाता तत्प्रत्ययैकतानता समापूरितं ध्यानं निरुद्धाः करणवृत्तयः आविर्भूतः स्वरूपशून्य इवार्थनिर्भासः संजातः समाधिः विहितोऽन्तर्धानहेतुः संयमः कृतमन्तर्द्धानं, अनुप्रविष्टो मनीषिबालयोः शरीरं, अधिष्ठितः स्वाभिहितप्रदेशः विस्मिती मनीषिबाली प्रवृत्चा द्वयोरपि कोमलस्पर्शेच्छा, स्पर्शनयो &॥१६५॥ 2-25 JainEducation For Private Personel Use Only Dainelibrary.org Page #170 -------------------------------------------------------------------------- ________________ उपमितौ तितो बालो मृदूनि शयनानि सुखान्यासनानि कोमलानि वसनानि अस्थिमांसत्वग्रोमसुखदायीनि संवाहनानि ललितललनानामनवरतसुर तानि ऋतु(त्व)विपर्यस्तवीर्याणि सुखस्पर्शविलेपनानि अन्यानि चोद्वर्तनस्नानादीनि स्पर्शनप्रियाणि गृद्धो मूछितः सततमासेवते, तच्च शयना दिकं भस्मकव्याधिरिव भक्तपानं स्पर्शनः समस्तमुपभुङ्क्ते, बालस्य तु गार्थ्यव्याधिविह्वलीभूतचित्तस्य सन्तोषस्वरूपस्वास्थ्यविकलतया पामा॥१६६॥ कण्डूयनमिव परमार्थतस्तदुःखकारणमेव, तथाऽप्यसौ विपर्यासवशेन तदुपभोगे सति चिन्तयति-अहो मे सुखं अहो मे परमानन्दः, | ततो मिथ्याभावनया परमसुखसन्दर्भनिर्भरः किलाहमिति वृथा निमीलिताक्षोऽनाख्येयं रसान्तरमवगाहते, मनीषी पुनर्मुदुस्पर्शेच्छायां प्रवर्त्तमानायामेवं भावयति-अये! स्पर्शनजनितोऽयं मम विकारो, न स्वाभाविकः, परमरिपुश्चायं मम वर्त्तते, सुनिर्णीतमिदं मया, ततः18|मनीषिणः कथमयं सुखहेतुर्भविष्यतीतिमत्वा तदनुकूलं न किञ्चिदाचरति, अथ कथञ्चित्प्रतिपन्नोऽयं मित्रतयाऽनुवर्त्तनीयस्तावदितिभावनया कालयापनां सावधाकुर्वाणस्तदनुकूलमपि किश्चिदाचरति तथापि तस्य लौल्यरोगविकलतया सन्तोषामृतस्वस्थीभूतमानसस्य रोगरहितशरीरस्येव सुपथ्यान्नं नता तच्छयनादिकमुपभुज्यमानं सुखमेवोत्पादयति, तथापि नासौ तत्राभिष्वङ्गं विधत्ते, ततो न भवत्यागामिनोऽपि दुःखस्याबन्धः, अन्यदा प्रकटीभूतः स्पर्शनः, अभिहितोऽनेन बाल:-अयि मदीयपरिश्रमस्यास्ति वयस्य! किञ्चित्फलं ? संपन्नस्ते कश्चिदुपकारः ?, बालः प्राहसखे ! अनुगृहीतोऽस्मि, दर्शितो ममाचिन्त्याहादसंपादनेन भवता साक्षात्स्वर्गः, अथवा किमत्राश्चर्य ?, परार्थमेव निर्मितस्त्वमसि विधात्रा, तथाहि-परार्थमेव जायन्ते, लोके नूनं भवादृशाः । मादृशानां तु संभूतिस्त्वत्प्रसादेन सार्थिका ॥ १ ॥ इदं हि तेषां सौजन्यं, यत्स्व-18 भावेन सर्वदा । परेषां सुखहेतुत्वं, प्रपद्यन्ते नरोत्तमाः ॥ २ ॥ स्पर्शनेन चिन्तितं-अये! संपन्नस्तावदेष मे निर्व्यभिचारः किङ्करः, ॥१६६॥ प्रतिपद्यते मयाऽऽदिष्टमेष कृष्णं श्वेतं श्वेतं कृष्णमिति निर्विचारं, एवं विचिन्त्य स्पर्शनेनाभिहितं-वयस्य ! इयतैव नः प्रयोजनं, चरि Jain Education H For Private & Personel Use Only Page #171 -------------------------------------------------------------------------- ________________ उपमितौ तु. ३-प्र. ॥१६७॥ हमान तार्थोऽहमिदानीं भवदुपकारसंपत्त्येति, ततो मनीषिसमीपमुपगम्याभिहितमनेन-सखे! किं सार्थकः भवतोऽर्थसंपादनेन मदीयः प्रयास उत नेति ?, मनीषिणोक्तं-भद्र ! किमत्रोच्यते, अनाख्येयस्तावकोऽतिशयः, स्पर्शनेन चिन्तितं-अये! साभिप्रायकमेतद्, दुष्टः खल्वेष मनीषी न शक्यते मादृशै रजयितुं लक्षितोऽहमनेन स्वरूपतः प्रायेण, तस्मात्सलज्ज एव तावदास्तां नात्र बहुविकत्थनं श्रेयस्करं इति विचिन्त्य धूर्ततया कृता स्पर्शनेन काकली, न दर्शितो मुखविकारोऽपि स्थितो मौनेनेति, इतश्च बालेनापि स्वमातुरकुशलमालायाः कथितः । समस्तोऽपि रभसेन यो योगदीपनशक्तिपुरःसरं सुखसंपादनसामर्थ्यलक्षणः स्पर्शनव्यतिकरः, अकुशलमालोवाच-जात! सूचितमिदमादावेव हर्षोऽकुशमया यथा सुन्दरस्तवानेन वरमित्रेण सार्द्ध संबन्धः हेतुः सुखपरम्परायाः, किं चास्ति ममापीदृशी योगशक्तिरिति दर्शयिष्याम्यहमपि हलमालायाः जातस्य कुतूहलं, बालस्तूवाच-यद्येवं ततो बहुतरमम्बायाः प्रसादेनास्माभिरद्यापि द्रष्टव्यम् , अकुशलमालोवाच-तत्कथनीयं भवता | यदा प्रयुज्यते योगशक्तिरिति, इतश्च मनीषिणाऽपि स्वमातुः शुभसुन्दर्या निवेदितः सर्वोऽपि स्पर्शनवृत्तान्तः, तयाऽभिहितं-वत्स! न शुभसुन्दचारुस्तवानेन पापमित्रेण सह संसर्गः, कारणमेष दुःखपद्धत्तेः, मनीषिणाऽभिहितं-सत्यमेतत् , केवलं न कर्त्तव्यमत्र भयमम्बया, ल- रीविचारः क्षितो मयाऽयं स्वरूपेण, नाहमस्य यत्नवतोऽपि वञ्चनागोचरः, केवलमस्य परित्यागकालं प्रतिपालयामि, यतः प्रतिपन्नोऽयं मया मित्रतया नाकाण्ड एव हातुं युक्तः, शुभसुन्दर्युवाच-जात! सुन्दरमिदमनुष्ठितं भवता, अहो ते लोकज्ञता अहो ते प्रतिपन्नवात्सल्यं अहो ते नीतिपरता अहो गम्भीरता अहो ते स्थैर्यातिरेकः, तथाहि नाकाण्ड एव मुञ्चन्ति, सदोषमपि सज्जनाः । प्रतिपन्नं गृहस्थायी, तत्रोदाहरणं जिनः ।। १ ॥ प्रतिपन्नमकाले तु, सदोषमपि यस्त्यजेत् । स निन्द्यः स्यात्सतां मध्ये, न चासौ स्वार्थसाधकः ॥२॥ यस्तु ॥१६७॥ १ सूक्ष्मः शब्द. २°क्तिदीपनपु०प्र० ३ °व्यतिकरः प्र. SASA Jain Education a l For Private Personel Use Only Manelibrary.org Page #172 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥१६८॥ मूढतया काले, प्राप्तेऽपि न परित्यजेत् । सदोष लभते तस्मात्, स्वक्षयं नात्र संशयः ॥ ३ ॥ हेयबुद्ध्या गृहीतेऽपि, ततो वस्तुनि बुद्धिमान । तत्त्यागावसरापेक्षी, प्रशंसां लब्धुमर्हति ॥ ४ ॥ कर्मविलासराजस्तु महादेवीभ्यां सकाशात्तं कुमारव्यतिकरमाकर्ण्य परितुष्टो मनीषिणो रुष्टो बालस्य चित्तमध्ये, बालेनापि ततःप्रभृति गाढतरं कोमलशयनसुरताद्यासेवनानि स्पर्शनप्रियाणि दिवानिशमाचरता परित्यक्तो स्पर्शनप्रराजकुमारोचितः शेषव्यापारः परिहृतं गुरुदेवपादवन्दनं विमुक्तं कलाग्रहणं शिथिलीकृता लज्जा अङ्गीकृतः पशुधर्मः, ततोऽसौ न भाव: गणयति लोकवचनीयतां न रक्षति कुलकलकं न जानीते स्वस्योपहास्यतां नोपेक्षते कुशलपक्षं न गृह्णाति सदुपदेशान् , केवलं यत्र कुत्रचित् नारीसङ्गमासनमन्यद्वा किञ्चित्कोमलमुपलभते तत्र तत्राविचार्य तत्स्वरूपं लौल्यातिरेकेण प्रवर्तत एव, ततो मनीषी संजातकरुणस्तं शिक्षयति स्पर्शनस्य मूलशुद्धिमाचष्टे वञ्चकोऽयमिति दीपयति भ्रातर्नास्य विश्वसनीयं परमरिपुरेष स्पर्शन इति तं बालं पुनः | पुनश्चोदयति, बालः प्राह-मनीषिन्नलमनेनादृष्टार्थेन प्रलापेन, य एष मे वरवयस्योऽनन्तागाधसुखसागरावगाहने हेतुः स एव ते पर-18 मरिपुरिति कैषा भाषा?, मनीषिणा चिन्तितं-मूढः खल्वेष न शक्यते निवारयितुम् , अतोऽलमेतन्निवारणेन, स्वरक्षणे मया यत्नो वि-13 धेयः, तथाहि-अकार्यवारणोद्युक्तो, मूढे यः परिखिद्यते । वाग्विस्तरो वृथा तस्य, भस्मन्याज्याहुतिर्यथा ॥ १ ॥ नोपदेशशतेनापि, मूढोऽकार्यान्निवय॑ते । शीतांशुप्रसनात्केन राहुर्वाक्यैर्निवारितः ? ॥२॥ अकार्ये दुर्विनीतेषु, प्रवृत्तेषु ततः सदा । न किञ्चिदुपदेष्टव्यं, मध्यमबु| सता कार्याऽवधीरणा ॥ ३ ॥ इत्यालोच्य स्वयं चित्ते, हित्वा बालस्य शिक्षणम् । स्वकार्यकरणोद्युक्तो, मनीषी मौनमाश्रितः ॥ ४ ॥ इतश्च- द्धिवृत्तं | तस्यैव कर्मविलासस्य राज्ञोऽस्ति सामान्यरूपा नाम देवी, तस्याश्चाभीष्टतमोऽस्ति मध्यमबुद्धिर्नाम दारको, वल्लभतमो मनीषिबालयोः ॥१६८॥ क्रीडितस्ताभ्यां सह भूयांसं कालं, स च प्रयोजनवशाद्राजादेशेनैव देशान्तरं गत आसीत् , इदानीमागतः, दृष्टौ मनीषिबालौ सह स्पर्श धारयितुम्, अतोऽलमेतन्निवारणाहने हेतुः स एव ते पर परिखिद्यते । वाग्विस्त Jain Education a l For Private & Personel Use Only Rkmelibrary.org का Page #173 -------------------------------------------------------------------------- ________________ मध्यमबु द्धिवृत्त उपमितीनेन, आलिङ्गितस्ताभ्यां स्पर्शनेन च, ततः सकौतुकेन मध्यमबुद्धिना कर्णाभ्यर्णे निधाय वदनं पृष्टो वाल:-क एष इति ?, निवेदितो तृ. ३-प्र. बालेनास्य यथा-स्पर्शननामायमचिन्त्यप्रभावोऽस्मत्सहचर इति, मध्यमबुद्धिरुवाच कथं?, ततः कथितो बालेन सर्वोऽपि व्यतिकरः, संजातो मध्यमबुद्धरपि स्पर्शनस्योपरि स्नेहभावः, बालेनाभिहितं-भद्र स्पर्शन! दर्शयास्य स्वकीयं माहात्म्यं, स्पर्शनः प्राह-एष दर्श॥१६९॥ यामि, ततः प्रयुक्ता योगशक्तिः कृतमन्तर्धानं अधिष्ठितं मध्यमबुद्धेः शरीरं विस्मितो मध्यमबुद्धिः प्रवृत्ता कोमलस्पर्शेच्छा उपभुक्तानि ललितशयनसुरतादीनि संजातश्चित्ताहादः प्रीणितो मध्यमबुद्धिः, प्रकटीभूतः स्पर्शनः, पृष्टं स्वप्रयाससाफल्यम् , अनुगृहीतोऽहं भवतेति निवेदितं सरभसेन मध्यमबुद्धिना, ततः पात्रीभूतोऽयमपि न दूरयायी वर्त्तत इति विचिन्तितं स्पर्शनेन, मनीषिणा चिन्तितं-वशीकृतप्रायोऽयमपि मध्यमबुद्धिरनेन पापेन स्पर्शनेन, अतो यापेदर्श गृह्णाति ततः शिक्षयाम्येनं, मा भूदस्य मुग्धतया वराकस्य वञ्चनमिति, ततो रहसि मध्यमबुद्धिरभिहितो मनीषिणा-भद्र ! न भद्रकोऽयं स्पर्शनो, विषयाभिलाषप्रयुक्तोऽयं लोकानां वञ्चकः पर्यटति, मध्यमबुद्धिरुवाच-कथं ?, ततः कथिता मनीषिणा बोधप्रभावोपलब्धा समस्ताऽपि तस्य स्पर्शनस्य मूलशुद्धिः, मध्यमबुद्धिना चिन्तितंस्वानुभवसिद्धा मम तावदस्य स्पर्शनस्य संबन्धिनी वत्सलता अचिन्त्यप्रभावता सुखहेतुता च, अयमपि च मनीषी नायुक्तभाषी, तन्न जानीमः किमत्र तत्त्वं ? किं वा वयमेवंस्थिते कुर्म इति ?, अथवा किमनेन चिन्तितेन? तावदम्बां पृच्छामि, तदुपदिष्टमाचरिष्यामीति विचिन्त्य गतः सामान्यरूपायाः समीपं, कृतं पादपतनं अभिनन्दितस्तया निविष्टः क्षितितले निवेदितो व्यतिकरः सामान्यरूपयोक्तं वत्स! तावत्त्वयाऽधुना स्पर्शनमनीषिणोद्वयोरपि वचनमनुवर्त्तयतोभयाविरोधेन मध्यस्थतयैव स्थातुं युक्तं, कालान्तरे पुनर्य एव बलवत्तरः पक्षः उ. म. १५ स्यात् स एवाश्रयणीयः, तथाहि-संशयापन्नचित्तेन, भिन्ने कार्यद्वये सता । कार्यः कालविलम्बोऽत्र, दृष्टान्तो मिथुनद्वयम् ॥१॥ का॥१६९॥ Jan Education For Private sPersonal use Only Page #174 -------------------------------------------------------------------------- ________________ उपमिती मध्यमबुद्धिरुवाच–अम्ब ! किं तन्मिथुनद्वयं ?, सामान्यरूपयोक्तं पुत्राकर्णय-अस्ति तथाविधं नाम नगरं, तत्र ऋजुन म राजा, तस्य कालविलतृ. ३-अ. प्रगुणा नाम महादेवी, तयोर्मकरध्वजाकारो मुग्धो नाम तनयः, तस्य च रतिसन्निभा अकुटिला नाम भार्या, ततस्तयोर्मुग्धाकुटिलयोर-15म्बे मिथुन न्योऽन्यबद्धानुरागयोर्विषयसुखमनुभवतोर्बजति कालः, अन्यदा वसन्तसमये उपरितनप्रासादभूमिकावासभवने व्यवस्थितः प्रभाते उत्थितोद्वयकथा ॥ १७०॥ मुग्धकुमारो, मनोहरविविधविकसितकुसुमवनराजिराजितं गृहोपवनमुपलभ्य संजातक्रीडाभिलाषो भार्या प्रत्युवाच देवि! अतिरमणीयेयमु-15 पवनश्रीः, तदुत्तिष्ठ गच्छावः कुसुमोच्चयनिमित्तं, आनयाव एनां, अकुटिलयाऽभिहितं यदाज्ञापयत्यार्यपुत्रः, ततो गृहीत्वा मणिखचिके | कनकसूर्पिक गते गृहोपवनं, प्रारब्धः कुसुमोच्चयो, मुग्धः प्राह-देवि! पश्यावस्तावत् कः कनकसूर्पिकां झटिति पूरयति ?, ब्रज त्वमन्यस्यां दिशि अहमन्यस्यां व्रजामीति, अकुटिलयाऽभिहितं—एवं भवतु, गतौ कुसुमोच्चयं कुर्वाणौ परस्परं दर्शनपथातीतयोर्गहनान्तरयोः, अत्रा-1 सन्तरे कथञ्चित्तं प्रदेशमायातं व्यन्तरदेवमिथुनकं, कालज्ञो देवो विचक्षणा देवी, तेन च गगनतले विचरताऽवलोकितं तन्मानुषमिथुन, ततोऽचिन्त्यतया कर्मपरिणतेरतिसुन्दरतया तस्य मानुषमिथुनस्यापर्यालोचितकारितया मन्मथस्य मदनजननतया मधुमासस्यातिरमणीय|तया प्रदेशस्य केलिबहलतया व्यन्तरभावस्यातिचपलतयेन्द्रियाणां दुर्निवारतया विषयाभिलाषस्यातिचटुलचारितया मनोवृत्तेस्तथाभवितव्य-13 तया च तस्य वस्तुनः कालज्ञस्याभूदकुटिलायां तीव्रोऽनुरागः तथैव च मुग्धस्योपरि विचक्षणायाः, ततः किलैनां वञ्चयामीतिबुद्ध्या कालज्ञेनाभिहिता विचक्षणा-देवि! ब्रज त्वमग्रतः तावद्यावदहमितो राजगृहोपवनाद्देवार्चननिमित्तं कतिचित्कुसुमान्यादायागच्छामि, सा तु मुग्धहृदयतया स्थिता मौनेन, गतोऽकुटिलाभिमुखं कालज्ञोऽवतीर्णो घनतरगहने अदर्शनीभूतो विचक्षणायाः, चिन्तितमनेनअये! किं पुनः कारणमाश्रित्येदं मिथुनं परस्परतो दवीयोदेशवर्त्ति वर्त्तते, ततः प्रयुक्तमनेन विभङ्गज्ञानं, लक्षितं तयोर्दूरीभवनकारणं, SISUSTUSSSSSS Jain Education D eal For Private & Personel Use Only law.jainelibrary.org Page #175 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥१७१॥ ततोऽयमेवात्रोपाय इति विचिन्त्य कृतमनेन देवशक्क्याऽऽत्मनो वैक्रियं मुग्धरूपं, निर्वर्तिता कनकसूर्पिका भृता कुसुमानां गतोऽकुटिलास-15 कालविलमीपं, ससंभ्रममाह च-जिताऽसि प्रिये ! जिताऽसि, ततः कथमार्यपुत्रो झटित्येवायातो जिताऽहमपि, (पीति) विलक्षीभूता मनागकुटिला, म्बे मिथुन कालज्ञेनाभिहितं—प्रियेऽलं विषादेन, स्वल्पमिदं कारणं, केवलं निर्वतितोऽधुना कुसुमोच्चयो, बजावोऽमुष्मिन्नुपवनविभूषणे कदलीलता-10 द्वियकथा गृहे, प्रतिपन्नमनया, ततो गत्वा कृतमाभ्यां तत्र पल्लवशयनीयं, इतश्च विचक्षणया चिन्तितं-अये! गतस्तावदेष कालज्ञः, ततो यावयं नागच्छति यावच्चेयं नारी दूरे वर्त्तते तावदवतीर्य मानयाम्येनं रतिवियुक्तमकरकेतनाकारं तरुणं, करोम्यात्मनो जन्मनः साफल्यं, लक्षितश्चानयापि विभङ्गज्ञानेनैव तयोर्दूरीभवनहेतुः, ततो विधायाकुटिलारूपं कुसुमभृतकनकसूर्पिका गता मुग्धसमीपम् , आह च-जितोऽस्यार्यपुत्र ! जितोऽसि, ततः ससंभ्रमं तां निरीक्ष्य मुग्धः प्राह-प्रिये! सुष्टु जितः, किमधुना क्रियता ?, विचक्षणयोक्तं-यदहं वदामि, मुग्धः प्राह-किं तत् ?, विचक्षणाऽऽह-बजामो लताभवनं, मानयामो विशेषतः सदुपवनश्रियं, प्रतिपन्नमनेन, ततो गत्वा तौ विचक्षणामुग्धौ तत्रैव कदलीलतागृहके, दृष्टं तन्मिथुनं, निरीक्षितं विस्मिताभ्यां परस्पराभिमुखं मिथुनाभ्यां, न दृष्टस्तिलतुषत्रिभागमात्रोऽपि स्खेतरयोर्विशेषः, मुग्धेन चिन्तितम्-अये! भगवतीनां वनदेवतानां प्रसादेन द्विगुणोऽहं संपन्नो देवी च, तदिदं महदभ्युदयकारणं, तं निवेदयामीदं ताताय, ततो निवेद्य स्वाभिप्रायमितरेषां गच्छामस्तावत्तातसमीपम् इत्यभिधायोत्थितो मुग्धः, चलितं चतुष्टयमपि, प्रविष्टं ऋजुराजाऽऽस्थाने, तद्विलोक्य विस्मितो राजा महादेवी परिकरश्च, किमेतदिति पृष्टो मुग्धः, स प्राह-वनदेवताप्रसादः, ऋजुराहकथं ?, ततः कथितो मुग्धेन व्यतिकरः, ऋजुना चिन्तितम्-अहो मे धन्यता अहो मे देवतानुग्रहः, ततो हर्षातिरेकेण समादिष्टस्तेना ॥१७१॥ कालमहोत्सवो नगरे दापितानि महादानानि विधापितानि नगरदेवतापूजनानि, स्वयं च राजा राजमण्डलमध्यस्थः प्राह-एकेन सुतेन Jain Education inte Mamlilainelibrary.org Page #176 -------------------------------------------------------------------------- ________________ उपमितौनसुतद्वयं, वध्वा जातमथो वधूद्वयम् । खादत पिबताथ सजना, गायत वादयताथ नृत्यत ॥ १॥ ततः प्रगुणापि महादेवी एतदेव नरे- कालवि तृ. ३-प्र. न्द्रोक्तमनुवदन्ती वादितानन्दमईलसन्दोहबधिरितदिगन्ता विहितोलभुजा नर्तितुं प्रवृत्ता, द्विगुणाहं संपन्नेति गता हर्षमकुटिला, प्रनृत्ताः ४म्बे मिथुन & शेषान्तःपुरिकाः, प्रमुदितं नगरं, वृत्तो वृहता विमर्दैन महानन्द इति, केलिप्रियतया हृष्टः कालज्ञः, केवलं चिन्तितमनेन का पुनरेषा द्वयकथा ॥१७२॥ | द्वितीया योषित् संजातेति, उपयुक्तो ज्ञाने, ज्ञातमनेन—सैवैषा मदीयभार्या विचक्षणेति, ततः संजातः क्रोधः, चिन्तितमनेन, मारयाम्येनं दुराचारं पुरुषम् , एषा पुनरमरतया न शक्यते मारयितुं, तथाप्येवं पीडयामि यथा न पुनः परपुरुषगन्धमपि प्रार्थयते, एवं कृतनिश्चयस्याप्यस्य कालज्ञस्य तथाभवितव्यतया प्रवृत्ताऽर्थपर्यालोचना, स्फुरितं चित्ते-यथा न सम्यग् चिन्तितमिदं मया, न पीडनीया तावद्विचक्षणा, यतोऽहमपि न शुद्धाचाये, ममापि समानोऽयं दोषः, मारणमपि मुग्धस्य न युक्तं, यतो मारितेऽस्मिन्नन्यथाभावं विज्ञाय न भजते मामकुटिला, विरज्यते सुतरां विचक्षणा, तत्किमकुटिलां गृहीत्वाऽदृष्टस्वकलत्रधर्षणः इतोऽपक्रमामि ?, एतदपि नास्ति, यतोऽकाण्डप्रस्थाने न स्वाभाविकोऽयमिति लक्षितविकारा कदाचिदकुटिला मां न भजते, तया रहितस्य पुनर्गमनमनर्थकमेव, तस्मादीाधर्म परित्यज्य कालविलम्ब एवात्र श्रेयानिति, विचक्षणयापि चिन्तितम्-अये! स एवायं मदीयम" कालज्ञोऽनेन रूपेण स्थितः, कुतोऽन्यस्यात्र संभव इति, ततः कथमस्य पुरतः परपुरुषेण सह तिष्ठामीति संजातलज्जा अयमन्यां भजत इति समुत्पन्ना दुःशकमेवं स्थिते स्थातु मित्याविभूताकुलभावा गताया अपि न काचिदर्थसिद्धिरिति स्थानेनात्मानं तोषयन्ती न चान्या गतिरस्तीति निरालम्बा, सापि यद्भविसंध्यत्तया कालविलम्बमेवाश्रित्य तत्रैव स्थिता, तत्प्रभृत्यदर्शितवैक्रियौ परित्यक्तेाधौं देवमायया समस्तमानुषकर्त्तव्यान्याचरन्तौ प्रत्येक M ॥१७२॥ द्वयं भजमानौ स्थितौ विचक्षणाकालज्ञौ प्रभूतकालम् । अन्यदा मोहविलयाभिधाने कानने सातिशयज्ञानादिरत्नाकरो बहुशिष्यपरिकरः Jain Education in For Private & Personel Use Only Hainelibrary.org Page #177 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥ १७३ ॥ Jain Educatio द्वयकथा समागतः प्रतिबोधको नामाचार्यः, निवेदितो नरेन्द्रायोद्यानपालेन, ततः सपौरजनो निर्गतस्तद्वन्दनार्थ राजा, भगवतोऽपि देवैर्विरचितं कालविलकनककमलं, दृष्टस्तत्रोपविष्टस्तेभ्यो धर्ममाचक्षाणो भगवान्नरपतिना इलातलविलुलितमौलिना, वन्दितं तत्पादारविन्दं शेषमुनयश्च, अभि- ४ म्बे मिथुन नन्दिताः कर्मविटपिपाटनपटिष्टनिष्ठुरकुठारायमाणेन धर्मलाभाशीर्वादेन भगवता शेषयतिभिश्र, उपविष्टा भूतले, कालज्ञादयोऽपि प्रयुज्य समस्तं वन्दनादिविनयं यथास्थानमुपविष्टाः, प्रस्तुता भगवता विशेषतो धर्मदेशना दर्शिता भवनिर्गुणता वर्णिताः कर्मबन्धहेतवः नि न्दितः संसारचारकावासः श्लाघितो मोक्षमार्गः ख्यापितः शिवसुखातिशयः कथिता विषयाभिष्वङ्गस्य भवभ्रमणहेतुशिवसुखप्रतिरोधिका दुरन्तता, ततस्तद्भगवद्वचनामृतमाकर्ण्य विचक्षणाकालज्ञयोर्विदलितं मोहजालमाविर्भूतः सम्यग्दर्शनपरिणामः समुज्वलितः कर्मेन्धनदहनप्रवणः स्वदुश्चरितपश्चात्तापानल:, अत्रान्तरे तयोः शरीराभ्यां विनिर्गतै रक्तकृष्णैः परमाणुभिर्घटितशरीरा बीभत्सा दर्शनेन भीषणा स्वरूपेण उद्वेगहेतुर्विवेकिनां एका स्त्री भगवतः प्रतापं सोढुमक्षमा निर्गत्य पर्षदः पञ्चान्मुखीस्थिता दूरवर्त्तिनि भूभागे स्थिता, पश्चात्तापार्द्रीकृतहृदयतया गलदश्रुसलिलौ समकमेव विचक्षणाकालज्ञौ पतितौ भगवञ्चरणयोः, कालज्ञेनाभिहितं—भगवन्नधमाधमोऽहं येन मया विप्रतारिता स्वभार्या आचरितं पारदार्य दुग्धः सरलहृदयो मुग्धो जनितो नरेन्द्रमहादेव्यादीनां व्यलीकसुतव्यामोहः वञ्चितोऽयं परमार्थेनात्मा, तस्य ममैवंविधपापकर्मणः कथं शुद्धिर्भविष्यतीति ?, विचक्षणयोक्तं ममापि कथं ?, यतः समाचरितं पापिष्ठया मयाऽपीदं सर्व किं वा निवेद्यते ?, दिव्यज्ञानस्य प्रत्यक्षमेवेदं समस्तं भगवतः, भगवानाह — भद्रौ ! न कर्त्तव्यो युवाभ्यां विषादो, न भद्रयोर्दोषोऽयं, निर्मलं भवतोः स्वरूपं, तावाहतुः कस्य पुनर्दोषोऽयं ?, भगवानाह — येयं युष्मच्छरीरान्निर्गत्य दूरे स्थिता नारी तस्याः, तावाहतुः१ वचितौ सरलहृदयौ अकुटिलामुग्धौ प्र० ional ॥ १७३ ॥ Page #178 -------------------------------------------------------------------------- ________________ उपमितौ ॥१७४॥ भगवन् ! किन्नामिकेयं ?, भगवताऽभिहितं-भद्रौ! भोगतृष्णेयमभिधीयते, विचक्षणाकालज्ञाभ्यामभिहितं-भगवन् ! कथं पुनरियमेवं-15 भोगतृविधदोषहेतुः, भगवताऽभिहितं-भद्रौ! श्रूयताम्-"रजनीव तमिस्रस्य, भोगतृष्णैव सर्वदा । रागादिदोषवृन्दस्य, सर्वस्यैषा प्रवर्तिका ष्णास्वरूपं | "|| १॥ येषामेषा भवेद्देहे, प्राणिनां पापचेष्टिता । तेषामकार्येषु मतिः, प्रसभं संप्रवर्त्तते ॥ २ ॥ तृणकाष्ठैर्यथा वह्निर्जलपूरैर्यथोदधिः । | "तथा न तृप्यत्येषाऽपि, भोगैरासेवितैरपि ॥ ३ ॥ यो मूढः शमयत्येना, किल शब्दादिभोगतः । जले निशीथिनीनाथं, स हस्तेन जिघृ "क्षति ॥ ४ ॥ मोहादेनां प्रियां कृत्वा, भोगतृष्णां नराधमाः । संसारसागरे घोरे, पर्यटन्ति निरन्तके ।। ५ ।। सदोषेयमिति ज्ञात्वा, ये | "पुनः पुरुषोत्तमाः। स्वदेहगेहान्निःसार्य, चित्तद्वारं निरुन्धते ॥६॥ ते सर्वोपद्रवैर्मुक्ताः, प्रलीनाशेषकल्मषाः । आत्मानं निर्मलीकृत्य, | "प्रयान्ति परमं पदम् ॥ ७॥ युग्मम् । येऽनया रहिताः सन्तत्ते वन्द्या भुवनत्रये । वशे गताः पुनर्येऽस्याः, साधुभिस्ते विगर्हिताः॥८॥ | "अनुकूला भवन्त्यस्या, ये मोहाधमा नराः । तेषामेषा प्रकृटौव, दुःखसागरदायिका ॥९॥ प्रतिकूला भवन्त्यस्या, ये पुनः पुरुषोत्तमाः। "तेषामेषा प्रकृत्यैव, सुखसन्दोहकारिका ॥ १०॥ तावन्मोक्षं नरो द्वेष्टि, संसारं बहु मन्यते । पापिष्ठा भोगतृष्णेयं, यावच्चिचे विवर्त्तते | "I॥ ११ ॥ यदा पुनर्विलीयेत, कथञ्चित्पुण्यकर्मणाम् । एषा भवस्तदा सर्वो, धूलिरूपः प्रकाशते ॥ १२ ॥ तावच्चाशुचिपुजेषु, योषिदङ्गेषु "मूढधीः । कुन्देन्दीवरचन्द्रादिकल्पनां प्रतिपद्यते ॥ १३ ॥ यावदेषा शरीरस्था, वर्त्तते भोगतृष्णिका । तदभावे मनस्तेषु, न स्वप्नेऽपि प्र“वर्त्तते ॥ १४ ॥ युग्मम् । समाने पुरुषत्वेऽपि, परकिङ्करतां गताः । निन्द्यं यत्कर्म कुर्वन्ति, भोगतृष्णाऽत्र कारणम् ॥ १५॥ येषां पुन-15 "रियं देहान्निर्गता सुमहात्मनाम् । निर्द्धना अपि ते धीराः, शक्रादेरपि नायकाः ॥ १६ ॥ किञ्चित्तामससंमिश्रे, राजसैः परमाणुभिः । ॥१७४। “निर्वर्तितशरीरेयं, गीता तत्रान्तरेष्वपि ॥ १७ ॥ तदेषा भवतोः पापा, पापकर्मप्रवर्तिका । अतोऽस्या एव दोषोऽयं, विद्यते नैव भद्रयोः Jain Educat i onal For Private & Personel Use Only Govww.jainelibrary.org Page #179 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥१७५॥ भोगतष्णास्वरूप ॥ १८ ॥ खरूपेण सदा भद्रौ, निर्मलौ परमार्थतः । एषैव सर्वदोषाणां, कारणत्वेन संस्थिता ॥ १९ ॥ इह स्थातुमशक्तिष्ठा, एषा दूर"स्थिताऽधुना । भवन्तौ मत्समीपाच्च, निर्गच्छन्तौ प्रतीक्षते ॥२०॥” विचक्षणाकालज्ञाभ्यामभिहितं-भगवन् ! कदा पुनरस्याः सकाशा- दावयोर्मोक्षः ?, भगवानाह-भद्रौ! नेह भवे, अद्यापि भवद्भ्यामियं सर्वथा त्यक्तुं न शक्या, केवलमस्य निर्दलने महामुद्गरायमाणं प्रादुर्भूतं भवतोः सम्यग्दर्शनं, तदुद्दीपनीयं पुनः पुनः सुगुरुसंनिकैर्षेण, नाचरणीयमस्या भोगतृष्णाया अनुकूल, लक्षयितव्यो मनसि बिकर्तमानोऽस्या सम्बन्धी विकारः, निराकरणीयोऽसौ प्रतिपक्षभावनया, यतः प्रतिक्षणं तनुतां गच्छन्ती न भविष्यतीयं शरीरेऽपि वर्तमाना| भवतोर्वाधिका, भवान्तरे पुनरस्याः सर्वथा त्यागसमयौँ भविष्यतो भवन्ताविति । तदाकर्ण्य ततो महाप्रसाद इति वदन्तौ विचक्षणाकालज्ञौ पतितौ भगवञ्चरणयोः, ततोऽमुं व्यतिकरमालोक्य श्रुत्वा च भगवद्वचनं ऋजुप्रगुणामुग्धाकुटिलानामपि प्रादुर्भूतः पश्चात्तापेन सह विशुद्धाध्यवसायः, ऋजुप्रगुणाभ्यां चिन्तितम्-अहो अलीकसुतवधूद्विगुणितव्यामोहेन निरर्थकं विडम्बितं, विहिता सुतवध्वोरुन्मार्गप्रवृ|तिरावाभ्यामिति, मुग्धेन चिन्तितं-अहो कृतं मया परस्त्रीगमनेन कुलस्य दूषणं, अकुटिलया चिन्तितं-बत संजातं मे शीलखण्डनमिति, ततश्चतुर्णामपि स्थितमेतच्चित्ते-यदुत निवेदयाम एवंस्थितमेवेदं भगवतां, एत एवास्य दुश्चरितस्य प्रतिविधानमुपदेक्ष्यन्ति, अत्रान्तरे चतुर्णामपि शरीरेभ्यो निर्गतैः परमाणुभिर्घटितशरीरं शुक्ल वर्णेन परिगतं तेजसाऽऽहादकं लोचनानां प्रीणकं चेतसामुपलभ्यमानं मया रक्षितानि मया रक्षितानि यूयमिति ब्रुवाणमेकं डिम्भरूपं सहर्ष भगवन्मुखमीक्षमाणं स्थितं सर्वेषां पुरतः, तावसदनुमार्गेणैव कृष्णं वर्णेन बीभत्समाकारेण उद्वेगहेतुः प्राणिनां तथैव निर्गतं द्वितीयं डिम्भरूपं, तस्माच्च तदाकाररूपधरमेव क्लिष्टतरं प्रकृत्या संजातमन्यदपि १ पा० संर्पकेण. ॥१७५॥ Jain Education insan For Private & Personel Use Only C ainelibrary.org Page #180 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥१७६॥ तृतीयं डिम्भरूपं, तच्च वर्द्धितुमारब्धं, ततः शुक्लडिम्भरूपेण मस्तके हस्ततलप्रहारं दत्त्वा तद्वर्द्धमानं निवार्य प्रकृत्या धारितं, निर्गते च भगवदनुग्रहात् द्वे अपि ते कृष्णे डिम्भरूपे, ततो भगवताऽभिहितं-भो भद्राणि! यद्भवद्भिश्चिन्तितं यथा कृतमस्माभिर्विपरीताचरणमिति न तत्र भवद्भिविषादो विधेयः, यतो न भवतामेष दोषो, निर्मलानि यूयं स्वरूपेण, तैरभिहितं-भगवन् ! कस्य पुनरेष दोषो?, भगवानाह-यदिदं शुक्लानन्तरं भवच्छरीरेभ्यो निर्गतं कृष्णवर्ण डिम्भरूपम् अस्यायं दोषः, तान्याहुः-भगवन् ! किन्नामकमिदं ? भगवतोक्तम्अज्ञानमिदमुच्यते, तैरुक्तं-भगवन् ! यदिदमेतस्मादज्ञानात्प्रादुर्भूतं द्वितीयं कृष्णडिम्भरूपम् अनेन च शुक्लरूपेणास्फोट्य वर्द्धमानं धारितमेतत्किन्नामकं?, भगवानाह-पापमिदं, तान्याहुः-अस्य शुक्लडिम्भरूपस्य तर्हि किमभिधानं ?, भगवतोक्तं-आर्जवमिदमभिधीयते, ततस्तान्याहुः-भगवन् ! कीदृशमिदमज्ञानं कथं चेदं पापमेतस्माज्जातं ? किमिति चानेनार्जवेनेदं विवर्द्धमानं धारितमिति सर्व विस्तरतः "श्रोतुमिच्छामो, भगवानाह—यद्येवं ततः समाकर्णयत यूयम्-'यत्तावदिदमज्ञानं, युष्मदेहाद्विनिर्गतम् । एतदेव समस्तस्य, दोषवृन्दस्य | "कारणम् ॥ १॥ अनेन वर्तमानेन, शरीरे जन्तवो यतः । कार्याकार्य न जानन्ति, गम्यागम्यं च तत्त्वतः ॥२॥ भक्ष्याभक्ष्यं न बुध्य"न्ते, पेयापेयं च सर्वथा । अन्धा इव कुमार्गेण, प्रवर्त्तन्ते ततः परम् ॥ ३ ॥ ततो निबध्य घोराणि, कर्माण्यकृतशम्बलाः । भवमार्गे "निरन्तेऽत्र, पर्यटन्ति सुदुःखिताः ॥ ४ ॥ अज्ञानमेव सर्वेषां, रागादीनां प्रवर्तकम् । स्वकार्ये भोगतृष्णाऽपि, यतोऽज्ञानमपेक्षते ॥ ५॥ “अज्ञानविरहेणैव, भोगतृष्णा निवर्त्तते । कथञ्चित्संप्रवृत्ताऽपि, झटियेव निवर्त्तते ॥ ६ ॥ सर्वज्ञः सर्वदर्शी च, निर्मलोऽयं स्वरू“पतः । अज्ञानमलिनो ह्यात्मा, पाषाणान्न विशेष्यते ।। ७ ॥ याः काश्चिदेव मर्येषु, निर्वाणे च विभूतयः । अज्ञानेनैव ताः सर्वा, हृताः | "सन्मार्गरोधिना ॥ ८ ॥ अज्ञानं नरको घोरस्तमोरूपतया मतम् । अज्ञानमेव दारिद्यमज्ञानं परमो रिपुः ॥ ९॥ अज्ञानं रोगसंघातो, अज्ञानजदोषस्वरूपं G ॥१७६॥ Jain Education ITMainelibrary.org Page #181 -------------------------------------------------------------------------- ________________ 6-09 उपमितौ तृ. ३-प्र. अज्ञानजदोषस्वरूपं ॥१७७॥ “जराऽप्यज्ञानमुच्यते । अज्ञानं विपदः सर्वा, अज्ञानं मरणं मतम् ॥ १०॥ अज्ञानविरहे नैष, घोरः संसारसागरः। अत्रापि वसतां पुंसां, | "बाधकः प्रतिभासते ॥ ११॥ याः काश्चिदप्यवस्थाः स्युर्याश्चोन्मार्गप्रवृत्तयः । यच्चासम जसं किञ्चिदज्ञानं तत्र कारणम् ॥ १२ ॥ त एव “हि प्रवर्त्तन्ते, पापकर्मसु जन्तवः । प्रकाशाच्छादकं येषामेतञ्चेतसि वर्त्तते ॥ १३ ॥ येषां पुनरिदं चित्ताद्धन्यानां विनिवर्त्तते । शुभ्रीभूता"न्तरात्मानस्ते सदाचारवर्तिनः ॥१४॥ वन्द्यास्त्रिभुवनस्यापि, भूत्वा भावितमानसाः । अशेषकल्मषोन्मुक्ता, गच्छन्ति परमं पदम् ॥१५॥ "एतच्चाज्ञानमत्रार्थे, सर्वेषां भवतां समम् । संजातं तेन दोषोऽयमस्यैव न भवादृशाम् ॥ १६ ॥ डिम्भरूपमनेनैव, द्वितीयं पापनामकम् । "सर्वत्र जन्यते तस्मादत्रापि जनितं किल ॥ १७ ॥ एतद्धि सर्वदुःखाना, कारणं वर्णितं बुधैः । उद्वेगसागरे घोरे, हठादेतत्प्रवर्तकम् “॥ १८ ॥ मूलं संक्लेशजालस्य, पापमेतदुदाहृतम् । न कर्त्तव्यमतः प्राज्ञैः, सर्वं यत्पापकारणम् ॥ १९॥ हिंसानृतादयः पञ्च, तत्त्वाश्र"द्धानमेव च । क्रोधादयश्च चत्वार, इति पापस्य हेतवः ॥ २० ॥ वर्जनीयाः प्रयत्नेन, तस्मादेते मनीषिणा । ततो न जायते पापं' "तस्मान्नो दुःखसंभवः ॥२१॥ युष्माकं पुनरज्ञानाजातं पापमिदं यतः । अज्ञानमेव सर्वेषां, हिंसादीनां प्रवर्तकम् ॥ २२ ॥ वर्द्धमानमिदं | "पापमार्जवेन निवारितम् । यदत्र कारणं सम्यक् , कथ्यमानं निबोधत ॥२३॥ आर्जवं हि स्वरूपेण, शुद्धाशयकरं परम् । वर्द्धमानमतः | "पापं, वारयत्येव देहिनाम् ॥ २४ ॥ एतच्चार्जवमत्रार्थे, सर्वेषां वर्त्तते समम् । अज्ञानजनितं पापं, युष्माकममुना जितम् ॥२५॥ रक्षि| "तानि मया यूयमत एव मुहुर्मुहुः । सहर्षमेतदाचष्टे, डिम्भरूपं स्मिताननम् ॥ २६ ॥ धन्यानामार्जवं येषामेतञ्चेतसि वर्त्तते । अज्ञानादा| "चरन्तोऽपि, पापं ते स्वल्पपापकाः ॥ २७ ॥ यदा पुनर्विजानन्ति, ते शुद्ध मार्गमञ्जसा । तदा विधूय कर्माणि, चेष्टन्ते मोक्षवर्मनि "॥ २८ ॥ आर्जवेन ततो धन्यास्ते शुभ्रीभूतमानसाः। निर्मलाचारविस्ताराः, पारं गच्छन्ति संसृतेः ॥ २९ ॥ तदेवंविधभावानां, भद्राणां ॥१७७॥ Jain Educati o nal For Private & Personel Use Only A w.jainelibrary.org Page #182 -------------------------------------------------------------------------- ________________ उपमितौ तु. ३-प्र. अज्ञानजदोषस्वरूपं ॥१७८॥ "बुध्यतेऽधुना। अज्ञानपापे निर्दूय, सम्यग्धर्मनिषेवणम् ॥ ३० ॥ उपादेयो हि संसारे, धर्म एव बुधैः सदा । विशुद्धो मुक्तये सर्व, PI"यतोऽन्यदुःखकारणम् ।।३१।। अनित्यः प्रियसंयोग, इहेणूंशोकसंकुलः। अनित्यं यौवनं चापि, कुत्सिताचरणास्पदम् ॥३२॥ “अनित्याः संपदस्तीव्रक्लेशवर्गसमुद्भवाः।अनित्यं जीवितं चेह, सर्वभावनिबन्धनम् ॥३३॥ पुनर्जन्म पुनर्मृत्युहीनादिस्थानसं-18 |"श्रयः। पुनः पुनश्च यदतः, सुखमत्र न विद्यते॥३४॥प्रकृत्याऽसुन्दरं ह्येवं, संसारे सर्वमेव यत् । अतोऽत्र वद किंयुक्ता, क्वचि "दास्था विवेकिनाम् ? ॥३५॥ मुक्त्वा धर्म जगद्वन्द्यमकलङ्क सनातनम् । परार्थसाधकं धीरैः, सेवितं शीलशालिभिः॥३६॥ | "ततो भागवतं वाक्यं, श्रुत्वेदममृतोपमम् । संसारवासात्तैः सर्वैः, स्वं स्वं चित्तं निवर्तितम् ॥ ३७॥ राजाऽऽह क्रियते सर्व, यदादिष्टं | "महात्मना। प्रगुणाऽऽह महाराज!, किमद्यापि विलम्ब्यते ॥३८॥चारु चारूदितं तात!, सम्यगम्ब! प्रजल्पितम् । युक्तमेतदनुष्ठान, मुग्धे| "नैवं प्रभाषितम् ॥३९॥हर्षोत्फुल्लसरोजाक्षी, तथाऽपि गुरुलज्जया। तदुक्तं बहु मन्वाना, वधूमौनेन संस्थिता ॥४०॥” ततः पतितानि चत्वायेपि भगवच्चरणयोः, ऋजुराजेनोक्तं-वत्स! संपादयामो यदादिष्टं भगवता, भगवानाह-उचितमिदं भवादृशां भव्यानां, ततः पृष्टो भगवानेव प्रशस्तदिनं राज्ञा, भगवतोक्तं-अद्यैव शुद्ध्यतीति, ततस्तत्रस्थेनैव नरेन्द्रेण दापितानि महादानानि कारितानि देवपूजनानि स्थापितः शुभाचाराभिधानः स्वतनयो राज्ये जनितो नागरिकजनानां चित्तानन्द इति,-ततो निर्वर्त्य कर्त्तव्यं, प्रव्रज्याकरणोचितम् । गुरुणाऽर्पितसद्भावं, दीक्षितं च चतुष्टयम् ॥१॥ ततस्ते कृष्णरूपे द्वे, डिम्भे तूर्ण पलायिते । शुक्लरूपं पुनस्तेषां, प्रविष्टं तनुषु क्षणात् ॥२॥ कालज्ञेन ततश्चित्ते, सभार्येण विचिन्तितम् । पश्याहो धन्यताऽमीषां, सुलब्धं जन्मजीवितम् ॥ ३ ॥ एतैर्भागवती दीक्षा, यैः प्राप्ता पुण्यकर्मभिः । दुरन्तोऽप्यधुना मन्ये, तैस्तीर्णोऽयं भवोदधिः ॥ ४ ॥ चारित्ररत्नादेतस्मात्संसारोत्तारकारणात् । वयं तु देवभावेन, व्यर्थकेनात्र वञ्चिताः ॥ १७८।। Jain Education Interational For Private & Personel Use Only W w.jainelibrary.org Page #183 -------------------------------------------------------------------------- ________________ उपमिती तु. ३-प्र. अज्ञानजदोषस्वरूपं ॥१७९॥ ॥५॥ अथवा-मिथ्यात्वोहलनं यस्मादस्माभिरपि साम्प्रतम् । दुर्लभं भवकोटीभिः, प्राप्तं सम्यक्त्वमुत्तमम् ॥ ६॥ अतोऽस्ति धन्यता काचिदस्माकमपि सर्वथा । नरो दारिद्यभाइ नैव, लभते रत्नपुञ्जकम् ।। ७॥ ततः सहर्षों तौ सूरेः, प्रणम्य चरणद्वयम् । तेनानुशिष्टौ स्वस्थानं, संप्राप्तौ देवदम्पती ॥ ८॥ प्रविष्टा भोगतृष्णाऽपि, शरीरे गच्छतोस्तयोः । शुद्धसम्यक्त्वमाहात्म्यात् , केवलं सा न बाधिका ॥ ९ ॥ विचक्षणाऽऽह कालज्ञमन्वदा रहसि स्थिता । आर्यपुत्र! यदा दृष्टा, त्वयाऽहं कृतवञ्चना ॥ १०॥ तदा किं चिन्तितं? सोऽपि, स्वाभिप्रायं न्यवेदयत् । विचक्षणाऽऽह सत्यस्त्वं, कालज्ञ इति गीयसे ॥११॥ युग्मम् । तेनापि पृष्टा सोवाच, पर्यालोचं तदाननम् । कालज्ञः प्राह सत्येव, त्वमप्यत्र विचक्षणा ॥ १२ ॥ यतः कालविलम्बेन, क्रियमाणेन वल्लभे! । भोगा भुक्ताः स्थिता प्रीतिर्जातं नाकाण्डविड्वरम् ॥ १३ ॥ प्राप्तो धर्मो नृपादीनामुपकारः कृतो महान् । ततः कालविलम्बोऽयं, फलितोऽत्यर्थमावयोः ॥ १४ ॥ विचक्षणाऽऽह को वाऽत्र?, सन्देहो नाथ! वस्तुनि । किं वा न जायते चारु, पर्यालोचितकारिणाम् ? ॥१५॥ ततः प्रीतिसमायुक्तौ, संजातौ देवदम्पती । सद्धर्मलाभादात्मानं, मन्यमानौ कृतार्थकम् ॥१६॥ इदं पुत्र! मया तुभ्यं, कथितं मिथुनद्वयम् । संदिग्धेऽर्थे विलम्बेन, कालस्य गुणभाजनम् ।। १७ ॥ ततश्च-संदिग्धेऽर्थे विधातव्या, भवता कालयापना । पश्चाद् बहुगुणं यच्च, तदेवाङ्गीकरिष्यते ॥ १८ ॥ मध्यमबुद्धिराह-यदाऽऽज्ञापयत्यम्बा,-ततो गनीषिणो वाक्यं, स्मरतो नास्य जायते । प्रीतिबन्धो दृढं तत्र, स्पर्शने भाववैरिणि ।। १९॥ बालालापैः पुनस्तत्र, स्नेहबुद्धिः प्रवर्त्तते । दोलायमानोऽसौ चित्ते, कुरुते कालयापनाम् ॥ २० ॥ इतश्च तेन बालेन, सा प्रोक्ता जननी निजा । अम्ब! संदर्शयात्मीयं, योगशक्तिबलं मम ।। २१॥ तयोक्तं दर्शयाम्येषा, पुत्र! त्वं संमुखो भव । ततः सा ध्यानमापूर्य, प्रविष्टा तच्छरीके ॥ २२ ॥ अथाकुशलमालायाः, प्रवेशानन्तरं पुनः । स बालः स्पर्शनेनापि, गाद हर्षादधिष्ठितः ॥ २३ ॥ ततः शरीरे तो ॥ १७९॥ Jain Education pre For Private & Personel Use Only HTMainelibrary.org Page #184 -------------------------------------------------------------------------- ________________ 2-60-4 उपमितौ तृ. ३-प्र. अज्ञानजदोषस्वरूपं ॥१८ ॥ तस्य, वर्तमानौ क्षणे क्षणे । अभिलाषं मृदुस्पर्श, कुरुतस्तीत्रवेदनम् ॥ २४ ॥ परित्यक्तान्यकर्त्तव्यस्तावन्मात्रपरायणः । स बालः सुरतादीनि, दिवा रात्रौ च सेवते ॥ २५ ॥ कुविन्दडोम्बमातङ्गजातीयावपि तद्वशः । अतिलौल्येन मूढात्मा, ललनासु प्रवर्त्तते ॥ २६ ॥ ततोऽकर्त्तव्यनिरतं, सत्कर्त्तव्यपराङ्मुखम् । तं बालं सकलो लोकः, पापिष्ठ इति निन्दति ॥ २७ ॥ अज्ञोऽयं गतलज्जोऽयं, निर्भाग्यः कुलदूषणः । स एवं निन्द्यमानोऽपि, मन्यते निजचेतसि ।। २८ ॥ स्पर्शनाम्बाप्रसादेन, ममास्ति सुखसागरः । लोको यद्वक्ति तद्वक्तु, किमेतज्जल्पचिन्तया॥२९॥ युग्मम् । अथाकुशलमालाऽपि, निर्गत्य परिपृच्छति। कीदृशी मामिकी जात !, योगशक्तिर्विभाति ते? ॥३०॥ स प्राहानुगृहीतोऽस्मि, निर्विकल्पोऽहमम्बया । सुखसागरमध्येऽत्र, यथाऽहं संप्रवेशितः ॥ ३१ ॥ अन्यच्चाम्ब ! त्वया नित्यं, मदनुग्रहकाम्यया । न मोक्तव्यं शरीरं मे, यावज्जीवं स्वतेजसा ॥ ३२ ॥ अथाकुशलमालाऽऽह, यत्तुभ्यं वत्स! रोचते । तदेव सततं कार्य, मया मुक्तान्यचेष्टया ॥ ३३ ॥ स्वाधीनां तां निरीक्ष्यैवं, बालेन परिचिन्तितम् । स्पर्शनोऽपि ममायत्तः, सामग्री सर्वसाधिका ॥ ३४ ॥ अहो मे धन्यता लोके, नास्त्यतो बत मादृशः । ततोऽसौ गाढहृष्टात्मा, स्वानुरूपं विचेष्टते ॥ ३५ ॥ अथ निन्दापरे लोके, स्नेहविह्वलमानसः । लोकापवादभीरुत्वान्मध्यबुद्धिः प्रभाषते ॥ ३६ ।। बाल! नो युज्यते कर्तुं, तव लोकविरुद्धकम् । अगम्यागमनं निन्द्यं, सपापं कुलदूषणम ॥३७ ।। स प्राह विप्रलब्धोऽसि, नूनं मित्र! मनीषिणा । स्वर्गे विवर्त्तमानं मां, नेक्षसे कथमन्यथा? ॥ ३८ ॥ ये मूढा जातिदोषेण, कोमलं ललनादिकम् । नेच्छन्ति ते महारत्नं, मुञ्चन्ति स्थानदोषतः ॥ ३९ ।। तदाकर्ण्य ततश्चित्ते, कृतं मध्यमबुद्धिना । नैष प्रज्ञापनायोग्यो, व्यर्थो मे वाक्परिश्रमः ॥४०॥ एवं च तिष्ठतां तेषां, बालमध्यमनीषिणाम् । अथान्यदा समायातो, वसन्तः कृतमन्मथैः ॥४१॥ १ कार्यसाधिका प्र. २ कृतमन्मथाः प्र. ॥१८ ॥ सब Join Education in For Private & Personel Use Only widainelibrary.org Page #185 -------------------------------------------------------------------------- ________________ 56456 उपमिती तृ. ३-प्र. अनङ्गात्रयोदशीक्षण: ॥१८१॥ संजाताः काननाभोगाः, सुमनोभरपूरिताः । भ्रमद्भमरझङ्कारतारगीतमनोहराः ॥ ४२ ॥ कामिनीहृदयानन्ददायकं प्रियसन्निधौ । विज़म्भते वनान्तेषु, केकिकोकिलकूजितम् ।। ४३ ॥ प्रोत्फुल्लकिंशुकाग्रेषु, पुष्पभारोऽतिरक्तकः । वियोगदलितस्त्रीणां, पिशितप्रकरायते ॥४४॥ मर्यः सहकाराणामामोदितदिगन्तराः । हृष्टा वसन्तराजेन, धूलिक्रीडां प्रकुर्वते ॥ ४५ ॥ देवकिन्नरसम्बन्धिमिथुनैः कथिता वने । भ्र-| मेण नाकान्मर्त्यस्य, तदानीं रमणीयता ॥ ४६ ॥ वल्लो निर्भरीभूत्वा, बद्ध्वा दोला गृहे गृहे । मदनोद्दीपने मन्द, प्रवृत्तो मलयानिलः ॥४७॥ अथेदृशे वसन्तेऽसौ, सह मध्यमबुद्धिना । क्रीडार्थ निर्गतो बालः, कामकालप्रमोदितः ॥ ४८ ॥ जनन्या देहवर्तिन्या, संयुक्तः स्पर्शनेन च । गतो लीलाधरं नाम, सोद्यानं नन्दनोपमम् ॥ ४९ ॥ तस्यास्ति मध्यभूभागे, शुभ्रशृङ्गो महालयः । जनानयनानन्दः, प्रासादस्तुगतोरणः ॥ ५० ॥ कामिनीहृदयाह्लादकारको रतिवत्सलः । जनैः प्रतिष्ठितस्तत्र, देवो मकरकेतनः ॥ ५१ ॥ इतश्च तस्य देवस्य, पूजासत्कारकारणम् । तिथिः क्रमेण संजाता, दिने तत्र त्रयोदशी ।। ५२ ।। कन्यका वरलाभाय, वध्वः सौभाग्यवृद्धये । दुर्भगास्तु |पतिप्रेममोहेन हृतमानसाः ॥ ५३ ।। मोहान्धाः कामिनोऽभीष्टयोषित्सम्बन्धसिद्धये । गृहीतार्च निकाः कामपूजनार्थ समागताः॥ ५४॥ युग्मम् । ततो बालो मेहारोलं, तत्राकर्ण्य सविस्मयः । प्रविष्टः कामसदनं, सह मध्यमबुद्धिना ॥ ५५ ॥ दृष्टस्तत्र रते थः, प्रणतो भक्तिपूर्वकम् । पूजितश्च प्रयत्नेन, संस्तुतो गुणकीर्त्तनैः ॥ ५६ ।। अथ प्रदक्षिणां तस्य, ददानो देवसद्मनः । बालो ददर्श पार्श्वस्थं, गुप्तस्थाने व्यवस्थितम् ।। ५७॥ तस्यैव रतिनाथस्य, देवस्य कृतकौतुकम् । संवासभवनं रम्यं, मन्दमन्दप्रकाशकम् ॥५८॥ युग्मम् । कुतूहलवशेनाथ, २ आभोगाः देशाः. ३ हारि० प्र० ४ देवावासात. ५मनुष्यस्य. ६ (भूता). ७ (बद्धा). ८ जनसमूहः. ॥१८॥ १ कानने भोगाः प्र. ल९ कोलाहलं. उ. भ. १६ Jain Education a l For Private & Personel Use Only jainelibrary.org Page #186 -------------------------------------------------------------------------- ________________ उपमितौ द्वारि संस्थाप्य मध्यमम् । मध्ये प्रविष्टः सहसा, स बालस्तस्य सद्मनः ।।५९॥ अथ तत्र सुविस्तीर्णा, संपर्यतां सतूलिकाम् । मृदूपधानसं-12 तृ. ३-अ. | पन्नां कोमलामलचेलिकाम् ॥६०॥ सुप्तेन रतियुक्तेन, कान्तमध्यां मनोभुवा । स ददर्श महाशय्यां, देवानामपि दुर्लभाम् ॥६१॥ युग्मम्। कामश ततो मन्दप्रकाशत्वात् , संवासभवनस्य सः । किमेतदिति संचिन्त्य, शय्यां पस्पर्श बालकः ॥ ६२ ॥ इतश्वेतश्च हस्तेन, स्पृशता सुचिरं य्याss॥१८२॥ मुदा । ततो विभाविताऽनेन, शय्यैषा मकरध्वजी ॥ ६३ ॥ विचिन्तितं च तत्स्पर्शकोमल्यहृतचेतसा । अहो कोमलता मन्ये, नान्यत्र भवतीदृशी ॥ ६४ ॥ ततः शरीरवर्त्तिन्या, जनन्या स्पर्शनेन च । प्रेर्यमाणः स्वकीयेन, चापलेन च दूषितः ॥६५॥ स बालश्चिन्तयत्येवं, मानयामि यथेच्छया । एना कोमलिकां शय्यां, सुप्त्वाऽहं क्षणमात्रकम् ॥ ६६ ॥ देवः सुप्तोऽत्र मदनो, रतियुक्तो न चिन्तितम् । अपायो देवशय्यायां, सुप्तस्येति न भावितम् ॥ ६७ ॥ दृष्टस्य लाघवं लोकैरिति नैव मनः कृतम् । विज्ञातं नेति संपत्स्ये, हास्यो मध्यमबु|द्धितः॥ ६८ ॥ युग्मम् । अनालोच्यायति मोहात् , केवलं सुप्त एव सः । आरुह्य शय्यां तां दिव्यां, कृतं बालविचेष्टितम् ।। ६९ ॥ ततस्तस्यां विशालायां, शय्यायां बद्धमानसः । इतश्चेतश्च कुर्वाणः, सर्वाङ्गाणि पुनः पुनः॥ ७० ॥ अहो सुखमहो स्पर्शस्तथाऽहो धन्यता | 15 मम । चिन्तयन्निति शय्यायां, लुठमानः स तिष्ठति ॥ ७१ ॥ इतश्च नगरे तत्र, बहिरङ्गो नृपोत्तमः । अन्योऽप्यस्ति महातेजाः, प्रख्यातः। शत्रुमर्दनः ।। ७२ ।। तस्यास्ति पद्मपत्राक्षी, प्राणेभ्योऽपि सुवल्लभा । प्रधानकुलसंभूता, देवी मदनकन्दली ।। ७३ ।। ग्राहितार्च निका सा च, परिवारेण संयुता । आयाता तत्र सदने, कामदेवस्य पूजिका ॥ ७४ ॥ देवकोष्ठस्थितं सा च, संपूज्य मकरध्वजम् । संवासभवनस्थस्य, ॥१८२॥ प्रविष्टा तस्य पूजिका ।। ७५ ॥ प्रविशन्तीमुदीक्ष्यासौ, तां स्त्रीतिकृतनिश्चयः । लज्जाभयाभ्यां निश्चेष्टो, बालः काष्ठमिव स्थितः ॥ ७६ ॥5 १ सुपर्यकां प्र. २ सुतूलिकाम् प्र. ३ चेलं-वनं. । Jain Educational For Private & Personel Use Only H jainelibrary.org Page #187 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥ १८३ ॥ Jain Education --- ततो मन्दप्रकाशे सा भवने मृगलोचना । हस्तस्पर्शेन शय्यायां देवमर्चयते किल ॥ ७७ ॥ चन्दनेन च कुर्वन्त्या, रतिकाम विलेपनम् । स बालः सर्वगात्रेषु स्पृष्टः कोमलपाणिना ।। ७८ ।। ततोऽकुशलमालाया, वशेन स्पर्शनस्य च । स बालश्चिन्तयत्येवं, विपर्यासितमा नसः ॥ ७९ ॥ यादृशोऽयं मृदुस्पर्शो, हस्तस्यास्यानुभूयते । नानुभूतो मया तादृग्, जन्मन्यपि कदाचन ॥ ८० ॥ अहो मयाऽन्यस्पर्शेषु, सौन्दर्य कल्पितं वृथा । नातः परतरं मन्ये, त्रिलोकेऽप्यस्ति कोमलम् ॥८१॥ इतश्च कामदेवस्य, परिचर्यां विधाय सा । स्वस्थानं प्रगता काले, राशी मदनकन्दली । ८२ ।। ततोऽसौ बालः कथं ममेयं स्त्री संपत्स्यत इति चिन्तया विह्वलीभूतहृदयोऽनाख्येयमन्तस्तापातिरेकं वेदयमानो विस्मृतात्मा तस्यामेव शय्यायां मुञ्चन् उष्णोष्णान् दीर्घदीर्घान् निःश्वासान् मूच्छित इव मूक इव मत्त इव हृतसर्वस्व इव ग्रहगृहीत इव तप्तशिलायां निक्षिप्तमत्स्यक इव इतश्चेतश्च परिवर्त्तमानो विचेष्टते, ततो द्वारे वर्त्तमानेन मध्यमबुद्धिना चिन्तितं - अये ! किमेत्येष बालोऽस्मात् संवासभवनादियताऽपि कालेन न निर्गच्छतीति किं वा करोतीति प्रविश्य तावन्निरूपयामि, ततः प्रविष्टो मध्यमबुद्धिर्लक्षिता हस्तस्पर्शेन कामशय्या, हृतमस्यापि हृदयं तत्कोमलतया, ततो विमलीभूतदृष्टिना तेन दृष्टः शय्यैकदेशे विचेष्टमानस्तदवस्थो बालः, चि न्तितमनेन — अहो किमनेनेदमकार्यमाचरितं ?, न युक्तं देवशय्यायामधिरोहणं, न खलु रतिरूपविभ्रमापि गुर्वङ्गना सतां गम्या भवति, तथेयं शय्या सुखदापि देवप्रतिमाधिष्ठितेतिकृत्वा केवलं वन्दनीया न पुनरुपभोगमर्हतीति ततश्चोत्थापितोऽनेन बालो यावन्न किश्विज्जल्पति, मध्यमबुद्धिराह — अहो अकार्यमिदं न युक्तं देवशय्यायामधिरोहणमित्यादि, तथापि न दत्तमुत्तरं वालेन, अत्रान्तरे प्रविष्टस्तद्देवकुलाधिष्ठायको व्यन्तरो, बद्धस्तेनाकाशवन्धैः बालः पातितो भूतले समुत्पादिताऽस्य सर्वाङ्गीणा तीव्रवेदना, ततो मुमूर्षन्तमुपलभ्य कृतो मध्यमबुद्धिना हाहारवः, ततः किमेतदिति संभ्रमेण चलितो देवकुलात्तदभिमुखं लोको, निःसारितो व्यन्तरेण वासभवनाद् बहिर्बालो, राज्ञी वाञ्छा व्यन्तरकृता पीडा ॥ १८३ ॥ ainelibrary.org Page #188 -------------------------------------------------------------------------- ________________ 20 उपमितौ तृ. ३-अ. ॥१८४॥ महास्फोटेन क्षिप्तो भूतले, भग्ननयनः कण्ठगतप्राणोऽसौ दृष्टो लोकेन, तदनुमार्गेण दीनमनस्को निर्गतो मध्यमबुद्धिः, किमेतदिति पृष्टोसौ जनेन, लज्जया न किञ्चिजल्पितमनेन, ततोऽवतीर्य कञ्चित्पुरुषं व्यन्तरेण कथितो जनेभ्यस्तदीयव्यतिकरः, ततो देवापथ्यकारीति व्यन्तरकृपापिष्ठोऽयमिति धिक्कारितोऽसौ बालो मकरध्वजभक्तैः कुलदूषणोऽयमस्माकं विषतरुरिव संपन्न इति गर्हितः खजातीयैः अनुभवतु पा- लता पीडा पकर्मणः फलमिदानीमित्याक्रोशितः सामान्यलोकैः कियदेतदसमीक्षितकारिणां समस्तानर्थभाजनत्वात् तेषामित्यपकर्णितो विवेकिलोकैः, ततोऽसौ व्यन्तरः कृतविकृतरूपः सन्नाह-चूर्णनीयोऽयं दुरात्मा भवतां पुरतो मयाऽधुना बाल इति, ततः कृतहाहारवः प्रसीदतु प्रसी दतु भट्टारको ददातु भ्रातृप्राणभिक्षामिति ब्रुवाणः पतितो व्यन्तराधिष्ठितपुरुषपादयोर्मध्यमबुद्धिः, तत्करुणापरीतचेतसा लोकेनाप्यभिहितो काव्यन्तरो यदुत-भट्टारक! मुच्यतामेकवारं तावदेष न पुनः करिष्यतीति, ततो मध्यमबुद्धिकरुणया लोकोपरोधेन च मुक्तोऽसौ व्यन्त रेण बालो लब्धा चेतना मुत्कलीभूतं शरीरं निःसारितस्तूर्ण देवकुलात् , मध्यमबुद्धिना नीतः कृच्छ्रेण स्वभवनं, ज्ञातोऽयं व्यतिकरः Mपरिकरात्कर्मविलासेन, चिन्तितमनेन–कियदेतद् ?, अद्यापि मयि प्रतिकूले बालस्य यद्भविष्यति तन्न लक्षयन्त्येते लोकाः, ततोऽभिहितः कर्मविलासेन परिकर:-किमस्माकं दुविनीतचिन्तया ?, नोचितः सोऽनुशास्तेः न वोढव्यस्तदीयः केनापि व्यापारः, परिकरेणोक्तं-यदाज्ञापयति देव इति, पृष्टोऽसौ मध्यमबुद्धिना बाल:-भ्रातर्न किञ्चित्तेऽधुना शरीरके वाधते ?, बालेनाभिहितं-न शरीरके, केवलं प्रवर्द्धते ममान्तस्तापो, मध्यमबुद्धिराह-जानासि किन्निमित्तोऽयं, ततो वामशीलतया कामस्य बालः प्राह न जानामि, केवलं द्वारस्थितेन भवता तत्र संवासभवनमभिप्रविशन्ती गच्छन्ती वा किं विलोकिता काचिन्नारी न वा?, मध्यमबुद्धिराह-विलोकिता, बालेनोक्तं तत्किं १८४॥ लक्षिता काऽसाविति भवता?, मध्यमबुद्धिराह-सुष्टु लक्षिता, सा हि शत्रुमर्दनस्य राज्ञो भार्या मदनकन्दलीत्युच्यते, तदाकर्ण्य कथं Jain Education in For Private & Personel Use Only X ainelibrary.org Page #189 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥१८५॥ सा मादृशामितिचिन्तया दीर्घदीर्घतरं निःश्वसितं बालेन, तदर्थी खल्वयमिति लक्षितो मध्यमबुद्धिना, चिन्तितमनेन-तत्रापि स्थाने ता बदस्यायमभिनिवेशो, जनयत्येव सा मदनकन्दली सुन्दरताऽतिशयेन स्वगोचरमभिलषितं, यतो द्वारशाखालग्नेन मयाऽप्यतिसङ्कटतया का-14 &ामसंवासभवनद्वारस्य निर्गच्छन्त्यास्तस्या मदनकन्दल्याः संवेदितोऽङ्गस्य स्पर्शो, न तादृशः प्रायेणान्यवस्तुनः स्पर्शो भुवने विद्यते, दोला-14 यितं ममापि तदभिसरणगोचरं मनस्तदानीमासीत् , किंतु न युक्तं कुलजानां परस्त्रीगमनं, तस्मान्निवारयाम्येनमपि यदि निवर्त्तते मदच-| नेन, ततः स बालं प्रत्याह-किमद्याप्यविद्या भवतः ?, किं न दृष्टमिदानीमेव फलमविनयस्य भवता, किमधुनैव विस्मृतं ? यत्कण्ठगतप्राणः कथञ्चिन्मोचितस्त्वं मया दुर्विनयकुपितात् भगवतो मकरध्वजात् , ततो निवर्त्तस्वास्माहुरध्यवसायात , नयनविषनागशिरोरत्नशूचिकल्पा हि सा मदनकन्दली, तां प्रार्थयतस्ते केवलं भस्मीभाव एव न पुनः काचिदर्थसिद्धिः, बालेन चिन्तितं-अये! लक्षितोऽहमनेन, तत्किमधुनाऽभिप्रायगोपनेन ?, ततस्तेनोक्तं यद्येवं ततः किं ब्रूषे मोचितस्त्वं मया ?, न पुनर्वृषे यथा गाढतरं मारित इति, यतस्तन कामेन युष्मद्वचनेन मां मुश्चता केवलं मे शरीरवेदनामात्रमपसारितं हृदये पुनर्निक्षिप्तो वितर्कपरम्परारूपः प्रज्वलितखदिराङ्गारराशिः, तेन ममेदं दह्यते समन्ताच्छरीरं, यद्यहं कामबन्धनकाल एवामरिष्यं नैतावन्तमन्तस्तापमन्वभविष्य, ततो भवता मोचयता प्रत्युत महानयमनर्थः संपादित इति, नाधुना ममैनाममृतसेकायमानां मदनकन्दली विरय्यान्यथाऽस्यान्तस्तापस्योपशमः, किंबहुनाऽत्र ज- मदनकन्दल्पितेनेति, ततो लक्षितो मध्यमबुद्धिनाऽस्यानिवर्त्तको निर्बन्धः, स्थितोऽसौ तूष्णीभावेन, अत्रान्तरे गतोऽस्तं सविता, बालहृदयादिवल्यै निगम समुल्लसितं तमःपटलं लवितः प्रथमः प्रदोषः निःसंचारीभूतो लोकः, ततोऽविचार्य कार्याकार्य समुत्थितो बालो निर्गतः स्वकीयभव- ॥१८५॥ नात् अवतीर्णो राजमार्ग प्रवृत्तः शत्रुमर्दनराजकुलाभिमुखं गन्तुं गतः कियन्तमपि भूभागं, इतश्च नेहवशेन किमस्य संपत्स्यत इति | JainEducation intern For Private Personel Use Only nelibrary.org Page #190 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥१८६॥ चिन्तया निर्गतस्तद्नुमार्गेण मध्यमबुद्धिः, दृष्टो बालेन गच्छता कश्चित्पुरुषः, तेन चास्फोट्य बद्धोऽसौ मयूरबन्धेन कूजितं बालेन प्राप्तः४ होमायोप्राप्त इति ब्रुवाणः प्राप्त एव मध्यमबुद्धिः, ततः समुत्पाट्य बालं पश्यत एव मध्यमबुद्धेः समुत्पतितः पुरुषोऽम्बरतले , आरटतश्च बा त्पाटितो हालस्य स्थगितं वदनं प्रवृत्तः पश्चिमाभिमुखो गन्तुं, ततो मध्यमबुद्धिरपि अरे रे दुष्टविद्याधर ! क यासि गृहीत्वा मदीयभ्रातरमिति वाडी बालः मुञ्चन्नाकृष्टखड्गः प्रस्थितो भूमौ, तदनुमार्गेण निर्गतो नगरात् अदर्शनीभूतः पुरुषो निराशीभूतो मध्यमबुद्धिः, तथापि बालस्नेहानुब-18 न्धेन किल क्वचिन्मोक्ष्यतीतिबुद्ध्या नासौ धावन्नुपरमति धावत एव लविता रजनी ततोऽनुपानत्कतया विद्धोऽनेककण्टककीलकैः परिगतः श्रमेण क्षामो बुभुक्षया पीडितः पिपासया विह्वलः शोकेन अध्यासितो दैन्येन अनेकग्रामनगरेषु पृच्छन् वार्ता भ्रान्तोऽसौ सप्ताहोरात्रं, तत्रापि प्राप्तः कुशस्थलं नाम नगरं, स्थितस्तस्य बहिर्भागे, दृष्टोऽनेन जीर्णान्धकूपः, ततः किं ममाधुना भ्रातृविकलेन जीवितेनेति प्रक्षिपा-1 म्यत्रात्मानमिति संचिन्त्य बद्धा मध्यमबुद्धिना निर्बोलंगमनार्थमात्मगलके शिला, दृष्टं तन्नन्दननाम्ना राजपुरुषेण, ततो मा साहसं मा साहसमिति ब्रुवाणः प्राप्तोऽसौ तत्समीपं, धारितः कूपतटोपान्तवर्ती मुञ्चन्नात्मानं मध्यमबुद्धिरनेन, विमोचितः शिलां निवेशितो भूतले, पृष्टश्च-भद्र ! किमितीमधमपुरुषोचितं भवता व्यवसितं?, ततः कथितोऽनेन बालवियोगव्यतिकरः, नन्दनेनाभिहितं-भद्र ! यद्येवं ततो मा विषादं कार्षीः, भविष्यति भ्रात्रा सार्द्ध प्रायेण मीलको, मध्यमबुद्धिराह-कथं ?, नन्दनेनोक्तं-समाकर्णय, अस्त्यत्र नगरेऽस्माकं स्वामी हरिश्चन्द्रो नाम राजा, स च प्रतिक्षणमुपद्रूयते विजयमाठरशङ्खादिभिः प्रात्यन्तिकैर्मण्डलहरैर्नृपतिभिः, इतश्चास्ति रतिकेलि म विद्याधरः परममित्रम् , अन्यदा समागतेन शत्रूपद्रुतमवलोक्य देवं तेनाभिहितं-ददामि तुभ्यमहं क्रूरविद्यां यत्प्रभावेण ॥१८६ ॥ १ त्रास प्र. २ अज्ञातमृत्युसंपादनाय. Porta Jan Education tema For Private Personel Use Only Page #191 -------------------------------------------------------------------------- ________________ उपमिती त्वमेतैर्न परिभूयसे, देवेनाभिहितं-अनुग्रहो मे, ततः कारयित्वा पाण्मासिका पूर्वसेवामितो दिनादष्टमे दिने नीतः कचित्तेन देवो हरितृ. ३-प्र. श्चन्द्रः, कारितोऽरिविद्यासाधनं, आनीतो द्वितीयदिने सह पुरुषेण, कृता तस्य पुरुषस्य मांसरुधिरेण होमक्रिया, सप्त दिनानि विद्यायाः ॥१८७॥ पश्चात्सेवा, मुक्तोऽसावधुना पुरुषः, स एव प्रायस्ते भ्राता भविष्यतीति मे वितर्कः, स च ममैव समर्पितोऽधुना देवेन, मध्यमबुद्धिराह -भद्र ! यद्येवं ततो यद्यस्ति ममोपरि दया भवतस्ततस्तमानय तावदिहैव पुरुषं येनाहं प्रत्यभिजानामीति, ततश्चैवं करोमीत्यभिधाय गतो नन्दनः, समायातः समुत्पाट्य गृहीत्वा बालं, दृष्टोऽस्थिमात्रावशेष उच्छासनिःश्वासोपलक्ष्यमाणजीवितो निरुद्धवानसरो ४ मध्यमबुद्धिना बालः, प्रत्यभिज्ञातः कृच्छ्रेण, अभिहितो नन्दनः-भद्र! स एवायं मम भ्रातेति, सत्यं नन्दनस्त्वमसि, अनुगृहीतोऽहं बालमुक्तिः भवता, नन्दनः प्राह-भद्र ! राजद्रौद्यमिदं भवत्करुणया मयाऽध्यवसितम् , अन्यच्चाधुना गतेन मया किलाकर्णितं यथा किल रात्रौ राजा पुनस्तर्पयिष्यति रुधिरेण विद्यां भविष्यत्यनेन पुरुषेण प्रयोजनमिति, तदिदमवगम्य मम यद्भवति तद्भवतु भवद्भ्यां तु तूर्णमपक्रमि18 तव्यं, ततो यदाज्ञापयति भद्रो रक्षणीयश्च यत्नेन भद्रेणात्मेत्यभिधाय समुत्पाटितो बालः, प्रवृत्तो गन्तुं मध्यमबुद्धिः, ततो भयविधुरह-13 दयो धावन्नहर्निशं वेगेन कचित्प्रदेशे बालं पाययन्नुदकं समाहादयन वायुना प्रीणयन्नशनादिरसेनागणयन्नात्मनः शरीरपीडां महता क्लेशजा- बालवृत्तालेन प्राप्तः स्वस्थानं मध्यमबुद्धिः, गतानि कतिचिद्दिनानि, जातो मनाक् सबलो बालः, पृष्टो मध्यमबुद्धिना-भ्रातः! किं भवताऽनुभूतं ?, |स प्राह-इतस्तावदुत्क्षिप्तोऽहं बद्धा भवतः पश्यत एव गगनचारिणा, नीतः कृतान्तपुराकारमतिभीषणतयैकं स्मशानं, दृष्टस्तत्र प्रज्व-18 लिताङ्गारभृताग्निकुण्डपार्श्ववर्ती मया पुरुषः, ततस्तं प्रति तेनाम्बरचरेणाभिहितं-महाराज! सिद्धं ते समीहितं, लब्धोऽयं मया प्रस्तुत ॥१८७॥ विद्यासिद्धेरुचितः सलक्षणः पुरुषः, इतरेणोक्तं-महाप्रसादः, ततोऽभिहितो नभश्चरेण स पुरुषः-यदुतैकैकस्मिन् विद्याजापपर्यन्ते । CRICNNELCOMASALA न्तः SARAS Jain Education in For Private & Personel Use Only ainelibrary.org Page #192 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. बालवृत्ता न्तः मया दत्ताऽऽहुतिरग्नौ भवता प्रक्षेप्तव्या, प्रतिपन्नमनेन, प्रारब्धो जापः, ततो विद्याधरेणाकृष्टा यमजिह्वेवातितीक्ष्णा भास्वराकारा शत्रिका, तया चोत्कर्त्तिता मदीयपृष्ठात्तेन दीर्घा मांसपेशी, निष्पीड्य तत एव प्रदेशात् निर्गालितं रुधिरं, भृतश्चुलुकः, अत्रान्तरे समाप्तमितरस्यैकं || विद्यापरावर्तनं, समर्पिता विद्याधरेण सा रुधिरमासमयी तस्याहुतिः, प्रक्षिप्ता तेनाग्निकुण्डे, पुनः प्रारब्धो जापः, ततश्चैवं सोऽम्बर|चरो मदीयशरीरपरापरप्रदेशान्नरकपाल इव नारकस्यारटतो मे मांसपेशीमुत्कर्त्तयति, तं प्रदेशं निष्पीड्य रुधिरं निर्गालयति, तस्य चुलुकं भृत्वा साधकायाहुतये ददाति, स च विद्यापरावर्तनसमाप्तौ गृहीत्वा हुताशने प्रक्षिपति, ततो वेदनाविह्वलो मूर्च्छया पतितोऽहं भूतले, विद्याधरस्तु प्रगुणशरीरतया हृष्टो निष्करुणो गाढतरं मां विकर्त्तयति, अत्रान्तरेऽदृट्टहासैर्हसितमिव प्रलयमेधैर्गुलगुलितमित्रं समुद्रेण प्रचलितेव पृथिवी रसितं दीप्तिजिह्वाभिः शिवाभिः प्रवृत्तं च विकृतरूपैर्वेतालैः निपतितं रुधिरवर्ष, ततश्चैवंविधेषु रौद्रेषु विभीषिकाविशेषेषु | सत्स्वप्यक्षुभितचित्तस्य राज्ञोऽभिमुखीभूता सा क्रूरविद्या, समाप्तं जापस्याष्टशतं, ततः सिद्धाऽहं भवत इति वदन्ती प्रकटीभूता विद्या | प्रणता साधकेन प्रविष्टा तच्छरीरे, ततः समुत्कर्तितशरीरं निष्पीडितरुधिरबीभत्सं करुणमारटन्तं मामुपलभ्य स राजा मयि जातः सदयः कृतोऽनेन दन्तसीत्कारः ततो वारितोऽसौ विद्याधरेण, अभिहितं च तेन-राजन्नेष एवास्या विद्यायाः कल्पो यदुत-न कर्त्तव्याऽस्योपरि दया, ततो विद्याधरेण लिप्तं मे केनचिल्लेपेन शरीरं, ततोऽहं समन्ताद्दन्दह्यमान इव तीव्रवह्निना चूर्ण्यमान इव वज्रेण पीड्यमान इव यत्रेण प्रविष्टो वेदनाप्रकर्ष, तथापि सुबद्धं न गतमेतन्मे हतजीवितं, संजातं मे क्षणेन तेन लेपेन दवदग्धस्थाणुकल्पं शरीरं, समुत्पाटितस्ताभ्यां नीतस्तत्र नगरे खादितश्च श्वयथुनिमित्तमाम्लभोजनं, शून्यं मे शरीरं, ततो भूयस्तेनैव विधिना मदीयमांसरुधिराहुतिभिस्तेन १धुरिका. २ गर्जितमिव मन्थायितमिवेति च स्यादत्र. ॥१८८॥ Jain Education a l For Private & Personel Use Only A jainelibrary.org Page #193 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥१८९॥ |राज्ञा कृतमष्टशतमष्टशतं विद्याया जापस्य सप्त दिनानीति, दृष्टश्च तवस्थोऽहं भवता, तदिदं भ्रातर्मयानुभूतं, स्थितं च मम हृदये यदुत -न प्रायेण नरकेऽप्येवंविधो दुःखविन्यासो यादृशो मयाऽनुभूत इति, मध्यमबुद्धिराह-हा भ्रातर्नोचितस्त्वमेवंविधदुःखानां अहो । मध्यमबुनिघृणता विद्याधरस्य अहो रौद्रता विद्यायाः, अत्रान्तरे लोकाचारमनुवर्तमानो वातन्वेषणार्थमागतो मनीषी, श्रुतस्तेन द्वारिस्थितेन तथा द्धेघृणोपरिदेवमानो मध्यमबुद्धिः, प्रविष्टोऽभ्यन्तरे, कृतेतराभ्यामासनदानादिका प्रतिपत्तिः, विहितं संभाषणं, ततो मनीषिणाऽभिहितं-मध्य त्पादः मबद्ध ! किमिति त्वं परिदेवयसे ?, मध्यमबुद्धिराह-भ्रातरलौकिकमिदं परिदेवनकारणं, मनीषिणोक्तं-कथं ?, ततः कथितो मध्यमबुद्धिना समस्तोऽप्युद्यानगमनादिविद्याधरविकतनपर्यन्तो बालव्यतिकरः, ततः पूर्वमेव ज्ञातनिःशेषव्यतिकरेणापि मुग्धेनेव विस्मितेक्षणेन समस्तमाकर्ण्य मनीषिणाऽभिहितं-किमीहक् संपन्नं बालस्य ? हा न युक्तमिदं, यदिवा कथितमिदं मया प्रागेवास्य यथा-न सुन्दरोऽनेन मनीषिकृत स्पर्शनेन पापमित्रेण सार्द्ध संबन्धः, तजनितेयमस्यानर्थपरम्परा, तथाहि हेतुरसावनार्यकार्यसङ्कल्पस्य, अनार्यकार्यसङ्कल्पे वर्तमानाः Nउपदेशः प्राणिनः संक्लिष्टतया चित्तस्य प्रबलतया पापोदयस्याप्राप्ताभिप्रेतार्थी एव बडिशग्रहणप्रवृत्ता इव मत्स्यका निपतन्यापद्गहने लभन्ते मरणं, न खल्वनुपायतोऽर्थसिद्धिः, अनुपायश्चानार्यकार्यसङ्कल्पः सुखलाभानां, स हि क्रियमाणो धैर्य ध्वंसयति विवेकं नाशयति चित्तं मलिनयति चिरन्तनपापान्युदीरयति ततः प्राणिनं समस्तानर्थसाथै योजयति, ततः कुतोऽनार्यसङ्कल्पात् सुखलाभगन्धोऽपीति, तस्मादिदं सर्व सुदुश्वरितविलसितं बालस्य, योऽयं मद्वचनं न विधत्ते किमत्र भवतः परिदेवितेनेति, बालः प्राह-मनीषिन्नलमनेनासम्बद्धप्रलापेन, न खलु सत्पुरुषाणां महार्थसाधनप्रवृत्तानामप्यन्तराले व्यसनं मनो दुःखयति, यद्यद्यापि तां कमलकोमलतनुलतां मदनकन्दलीं प्राप्नोमि ॥१८९॥ | ततः कियदेतदुःखं ?, तदाकर्ण्य कालदष्टवदसाध्योऽयं सदुपदेशमत्रतत्राणामित्याकलय्य मनीषिणा गृहीतो दक्षिणभुजाने मध्यमबुद्धिः, उत्थाप्य Jain Education anal For Private & Personel Use Only &M.jainelibrary.org Page #194 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥१९ ॥ ततः स्थानात् प्रवेशितः कक्षान्तरे, अभिहितश्चासौ भ्रातः! यद्येष बालः सत्यं बाल इव नात्महितं जानीते तत्किं भवताऽस्य पृष्ठतो विलग्नेन मनीषिमविनष्टव्यम् ?, मध्यमबुद्धिराह-बोधितोऽहमिदानीं भवता, योऽयं भवदुपदेशमपि लङ्घयति तेनालं मम बालेनेति, अन्यच्चातिलज्जनीयो- ध्यमबु|ऽयं व्यतिकरः, तत्किमेष न ज्ञातस्तातेन, मनीषिणाऽभिहितं न केवलेन, तर्हि समस्तनगरोपेतेन, भद्र! केन हि प्रभातं पटकेनाच्छा- द्ध्योः संद्यते, मध्यमबुद्धिराह-कथं ज्ञातो?, मनीषिणाऽभिहितं कामदेवभवनवृत्तान्तस्तावद्बहुलोकप्रतीत एव किं तस्य ज्ञास्यते ?, विद्याधरह-त गतिः रणवृत्तान्तस्तु प्राप्त इति त्वदीयहाहारवात् प्रबुद्धास्तदा लोकाः, तैर्विज्ञाय नगरे प्रचारितो, मध्यमबुद्धिना चिन्तितं-अये! किलाहं मातुः-12 पुत्रोऽमुं व्यतिकरं गोपयामि यावता गाढतरं प्रकाशः संपन्नः, सुप्रच्छन्नमपि हि विहितं प्रयोजनं प्रायः प्रकाशत एव लोके, वि-18 शेषतः पापं, तस्माद्दुर्बुद्धिरेषा प्राणिनां यया स्वाचरितं पापं प्रच्छादयन्ति, इदं हि केवलमधिकतरं मोहविलसितं सूचयतीत्येवं विचिन्त्य ततस्तेनाभिहितं—मनीषिन्नमुं वृत्तान्तमुपलभ्य भवता किमाचरितं ? किं तातेन ? किमम्बाभ्यां ? किं वा नगरलोकेनेति श्रोतुमिच्छामि, मनीषिणोमनीषिणाऽभिहितं-भ्रातः! समाकर्णय, मम तावदुपेक्षा निर्गुणेषु सतामितिभावनया संजातं बालं प्रति माध्यस्थ्य, तथा क्लिश्यमा- ऽवस्था नेषु दयावन्तः सन्त इति पर्यालोचनया प्रादुर्भूता तवोपरि महती करुणा, तथा मुक्तोऽहं पापमित्राभिष्वङ्गजनितानामेवंविधानामपायानामित्याकलनया संजाताऽऽत्मन्यास्थाबुद्धिः, गुणाधिकेषु प्रमोदवन्तो महात्मान इतिविमर्शेन धन्यः पुण्यभागसौ भवजन्तुः येनार्य समस्तानर्थहेतुः स्पर्शनः पापवयस्यः सर्वथा निराकृत इत्यालोचयतः समुल्लसितस्तं प्रति हर्षः, तातेन तु केवलमट्टहासेन हसितं, मयाऽ* भिहितं-तात! किमेतत् ?, तातेनाभिहितं-पुत्र! यन्मयि प्रतिकूले संपद्यते तत्संपन्नं बालस्य, अतो मे हर्षः, हा जात ! क गतोऽसी- ॥१९॥ तिपरिदेवितं सामान्यरूपया, न सञ्जातो मामकतनयस्यापाय इति हृष्टा चित्तेन मदीयजननी, नगरस्य तु सम्पन्नो बालहरणेन प्रमोदः, Jain Educatio n al For Private & Personel Use Only wow.jainelibrary.org Page #195 -------------------------------------------------------------------------- ________________ लोकाना| मवस्था उपमिती सखाता त्वदीयगमनेन करुणा, प्रादुर्भूतः स्वस्थावस्थानदर्शनेन ममोपरि पक्षपातः, मध्यमबुद्धिराह-कथमेतल्लक्षितं भवता, मनीषिणातृ. ३-प्र. भिहितं-निर्गतोऽहमासीत्तदा नगरे कुतूहलेन भ्रमणिकया, ततः श्रुता मया परस्परं जल्पन्तो लोकाः यदुत-अहो सुन्दरं संपन्नं यदसौ ॥१९१॥ कलङ्कहेतुर्निजकुलस्य दुष्टोऽन्तःकरणेन वर्जितो मर्यादया बहिर्भूतः सदाचारात् निरतः सततमगम्यगमने अत एवोपतापकरो नगरस्य वालः केनापि महात्मनाऽपहृत इति, अन्येनाभिहितं-सुष्टु सुन्दरमेवं तु सुन्दरतरं भवति यद्यसौ छिन्नो भिन्नो व्यापादितश्च श्रूयते, 15 यतस्तस्मिन्नेकान्ततः प्रलीने एव पापे नागरिकाणां शीलसंरक्षणं संपत्स्यते नान्यथा, अन्येनाभिहितं सुन्दरमिदं, केवलं यदसौ मध्यमबु द्धिस्तपस्वी तस्य पृष्ठतो लग्नः क्लिश्यते तन्न चारु, स हि विशिष्टप्रायः प्रतिभासतेऽस्माकं, ततोऽपरः प्राह-भद्र ! ये पापवृत्तीनां वत्सला भवन्ति तेषां कीदृशी विशिष्टता ?, न खलु जात्यकनकं श्यामिकया सह संसर्गमर्हति, अत एव लभन्ते तद्वारेणैव दुःखपरम्पराम् अयशश्च लोके किमत्राश्चर्यं ?, ये पुनरादित एव पापानुष्ठानाशुभजनसंपर्क रयन्ति तेषां नैष दोषोऽनुयुज्यते, अत्रार्थे अयमेव मनीषी दृष्टान्तः, योऽयं महात्मा परिहृतपापप्रवणबालवात्सल्यो निष्कलकं सुखेन जीवतीति, ततस्तं लोकवादमाकर्णयता मयेदं लक्षितमिति । मध्यमबुद्धिना चिन्तितम्-अये ! दोषेषु वर्तमानस्य, नरस्यात्रैव जन्मनि। नास्त्येव सुखगन्धोऽपि, केवलं दुःखपद्धतिः ॥१॥ स हि दुःखभराक्रान्तस्तावता नैव मुच्यते। आक्रोशदानतस्तस्य, लोकोऽन्यद्वैरिकायते॥२॥एकं स दुःखैर्निर्दग्धो, द्वितीयं निन्दितो जनैः। गण्डस्योपरि संजातः, स्फोटो बालस्य दुतेः ॥ ३ ॥ जनानां करुणास्थानं, जातोऽहं बालमीलनात् । कलितस्तादृशः प्रायः, कैश्चित्तत्त्वविचारकैः ॥ ४ ॥ दुःखाकरः सतां निन्द्यो, ममेदानी विजानतः । तस्मान्न युक्तः संसर्गो, बालेन सह पापिना ॥ ५॥ गुणेषु वर्तमानस्य, नरस्या18| त्रैव जन्मनि । जायन्ते संपदः सर्वा, यथाऽस्यैव मनीषिणः ॥ ६॥ यथा ह्यकलङ्कः सुखी, श्लाघनीयो विपश्चिताम् । बालस्पर्शनसंसर्ग मध्यमबुद्धेर्बोध: ॥१९१॥ Jain Education in an For Private & Personel Use Only R ainelibrary.org Page #196 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥१९२॥ भीरुत्वादेष वर्त्तते ॥ ७ ॥ तथापि लोका दोषेषु, सततं विहितादराः । गुणेषु शिथिलोत्साहा, वर्त्तन्ते पापकर्मणा ॥ ८ ॥ तदेवं गुणदोषाणां, विशेषं पश्यता मया । गुणेषु यत्नः कर्त्तव्यो, य आदिष्टो मनीषिणा ॥ ९॥ ततश्चैवं विचिन्त्यासौ, बभाषे तं मनीषिणम् । न शक्यमधुना लोके, प्रकाशमटितुं मया ॥ १० ॥ लोका मां प्रश्नयिष्यन्ति, बालवृत्तान्तमजसा । अतिलजाकरं तं च, नाहमाख्यातुमुत्सहे ॥ ११ ॥ अन्यच्च दुर्जना लोकाः, श्रुत्वा मेऽन्तःकदर्थनाम् । तदीयां नितरां तुष्टा, हसिष्यन्ति विशेषतः ॥ १२ ॥ तस्माद्भातर्ममात्रैव, स्थातुं सद्मनि युज्यते । जनस्य विस्मरत्येतद्यावद्वालविचेष्टितम् ॥ १३ ॥ मनीषिणोक्तं यत्तुभ्यं, रोचते तद्विधीयताम् । केवलं पापमित्रीयः, संपकों वार्यते मया ॥ १४ ॥ ततः क्वचिदपि बहिरनिर्गच्छंस्तत्रैव सदने स्थितो मध्यमबुद्धिः, गतो मनीषी स्वस्थानम् । इतश्च बालशरीरादाविर्भूतः स्पर्शनोऽकुशलमाला च, अकुशलमालयाऽभिहितं-साधु पुत्रक! साधु, यन्मत्तो जातोऽनुतिष्ठति तदनुष्ठितं भवता, यतो स्पर्शनाकुनिराकृतस्त्वयाऽयमलीकवाचालो मनीषी, स्पर्शनेनाभिहितम्-अम्ब! युक्तमेवेदृशपुरुषाणामनुष्ठानं, दर्शितः खल्वेवमाचरता प्रिय- शलमाला| मित्रेण मयि निर्भरोऽनुरागः, अथवा किमनेन निर्घटितेनेदानीं त्रयाणामप्यस्माकं भावसारं समसमस्तदुःखसुखता, ये तु बृहदर्थसाधनप्र- ४ बालानां वृत्तानामप्यन्तराले विघ्ना भवन्ति तान् के गणयन्ति ?, बालः प्राह-वयमप्येतदेव ब्रूमः, केवलमेतत्स मनीषी न जानाति, स्पर्शने- & गोष्ठी नाभिहितम्-किं तव तेन ?, सुखविघ्नहेतुरसौ पापकर्मा भवतः, अयं जनोऽम्बा च केवलं ते सुखकारणम् , बालः प्राह-कोऽत्र विकल्पो?, ॐा निःसन्दिग्धमिदं, ततः कृतस्ताभ्यां योगशक्तिव्यापारपूर्वको भूयस्तदीयशरीरे प्रवेशः, प्रादुर्भूतं मदनकन्दलीगोचरं भृशतरमौत्सुक्यं प्रवृ-18 तोऽन्तस्तापः प्रवृत्ता जम्भिका पतितः शयनीये, तत्र चानवरतमुद्वर्त्तमानेनाङ्गेन तथा विचेष्टमानो दृष्टोऽसौ मध्यमबुद्धिना, समुत्पन्ना करुणा तथापि मनीषिवचनमनुस्मरता न पृष्टो वार्तामपि बालस्तेन, अत्रान्तरेऽस्तं गतो दिनकरः, ततः प्रथमप्रदोष एव निर्गतो बालः, थवा किमनेन गणयन्ति १, बालअयं जनोऽम्वा, प्रादुर्भूतं मोऽसौ मध्यम एव नि ॥ १९२॥ Jain Education For Private & Personel Use Only M ainelibrary.org Page #197 -------------------------------------------------------------------------- ________________ उपमिती तृ. ३-. शत्रुमर्दन भवने बालगमनं ॥१९३॥ अवधीरितो मध्यमबुद्धिना, प्राप्तः शत्रुमर्दनराजकुलं प्रविष्टोऽभ्यन्तरे दृष्टं वासभवनं चलितस्तदभिमुखं, ततः प्रचुरतया लोकस्य सान्धकारतया प्रदोषस्य व्यग्रतया प्राहरिकाणां कथञ्चिदलक्षित एवासौ प्रविष्टो वासभवनं, विलोकितस्तन्मध्यभागः प्रकाशितो मणिप्रदीपैः सनाथो महार्हशयनेन, इतश्च तस्मिन्नवसरे सा मदनकन्दली तस्यैव वासभवनस्यादूरवर्त्तिन्यां प्रसाधनशालिकायामात्मानं चर्चयन्ती तिष्ठति, ततस्तच्छून्यमवलोक्य स बालः बालतयैवारूढः शय्यायाम् आः कोमलेतिभावनया समुद्भूतो हर्षः क्षिप्तमुच्छीर्षके प्रावरणं, किल तिरथीनो भविष्यति याव(त्ताव)द्विहिताशेषप्रदोषकर्त्तव्यो विसर्जिताऽऽस्थानिकलोकः कतिचिदाप्तपुरुषपरिकरो ज्वलत्प्रदीपदर्शितमार्गः समागतः शत्रुमर्दनस्तहारदेशे, दृष्टः प्रविशन बालेन, ततोऽतितेजस्वितया शत्रुमर्दनस्य सत्त्वविकलतया हृदयस्य साध्वसहेतुत्वादकार्याचरणस्य प्रतिकूलतया कर्मविलासस्य स्वफलदानोन्मुखतयाऽकुशलमालायाः स्खविपाकदशन(पटु)तया स्पर्शनस्य भयोत्कर्षेण वेपमानगात्रयष्टिर्निपतितो बालो भूतले, ततोऽत्युचतया पर्यङ्कस्य कणकणतया मणिकुट्टिमस्य शिथिलनिःसृष्टतया शरीरस्य समुत्थितो महानास्फोटरवः, किमेतदिति तूर्णतरं प्रविष्टो राजा, दृष्टस्तेन, कथमयमिह प्रविष्ट इति समुत्पन्नो मनसि वितर्कः, दृष्टमुच्छीर्षके प्रावरणं, लक्षितं शय्यारोहणं, दुष्टोऽयमिति संजातो निश्चयो, मत्कलत्राभिलाषुकोऽयमिति च समुत्पन्नः क्रोधो, विज्ञातं तस्य दैन्यं, तथाप्यतिदुरात्मा खल्वयमपनयाम्यस्य दुर्विनयमितिबुद्ध्या दत्तो बालपृष्ठे निजचरणो राज्ञा आमोटितं पश्चान्मुखं भुजयुगलं बद्धो रारट्यमानस्तत्प्रावरणेनैव, आहूतो विभीषणः, अ| भिहितश्चासौ-अरे! एष पुरुषाधमो भवताऽत्रैव राजाजिरे यथाऽहमाकर्णयाम्यस्य करुणध्वनितं तथा समस्तरजनी कदर्थनीयो, बिभी|पणेनाभिहितं यदाज्ञापयति देवः, ततः समाकृष्टस्तेन, गृहीत्वाऽऽरट्यमानो बालो नीतोऽभ्यर्णराजप्राङ्गणे, बद्धो वज्रकण्टकाकुले लोहस्तम्भे, त्रोटितः कशाघातैः, सिक्तोऽग्निवर्णतैलबिन्दुभिः, प्रवेशिता अङ्गुल्यादिष्वयःशलाकाः, ततश्चैवंविधेषु नरकाकारेषु दुःखेषु बिभी बालस्य विडम्बना ॥१९३॥ उ. भ. १७ Jain Education international For Private & Personel Use Only R ww.jainelibrary.org Page #198 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३- प्र. ॥ १९४ ॥ Jain Education षणेनोदीर्यमाणेषु क्रन्दतो बालस्य लङ्घिता रजनी, तदाक्रन्दरवेण श्रवणपरम्परया च किमेतदिति कुतूहलेन प्रभाते समागतं राजकुले नगरं दृष्टो बालः स एवायं पापिष्ठोऽद्यापि जीवतीत्यादिः प्रवृत्तः परस्परं नागरकाणां बहुविधस्तदाक्रोशजल्पः, तमाकर्णयतः शतगुणीभूतं तत्तस्य दुःखं कथितो नागरिकेभ्यो विभीषणेन रात्रिव्यतिकरः, ततोऽहो धृष्टताऽस्येति गाढतरं प्रद्विष्टाः सर्वे विज्ञापितो महत्तमै राजा, यदुत —–यो देवपादानामेवमयमपथ्यकारी स तथा क्रियतां यथाऽन्योऽप्येवं न करोतीति, अस्ति च तस्य राज्ञो भगवदर्हदागमावदातबुद्धिः सुबुद्धिर्नामामात्यः, केवलं तेन क्वचिदद्वसरे वरं प्रार्थितो राजा यदुत - हिंस्रकर्मणि नाहं पर्यालोचनीयो भवता प्रतिपन्नश्च स वरो नरपतिना, ततः सुबुद्धिं (अ) पर्यालोच्यैव दत्तः शत्रुमर्दनेन राजपुरुषाणां नियमो यदुत — कदर्थयित्वा बहुप्रकारमेनं नरापसदं व्यापादयतेति, तदाकर्ण्य महाराज्यलाभ इव जातो जनानां प्रमोदातिशयः, ततः समारोपितो रासभे विडम्ब्यमानः शरावमालया सम न्ताचूर्ण्यमानो यष्टिमुष्टिमहालोष्टप्रहारै रोरूयमाणो विरसध्वनिना तुद्यमानो मनसि कर्णकटुकैराक्रोशवचनैर्महता कलकलेन समस्तेषु त्रिकचतुष्कचत्वरहट्टमार्गादिषु बंभ्रम्यमाणो विगोपितो बालः, ततो विशालतया नगरस्य प्रेक्षणकप्रायत्वात्तस्य भ्रमणेनैवातिक्रान्तं दिनं, सन्ध्यायां नीतो वध्यस्थानं उल्लम्बितस्तरुशाखायां प्रविष्टो नगरं लोको, भवितव्यताविशेषेण तस्य त्रुटितः पाशकः पतितो भूतले गतो मूर्च्छा स्थितो मृतरूपतया लु (छु)तो वायुना लब्धा चेतना प्रवृत्तो गृहाभिमुखं गन्तुं भूमिकष (घर्ष ) णेन कूजमानः । अत्रान्तरे अगृहीतसङ्केतयोक्तं - हे संसारिजीव ! तत्र क्षितिप्रतिष्ठितपुरे प्रथमं भवता वीर्यनिधानभूतः कर्मविलासो नाम राजा निवेदितः, अधुना दशापराधप्रभविष्णुरेष शत्रुमर्दनो निवेद्यते, तत्कथमेतदिति ?, संसारिजीवेनाभिहितं — मुग्धे ! मयापि नन्दिवर्द्धनेन सता पृष्ठ एवेदं विदुरः, ततो विदुरेणाभिहितं कुमार ! कर्मविलासस्तत्रान्तरङ्गो राजा शत्रुमर्दनस्तु बहिरङ्गः, तेन नास्ति विरोधः, यतो बहिरङ्गाणामेव राज्ञां बालस्य विडम्बना ॥ १९४ ॥ Page #199 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-अ. C दशापराधप्रभविष्णुता भवति बहिरङ्गनगरेषु नेतरेषां, ते हि केवलं सुन्दरासुन्दरप्रयोजनानि जनानां प्रच्छन्नरूपा एव सन्तः स्ववीर्येण | निर्वर्त्तयन्ति, तथाहि-कर्मविलासप्रतिकूलताजनितोऽयं बालस्य परमार्थतः सर्वोऽप्यनर्थः संपन्न इति, ततो मयाऽभिहितं-अपगतोऽधुना मे सन्देहः, अग्रतः कथय, विदुरेणाभिहितम्-ततः कृच्छ्रेणातिकान्ते याममात्रे रजन्याः प्राप्तः स्वसदनं बालः, इतश्चाकर्णितः प्र मध्यबुद्धेभात एव तदीयवृत्तान्तो मध्यमबुद्धिना, ततो बालस्नेहलेशस्यानुवर्त्तमानतया संजातो मनाग विषादः, चिन्तितमनेन-हा किमीदृशं संपन्नं विचारः बालस्येति ?, पुनःपर्यालोचयतः प्रादुर्भूतोऽस्य मनसि प्रमोदः, चिन्तितमनेन–पश्यताहो मनीषिवचनकरणाकरणयोरिह लोक एवान्तरम् , | तथाहि-तदुपदेशवर्तिनो मेऽधुना न संपन्नः क्लेशः नोदीर्णमयशः, पूर्व पुनर्विपरीतचारिणो द्वयमप्यासीत् , बालस्य पुनरेकान्ततो मनी-|| | षिवचनविपरीताचरणनिरतस्य यत्संपद्यते दुःखसंघातो विजृम्भते जगत्ययशःपटहः संजायते मरणं तत्र किमाश्चर्य ?, तदस्ति ममापि काद चिद्धन्यता यया मनीषिवचने बहुमानः संपन्न इति । तथाहि । नैवाभव्यो भवत्यत्र, सतां वचनकारकः । पक्तिः काङ्कटुके नैव, जाता यत्नशतैरपि ॥ १॥ एवं भावयतश्चित्ते, बालस्नेहं विमुञ्चतः। प्रमोदपूर्णचित्तस्य, लवितं तस्य तद्दिनम् ॥ २॥ ततः समागते बाले, लोकाचारानुवर्त्तनम् । कुर्वता विहितं तेन, तस्य संभाषणं किल ।। ३ ॥ पृष्टश्चाशेषवृत्तान्तं, विषादगतबुद्धिना । तेनापि कथिता तस्मै, प्रबोधनसबालेनात्मविडम्बना ॥४॥न शिक्षणस्य योग्योऽयं, मत्वा मध्यमबुद्धिना । ततस्तदनुरोधेन, कृतेषत्परिदेवना ॥ ५ ॥ ततश्चूर्णितसर्वाङ्गो, रिसमादुःखविह्वलमानसः । तथा राजभयादुप्राद्, बालस्तत्रैव संश्रितः ॥ ६॥ प्रच्छन्नरूपः सततं, न निर्गच्छति कुत्रचित् । एवं च तिष्ठतोः गमः कालस्तयोर्भूयान् विलक्तिः ॥७॥अथान्यदा निजविलसिताभिधाने जीर्णोद्याने गन्धहस्तीव वरकलभवृन्देन “परिकरितः सातिशयगुणवता Sneen "निजशिष्यवर्गेण प्रवाहः करुणारसस्य संतरणसेतुः संसारसिन्धोः परशुस्तृष्णालतागहनस्य अशनिर्मानपर्वतोहलने मूलमुपशमतरोः सागरः Jan Education For Private Personal use only w.jainelibrary.org Page #200 -------------------------------------------------------------------------- ________________ उपमिती तृ. ३-प्र. ॥१९६॥ कर्मविलासस्य मनीविपक्षपातः "सन्तोषामृतस्य तीर्थ सर्वविद्यावताराणां कुलभवनमाचाराणां नाभिः प्रज्ञा(प्राज्ञ)चक्रस्य वडवानलो लोभार्णवस्य महामत्रः क्रोधभुजङ्गस्य “दिवसकरो महामोहान्धकारस्य निकषोपलः शास्त्ररत्ना(सुवर्णा)नां दावानलो रागपल्लवदहने अर्गलाबन्धो नरकद्वाराणां देशकः सत्पथानां निधिः | "सातिशयज्ञानमणीनामायतनं समस्तगुणानां समवमृतस्तत्र पुरे प्रबोधनरतिर्नामाचार्यः," इतश्च स्पर्शनप्रतिकूलचारिणमुपलभ्य मनीषिणं प्रादुरभूत्कर्मविलासस्य तस्योपरि खरतरः पक्षपातः, ततोऽसौ शुभसुन्दरी प्रत्याह-प्रिये! लक्षयत्येव तावदिदं भवती, यथाऽनादिरूढा प्रकृतिरियं मम वर्त्तते, यदुत-योऽस्य स्पर्शनस्यानुकूलस्तस्य मया प्रतिकूलेन भाव्यं प्रतिकूलस्य पुनरनुकूलतया वर्तितव्यं, मम च प्रति|कूलमाचरतः सर्वत्राकुशलमालोपकरणं अनुकूलं विदधतः पुनर्भवती ममोपकरणं वर्त्तते, तदेवं स्थिते स्पर्शनानुकूलचारिणो बालस्य दशितो मयाऽकुशलमालाव्यापारणद्वारेण कश्चिदात्मनः प्रतिकूलताफलविशेषः, अस्य तु मनीषिणः स्पर्शनप्रतिकूलवर्त्तिनो न मयाऽद्यापि निजानुकूलताफलविशेषो दर्शितो, यद्यपि यदिदमस्य स्पर्शने निरभिष्वङ्गतया मृदुशयनसुरतादीन्यनुभवतः संपद्यते सुखं यश्चायं समुल्लसितो लोकमध्ये यशःपटहो न च संपन्नः क्वचिदपायगन्धोऽपि विचरतस्तस्य अस्य समस्तस्य व्यतिकरस्याहमेव भवत्यैवोपकरणभूतया कारणं, तथापि मयि सप्रसादे नैतावन्मात्रमेवास्य फलमुचितम् , इति प्रिये! विशिष्टतरफलसंपादनार्थमस्य मनीषिणो यत्नं कुरुष्वेति, शुभसुन्दर्युवाच -साध्वार्यपुत्र! साधु सुन्दरमभिहितं देवेन, स्थितं ममापीदं हृदये, योग्य एव मनीषी देवप्रसादानां, तदेषाऽनुतिष्ठामि यदाज्ञापितं देवेनेत्यभिधाय व्यापारिता शुभसुन्दर्या योगशक्तिः, विहितमन्तर्धानं, प्रविष्टा [गता] मनीषिशरीरे, प्रादुर्भूतोऽस्य प्रमोदः, सिक्तममृतसेकेDiनाम्बा(त्म)शरीरं, प्रवृत्ता निजविलसितोद्यानगमनेच्छा, प्रस्थितस्तदभिमुखं, चिन्तितमनेन कथमेकाकी गच्छामि, बहुश्च कालो गृहप्रविष्टस्य | तिष्ठतो मध्यमबुद्धेरतीतो, विस्मृतोऽधुना लोकस्य बालवृत्तान्तो, व्यपगतं तस्य लज्जाकारणम् , अतस्तमपि निजविलसितोद्याने नयामीति P॥१९६॥ For Private Jan Education ainelibrary.org Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३- प्र. ॥ १९७ ॥ Jain Education | विचिन्त्य गतो मनीषी मध्यमबुद्धिसमीपं निवेदितं तस्मै निजाकूतम्, इतश्च कर्मविलासेन तस्यापि जननी सामान्यरूपा तत्फलविपाकसंपत्तये तथैव प्रोत्साहिता, सा ह्यकुशलमालाशुभसुन्दर्योः साधारणवीर्या विचित्रफलदायिनी स्वरूपतो वर्त्तते, ततस्तथाऽधिष्ठितमूर्त्तेर्मध्यमबुद्धेरपि प्रवृत्ता तत्र गमनेच्छा, बालस्तु भवताऽप्यवश्यं गन्तव्यमिति वदता बलामोटिकया प्रवर्त्तितो मध्यमबुद्धिना, गतास्त्रयोऽपि निजविलसितोद्याने—अथ नानाविधैस्तत्र, विलसन्तः कुतूहलैः । प्रमोदशेखरं नाम, प्राप्तास्ते जिनमन्दिरम् ॥ १ ॥ तच्च मेरुवदुत्तुङ्गं, विशालं साधुचित्तवत् । देवलोकाधिकं मन्ये, सौन्दर्यैौदार्ययोगतः || २ || युगादिनाथबिम्बेन, श्रीमता तदधिष्ठितम् । समन्ताद् दूरप्रो(गो) तुङ्गप्राकारपरिवेष्टितम् || ३ || पुरतो लोकनाथस्य, स्तोत्राणि पठतो मुदा । तत्र श्रावकलोकस्य, ध्वनिमाकर्ण्य पेशलम् ॥ ४ ॥ किमेतदिति संचिन्त्य, कौतुकाक्षिप्तमानसाः । प्रविष्टा जैनसदने, ते त्रयोऽपि कुमारकाः || ५ || युग्मम् । अथ दक्षिणमूर्त्तिस्थो, देवाजिरविभूषणः । विनीतसाधुलोकस्य, मध्यवर्ती तपोधनः || ६ || जिनेन्द्रगदितं धर्ममकलङ्कं सनातनम् । संसारसागरोत्तारमाचक्षाणः सुदेहिनाम् ॥७॥ प्रविशद्भिर्महाभागश्चन्द्रवत्तारकैर्वृतः । प्रबोधन रतिर्धीरः, स सूरिस्तैर्विलोकितः ||८|| त्रिभिर्विशेषकं । भाविभद्रतया जैनं, बिम्बं नत्वा मनीषिणा । सूरेः शेषमुनीनां च विहितं पादवन्दनम् ॥ ९ ॥ ततस्तदनुरोधेन, मनाक् संशुद्धबुद्धिना । देवसाधुनमस्कारः, कृतो मध्यमबुद्धिना ॥ १० ॥ पापमातृवयस्याभ्यामधिष्ठितशरीरकः । बालोऽकल्याणभाङ् नैव, कस्यचित्प्रणतिं गतः ॥ ११ ॥ किंतु ग्रामेयकाकारं, बिभ्राणः स्तब्धमानसः । मनीषिमध्यमासन्ने, सोऽपि गत्वा व्यवस्थितः ॥ १२ ॥ अथ संभाषितास्तेऽपि, धर्मलाभपुरःसरम् । गुरुणा कलवाक्येन, निषण्णास्तत्र भूतले ॥ १३ ॥ इतश्च सूरिवृत्तान्तः, कथचिल्लोकवार्त्तया । मन्त्रिणा जिनभक्तेन, श्रुतस्तेन सुबुद्धिना ॥ १४ ॥ ततः प्रोत्साहितस्तेन, स राजा शत्रुमर्दनः । वन्दनार्थं मुनीन्द्रस्य, ब्रजाम इति भाषिणा ||१५|| विधूतपापमात्मानं, वन्दनेन महात्म tational मनीष्यादित्रययनिर्गमः सहबुद्धिना राज्ञो निर्गमः ॥ १९७ ॥ w.jainelibrary.org Page #202 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥१९८॥ नाम् । साधूनां येऽत्र कुर्वन्ति, ते धल्यास्ते मनीषिणः॥१६॥ ततो मदनकन्दल्या, सार्द्धमन्तःपुरैस्तथा । सुबुद्धिवचनाद्राजा, निर्गतो मुनिवन्दकः ॥ १७ ॥ ततः सर्व पुरं तत्र, नृपे चलति विस्मितम् । सैन्यं च गतमुद्याने, कौतुकाकृष्टमानसम् ॥ १८ ॥ निपत्य पादयोस्तत्र, जिनस्य सबलो नृपः । प्रबोधनरतिं भक्त्या, ववन्दे हृष्टमानसः ॥ १९ ॥ प्रणम्याशेषसाधूंश्च, दत्ताशीर्गुरुसाधुभिः । निषण्णो भूतले राजा, विनयानम्रमस्तकः ॥ २० ॥ सुबुद्धिरपि जैनेन्द्रपादपद्मकृतानतिः । निरूपयति सर्वाणि, देवकर्माणि यत्नतः ॥ २१ ॥ देवपूजनसबूपदीपदानादिपूर्वकम् । भक्त्योत्कण्ठितसर्वाङ्गो, भून्यस्तकरजानुकः ॥ २२॥ दुर्लभं भवकान्तारे, जन्तुभिर्जिनवन्दनम् । इति|भावनया धन्यो, निर्मलीभूतमानसः ॥ २३ ॥ आनन्दजलपूर्णाक्षः, क्षालयन्नात्मकिल्बिषम् । नत्वां भगवतो बिम्बे, न्यस्तदृष्टिर्विचक्षणः । ६॥२४॥ शक्रस्तवं शनैर्धारः, पठित्वा भक्तिनिर्भरः । पञ्चाङ्गप्रणिपातान्ते, निषण्णः शुद्धभूतले ॥२५॥ युग्मम् । परस्परतिरोभूतकरशाखाविनि-8 मिताम् । कोशाकारकरः कृत्वा, योगमुद्रां समाहितः ॥ २६ ॥ ततो भुवननाथस्य, स्तोत्राणि कलया गिरा । स तदानीं पठत्येवं, तदर्था|र्पितमानसः ॥ २७ ॥ "नमस्ते जगदानन्द !, मोक्षमार्गविधायक!। जिनेन्द्र! विदिताशेषभावसद्भावनायक! ॥ २८ ॥ प्रलीनाशेषसं| "सारविस्तार! परमेश्वर! । नमस्ते वाक्पथातीत, त्रिलोकनरशेखर! ॥ २९ ॥ भवाब्धिपतितानन्तसत्त्वसंघाततारक! । घोरसंसारका "न्तारसार्थवाह ! नमोऽस्तु ते ॥ ३० ॥ अनन्तपरमानन्दपूर्णधामव्यवस्थितम् । भवन्तं भक्तितः साक्षात्पश्यतीह जनो जिन! ॥३१॥ | "स्तुवतस्तावकं बिम्बमन्यथा कथमीदृशः । प्रमोदातिशयश्चित्ते, जायते भुवनातिग! ॥ ३२ ॥ पापाणुजनितस्तावत्तापः संसारिचेतसाम् ।। | "यावत्तेषां सदानन्द!, मध्ये नाथ! न वर्त्तसे ॥ ३३ ॥ येषां पुनर्विधत्ते सा, नाथ ! चित्तेषु देहिनाम् । पापाणवः क्षणात्तेषां ध्वंसमायान्ति १ वत्तिः स्थानं. सुबुद्धिता जिनस्तुतिः ॥१९८॥ Jain Educati o nal For Private & Personel Use Only X wjainelibrary.org Page #203 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥ १९९ ॥ Jain Education “सर्वथा ॥ ३४ ॥ ततस्ते द्राविताशेषपापपङ्कतया जनाः । सद्भावामृतसंसिक्ता, मोदन्ते नाथ ! सर्वदा ||३५|| युग्मम् ते वराका न मुष्यन्तां, “रागादिचरटैः कथम् ? । येषां नाथ ! भवान्नास्ति, तेप्तिसान्निध्यकारकः ॥ ३६ ॥ भवन्तमुररीकृत्य, नाथ! निःशङ्कमानसाः । शिवं यान्ति "मदादीनां विधाय गेलपादिकाम् ॥ ३७ ॥ न्यपतिष्यदिदं नाथ !, जगन्नरककूपके । अहिंसाहस्तदानेन, यदि त्वं नाधरिष्यथाः ॥ ३८ ॥ “विलीनसकलक्लेशं निर्विकारं मनोहरम् । शरीरं पश्यतां नाथ !, तावकीनमदो वरम् ||३९|| अनन्तवीर्य ! सर्वज्ञो वीतरागस्त्वमञ्जसा । "न भासि यदभव्यानां तत्तेषां पापजृम्भितम् ॥ ४० ॥ रागद्वेषमहामोहसूचैकैर्वीतकल्मष ! । हास्यहेतिविलासाक्षमालाद्यैर्हीन ! ते नमः “ ॥ ४१ ॥ अनन्तगुणसङ्कीर्ण ! कियद्वाऽत्र वदिष्यति । तावकस्तवने नाथ !, जडबुद्धिरयं जनः ॥ ४२ ॥ सद्भावोऽप्यथवा नाथ !, भव“तैवावबुध्यते । तदस्य करुणां कृत्वा, विधातव्यो भवे भवे । भवोच्छेदकरी नाथ !, भक्तिरात्मनि निश्चला ॥ ४३ ॥” संस्तुत्यैवं जगन्नाथमुत्थाय जिनमुद्रया । विधाय वन्दनं भूयः, पञ्चाङ्गनमनादिकम् ॥ ४४ ॥ तदन्ते प्रणिधानं च, मुक्ताशुक्त्याऽतिसुन्दरम् । कृत्वा कृतार्थमात्मानं मन्यमानः सुकर्मणा ॥ ४५ ॥ सूरेः पादयुगं सिध्वन्नानन्दोदकबिन्दुभिः । वन्दनं द्वादशावर्त्त, स ददौ दोषसूदनम् ॥ ४६ ॥ | त्रिभिर्विशेषकम् । कृतसामायिकोऽशेषसाधूनानम्य भक्तितः । अवाप्तधर्मलाभोऽसौ निषण्णः शुद्धभूतले ॥ ४७ ॥ पृष्टसूरितनूदन्ते, सुबुद्धौ तत्र मत्रिणि । अथाचार्या विशेषेण, चक्रिरे धर्मदेशनाम् ॥ ४८ ॥ कथितं भवनैर्गुण्यं, वर्णिता कर्महेतवः । प्रख्यापितं च निर्वाणं, दर्शितं तस्य कारणम् ॥ ४९ ॥ ततश्चामृतसंसेकचारुणा वचसा मुनेः । जातास्ते जन्तवः सर्वे, चित्तसन्तापवर्जिताः ॥ ५० ॥ अत्रान्तरे४ जगत्यां यद्विकाशः स्यात्पद्मानां पद्मवन्धुना ( इति भवेत् १] चिन्ता साहाय्यककारकः. २ गले पादौ यस्यां क्रियायां. ३ हास्यादिभिर्वक्ष्यमाणैः पुरतोऽत्र) ५ विधातव्या प्र• ६ सद्भावः समीचीनो भावः. सुबुद्धिकृता जिन स्तुतिः ॥ १९९ ॥ jainelibrary.org Page #204 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३- प्र. ॥ २०० ॥ Jain Education नखांशुविशदं कृत्वा, ललाटे करकुड्मलम् । जगाद भारतीमेनां, स राजा शत्रुमर्दनः ॥ ५१ ॥ भगवन्नत्र संसारे, नरेण सुखकामिना । किमादेयं प्रयत्नेन, सर्वसम्पत्तिकारणम् ? ॥ ५२ ॥ सूरिरोह - आदेयोऽत्र महाराज !, धर्मः सर्वज्ञभाषितः । स एव भगवान् सर्वपुरुपार्थप्रसाधकः ॥ ५३ ॥ सोऽनन्तसुखसंपूर्णे, मोक्षे नयति देहिनम् । अनुषङ्गेण संसारे, स हेतुः सुखपद्धतेः ॥ ५४ ॥ नरपतिरुवाच - यद्येवम् — कस्मात्सर्वे न कुर्वन्ति, तं सर्वसुखसाधनम् । धर्मं संसारिणः ? किंवा, क्लिश्यन्ते सुखकाम्यया ? ।। ५५ ।। सूरिराह - सुखाभिलाषः सुकरो, दुष्करोऽसौ नृपोत्तम ! । यतो जितेन्द्रियग्रामस्तं साधयति मानवः ॥ ५६ ॥ अनादिभवकान्तारे, प्राप्तानि परमं बैलम् । दुर्मेधोभिर्न शक्यन्ते जेतुं तानीन्द्रियाणि वै ॥ ५७ ॥ तेनैव जन्तवो मूढाः, सुखमिच्छन्ति केवलम् । धर्म पुनः सुदूरेण त्यजन्ति | सुखकारणम् ।। ५८ ।। नरपतिरुवाच —— येषां जयमशक्तिष्ठाः कर्त्तु नो पौरयन्त्यमी । धर्मतः प्रपलायन्ते, तैंतो जीवाः सुखैषिणः ॥५९॥ कानि तानीन्द्रियाणीह, किंखरूपाणि वा मुने! । कथं वा दुर्जयानीति, श्रोतुमिच्छामि तत्त्वतः ? ॥ ६० ॥ मुनिरुवाच - " स्पर्शनं रसनं “प्राणं, चक्षुः श्रोत्रं च पञ्चमम् । एतानि तानि राजेन्द्र !, हृषीकाणि प्रचक्षते ॥ ६१ ॥ इष्टैः स्पर्शादिभिस्तोषो, द्वेषवृद्धिस्तथेतरैः । एत“त्स्वरूपमेतेषामिन्द्रियाणां नृपोत्तम ! ॥ ६२ ॥ दुर्जयानि यथा तानि, कध्यमानं मयाऽधुना । दत्तावधानस्तं सर्वमनुश्रुत्यावधारय ॥ ६३ ॥ "अनेकभटसङ्कीर्णे, समरे योधयन्ति ये । मत्तमातङ्गसंघातमेतैस्तेऽपि विनिर्जिताः ॥ ६४ ॥ अङ्गुल्यये निधायेदं भुवनं नाटयन्ति ये । “शक्रादयोऽतिशक्तिष्ठास्तेऽप्यमीभिर्वशीकृताः ॥ ६५ ॥ हिरण्यगर्भवैकुण्ठमहेश्वरपुरःसराः । एतैर्निराकृताः सन्तः सर्वे किङ्करतां गताः | “|| ६६ ॥ अधीत्य सर्वशास्त्राणि, परमार्थविदो जनाः । एभिर्विधुरिताः सन्तश्चेष्टन्ते बालिशा इव ॥ ६७ ॥ एतानि हि स्व१ रुवाच प्र० २ धर्मः. ३ कलं प्र० ४ असमर्थाः नरा. ५. समर्था भवन्ति. ६ असमर्थत्वात्. धर्मस्योपादेयता इन्द्रियमाहात्म्यं ॥ २०० ॥ jainelibrary.org Page #205 -------------------------------------------------------------------------- ________________ उपमिती |"वीर्येण, ससुरासुरमानुषम् । वराकमिव मन्यन्ते, सकलं भुवनत्रयम् ॥ ६८ ॥ दुर्जयानि ततोऽमूनि, हृषीकाणि नराधिप!" एवं सामातृ. ३-प्र. न्यतः कृत्वा, हृषीकगुणवर्णनम् ॥ ६९ ॥ ततश्च–ज्ञानालोकेन वृत्तान्तं, बोधनार्थ मनीषिणः । सूरिर्वभाषे सद्दन्तदीधितिच्छुरिताधरः ॥२०१॥ ॥ ७० ॥ अथवा महाराज!-तिष्ठन्तु तावच्छेषाणि, हृषीकाणि जगजये । स्पर्शनेन्द्रियमेवैकं, समर्थ बत वर्त्तते ।। ७१ ॥ यतो न शलक्यते लोकैर्जेतुमेकैकमप्यदः । लीलया जयतीदं तु, भुवनं सचराचरम् ॥७२॥ नरपतिरुवाच-भगवंस्तस्य जेतारो, नराः किं सन्ति कुत्र|चित् ? । आहोखिन्नैव विद्यन्ते, भुवनेऽपि तथाविधाः॥७३॥ मुनिरुवाच-राजन्न हि न विद्यन्ते, केवलं विरला जनाः । ये चास्य विनिहन्तारस्तत्राकर्णय कारणम् ।।७४॥ जधन्यमध्यमोत्कृष्टास्तथोत्कृष्टतमा गुणैः । चतुर्विधा भवन्तीह, पुरुषा भवनोदरे ॥७५॥ त(तेऽ)थोत्कृष्टतमास्तावद्यैरिदं स्पर्शनेन्द्रियम्। अनादिभवसम्बन्धलालितं पालितं प्रियम् ।।७६॥ जैनेन्द्रागममम्पर्काद्विज्ञाय बहुदोषकम् । | ततः सन्तोषमादाय, महासत्त्वैर्निराकृतम् ॥ ७७ ॥ युग्मम् । गृहस्था अपि ते सन्तो, ज्ञाततत्त्वा जिनागमे । स्पर्शनेन्द्रियलौल्येन, नाचरन्ति कुचेष्टितम् ।। ७८ ॥ यदा पुनर्विशेषेण, तिष्ठेत्तेषां जिनागमः । स्पर्शनेन्द्रियसम्बन्धं, त्रोटयन्ति तदाऽखिलम् ॥ ७९ ॥ यतो दीक्षां समादाय, निर्मलीमसमानसाः। सन्तोषभावतो धन्या, जायन्तेऽत्यन्तनिःस्पृहाः ।। ८० ॥ ततस्ते भवकान्तारनिर्विण्णा वीतकल्मषाः । स्पर्शनप्रतिकूलानि, सेवन्ते धीरमानसाः ॥ ८१ ॥ भूमीशयनलोचादिकायक्लेशविधानतः । ततः सुखस्पृहां हित्वा, जायन्ते ते निराकुलाः ॥ ८२ ॥ ततः सकलकर्माशक्लेशविच्छेदभाजनम् । भूत्वा ते निवृति यान्ति, निर्जित्य स्पर्शनेन्द्रियम् ।। ८३ ॥ तेनोत्कृष्टतमा राजनिर्दिष्टास्ते विचक्षणैः । ये चैवमनुतिष्ठन्ति, विरलास्ते जगत्रये ॥ ८४ ॥ ततो भागवतं वाक्यमाकर्येदं मनीषिणः । अभूञ्चेतसि | सङ्कल्पस्तदानी चारुचेतसः ॥ ८५ ।।-अये भगवता यादग् , वर्णितं स्पर्शनेन्द्रियम् । अत्यन्तविषमं लोके, स्पर्शनस्तादृशः परम् ॥८६॥ ACANCARRORAL उत्कृष्टतमाद्याश्चतुर्धा नराः २०१॥ Jain Education Hermalin ForPrivate sPersonal use Only . ainelibrary.org Page #206 -------------------------------------------------------------------------- ________________ उपमितौ तु. ३-प्र. ॥२०२॥ यतो बोधप्रभावेन, मम पूर्व निवेदितः । यथाऽन्तरङ्गनगरे, वास्तव्योऽयं महाबलः ॥ ८७ ॥ तन्नूनं पुरुषव्याजसंस्थितं स्पर्शनेन्द्रियम् । अस्मान् प्रतारयत्येतदन्यथा कथमीदृशम् ? ॥ ८८ ॥ तथा भगवताऽदिष्टा, ये चोत्कृष्टतमा नराः । कथितः स्पर्शनेनापि, भवजन्तुस्तथाविधः ॥ ८९ ॥ तथाहि मां निराकृत्य, सदागमबलेन सः । सन्तोषानिवृति प्राप्त, इति तेन निवेदितम् ॥ ९० ॥ तस्मानास्त्यत्र सन्देहः, साम्प्रतं पुरुषत्रयम् । श्रुत्वाऽशेषं विजानामि, यदत्र परमाक्षरम् ॥ ९१ ॥ अयं हि भगवान् सूरिर्भुवनं सचराचरम् । ज्ञानालोकेन जा| नीते, सन्देहदलनः परम् ।। ९२ ॥ यावत्स चिन्तयत्येवं, साकूतो विस्मितेक्षणः । तावल्लक्षितचित्तेन, पृष्ठो मध्यमबुद्धिना ॥ ९३ ॥ कथम्?-मनीषिनितरां चित्ते, भावितस्त्वं विलोक्यसे । किमत्र भवता किञ्चित्सतत्त्वमवधारितम् ॥ ९४ ॥ मनीषिणोक्तं किं भ्रातर्भवता किं न लक्षितम् । किमेवं स्फुटवाक्येन, कथयत्यपि सन्मुनौ ॥ ९५ ॥ अनेन हि समादिष्टं, यादृशं स्पर्शनेन्द्रियम् । वयस्यस्तावक-| |स्तादृक् , स्पर्शनो नात्र संशयः ॥ ९६ ।। कथमेतत्ततः पृष्टे, पुनर्मध्यमबुद्धिना । आख्यातं कारणं तेन, निःशेष तु मनीषिणा ॥ ९ ॥ बालस्तु पापकर्मत्वात्केवलं वीक्षते दिशः । अनादरपरस्तत्र, हितेऽपि वचने गुरोः ॥ ९८ ॥ अथ राज्ञः समीपस्था, पिबन्ती वचनामृतम् । आचार्यायं विशालाक्षी, राज्ञी मदनकन्दली ॥ ९९ ॥ सा दृष्टा तेन बालेन, ततोऽस्य हृदि संस्थितम् । नूनं मे हृदयस्येष्टा, सेयं मदनकन्दली ।। १०० ॥ यतोऽवदातमेतस्यास्तापनीयसमप्रभम् । शरीरं दर्शनादेव, मृदुता सूचयत्यलम् ॥ १०१॥ रक्तराजीवसच्छायं, विभाति चरणद्वयम् । अलक्षितसिराजालं, कूर्मोन्नतमनुत्तमम् ॥ १०२ ॥ बिभर्ति तोरणाकार, भवने माकरध्वजे । जङ्घायुग्मं खसौन्दर्यादेतस्यास्तेन राजते ॥ १०३ ।। मेखलायाः कलापेन, बद्धमन्मथवारणम् । नितम्बबिम्बमेतस्या, विशालममृतायते ॥ १०४ ॥ भारेणैव वशीभूतो, विराजितवलित्रयः । एतस्या राजते मध्यो, रोमराजिविभूषणः ॥ १०५ ॥ गम्भीरा सजनस्येव, हृदयं सुमनोहरा । राजते बालस्य बालता २०२॥ JainEducation For Private Personel Use Only Jw.jainelibrary.org Page #207 -------------------------------------------------------------------------- ________________ उपमितौ तु. ३-प्र. ॥२०३॥ नाभिरेतस्याः, सत्कामरसकूपिका ।। १०६ ।। वहत्येषा स्तनौ वृत्तौ, पीवरौ कुम्भविभ्रमौ । उत्तुङ्गकठिनौ चारू, हृदयेन पयोधरौ॥१०॥ अन्यच्च धारयत्येषा, सुकुमारं मनोहरम् । पुण्यप्रागभारसम्प्राप्यं, रम्यं बाहुलताद्वयम् ॥ १०८ ॥ कराभ्यां निर्जितौ मन्ये, नूतनौ रागसुन्दरौ । एतस्याश्चारुरूपाभ्यां, रक्ताशोकस्य पल्लवौ ॥ १०९ ॥ दधत्यां पारिमाण्डल्यं, कन्धरायां सुवेधसा । कृतं रेखात्रयं मन्ये, त्रिलोकजयसूचकम् ॥ ११० ॥ अधरो विद्रुमच्छेदसन्निभो भाति पेशलः । राजेते विलसद्दीप्ती, कपोलौ कोमलामलौ ॥ १११ ॥ ये कुन्दक|लिकाकारा, विलसत्किरणोत्कराः । एतस्या वदने दन्ता, भान्ति ते भुवनत्रये ॥ ११२ ।। सितासितं सुविस्तीर्ण, ताम्रराजिविराजितम् । पक्ष्मलं जनितानन्दमेतस्या लोचनद्वयम् ॥ १०३ ॥ उत्तुङ्गो नासिकावंशो, भ्रलते दीर्घपक्ष्मले । अस्या ललाटमलकैः, कलितं बत राजते ॥ ११४ ॥ अनुरूपं करोमीति, नूनं जातः प्रजापतेः । बहुमानो निजे चित्ते, कृत्वाऽस्याः श्रवणद्वयम् ।। ११५ ।। मालतीकुसुमामोदमोदितालिकुलाकुलः । अस्याः सुस्निग्धकुटिलः, केशपाशो विराजते ॥ ११६ ॥ एतस्या मन्मथोल्लापानाकर्ण्य श्रुतिपेशलान् । मन्ये स्वविस्वरत्वेन, लज्जिता किल कोकिला ॥ ११७ ॥ उच्चित्त्योच्चित्त्य यत्सारमेतस्या वरपुद्गलैः । धात्रा विनिर्मितं रूपमन्यथा कथमीदृशम् ? ॥ ११८ ॥ अतोऽस्यास्तादृशः स्पर्शो, युक्त एव न संशयः । न जात्वमृतकुण्डेषु, कटुत्वमवतिष्ठते ॥ ११९॥ एषाऽप्यभिलषत्येव, मां यतोऽर्धनिरीक्षितैः । निरीक्षतेऽतिलोलाक्षी, स्निग्धदृष्ट्या मुहुर्मुहुः ॥ १२० ॥ एवंविधविपर्यासविकल्पाकुलमानसः । स बालोऽलीकसौ-| भाग्यगर्वितो मूढतां गतः ॥१२१॥ सूरिरुवाच-तदेवं कथितास्तावत्सर्वोत्कृष्टा मया नराः। इदानीमुत्कृष्टानां(तु), यत्स्वरूपं तदुच्यते ॥१२२॥ एवं च वदति भगवति सूरौ-चारूक्तं सूरिणा चारु, परिचिन्त्य मनीषिणा । श्रोतव्यं भवताऽपीदं, मध्यबुद्धिः प्रचोदितः ॥ १२३ ॥ सूरिरुवाच-उत्कृष्टास्ते नरा ज्ञेया, यैरिदं स्पर्शनेन्द्रियम् । अवाप्य मानुषं जन्म, शत्रुबुद्ध्याऽवधारितम् ॥ १२४ ॥ भावि उत्कृष्टा नराः ॥२०३॥ 7 Jain Education For Private & Personel Use Only Harjainelibrary.org Page #208 -------------------------------------------------------------------------- ________________ उपमितौभद्रतया तेषां, परिस्फुरति मानसे । न चैतत्सुन्दरं हन्त, जीवानां स्पर्शनेन्द्रियम् ॥ १२५ ।। ततो बोधप्रभावेन, लक्षयन्त्यपि ते नराः । तृ. ३-प्र. कुर्वन्तोऽन्वेषणं तस्य, मूलशुद्धिं परिस्फुटाम् ॥ १२६ ॥ ततो विज्ञाय ते तस्य, लोकवञ्चनतां नराः । सर्वत्र चकिता नैव, विश्वसन्ति कदाचन ॥ १२७ ॥ न चानुकूलचारित्वं, भजन्ति विजितस्पृहाः । ततस्तजनितैर्दोषैर्न युज्यन्ते विचक्षणाः ।। १२८ ॥ शरीरस्थितिमात्रार्थ॥२०४॥ |माचरन्तोऽपि तत्प्रियम् । तत्र गृद्धेरभावेन, भवन्ति सुखभाजनम् ॥ १२९ ।। प्राप्नुवन्ति यशः शुभ्रमिह लोकेऽपि ते नराः । स्वर्गापवर्गमार्गस्य, निकटे तादृशाशयाः॥ १३०॥ गुरवः केवलं तेषां, नाममात्रेण कारणम् । मोक्षमार्गे प्रवर्तन्ते, स्वत एव हि ते नराः ॥१३॥ अन्येषामपि कुर्वन्ति, ते सन्मार्गावतारणम् । तद्वाक्यं ये प्रवर्त(पद्य)न्ते, विज्ञाय गुणकारकम् ॥ १३२॥ ये पुनर्न प्रपद्यन्ते, तद्वाक्यं बालिशा जनाः । तेषामनादरं कृत्वा, ते तिष्ठन्ति निराकुलाः ।। १३३ ॥ प्रकृत्यैव भवन्येते, देवाचार्यतपस्विनाम् । पूजासत्कार करणे, रतचित्ता महाधियः ।। १३४ ॥ एवं भाषिणि च भगवति प्रबोधनरतिसूरौ मनीषिणा चिन्तितम्-यथेदमुत्कृष्टानां (उत्कृष्टानां यथैवेद), श्लाधितं काचरितं नृणाम् । तथानुभवसिद्धं मे, किञ्चिदात्मनि भासते ॥ १३५ ।। मध्यमबुद्धिना चिन्तितम्-उत्कृष्टपुंसां यादृक्षा, गुरुणा वर्णिता गुणाः । एते गुणाः परं सर्वे, घटन्तेऽत्र मनीषिणि ॥ १३६ ।। गुरुरुवाच-तदेवं तावदुत्कृष्टा, वर्णिताः पुरुषा मया । अधुना मध्यमानां| मध्यमा यत्स्वरूपं तन्निबोधत ॥ १३७ ॥ मध्यमास्ते नरा ज्ञेया, यैरिदं स्पर्शनेन्द्रियम् । अवाप्य मानुषं जन्म, मध्यबुद्ध्याऽवधारितम् नराः ॥ १३८ ॥ स्पर्शनेन्द्रियसम्पाद्ये, ते सुखे गृद्धमानसाः । पण्डितैरनुशिष्टाश्च, दोलायन्ते स्वचेतसा ॥ १३९ ॥ चिन्तयन्ति निजे चित्ते, ते दोलायितबुद्धयः । विचित्ररूपे संसारे, किमत्र वत कुर्महे ? ॥ १४० ॥ भोगानेके प्रशंसन्ति, रमन्ते सुखनिर्भराः । अन्ये शान्तान्त-I8॥२४॥ रात्मानो, निन्दन्ति विगतस्पृहाः ॥ १४१ ॥ तत्र कतरो मार्गो, मादृशामिह युज्यते ? । न लक्षयामोऽन्तः चित्तं, सन्देहमवगाहते Jain Education For Private 3 Personal Use Only Vodainelibrary.org Page #209 -------------------------------------------------------------------------- ________________ उपमिती तृ.३-प्र. ॥२०५॥ ॥१४२ ॥ तस्मात्कालविलम्बोऽत्र, युक्तोऽस्माकं प्रयोजने । नैवैकपक्षनिक्षेपो, विधातुमिह युज्यते ॥ १४३ ॥ एषा च जायते बुद्धिर्या 3 तेषां कर्मपद्धतिः । तत्संकाशा नृणां यस्माद्, बुद्धिः कर्मानुसारिणी ॥ १४४ ॥ ततस्ते स्पर्शनाक्षस्य, मन्यन्ते सुखहेतुताम् । अनुकूले | च वर्तन्ते, किंतु नात्यन्तलोलुपाः ॥ १४५ ॥ ततो लोकविरुद्धानि, नाचरन्ति कदाचन । स्पर्शनेन्द्रियलौल्येन, नापायान् प्राप्नुवन्त्यतः ॥ १४६ ॥ विचक्षणोक्तं बुध्यन्ते, विशेषं वचनस्य ते । अदृष्टदुःखास्तद्वाक्यं, केवलं नाचरन्ति भोः! ॥ १४७ ॥ मैत्री बालिशलोकेन, कुर्वन्ति स्नेहनिर्भराम् । लभन्ते तद्विपाकेन, रौद्रा दुःखपरम्पराम् ॥ १४८ ॥ अवर्णवादं लोके च, प्राप्नुवन्ति न संशयः । संसर्गः पापलोकेन, सर्वानर्थकरो यतः ॥ १४९ ॥ यदा पुनः प्रपद्यन्ते, विदुषां वचनानि ते । आचरन्ति च विज्ञाय, तदीयां हितरूपताम् ॥ १५० ॥ तदा ते विगताबोधा, भवन्ति सुखिनो नराः । महापुरुषसम्पर्काल्लभन्ते मार्गमुत्तमम् ॥ १५२ ॥ युग्मम् । पण्डिता इव ते नित्यं, गुरुदेवतपस्विनाम् । बहुमानपराः सन्तः, कुर्वन्यर्चनवन्दनम् ॥ १५३ ॥ तदिदमाचारूयं वचनमाकर्ण्य मध्यमबुद्धिना चिन्तितम्य एते सूरिणा प्रोक्ता, मध्यमानां गुणागुणाः । स्वसंवेदनसंसिद्धास्ते ममापि स्वगोचरे ॥ १५४ ॥ मनीषिणा चिन्तितम्| यदिदं सूरिणाऽऽदिष्टं, वचनैः सुपरिस्फुटैः । चरितं मध्यमानां तन्मदीये भ्रातरि स्थितम् ।। १५५ ॥ सूरिरुवाच-तदेवं कथितास्तावन्मध्यमानां गुणागुणाः । जघन्यनरसम्बन्धि, स्वरूपमधुनोच्यते ॥ १५६ ॥ जघन्यास्ते नरा ज्ञेया, यैरिदं स्पर्शनेन्द्रियम् । अवाप्य मानुषं जघन्यपुजन्म, बन्धुबुद्ध्याऽवधारितम् ॥ १५७ ॥ परीरिरूपतामस्य, न जानन्त्येव ते स्वयम् । परेषामिति रुष्यन्ति, विदुषां हितभाषिणाम् ॥१५॥ रुषवृत्तं स्पर्शनेन्द्रियसम्पाद्ये, पामाकण्डूयनोपमे । परमार्थेन दुःखेऽपि, सुखलेशेऽपि गृनवः ॥ १५९ ।। स्वर्गोऽयं परमार्थोऽयं, लब्धोऽयं सुख-| ४॥२०५॥ १उत्कृष्टशत्रु उ.भ.१८ Jain Educat i ona For Private & Personel Use Only jainelibrary.org Page #210 -------------------------------------------------------------------------- ________________ उपमिती तृ. ३-प्र. ॥ २०६ ॥ Jain Educatio सागरः । अस्माभिरिति मन्यन्ते, विपर्यासवशं गताः ॥ १६० ॥ ततो हार्दं तमस्तेषां प्रविसर्पति सर्वतः । विवेकशोषकाश्चित्ते, वर्धन्ते रागरश्मयः ॥ १६९ ॥ नष्टसत्पथसद्भावा, ध्याध्यन्धीभूतबुद्धयः । कुर्वन्तोऽनार्यकार्याणि, वार्यन्ते केन ते ततः ? ॥ १६२ ॥ धर्मलोकविरुद्धानि, निन्दितानि पृथग्जनैः । कार्याण्याचरतां लोकः, शत्रुमावं प्रपद्यते ॥ १६३ ॥ कुलं चन्द्रांशुविशदं, ते कुर्वन्ति मलीमसम् । आत्मीयचरितैः पापाः, प्रयान्ति जनहास्यताम् ॥ १६४ ॥ अगम्यगमनासक्ता, निर्मर्यादा नराधमाः । अर्कतूलादपि परं, ते जने यान्ति लाघवम् ॥ १६५ ॥ दुर्लभः ख्यादिविषयः, कथश्चिदसदाग्रहः । यदा पुनर्विवर्तेत, हृदयेऽतिमहाग्रहः ॥ १६६ ॥ तदा ते यान्ति दुः+ खानि, याश्च लोके विडम्बना: । प्राप्नुवन्ति न शक्यन्ते, ता व्यावर्णयितुं गिरा ॥ १६७ ॥ युग्मम् ॥ केवलं गदितुं शक्यमियदेव समा| सतः । लभन्ते ते नराः सर्वा लोके दुःखविडम्बनाः ॥ १६८ ॥ प्रकृत्यैव भवन्त्येते, गुरुदेवतपखिनाम् । प्रत्यनीका महापापा, निर्भाग्या गुणदूषणाः ।। १६९ सन्मार्गपतितं वाक्यमुपदिष्टं हितैषिणा । केनचिन्न प्रपद्यन्ते, ते महामोहदूषिताः ॥ १७० ॥ ततश्चेदं मुनेर्वाक्यं, विनिश्चित्य मनीषिणा । विचिन्तितमिदं चित्ते, तथा मध्यमबुद्धिना ॥ १७१ ॥ स्पर्शनेन्द्रियलुब्धानां यदेतदुपवर्णितम् । नृणां वृत्तं ज४ घन्यानां, सूरिभिर्विशदाक्षरैः ।। १७२ ।। तदेतत्सकलं बाले, प्रतीतं स्फुटमावयोः । नाप्रतीतं वदन्त्येते, यदि वा वरसूरयः ॥ १७३ ॥ | युग्मम् । बालेन तु गुरोर्वाक्यं, न मनागपि लक्षितम् । तस्यां मदनकन्दल्यां, क्षिप्तचित्तेन पापिना ॥ १७४ ॥ सूरिरुवाच - तदेवं भो महाराज !, जघन्यनरचेष्टितम् । निवेदितं मया तुभ्यं, तत्रेदमभिधीयते ॥ १७५ ॥ एते जघन्या भूयांसो, भुवने सन्ति मानवाः । इतरे तु यतः स्तोकाः, सकलेऽपि जगत्रये ॥ १७६ ॥ स्पर्शनेन्द्रियजेतारो, विरला भुवने नराः । तेनास्माभिरिदं पूर्वं भवद्भ्यः प्रतिपादितम् १ निःसत्त्वास्तनु० प्र. tional जघन्नपुरुपवृत्तं ॥ २०६ ॥ Jainelibrary.org Page #211 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ई-प्र. ॥२०७॥ ॥ १७७ । नरपतिरुवाच-धर्म यतो न कुर्वन्ति, स हेतुः प्रतिपादितः । भगवन्नाशितोऽस्माकं, भवद्भिः संशयो महान् ।। १७८ ॥ जघन्याअत्रान्तरे तु सुबुद्धिमत्रिणाऽभिहितं-भगवन् ! य एते जघन्यमध्यमोत्कृष्टोत्कृष्टतमरूपतया चतुर्भेदाः पुरुषाः पश्चानुपूर्व्या भगवद्भिः ॥ स्वरूपतो व्याख्याताः एते किमेवस्वरूपाः प्रकृत्यैव भवन्ति आहोस्विदेवंविधस्वरूपजनकमेतेषां किश्चित्कारणमस्तीति कथयन्तु भगवन्तः, कादि भगवानाह-महामबिनाकर्णय- तावत्प्राकृतमिदमेतेषां स्वरूपं, किं तर्हि ?, कारणजं, तत्र ये तावदुत्कृष्टतमाः पुमांसः प्रतिपादिताः ते केवलमुत्कृष्टेभ्यो निष्पन्नवायोजनतया भिद्यन्ते, न परमार्थेन, यतस्त एवोत्कृष्टा यदावाप्य मनुष्यभावं विज्ञाय भवस्वरूपमाकलय्य मोक्षमार्ग तदासेवनेन दलयित्वा कर्मजालं निराकृत्य स्पर्शनेन्द्रियं निर्वृति प्राप्ता भवन्ति तदोत्कृष्टतमा इत्यभिधीयन्ते, निर्वृतौ च तेषां | |स्वरूपेणावस्थानं, तामवस्थामपेक्ष्य न किञ्चिजनकमस्ति, तेनोत्कृष्टतमानां पुरुषाणां न कश्चिजनको जननी वा, एते पुनर्जघन्यमध्यमोस्कृष्टाः पुरुषाः संसारोदरविवरवर्तिनः स्वकर्मविचित्रतया जायन्ते, तस्मात्स एव कर्मविलासस्तेषां जनकः, तच्च कर्म त्रिविधं वर्तते, तद्यथा-शुभमकुशलं सामान्यरूपं च, रात्र या कर्मपद्धतिः शुभतया सुन्दरी सा शुभसुन्दरी मनुष्यत्वेनोत्कृष्टानां जननी, या पुनरकुशलकर्ममाला (सा) जघन्यमनुष्याणां जननी, या पुनः कुशलाकुशलतया सामान्यस्वरूपा कर्मपद्धतिः सा मध्यमनराणां जनयित्री वि-17 ज्ञेयेति, मनीषिणा चिन्तितम्-अये ! न केवलं गुणैश्चरितेन चैतेऽस्माकमुत्कृष्टमध्यमजघन्याः पुरुषाः समानरूपा भगवद्भिर्व्याख्याताः, किं तर्हि ?, जननीजनकव्यतिकरोऽपि अस्माकमेतैः सह तुल्य एव भगवता दर्शितः, तस्मान्नूनमेतद्रूपैरेवास्माभिर्भवितव्यम् , तथाहि| योऽसौ भवजन्तुर्मा निराकृत्य निर्वृति प्राप्त इति स्पर्शनेनास्मभ्यं निवेदितो न तस्य तेन जननी जनको वा कश्चिदाख्यातः तस्मादुत्कृष्ट ॥२०७॥ तमोऽसाविति निश्चीयते, अस्माकं पुनस्रयाणामपि कर्मविलासो जनकः, भगवदादिष्टाभिधाना एव जनन्यः, तस्मादिदमत्रावसीयते | CARNAGARICALSCRECACARE Jain Education For Private & Personel Use Only M inelibrary.org Page #212 -------------------------------------------------------------------------- ________________ CG उपमिती यदुत-जघन्यो बालो मध्यमो मध्यमबुद्धिः उत्कृष्टोऽहमिति, सुबुद्धिनाऽभिहितं-भगवनेतेषामुत्कृष्टतमादीनां पुरुषाणां किं सर्व-18 जघन्यातृ. ३-प्र. दाऽवस्थितमेव रूपं ? परावर्तोऽपि भवति ? भगवानाह-महामनिन् ! उत्कृष्टतमानां पुरुषाणां तावदवस्थितमेव रूपं, न कदा- दीनामव & चिदन्यथाभावं ते भजन्ते, इतरेषां पुनरनवस्थितं स्वरूपं, यतः कर्मविलासायत्ताः खल्वेते वर्तन्ते, विषमशीलश्चासौ प्रकृत्या, कदा-18 स्थानेतरे ॥२०८॥ चिदुत्कृष्टानपि मध्यमयति जघन्ययति वा मध्यमानपि चोत्कृष्टयति जघन्ययति वा जघन्यानपि मध्यमयति उत्कृष्टयति वा, तस्मादनेन कर्मविलासेन मुक्तानामेवैकरूपता भवति नेतरेषां । मनीषिणा चिन्तितम्-एतदपि घटत एवास्मद्व्यतिकरे, तथाहि-विषमशील एवास्मजनको, यतः कथितं तेनैव मे यथा-मयि प्रतिकूले यदुपपद्यते तत्सम्पन्नं बालस्येति, ततश्च यो निजतनयस्यापि प्रतिकूलचारितया एवंविधां दुःखपरम्परां संपादयति स कथमन्येषां धनायिष्यति । सुबुद्धिनाऽभिहितम्-भगवन्नुत्कृष्टतमाः पुरुषाः कस्य माहात्म्येन 5 भवन्ति ?, गुरुराह-न कस्यचिदन्यस्य, किं तर्हि ?, खवीर्येण, सुबुद्धिनाऽभिहितं-कस्तथाविधवीर्यलाभोपायः?, मुनिराह-भागवती भावदीक्षा, मनीषिणा चिन्तितं-अये! यद्येवं ततो युज्यते ममोत्कृष्टतमस्य भवितुं, किमनया शेषविडम्बनया ?, गृह्णाम्येनां भगवदादिष्टां भागवतीमेव दीक्षामिति भावयतः सजातो मनीषिणश्चरणपरिणामः, मध्यमबुद्धरपि एवं गुरुमत्रिणोः परस्परजल्पमाकर्णयतः सजातश्चरलणाभिलाषः, केवलं नाहमेतावतो नैष्ठिकानुष्ठानस्य क्षम इति विचिन्तितमनेन, सुबुद्धिनाऽभिहितम्-भदन्त ! योऽयमस्माभिर्गृहिधर्मोऽ- गृहिधर्म* भि(वि)धीयते । एष तादृशवीर्यस्य, किं भवेत्कारणं न वा ? ॥१॥ गुरुराह-स्यादेष पारम्पर्येण, तादृशस्यापि कारणम् । वीर्यस्य न पुनः साक्षाद्यतो मध्यजनोचितः॥२॥ उत्कृष्टतां करोत्येष, साक्षात्सम्यङ् निषेवितः । ततस्तादृशवीर्यस्य, पारम्पर्येण साधकः ॥ ३ ॥ अशे- ॥२०८॥ १ गृद्धो भवति-ममत्ववान् भवति. २ °वं तं प्र. Join Education a l K ainelibrary.org Page #213 -------------------------------------------------------------------------- ________________ उपमिती तृ. ३-प्र. ॥२०९॥ बालस्या चरणं पक्लेशविच्छेदकारिका भवदारिका । तावद्भागवती दीक्षा, दुर्लभैव सुनिर्मला ॥ ४ ॥ किंतु श्रावकधर्मोऽपि, भवतानवकारकः । अत्यन्तदुर्लभो ज्ञेयो, महामात्य! भवोदधौ ॥ ५॥ तदेष परमार्थः-उत्कृष्टधीमतां साक्षाद्वीर्यातिशययोगतः । प्रव्रज्या साधयत्युच्चैरेष तु व्यवधानतः ॥ ६॥ तदाकर्ण्य ततश्चित्ते, कृतं मध्यमबुद्धिना । युक्तो ममैषोऽनुष्ठातुं, गृहिधर्मो जिनोदितः ॥ ७ ॥ इतश्चाकुशलमालया स्पर्शनेन च मध्यवर्तितया विधुरितचित्तवृत्तेर्बालस्य विवर्धन्ते विपर्यासविकल्पाः, यदुत-अहो अस्या रूपातिशयः अहो सुकुमारता, अन्यच्चाभिमतोऽहमस्याः यतो विलोकयत्येषा मामर्दाक्षिविक्षेपैरेतदङ्गसङ्गसुखामृतासेकानुभवनेनाधुना मे सफलं भविष्यति जन्मेति, ततश्चैवंविधवितर्कपरम्परापर्याकुलीभूतचेतसस्तस्य विस्मृतमात्मस्वरूपं नष्टा शेषसंज्ञा जातं मदनकन्दलीग्रङ्गकतानमन्तःकरणं, ततोऽविचार्य कार्याकार्यम् अन्ध इव प्रहगृहीत इव तस्यामेव मदनकन्दल्यां निश्चलविन्यस्तनयनमानसः पश्यत एव तावतो जनसमुदायस्य शून्यपादपातं तदभिमुखं धावति स्म, ततः किमेतदिति उत्थितो जनहाहारवः, प्राप्तोऽसौ मदनकन्दलीसमीपं, ततः सावेगं क एष इति निरीक्षि|तोऽसौ नरपतिना, लक्षितं दृष्टिविकारेण तदाकूतं, स एवायं पापो बाल इति प्रत्यभिज्ञातोऽनेन, सखातास्य कोपारुणा दृष्टिः कृतं भा सुरं वदनं मुक्तो हुङ्कारः, ततो बालस्यादृष्टविपाकतया प्रादुर्भूतभयातिरेकस्य नष्टो मदनज्वरः प्रत्यागता चेतना समुत्पन्नं दैन्यं, ततः सापश्चान्मुखं नष्टुं प्रवृत्तो यावच्छिथिलीभूतानि सन्धिबन्धनानि विलीयते शरीरं भग्नो गतिप्रसरः तथापि कतिचित्पदानि कथञ्चिद्गत्वा प्रकम्पमानसमस्तगात्रः पतितोऽसौ भूतले, अत्रान्तरे प्रकटीभूतः स्पर्शनो निर्गतो भगवद्वग्रहात् गतो दूरदेशे स्थितस्तं प्रतीक्षमाणो, विशरतः कलकलो, लजितौ मनीषिमध्यमबुद्धी बालचरितेन, ततः कोऽऽस्यापि वराकस्योपरि कोप इति विचिन्त्य शान्तीभूतो राजा, पृष्टोs४ानेनाचार्यों यदुत-भगवन्नलौकिकमिदमस्य पुरुषस्य चेष्टितं, अतीतमिव विचारणायाः अश्रद्धेयमनुभूतवृत्तान्तानाम् , तथाहि-विमल ॥२०९॥ Jain Educatio n al For Private & Personel Use Only Khainelibrary.org Page #214 -------------------------------------------------------------------------- ________________ निरुपक्रम उपमिती तृ. ३-५. ॥२१॥ कर्म ज्ञानालोकेन साक्षाद्भूतसमस्तभुवनवृत्तान्तः पश्यत्येव भगवाननेन यत्पूर्वमाचरितमासीत् यच्चेदानीमध्यवसितं, तथापि ममेदमत्र कौतुकं, यदुत-तत्पूर्वकमस्याचरणं कदाचिद्विचित्रतया सत्त्वाचरितस्य संभाव्येत, इदमधुनातनं पुनर्महदिन्द्रजालमिव प्रत्यक्षमपि ममाश्रद्धेयं प्रतिभासते, यतो भगवति रागादिविषधरोपशमवैनतेये सन्निहितेऽपि कथमतिक्लिष्टजन्तूनामप्येवंविधोऽध्यवसायः संभवेदिति?, भगवताऽभिहितं -महाराज! न कर्त्तव्योऽत्रातिविस्मयो, यतो नास्य पुरुषस्य तपस्विनो दोषोऽयं, नृपतिरुवाच-तर्हि कस्यायं दोषः ?, भगवानुवाचदृष्टस्त्वयाऽस्य शरीरान्निर्गत्य योऽयं बहिःस्थितः पुरुषः?, नृपतिनाऽभिहितं-सुष्टु दृष्टः, भगवानाह-यद्येवं ततोऽस्यैवायं समस्तोऽपि दोषो, यतोऽस्य वशवर्तिनाऽनेन पूर्वकमिदं समस्तमाचरितम् , अनेन हि वशीकृताः पुरुषास्तन्नास्त्येव किश्चिजगति पापं यन्नाचरन्ति, तस्मान्नात्र किश्चिदलौकिकं विचारातीतमश्रद्धेयं वा भवद्भिः संभावनीयं, नरपतिरुवाच-भदन्त ! यद्येवं ततः किमित्ययं पुरुषोऽमुं शरीरवशवर्त्तिनमात्मनोऽनर्थहेतुमपि धारयति स्म ?, भगवानाह-न जानात्येष वराकोऽस्य दुःशीलतां, परमरिपुरपि गृहीतोऽयमनेन स्निग्धबन्धुबुद्ध्या, नरपतिरुवाच-किमत्र पुनः कारणं?, भगवताऽभिहितं-अस्य शरीरे योगशक्तिद्वारेण कृतानुप्रवेशा अकुशलमाला नाम जननी, साऽत्र कारणं, किच-यदिदमतिदुर्जयमधुनैव स्पर्शनेन्द्रियमस्माभिः प्रतिपादितं तद्रूप एवायमस्य स्पर्शनाभिधानः पापवयस्यो वर्तते, अयं तु जघन्यपुरुषो बालः, इयं च तदभिधानैव अकुशलकर्ममालारूपैव जननी, तदत्र किं न सम्भाव्येत?, यञ्चोक्तं 'भगवत्सन्निधानेऽपि कथमेवंविधाध्यवसायप्रादुर्भाव' इति, तदप्यत एव नाश्चर्यबुद्ध्या ग्राह्य, यतो द्विभेदं जन्तूनां कर्म-सोपक्रम निरुपक्रमं च, तत्र सोपक्रममेव महापुरुषसन्निधानादिना क्षयक्षयोपशमभावं प्रतिपद्यते, न निरुपक्रम, तद्वशगाश्च जन्तवस्तत्समीपेऽपि विरूपकमाचरन्तः केन वार्यन्ते ?, तथाहि-येषामचिन्त्यपुण्यप्रागभारवतां तीर्थकृतामिह जगति गन्धहस्तिनामिव विचरतां विहारपवनगन्धादेव क्षुद्राशेषगजकल्पा दुर्भिक्षेति ॥२१०॥ 20 Jain Education Se n a For Private & Personel Use Only OMainelibrary.org Page #215 -------------------------------------------------------------------------- ________________ उपमिती तृ. ३-प्र. ॥ २११॥ परचक्रमारिवैरप्रभृतयः सर्व एवोपद्रवाः समधिकयोजनशतात् दूरत एव भज्यन्ते तेषामपि भगवतां सन्निधाने निरुपक्रमकर्मपाशावपाशिताः क्षुद्रसत्त्वा न केवलं नोपशाम्यन्ति, किं तर्हि ?, तेषामेव भगवतां तीर्थकृतां क्षुद्रोपद्रवकरणे प्रवर्तन्ते, श्रूयन्ते हि तथाविधा भगवतामप्युपसर्गकारिणो गोपसङ्गमकादयः पापकर्माण इति, अन्यच्च तेषामेव भगवतां देवविरचितसमवसरणानामध्यासितसिंहासनचतुष्टयानां मूर्त्तिमात्रदर्शनादेव प्राणिनां किल विलीयन्ते रागादयो विदलति कर्मजालं प्रशाम्यन्ति वैरानुबन्धाः विच्छिद्यन्तेऽलीकस्नेहपाशाः प्रलीयते विपरीताभिनिवेशो यावता तत्रापि केषाञ्चिदभव्यतया निरुपक्रमकर्मघनपटलतिरस्कृतविवेकदीधितिप्रसराणां [वा] न केवलं पूर्वोक्तगुणलेशदेशोऽपि न संजायते, किं तर्हि ?, प्रादुर्भवन्त्येवंविधा भगवन्तमधिकृत्य कुविकल्पाः, यदुत-अहो सिद्धमत्स्यमिन्द्रजालम् अहो अस्य लोकवञ्चनचातुर्यम् अहो गाढमूढता लोकानां यदेतेनाप्यलीकवाचालेनालजालरचनाचतुरेण प्रतार्यन्त इति, तदेवं स्थिते महाराज! न किञ्चिदिदमत्यद्भुतं यदनेन पुरुषेण मत्सन्निधानेऽप्येवंविधमध्यवसितं, अयमपि हि निरुपक्रमयाऽनयाऽकुशलमालया स्वदेहवर्तिन्या | निजजनन्या प्रेर्यमाणोऽमुं स्पर्शनं सहचरमुररीकृत्यैवं चेष्टते, तन्नात्र भवद्भिविस्मयो विधेयः। सुबुद्धिनाऽभिहितं-भदन्त ! न किञ्चिदिदमाश्चर्य भगवदागमावदातधियाम् , एवंविध एव निरुपक्रमकर्मपरिणामो, नात्र सन्देहः, केवलमिदमिदानीमेव भगवत्पादप्रसादादेव देवः खल्वेवंविधपदार्थेषु पुण्यबुद्धिर्भविष्यति तेनैवं भगवन्तं विज्ञापयति, राजा सहर्षः प्राहः-चार्वभिहितं सखे! चारु अहो तेऽवसरभा-1 षिता, ततो राजैव भगवन्तं प्रत्याह-यथा कोऽस्य पुनः पुरुषस्य परिणामो भविष्यति ?, भगवताऽभिहित-इदानीं तावदेष दृष्टयुष्मकोपविपाकतया भयातिरेकग्रस्तहृदयो न किञ्चिच्चेतयते, गतेषु पुनरितो युष्मदादिषु प्रत्युपलब्धसंज्ञः सन्नेष भूयोऽप्यधिष्ठास्यते अनेन स्पर्शनेन, ततो युष्मद्भयादेव कुत्रचिन्निर्देशे यामीत्याकूतेन प्रपलायमानो महता केशेन यास्यत्येष कोल्लाकसन्निवेशे, तत्र च कर्मपूरकाभि बालस्य भ विष्यद्वृत्तं ॥२११॥ Jain Education For Private & Personel Use Only O nelibrary.org Page #216 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥ २१२ ॥ Jain Education I धानस्य ग्रामस्य प्रत्यासन्नभूभागे पथि श्रान्तः पिपासितो दूरत एव द्रक्ष्यति बृहत्तडागं, ततः स्नानपानार्थं चलिष्यति तदभिमुखं, इतश्च पूर्वमेवागमिष्यति तत्र चण्डालमिथुनं, ततश्चण्डालस्तटाकतटवर्तिषु तरुगहनेषु पतत्रिगणमारणगणप्रवणः सन्नाटाटिष्यते, चाण्डाली पुनर्विजनमितिकृत्वा स्नानार्थमवतरिष्यति तडागं, ततोऽवतीर्णायां तस्यां प्राप्स्यत्येष तस्य तीरं, ततोऽमुमुपलभ्य सा मातङ्गी स्पृश्यपुरुषोऽयं कल| हयिष्यति मां सरोवरावतरणापराधमुद्दिश्येति भयेन निमङ्ख्यति सलिले, स्थास्यति पद्मखण्डे लीना, अयमपि मज्जनार्थमवतीर्यानाभोगेनैव यास्यति तत्समीपं भविष्यति तया सार्द्धमाश्लेषो वेदयिष्यते तदङ्गस्पर्श संजनिष्यते तस्योपरि लाम्पट्यमस्य कथयिष्यति साऽऽत्मनञ्चण्डालभावं तथापि करिष्यत्येष तस्याः शरीरग्रहणं बलामोटिकया, विधास्यते सा हाहारखं, तमाकर्ण्य धाविष्यति कुपितञ्चण्डालो, विलोकयिष्यत्येनं तथावस्थितं प्रज्वलिष्यति नितरां कोपानलेन संधास्यति कोदण्डे शिलीमुखं मारयिष्यति च, अरे रे दुरात्मन्नधमपुरुष ! पुरुषो भवेत्याहूय स चाण्डालः कम्पमानमेनमेकप्रहारेण प्रहरिष्यति, स च तदाऽध्यासितो रौद्रध्यानेनेति मृत्वा च यास्यति नरकेषु, तेभ्योऽप्युद्वृत्तस्ततः कुयोनिषु पुनर्नरकेष्वेवानन्तवाराः, एवं दुःखपरम्परायां स्थास्यत्यनन्तमपि कालं पतितः संसारचक्रे, नरपतिरुवाच — भदन्त ! अतिदारुणा इयमकुशलमाला स्पर्शनश्च यद्वशेन इदमस्य संपन्नं संपत्स्यते च भगवताऽभिहितं महाराज! किमत्रोच्यताम् ?, पर्याप्तमीदृश्या दारुणया, सुबुद्धिनाऽभिहितं — भदन्त ! किमेते स्पर्शनाकुशलमाले अस्यैव पुरुषस्य प्रभवतः आहोश्विदन्येषां प्राणिनां ?, भगवानाह — महामात्य ! केवलमत्र पुरुषेऽभिव्यक्तरूपे खल्वेते, परमार्थतः सर्वेषां सकर्मसंसारिप्राणिनां प्रभवत एव यतो योगिनीयमकुशलमाला योगेश्वरश्चायं स्पर्शनो, योगिनां च भवत्येवेदृशी शक्तिः यथा कचिदभिव्यक्तरूपता कचिद्नाविर्भूतता वर्तते, नृपतिनाऽभिहितम् — भगवन्ननयोः किमस्मगोचरोऽप्यस्ति प्रभावो ?, भगवानाह — बाढमस्ति, ततो राजा मत्रिणं प्रत्याह — सखे! पापयोरनयोरम अकुशल मालास्प र्शनयोर्नि ग्रहाज्ञा ॥ २१२ ॥ nelibrary.org Page #217 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३- प्र. ॥ २१३ ॥ दितयोः कीदृशी ममाद्यापि शत्रुमर्दनता ?, ततो न युक्तं यद्यपि भगवत्समीपस्थैरेवंविधं जल्पितुं तथाऽपि दुष्टनिग्रहो राज्ञां धर्म इति कृत्वेदमभिधीयते तदाकर्णयत्वार्यः, सुबुद्धिनाऽभिहितं — समादिशतु देवो, राज्ञाऽभिहितम् - आदिष्टमेतत्तावद्भगवता यथैते स्पर्शनाकुशलमाले अनेन पुरुषेण सह यास्यतः, ततो नेदानीं तावदेते वधमर्हतः, केवलं समाज्ञापय त्वमेते यथा मद्विषयान्निर्गत्य युवाभ्यां दूरतो - ऽपि दूरं गन्तव्यं, मृतेऽप्यस्मिन् पुरुषे नास्माकीनविषये प्रवेष्टव्यम् इतरथा युवयोरस्माभिः शारीरो दण्डः करिष्यते, अथैवमप्यादिष्टे पुनरेते अस्मद्विषये प्रविशेतां ततो भवता निर्विचारं लोहयत्रेण पीडनीये, एवमतिदुष्टयोरारटतोरप्यनयोरुपरि नेपदपि दया विधेया, सुबुद्धिना चिन्तितं - अहो देवस्यानयोरुपर्यावेगातिशयः, यतोऽस्य तद्वशेन विस्मृतं तदपि 'हिंस्रकर्मणि न भवन्तं योक्ष्ये' इति मद्गोचरं वरप्रदानं, भवतु तथापीदमेव प्रतिबोधकारणं भगवन्तः कल्पयिष्यन्ति मम त्वाज्ञाप्रतिपत्तिरेव ज्यायसीति विचिन्त्याभिहितमनेन — यदाज्ञापयति देवः, ततः प्रवृत्तोऽसौ तयोराज्ञापनार्थ, सूरिणाऽभिहितं - महाराजालमनयोरेवं ज्ञापनेन, न स्वल्वेतयोरयमुन्मूलनोपायो, यतोऽन्तरङ्ग लोकजातीये एते स्पर्शनाकुशलमाले, अन्तरङ्ग लोकेषु च न प्रभवन्ति लोहयन्त्रादीनि, अगम्यरूपा हि ते बाह्यशस्त्राणां नृपतिरुवाच — भदन्त ! कस्तर्ह्यनयोरन्यो निर्दलनोपायो भविष्यति ?, भगवताऽभिहितं- अप्रमादाभिधानमन्तरङ्गमेव यत्रमनयोर्निर्दलनोपायः, तद्ध्येते साधवोऽनयोरेव निष्पेषणार्थमहर्निशं वाहयन्ति, नृपतिरुवाच — कानि पुनस्तस्याप्रमादाभिधानस्य यत्रस्योपकरणानि ?, भगवानाह — यान्येत एव साधवः प्रतिक्षणमनुशीलयन्ति, नृपतिरुवाच — कथं ?, भगवतोक्तं — समाकर्णय, "यावज्जीवमेते नाचरन्ति तनीयसीमपि " परपीडां न भाषन्ते सूक्ष्ममप्यलीकवचनं न गृह्णन्ति दन्तशोधनमात्रमप्यदत्तं धारयन्ति नवगुप्तिसनाथं ब्रह्मचर्यं वर्जयन्ति निःशेषतया “परिग्रहं न विदधते धर्मोपकरणशरीरयोरपि ममत्वबुद्धिं नासेवन्ते रजन्यां चतुर्भेदमप्याहारजातं आददते प्रवचनोपवर्णितं समस्तोपधि अप्रमादयन्त्रं ॥ २१३ ॥ Page #218 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥२१४॥ "विशुद्धं संयमयात्रामात्रसिद्धये निरवद्यमाहारादिकं वर्तन्ते समितिगुप्तिपरिपूरितेनाचरणेन पराक्रमन्ते विविधाभिग्रहकरणेन परिहरन्त्य"कल्याणमित्रयोग दर्शयन्ति सतामात्मभावं न लङ्घयन्ति निजामुचितस्थिति नापेक्षन्ते लोकमार्ग मानयन्ति गुरुसंहति चेष्टन्ते तत्तत्र"तया आकर्णयन्ति भगवदागमं भावयति महायत्नेन अवलम्बते द्रव्यापदादिषु धैर्य पर्यालोचयन्त्यागामिनमपायं यतन्ते प्रतिक्षणमस-10 “पत्नयोगेषु लक्षयन्ति चित्तविश्रोतसिको प्रतिविदधते चानागतमेव तस्याः प्रतिविधानं निर्मलयन्ति सततमसङ्गताभ्यासरततया मानसं "अभ्यस्यन्ति योगमार्ग स्थापयन्ति चेतसि परमात्मानं निबध्नन्ति तत्र धारणां परित्यजन्ति बहिर्विक्षेपं कुर्वन्ति तत्प्रत्ययैकतानमन्तःक “रणं यतन्ते योगसिद्धौ आपूरयन्ति शुक्लध्यानं पश्यन्ति देहेन्द्रियादिविविक्तमात्मानं लभन्ते परमसमाधि भवन्ति शरीरिणोऽपि सन्तो |"मुक्तिसुखभाजन”मिति, तदेवमेते महाराज! मुनयोऽमूनि परपीडावर्जनादीनि मुक्तिसुखभाजनत्वपर्यवसानानि तस्याप्रमादनाम्नो यन्त्रस्योपकरणानि प्रतिक्षणमनुशीलयन्ति, ततोऽमू(मी)भिरनुशीलितैरत्यर्थ तङ्ढीभवति यत्रं, तथाभूतं च तदनयोः स्पर्शनाकुशलमालयोरपरेषामप्येवंजातीयानामन्तरङ्गभूतानां दुष्टलोकानां निष्पीडने क्षमं संपद्यते, तेन च निष्पीडितास्तेऽन्तरङ्गलोका न पुनः प्रादुर्भवन्ति, ततो महाराज! | यद्येतन्निष्पीडनाभिलाषोऽस्ति भवतस्तदिदमप्रमादयत्रं स्वचेतसि निधाय दृढवीर्यमुष्ट्याऽवष्टभ्य खल्वेते निष्पीडनीये स्वत एव, न मत्रिणोऽप्यादेशो देयः, न खलु परेण निष्पीडिते अप्येते परमार्थतो निष्पीडिते भवतः, एवं च भगवति नृपतिगोचरमुपदेशं ददाने मनीषिणः कर्मे- मनीषिणो न्धनदाही शुभपरिणामानलो गतोऽभिवृद्धि भगवद्वचनेन, केवलं पूर्वोत्तरवाक्ययोर्विषयविभागमनवधारयन् मनाक् ससन्देह इव विरचित- भावदीक्षा करमुकुलः सन् भगवन्तं प्रत्याह-भदन्त ! याऽसौ भगवद्भिर्भागवती भावदीक्षा वीर्योत्कर्षलाभहेतुतया पुरुषस्योत्कृष्टतमत्वं साधयतीति F॥२१४॥ प्राक् प्रतिपादिता यच्चेदमिदानी दुष्टान्तरङ्गलोकनिष्पीडनक्षमं सवीर्ययष्टिकमप्रमादयत्रं प्रतिपाद्यते अनयोः परस्परं कियान् विशेषः?, SONG Jain Educati o nal For Private Personel Use Only rainelorary.org Page #219 -------------------------------------------------------------------------- ________________ उपमितौ भगवताऽभिहितं-भद्र ! न कियानपि विशेषः, केवलमनयोः शब्दो भिद्यते नार्थः, यतोऽप्रमादयन्त्रमेव परमार्थतो भागवती भावदीक्षे- मनीषिणो तृ. ३-प्र. त्यभिधीयते, मनीषिणाऽभिहितं यद्येवं ततो दीयतां भगवता सा भागवती भावदीक्षा यधुचितोऽहं तस्याः, भगवानाह-बाढमुचितः, भावदीक्षा सुष्टु दीयते, नृपतिनाऽभिहितं-भदन्त ! ममानेकसमरसंघट्टनियूंढसाहसस्यापीदमप्रमादयत्रं युष्मद्वचनतः श्रूयमाणमपि दुरनुष्ठेयतया ॥२१५॥ मनसः प्रकम्पमुत्पादयति, एष पुनः कः कुतस्त्यो महात्मा ? येनेदं सहर्षेण महाराज्यमिव जिगीषुणाऽभ्युपगतमिति, भगवताऽभिहितंमहाराज! मनीषिनामायमत्रैव क्षितिप्रतिष्ठिते वास्तव्यः, राज्ञा चिन्तितम्-अये! यदाऽयं पापः पुरुषो मया व्यापादयितुमादिष्टस्तदा लोकैः श्लाघ्यमानः श्रुत एवासीन्मनीषी यदुत-रे एकस्मादपि पितुर्जातयोः पश्यतानयोरियान् विशेषः, अस्येदं विचेष्टितं स च तथाविधो म-18 मनीषी महात्मेति, तदेष एव मनीषी प्रायो भविष्यति, अथवा भगवन्तमेव विशेषतः पृच्छामीति विचिन्त्याभिहितमनेन–भदन्त ! को है पुनरस्यात्र नगरे मातापितरौ ? का वा ज्ञातय इति ?, भगवानाह-अस्त्यस्यैव क्षितिप्रतिष्ठितस्य भोक्ता कर्मविलासो महानरेन्द्रः, सोऽस्य | जनकः, तस्यैवानमहिषी शुभसुन्दरी नाम देवी सा जननी, तस्यैवेयमकुशलमाला भार्या अयं च पुरुषो बालाभिधानः सुत इति, तथा योऽयं मनीषिणः पार्श्ववर्ती पुरुषः सोऽपि तस्यैव सामान्यरूपाया देव्यास्तनयो मध्यमबुद्धिरभिधीयते, एतावदेवात्रेदं कुटुम्बकं, शेषज्ञा-1 तयस्तु देशान्तरेषु, अतः किं तद्वार्त्तया?, नृपतिराह-किमस्य नगरस्य कर्मविलासो भोक्ता न पुनरहं ?, भगवानाह-बाढं, राजोवाच 4-कथं ?, भगवानाह-समाकर्णय, यतस्तदाज्ञां सर्वेऽपि, भीतिकम्पितमानसाः । एते नागरिका नैव, लङ्घयन्ति कदाचन ॥१॥ तवापि | राज्यहरणे, तहाने वा यथेच्छया । शक्तोऽसौ न तथा तेऽत्र, राजन्नाज्ञा प्रकाशते ॥ २॥ परमार्थेन तेनासौ, भोक्ताऽस्येत्यभिधीयते ॥२१५॥ यतः प्रभुत्वमाज्ञायां, प्रभूणां किल गीयते ॥ ३ ॥ नरपतिरुवाच-यद्येवं भगवन्नेष, कस्मान्नेहोपलभ्यते । सूरिणाऽभिहितं राजन् !, Jain Education irriha For Private & Personel Use Only PAPEnelibrary.org Page #220 -------------------------------------------------------------------------- ________________ उपमितौलसमाकर्णय कारणम् ॥ ४॥ यतः कर्मविलासोऽयमन्तरङ्गो महानृपः । अतो न दर्शनं याति, सर्वदैव भवादृशाम् ॥ ५॥ अन्तरङ्गा हिमनीषिणो तृ. ३-प्र. ये लोकास्तेषां प्रकृतिरीहशी । स्थिताः प्रच्छन्नरूपेण, सर्वकार्याणि कुर्वते ॥ ६॥ केवलं बुद्धिदृष्ट्यैव, धीराः पश्यन्ति तान् सदा । आवि- भावदीक्षा माभूता इवाभान्ति, अन्येषामपि तत्पुरः ॥ ७॥ न चावभावना कार्या, भवताऽत्र प्रयोजने । न केवलं यतोऽनेन, भवानेव पराजितः ॥८॥ ॥२१६॥ किंतु प्रायेण सर्वेऽपि, संसारोदरवर्तिनः । स्ववीर्येण विनिर्जित्य, प्रभवोऽपि वशीकृताः ॥ ९॥ ततो गृहीततत्त्वेन, राजा प्रोक्तः सुबु|द्धिना । देव! ज्ञातो मयाऽप्येष, राजा योऽवर्णि सूरिणा ॥ १०॥ देवाय कथयिष्यामि, रूपमस्य परिस्फुटम् । अहमेव भदन्तैस्तु, सर्व४ मेव निवेदितम् ॥ ११ ॥ इतश्च-विज्ञायावसरं तेन, पूर्व संजातबुद्धिना। अथाऽऽनतशिरस्केन, प्रोक्तं मध्यमबुद्धिना ॥ १२ ॥ योऽसौ भगवताऽऽदिष्टः, संसारतनुताकरः । गृहिधर्मः स मे नाथ!, दीयतामुचितो यदि ॥ १३ ॥ गुरुरुवाच-श्रुत्वा भागवतीं दीक्षा, न । कर्तुं शक्नुवन्ति ये । तेषां गृहस्थधर्मोऽसौ, युक्त एव भवादृशाम् ॥ १४ ॥ नृपतिरुवाच-भदन्त ! किंवरूपोऽयं, गृहिधर्मोऽभिधीयते । मासूरिराह महाराज!, समाकर्णय कथ्यते ॥ १५॥ ततो भगवता वर्णितं परमपदकल्याणपादपनिरुपहतबीजं सम्यग्दर्शनं प्रतिपादि| तानि संसारतरुकन्दच्छेद(क)तया चिरेण स्वर्गापवर्गमार्गसंसर्गकारीण्यणुव्रतगुणव्रतशिक्षापदानि, ततः सजाततदावरणीयकर्मक्षयोपशमतया भावतः प्रादुर्भूतसम्यग्दर्शनदेशविरतिपरिणामेन शक्योऽयमस्मादृशामप्यनुष्ठातुं गृहस्थधर्म इति संचिन्त्य नरपतिनाऽभिहितं-भदन्त! क्रियतामेतद्दानेनास्माकमप्यनुग्रहः, भगवानाह-सुष्टु क्रियते, ततो दत्तस्तयोर्द्वयोरपि विधिना गृहिधर्मो भगवता, मनीषिदीक्षादानार्थं पुनरभ्युद्यते भगवति भगवच्चरणयोर्निपत्य नरपतिरुवाच-भदन्त ! गृहीतैवानेन महात्मना भगवतो भागवती दीक्षेति कृतकृत्य ए-ल॥२१६॥ वायमधुना वर्तते तथापि वयमेनं मनीषिणमुद्दिश्य किञ्चित्सन्तोषानुरूपमाचरितुमिच्छामः तदनुजानातु भगवानिति, तदाकर्ण्य स्थिता Jain Education For Private & Personel Use Only O nelibrary.org Page #221 -------------------------------------------------------------------------- ________________ उपमितौ ॥२१७॥ भगवन्तस्तूष्णींभावेन, सुबुद्धिनाऽभिहितं-देव! न पृच्छयन्ते द्रव्यस्तवप्रवृत्तिकाले भगवन्तः, अनधिकारो पत्र भगवतां, युक्त एव यथोचितः स्वयमेव द्रव्यस्तवः कर्तुं युष्मादृशां, केवलमेतेऽपि विहितं तमनुमोदन्ते एव द्रव्यस्तवं, ददति च तद्गोचरं शेषकालमुपदेशं, यथा कर्तव्योदारपूजा भगवतां न खलु वित्तस्यान्यच्छुभतरं स्थानमित्यादिवचनसन्दर्भेण, तस्मात्स्वत एव कुरुत यथोचितं यूयं, केवलमभ्यर्थयामः कालप्रतीक्षण प्रति मनीषिणं, नृपतिरवोचत्-एवं कुर्मः, ततोऽभ्यर्थितः सबहुमानं राजमश्रिभ्यां मनीषी, चिन्तितमनेन-13 न युक्तः कालविलम्बो धर्मप्रयोजने, तथापि महापुरुषप्रणयभङ्गोऽपि सुदुष्कर इति मन्यमानेन प्रतिपन्नं तत्समीहितम्-ततस्त्वरयता मनीषिदीतेन, नरनाथेन तोपतः । व्यापारिता महायोच्चैः, सर्वे मन्विमहत्तमाः॥ १॥ ततस्तैः क्षणमात्रेण, तत्सर्व जिनमन्दिरम् । विचित्रवस्तु क्षामहोविस्तारैर्विहितं विगतातपम् ॥ २॥ कुरङ्गनाभिकाश्मीरमलयोद्भवरूपया । कर्पूरोन्मिश्रया गार्या, तदधस्ताद्विलेपितम् ॥ ३ ॥ तथाऽलि त्सवः कुलसङ्गीतैः, पञ्चवर्णैर्मनोहरैः । आजानूत्सेधिभिः पुष्पैः, सर्वतः परिपूरितम् ॥ ४॥ सौवर्णस्तम्भविन्यस्तमणिदर्पणराजितम् । दिव्य-13 वस्त्रकृतोल्लोचं, बद्धमुक्तावचूलकम् ॥ ५॥ नष्टान्धकारसम्बन्धं, रत्नोद्योतैः सुनिर्मलैः । विध्वस्ताशेषदुर्गन्धं, सत्कृष्णागरुधूपतः ॥ ६॥ देवलोकाधिकामोदं, पटवासैर्विसर्पिभिः । लसत्केतकिसंघातगन्धेन भुवनातिगम् ॥ ७ ॥ लसद्विलासिनीलोकप्रारब्धस्नानसाधनम् । एवं विधाय तत्सन, प्रस्तुतं देवपूजनम् ॥ ८॥ अत्रान्तरे-पारिजातकमन्दारनमेरुहरिचन्दनैः । सन्तानकैश्च देवौघास्तथाऽन्यैर्जलजोत्तरैः ॥९॥ पुष्पैर्भूत्वा विमानानि, द्योतयन्तो नभस्तलम् । ततोत्कृष्टरवास्तूर्णमाजग्मुस्ते जिनालयम् ॥ १० ॥ ततः प्रमुदिताशेषलोकलोचनपूजिताः ।। पूजां जगद्गुरूणां ते, जातानन्दाः प्रचक्रिरे ॥ ११ ॥ सुश्लिष्टवर्णविन्यासां, पूजामालोक्य तत्कृताम् । निश्चलाक्षतया लोकास्ते जग्मुर्देव ॥२१७॥ रूपताम् ॥१२॥ ततोऽनन्तगुणानन्दपरिपूरितचेतसा । नरेन्द्रेण सलोकेन, देवानानन्ध सद्राि ॥१३॥ शुभे सुमेरुवत्तुङ्गे, सुवेद्यां भद्रविष्टरे।। उ.भ.१९ Jain Educat onal For Private Personel Use Only Jainelibrary.org Page #222 -------------------------------------------------------------------------- ________________ उपमिती तृ. ३-अ. ॥२१८॥ निवेश्य बिम्ब जैनेन्द्र, विधिनाऽऽरम्भि मजनम् ॥ १४॥ युग्मम् । तत्र च-सातस्य शुभवलस्य, किरीटाङ्गदधारिणः । गोशीर्षेण विलितस्य, हारराजितवक्षसः ॥ १५॥ कुण्डलोद्भासिगण्डस्य, शक्राकारानुकारिणः । बहिःशान्तविकारस्य, निर्मलीभूतचेतसः ॥१६॥ महत्तमोऽयमस्माकमेष एव च नायकः । एष एव महाभाग, एष एव च पूजितः ॥ १७ ॥ येन भागवती दीक्षा, दुष्करापि जिघृक्षिता। एवं प्रभाषमाणेन, नरेन्द्रेण मनीषिणः ॥ १८ ॥ सत्तीर्थोदकसम्पूर्णस्तापनीयो मनोहरः। सद्धर्मसारसम्पूर्णमुनिमानससन्निभः ॥ १९॥ गोशीर्षचन्दनोन्मियो, दिव्यपद्यावृताननः । समन्ताश्चर्चितः शुभैश्चारुचन्दनहस्तकैः ॥ २० ॥ संस्थाप्य प्रथममात्रे, सात्रकारतया मुदा! समर्पितोऽभिषेकार्थ, दिव्यकुम्भो भवच्छिदः ॥ २१ ॥ सप्तभिः कुलकम् । आनन्दपुलकोभेदं, दधानो भक्तिनिर्भरः । जप्राह नृपतिः कुम्भ, स्वयमेव द्वितीयकम् ॥ २२ ॥ तथा मध्यमबुद्धिश्च, सपुत्रः स सुलोचनः । कृतो भुवननाथस्य, स्नात्रकारणतत्परौ ॥ २३ ॥ चन्द्रोद्योतच्छटाकछेन, चामरेण विभूषिता । स्थिता त्रिलोकनाथस्य, पुरो मदनकन्दली ॥ २४ ॥ द्वितीया स्थापिता राज्ञा, तस्याश्चामरधारिणी । देवी पद्मावती नाम, तदाकारानुकारिणी ॥२५॥ धूपभाजनमादाय, गाढं भावितमानसः । सुबुद्धिर्वधितानन्दः, स्थितोऽप्रे पिहिताननः ॥ २६ ॥ तेनैव राजादिष्टेन, शेषकर्मसु सादरम् । ये ये श्रेष्ठत्तमा लोकास्ते ते सम्यङ् नियोजिताः ॥ २७ ॥ यतः–त एव कृतिनो लोके, ते जातास्ते समुन्नताः । ते कलालापविज्ञानशालिनस्ते महाधनाः ॥ २८ ॥ ते रूपवन्तस्ते शूराः, कुलस्यापि विभूषणाः । ते सर्वगुणसम्पूर्णाः, श्लाघ्यास्ते भुवनत्रये ॥ २९ ॥ किङ्करीकृतशक्रस्य, लोकनाथस्य मन्दिरे । येऽत्र किङ्करतां यान्ति, नराः कल्याणभागिनः ॥३०॥ त्रिभिर्विशेषकम् । ततः प्रवृत्तो भगवतोऽभिषेकमहोत्सवः, पूरयन्ति दिक्चक्रवालमुद्दामदेवदुन्दुभिनिर्घोषाः बधिरयन्ति जनकर्णकोटराणि रटत्पटहपाटवप्रतिनादसंमूर्च्छिता विविधतूर्यनिनादाः समुल्लास्यते कणकणकभाणकरवोन्मिश्रः कलका दीक्षोत्सवे श्रीजिना| भिषेक ४ ॥२१८॥ Join Educat on For Private Personel Use Only H ainelibrary.org Page #223 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥२१९॥ राज्ञोऽनुमोदना हलाकलकलः गीयन्तेऽन्तरान्तरा प्रशमसुखरसास्वादावेदनचतुराणि भगवत्साधुगुणसम्बन्धप्रवणानि श्रवणोत्सवकारीणि गीतकानि पठ्यन्ते परिशुद्धगम्भीरेण ध्वनिना सर्वज्ञप्रणीतप्रवचनोन्नतिकराणि रागादिविषधरपरममत्ररूपाणि भावसारं महास्तोत्राणि प्रवृत्तानि विविधकर| णाङ्गहारहारीणि प्रमोदातिरेकसूचकानि महानृत्त्यानि, तदेवं महता विमर्दैन सुरासुरैरिव कनकगिरिशिखरे निर्वर्तिते भगवदभिषेकमङ्गले पूजितेषु सविशेष भुवनाधिनाथबिम्बेषु विहितेषु निःशेषकृत्यविधानेषु वन्दितेषु साधुलोकेषु दत्तेषु महादानेषु सन्मानितेषु विशेषतः साध| मिकेषु मनीषिणः स्वगेहनयनाय प्रह्वीकारितो नरपतिना गजः आरोपितस्तत्र मनीषी स्थितोऽस्य स्वयमातपत्रधारकः, घोषितं च नरपतिना हर्षातिरेकरोमाञ्चितवपुषा बृहता शब्देन यदुत भो भोः सामन्ता भो भो मत्रिमहत्तमाः! समाकर्णयत यूयम्-विभूतिरत्र संसारे, नरस्य ननु तत्त्वतः । सत्त्वमेवाविगानेन, प्रसिद्धं सर्ववेदिनाम् ॥ १॥ ततो यस्याधिकं सत्त्वं, नरस्येह प्रकाशते । स शेषनरवर्गस्य, प्रभुत्वं कर्तुमर्हति ॥ २ ॥ एवं च स्थिते-सत्त्वोत्कर्षस्य माहात्म्यं, यदत्रास्य मनीषिणः । तदृष्टमेव युष्माभिः, सर्वैरेव परिस्फुटम् ॥ ३ ॥ यत्तद्भगवताऽऽविष्टं, मादृशां त्रासकारणम् । अनेन रभसा यत्रं, याचितं तन्महात्मना ॥ ४ ॥ तदेष यावदस्माकं, सदनुग्रहकाम्यया । | गृहे तिष्ठति तावनः, स्वामी देवो गुरुः पिता ॥ ५॥ वयमस्य भवन्तश्च, सर्वे किकरतां गताः । विधूतपापमात्मानं, विनयात्करवामहे ॥ ६ ॥ ततः समस्तैस्तैरुक्तं, प्रमोदोद्धरमानसैः । यदादिशति राजेन्द्रः, कस्मै तन्नात्र रोचते ॥ ७ ॥ अत्रान्तरेऽतितोषेण, देहस्था सा मनीषिणः । विजृम्भिता विशेषेण, जननी शुभसुन्दरी ॥ ८॥ ततः सश्रीकतामाप्य, क्षणेन भुवनातिगाम् । रराज राजलोकेन, परिवा| रितविग्रहः ॥९॥ करेणुकाधिरूढेन, सह मध्यमबुद्धिना । अथाऽवाप पुरद्वारं, स्तूयमानः सुबुद्धिना ॥ १०॥ ततोच्छ्रितपताके च, | देहशोभामनोरमे । विशेषोज्वलनेपथ्ये, हर्षात्सम्मुखमागते ॥ ११ ॥ अथासौ नगरे तत्र, मनीषी तोषनिर्भरैः। एवं नागरिकैलोकः, ॥२१९॥ Jain Education a l For Private & Personel Use Only Wanelibrary.org Page #224 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥ २२० ॥ Jain Education प्रविवेश कृतस्तुतिः ॥ युग्मम् ॥ १२ ॥ तद्यथा — धन्योऽयं कृतकृत्योऽयं, महात्माऽयं नरोत्तमः । अस्यैव सफलं जन्म, भूषिताऽनेन मेदिनी ॥ १३ ॥ अस्त्येव धन्यताऽस्माकं येषामेष स्वपत्तने । संजातो न ह्यधन्यानां, रलपुञ्जेन मीलकः ॥ १४ ॥ ततश्व - कामि नीनयनानन्दं कुर्वाणोऽर्थाभिलाषिणाम् । ददानश्च महादानं दधानो देवरूपताम् ॥ १५ ॥ सद्धर्मे पक्षपातं च देहिनामात्मचेष्टितैः । जनयञ्जनितानन्दो, विचचार पुरेऽखिले ॥ १६ ॥ ततो महाविमर्देन, सम्प्राप्तो राजमन्दिरम् । रत्नराशिप्रभाजालैः, सदा बद्धेन्द्रकार्मुकम् ॥ १७ ॥ तत्र चाशेषराजादिलोकसन्मानमानितः । सकामकामिनीवृन्दलोललोचनवीक्षितः ।। १८ ।। गीतनृत्यप्रबन्धेन, सोऽमरालयविभ्रमे । देवराजवदास्थानं, दत्त्वा निःशङ्कमानसः ॥ १९ ॥ ततो विलीनरागोऽपि नृपतेस्तोषवृद्धये । उत्थाय मज्जनस्थानं, जगाम गतविस्मयः ॥ २० ॥ तत्र च गतस्य तस्य — भ्रातुः सूनोरिवात्यन्तवल्लभस्य सगौरवम् । कृतं मदनकन्दल्या, शरीरपरिमार्जनम् ॥ २१ ॥ शेषान्तःपुरनारीभिर्व्यप्राभिः स्नानकर्मणा । रराज पेशलालापचारुभिः परिवारितः ।। २२ ।। वज्रेन्द्रनीलवैडूर्यपद्मरागादिरोचिषा । रञ्जिते वापीनां, ममज्ज विमले जले ॥ २३ ॥ ततो भुजगनिर्मोकसूक्ष्मशुक्कु सुवाससी । परिधाय गतो देवभवनं सुमनोहरम् ॥ २४ ॥ तत्र च - सुबुद्धिसम्बन्धिनि विरचनाचारुतया चित्तनिर्वाणकारिणि जिनमन्दिरे मार्गानुसारितया परमार्थतः सकलकालहृदयवर्तिनोऽपि विशेषतस्तद्दिन एव प्रबोधनरतिसूरिपादप्रसादोपलब्धस्वरूपस्य सकलनिष्कलावस्थस्य भगवतः परमात्मनो रागद्वेषविषापहरणकरणचतुरमनुस्मृतमर्हतः स्वरूपं ततो निर्गत्य विरलविरलाप्तपरिजनः पूर्वोपकल्पिताशेषभोजनोपकरणसामग्रीसनाथं प्राप्तो भोजनमण्डपं तत्र च विरचितानेकाकारे चित्तरसनोत्सवकारिणि भक्ष्यपेयाद्याहारविस्तारे नृपतिना स्वयमुपदिश्यमानमभिमतरसास्वादनं तदनुरोधेन विदधानो निरभिष्वङ्गतया वर्धमानस्वास्थ्यातिरेको निर्वर्तयामास भोजनमिति, ततो गृहीतपञ्चसुगन्धिकोन्मिश्रताम्बूले मलयजमृगनाभिकश्मीरज ४५ भोजन नि मन्त्रणा ॥ २२० ॥ Felibrary.org Page #225 -------------------------------------------------------------------------- ________________ उपमितौ तू. ३-प्र. ॥ २२१ ॥ Jain Educatio क्षोदाङ्गरागे विन्यस्तप्रवरभूषणे दिव्यांशुकाच्छादितशरीरे माल्यविच्छित्तिसौरभाकृष्टहृष्टचञ्चरीके अध्यासितमहार्हसिंहासने प्रणतासंख्यमहासामन्तकिरीटांशुजालरञ्जितचरणे उद्दामबन्दिस्तूयमानयथावस्थितगुणसन्दोहे दत्तास्थाने मनीषिणि हर्षातिरेकनिर्भरो राजा सुबुद्धिं प्रत्याह — सखे ! युष्मदनुभावजन्येयमस्मादृशां कल्याणपरम्परा, येनोत्साहितोऽहं भवता भगवद्वन्दनाय, तथाहि — विलोकितो मया नाथो, जगदानन्ददायकः । भक्तिनिर्भरचित्तेन, वन्दितो भुवनेश्वरः ॥ १ ॥ दृष्टः कल्पद्रुमाकारः, स सूरिर्वन्दितो मुदा । लब्धो भागवतो धर्मः, संसारोच्छेदकारकः ॥ २ ॥ जातश्चेदृशरूपेण, नररत्नेन मीलकः । कृतश्चानेन सर्वेषामस्माकं हृदयोत्सवः ॥ ३ ॥ अथवा किमत्राश्चर्यम् ? – महाभागाः प्रजायन्ते, परेषां तोषवृद्धये । स्वकार्यमेतदेवैषां यत्परप्रीतिकारणम् ॥ ४ ॥ तदस्य युक्तमेवेदं विधातुं पुण्यकर्मणः । ममाद्भुतमिदं जातं, क डोम्बः क तिलाढकम् ? ॥ ५ ॥ तदेवंविधकल्याणमालिका मित्रवत्सल ! । एवमाचरता नूनं, त्वया संपादिता मम ॥ ६ ॥ राज्ञो हितकरो मन्त्री, सुप्रसिद्धं जगत्रये । तस्मात्तत्रैव मन्त्रित्वं यथार्था ते सुबुद्धिता ॥ ७ ॥ सुबुद्धिरुवाच — देव ! मा मैवमादिशत, न खलु देव ! पुण्यप्राग्भारायत्तजीवितव्येऽत्र किङ्करजनेऽप्येवमतिगौरवमारोपयितुमर्हति देवः, अस्याः संपादने केऽत्र वयं ?, उचित एव देवः खल्वेवंविधकल्याणपरम्परायाः, नैव हि निर्मलाम्बरतले निशि प्रकाशमाना रुचिरा नक्षत्रपद्धतिः कस्य - चिदसम्भावनीयेत्याश्चर्यबुद्धिं जनयति, मनीषिणाऽभिहितं - महाराज ! भगवति सप्रसादे कियतीयमद्यापि भवतः कल्याणपरम्परा ? भाविदिनश्री सम्बन्धस्येव गगनतलस्यारुणोद्योतकल्पो हि भवतो भविष्यत्केवलालोकसचिवपरमपदानन्तानन्दसन्दोहसम्बन्धस्य प्राथमकल्पिकः खल्वेष सम्यग्दर्शनजनितः प्रमोदः, नृपतिरुवाच – नाथ ! महाप्रसादः, कोऽत्र सन्देहः ?, किं न संपद्यते युष्मद्नुचराणां ?, ततो मन्त्रिणं प्रत्याह- सखे ! पश्यामीषामद्यदिनप्रबुद्धानामपि विवेकातिशयः, सुबुद्धिरुवाच – देव! किमत्र चित्रं ? मनीषिणः खल्वेते यथा tional मनीषिण आस्थान्यामा स्थानं धर्मगोष्टी च ॥ २२१ ॥ jainelibrary.org Page #226 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥२२२॥ र्थमभिधीयन्ते, प्रबुद्धा एव ह्येवंविधपुरुषा जायन्ते, गुरवः केवलमीदृशां प्रतिवोधे निमित्तमात्रं भवन्ति, इतश्च मनीषिणो राजमन्दिरे मनीषिण प्रवेशावसरे राजानमनुज्ञाप्यादित एव सुबुद्धिना साधर्मिकवात्सल्येन मध्यमबुद्धिर्नीत आसीदात्मीयसदने कारितस्तदागमननिमित्तः पर- आस्थामानन्दो दत्तानि महादानानि, ततः सोऽपि निर्वर्तितस्नानभोजनताम्बूलविलेपनालङ्करणनेपथ्यमाल्योपभोगकर्तव्यः स्नेहनिर्भरसुबुद्धितत्प-10 न्यामा8 रिकरनिरुपचरितस्तुतिगर्भपेशलालापसमानन्दितहृदयः समागतस्तत्रैवास्थाने कृतोचितप्रतिपत्तिः ससम्भ्रमं मनीषिणा दापिते तदुपकण्ठ-81 स्थानं ध मगोष्टी च मुपविष्टो महति विष्टरे, ततो राजा तमुद्दिश्य सुबुद्धिं प्रत्याह-सखे ! महोपकर्ताऽयमस्माकं महापुरुषः, सुबुद्धिनाऽभिहितं-देव! कथं?, नृपतिराह-समाकर्णय, यतो भगवतोपदिष्ट तस्मिन्नप्रमादयत्रे तस्य दुरनुष्ठेयतामालोचयतो मम महासमरे कातरनरस्येव प्रादुर्भूता चित्ते समाकुलता ततोऽहमनेन महात्मना तत्रावसरे भगवन्तं गृहिधर्म याचयता तद्ब्रहणबुड्युत्पादकत्वेन समाश्वासितो यतो जातो गृहिधर्माजीकरणेनापि मे चेतसा महानवष्टम्भः, ततो ममायमेव महोपकारक इति, सुबुद्धिनाऽभिहितं-देव! यथार्थाभिधानो मध्यमबुद्धिरेष, समानशीलव्यसनेषु सख्यमिति च लोकप्रवादः, ततः समानशीलतया युक्तमेवास्य मध्यमजनानां समाश्वासनं, नृपतिना चिन्तितंअये! ममायं मिथ्याभिमानश्चेतसीयन्तं कालमासीत् किलाहं नरेन्द्रतया पुरुषोत्तमो यावताऽधुनाऽनेन सुबुद्धिनाऽर्थापत्या गणितोऽहं मध्यमजनलेख्ये ततो घिन मिथ्याभिमानिनमिति, अथवा वस्तुस्थितिरेषा न मयाऽत्र विषादो विधेयः, तथाहि-जेन्द्रस्तावदाभाति, शूरः सबासकारकः । यावद्भासुरदंष्ट्रानो, न सिंह उपलभ्यते ॥ १॥ यदा सिंहस्य गन्धोऽपि, स्यादाघ्रातः करेणुना । जायते कम्पमा- ॥२२२॥ नोऽसौ, तदाऽहो कातरः करी ॥२॥ मनीषिणमपेक्ष्यातो, युक्ता मे मध्यरूपता । भयं सिंहो महाभागो, मादृशाः करिकातराः ॥ ३ ॥ 6-1964 For Private Personel Use Only Kriainelibrary.org Page #227 -------------------------------------------------------------------------- ________________ उपमितौ तु. ३-प्र. ॥२२३॥ तदत्र न विषादो मे, कर्तु युक्तः प्रयोजने । यतो द्वितीयलेखाऽपि, माशैरतिदुर्लभा ॥ ४ ॥ तथाहि-भवेत्सर्वोत्तमस्तावत्पुरुषो यदि पारयेत् । अशक्तो मध्यमोऽपि स्यान्न जघन्यः कदाचन ॥ ५ ॥ मिथ्याभिमानो नैवायमेक एवाभवत्पुरा । किं तर्हि ! बहवोऽन्येऽपि, किं वा मे चिन्तया तया? ॥ ६॥ एवं चिन्तयति राजनि सुबुद्धिराह-देव! सम्यगवधारितं देवेन यथैष महोपकारक इति, यतो जिनधर्मानुष्ठाने प्रवर्तमानस्यास्य जीवस्य यो निमित्तमात्रमपि भवति न ततोऽन्यः परमोपकारी अगति विद्यते, नृपतिराह-एवमेतश्नात्र सन्देहः, केवलमिदानीं एष मे मनसि वितर्को भगवद्वचनानुस्मरणेनासकृनिराकृतोऽपि निर्लजब्राह्मण इव प्रैकरणे पुनः पुनः प्रविशतीति बालगततदेनमपनेतुमर्हत्यायः, सुबुद्धिराह-कीशोऽसौ ?, नृपतिरुवाच-समाकर्णय, स्वसंवेदनसंसिद्धमिदमासीत्तदा यदुत-तत्र चैत्यभवने विकारजाप्रविष्टमात्राणामस्माकं शान्तानीव सर्वद्वन्द्वानि उच्चाटितेव केनचिद्राज्यकार्यचिन्तापिशाचिका विलीनमिव सकलमोहजालं विध्यात इव *श्चर्याख्यान विपरीताभिनिवेशग्रहः निर्वतममृतसेकसम्पर्केणेव शरीरं सुखसागरावगाढमिव हृदयं क्षणमात्रेणासीत्, यत्पुनर्नमस्कृतभुवननाथस्य | प्रणतगुरुचरणस्य वन्दितमुनिवृन्दस्य भगवद्वचनामृतमाकर्णयतस्तत्र मे निरुपमं सुखसंवेदनमभूत् तत्सकलं वाग्गोचरातीतमितिकृत्वा न | शक्यते कथयितुं, तदेवंविधेऽपि तत्र जैनेन्द्रमन्दिरे सग्निहितेऽपि तादृशे भगवति गुरौ कथयति रागविषशमनं विरागमार्ग नेदीयसि शा-1|| सामय्या न्तचित्ते तपखिलोकेऽपि सति तावति जनसमुदये कथं बालस्य तथाविधोऽध्यवसायः सम्पन्न इति, सुबुद्धिनाऽभिहितं-देव! यत्तावदुक्तं बलाबलते देवेन यथा 'तत्र जिनमन्दिरे प्रविष्टमात्रस्य मे क्षणमात्रेणाचिन्तितगुणसन्दोहाविर्भावोऽभूदिति तन्नाश्चर्य, प्रमोदशेखरं हि तद्भवनमभिधीयते, हेतुरेव तत्तादृशगुणकलापस्य, यत्पुनरभ्यधायि यथा-कथं पुनस्तस्यैवंविधसामन्यामपि बालस्य तथाविधोऽध्यवसायः संपन्न |॥ २२३॥ १ मध्यमजनताऽपि. २ संखण्ड्या (जेमने ). Jain Education For Private & Personel Use Only (Colinelibrary.org Page #228 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥२२४॥ ', सुबुद्धिनाभितथाविधाध्यवसाय बुद्धिराह-वनितोऽयमशुभपारवाहमेवं तर्कयामत, यतो न किञ्चिदा इति तत्र निवेदितमेव भगवद्भिः कारणं, किं च अभिधानमेव तत्संबन्धि विचार्यमाणं संदेहं दलयति, यतो न किञ्चिदाश्चर्य यद्बालाः पापनिवारणसामग्रीसद्भावेऽपि पापाचरणेषु प्रवर्तन्त इति, अन्यच्च-भगवदुपदेशादेवाहमेवं तर्कयामि यदुत-द्रव्यक्षेत्रकालभावभवाद्यपेक्षया प्राणिनां शुभाशुभपरिणामा भवन्ति, तदस्य बालस्य क्षेत्रजनितोऽयमशुभपरिणामः, नृपतिराह-ननु गुणाकरस्तज्जैनसदनं तदेव तत्र क्षेत्रं तत्कथं तदशुभपरिणामहेतुर्भवेदिति, सुबुद्धिराह-देव! न मन्दिरदोषोऽसौ, किं तर्हि ?, तद्यानदोषः, तदुद्यानं तत्र सामान्यक्षेत्रं, तच्च हेतुस्तस्य बालस्य तथाविधाध्यवसायस्येति, नृपतिराह-यदि दुष्टाध्यवसायहेतुस्तदुद्यानं ततोऽस्माकं किमिति लिष्टचित्तकारणं तन्न सम्पन्नं ?, सुबुद्धिनाऽभिहितं-देव! विचित्रस्वभावं तत्काननं पुरुषादिकमपेक्ष्यानेकाकारकार्यकारक संपद्यते, अत एव तन्निजविल-14 सितमिति नाम्ना गीयते, प्रकटयत्येव तजन्तूनां सविशेषसहकारिकारणकलापैर्निज निजं विलसितं, तथाहि-तस्य बालस्य तेन स्पर्शनेन |तया चाकुशलमालया युक्तस्य मदनकन्दलीं प्राप्य तेन तथाविधाध्यवसायः, मनीषिमध्यमबुद्धियुष्मदादीनां पुनर्विशिष्टपुरुषाणां पुण्यप्राग्भा|रवतां सूरिपादप्रसादमासाद्य तेनैव सर्वविरतिदेशविरतिपरिणामादयो भावा जनिताः, यद्यपि चेह सर्वस्यैव कार्यस्योत्पत्तौ द्रव्यक्षेत्रका|लस्वभावकर्मनियतिपुरुषकारादयः कारणविशेषा दृष्टादृष्टाः समुदायेनैव हेतुभावं भजन्ते, नैकः कचित्कस्यचित्कारणं, तथापि विवक्षयै कर्मविलाकस्यापि कारणत्वं वक्तुं शक्यत इति, तन्निजविलसितमुद्यानमस्माभिर्नानाविधभावनिबन्धनमभिधीयत इति, नृपतिराह-सखे ! चारूक्त सादिस्वरू| मिदमिदानीं, यद्भवता तदाऽभिहितमासीत् भगवतः पुरतो यथा-अहं देवायाऽस्य कर्मविलासस्य राज्ञः स्वरूपं निवेदयिष्यामि तन्निवे पाख्यानं लादयतु भवान् अहं श्रोतुमिच्छामि, सुबुद्धिराह-देव! यद्येवं ततो विविक्ते स्थीयतां देवेन, नृपतिनोक्तमेवं भवतु, ततोऽनुज्ञातौ मनी- ॥२२४॥ (षिणा समुत्थायास्थानमण्डपात् प्रविष्टौ कक्षान्तरे राजामात्यौ, सुबुद्धिनाऽभिहितं-देव! अयमत्र परमार्थो 'ये ते भगवता चत्वारः पु Jain Education For Private Personel Use Only Page #229 -------------------------------------------------------------------------- ________________ जरुषाः प्ररूपिताः, तेषामुत्कृष्टतमास्तावत्सकलकर्मप्रपञ्चरहिताः सिद्धा अभिधीयन्ते, जघन्यमध्यमोत्कृष्टाः पुनरेत एव बालमध्यमबुद्धिमनीतृ. ३-प्र. पिणो विज्ञेयाः, अतः कर्मविलासो राजा यो भगवता प्रतिपादितः स एतेषामेवंविधस्वरूपाणां जनको निजनिजकर्मोदयो विज्ञेयः, स एव हि यथावर्णितवीर्यो नापरः, तस्य च तिस्रः शुभाशुभमिश्ररूपाः परिणतयः, ता एव भगवताऽमीषां मनीषिबालमध्यमबुद्धीनां शुभ॥२२५॥ सुन्दर्यकुशलमालासामान्यरूपति नामभिर्जनन्य इति प्रतिपादिताः, ता एव यतोऽमूनीदृशरूपतया जनितवत्यः, नृपतिराह–स त_मीषां वयस्यः कोऽभिधीयतां ?, सुबुद्धिरुवाच-देव! तत् सर्वानर्थकारि स्पर्शनेन्द्रियं विज्ञेयं, नृपतिना चिन्तितं-अये! मयाऽपीदं भगवता मनीषिणो कथ्यमानं सर्वमाकर्णितमासीत् , केवलं न सम्यग् विज्ञातं यथाऽनेन, तदस्य सुबुद्धेरेवंविधबोधेन सुसाधुभिः सह चिरपरिचयः कारणं, दीक्षायां अहो वचनकौशलं भगवतां, कथितमेवातस्तदाऽमीषां मनीषिप्रभृतीनां सम्बन्धि सर्वमन्यव्यपदेशेन चरितं, अथवा किमत्र चित्रं ?, अत राज्ञो विएव प्रबोधनरतयस्ते भगवन्तोऽभिधीयन्ते, तदेवं विचिन्त्याभिहितमनेन-सखे! पर्याप्तमिदानी, विदितोऽस्माभिरेष वृत्तान्तः, केवलमि लम्बेच्छा दमिदानीमभिधीयते यदुत-यद्येष मनीषी विषयानुषङ्गं कियन्तमपि कालं भजेत ततो वयमप्यनेनैव सह दीक्षाग्रहणं कुर्वीमहि, यतः४ सुबुद्धिकृप्रथमदर्शनादारभ्य प्रवर्धते ममास्योपरि स्नेहानुबन्धः न संचरति विरहकातरतयाऽन्यत्र हृदयं न निवर्तेयातामेतद्वदनकमलावलोकनाल्लो ताऽनुचने, ततो नास्य विरहे वयं क्षणमप्यासितुमुत्सहामहे न च तथाविधोऽद्यापि अस्माकमाविर्भवति चरणकरणपरिणामः, तदेनं तावदभ्य शास्तिः ४र्थय प्रणयस्नेहसारं अनुभावय निरुपचरितशब्दादिभोगान् प्रकटयास्य पुरतस्तत्स्वामिभावं दर्शय वजेन्द्रनीलमहानीलकर्केतनपद्मरागम-4 रकतवैडूर्यचन्द्रकान्तपुष्परागादिमहारत्नपूगान् दर्शयापहसितत्रिदशसुन्दरीलावण्याः कन्यकाः सर्वथा कथश्चिदुपप्रलोभय यथा कियन्तमपि कालमस्मत्समीहितमेष मनीषी निर्विचारं संपादयति, सुबुद्धिनाऽभिहितं यदाज्ञापयति देवः, केवलमत्रार्थे किश्चिदई विज्ञापयामि ॥ २२५॥ Jain Educa t ional For Private & Personel Use Only A Mjainelibrary.org Page #230 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥ २२६ ॥ Jain Educat तद्युक्तमयुक्तं वा क्षन्तुमर्हति देवो, नृपतिराह - सखे! सदुपदेशदानाधिकारिणां भवतां शिष्यकल्पे मय्यप्यलमियता संभ्रमेण वदतु वि| वक्षितं निर्विकल्पमार्थः, सुबुद्धिरुवाच – देव !, यद्येवं ततो यत्तावदुक्तं देवेन यथा 'ममात्र मनीषिणि गुरुः स्नेहातिरेकः' तद्युक्तमेव, यतः समुचितो महतां गुणिषु पक्षपातः, स हि क्रियमाणः पापाणुपूगं दलयति सदाशयं स्फीतयति सुजनतां अनयति यशो वर्धयति धर्ममु| पचिनोति मोक्ष योग्यतामालक्षयतीति, यत्पुनरुक्तं 'यथा कथविदुपप्रलोभ्य कियन्तमपि कालमेव धारणीय इति' तन्न न्याय्यं, प्रत्युतानुचितमाभासते, यतो नैवमस्योपरि स्नेहानुबन्धो दर्शितो भवति, किं तर्हि ?, प्रत्युत प्रत्यनीकतां संपद्यते, तथाहि — घोरसंसारकान्तारचा - रनिःसारकाम्यया । प्रवर्तमानं जैनेन्द्रे, धर्मे जीवं जगद्धिते ॥ १ ॥ मनसा वचसा सम्यक्क्रियया च कृतोद्यमः । प्रोत्साहयति यस्तस्य, स बन्धुः स्नेहनिर्भरः ॥ २ ॥ अलीकस्नेहमोहेन, यस्तु तं वारयेज्जनः । स तस्याहितकारित्वात्परमार्थेन वैरिकः ॥ ३ ॥ तस्मान्न वारणीयोऽयं, स्वहितोद्यतमानसः । एवमारभतां देव !, स्नेहोऽत्र विहितो भवेत् ॥ ४ ॥ न चैष शक्यते देव !, कृतैर्यत्नशतैरपि । मनीषी लोभमानेतुं विषयैर्देविकैरपि ।। ५ ।। " यतः प्रादुर्भूतोऽस्य महात्मनो विषयविषविपाकावेदनचतुरे भगवद्वचने सुनिश्चितः प्रबोधः विस्फुरितं "सकलमलकालुष्यक्षालनक्षमं हृदयसरोवरे विवेकरत्नं समुल्लसितं यथावस्थितार्थस्वरूपनिरूपणनिपुणं सम्यग्दर्शनं संजातोऽस्य निःशेषदोषमो"धकरश्चरणपरिणामः सति च भगवदवलोकनया जीवस्यैवंविधे कल्याणाभिनिवेशकारिणि गुणकदम्बके न रमते विषयेषु चित्तं प्रतिभा“सते हेयत्वबुद्ध्या भवप्रपञ्चः इन्द्रजालायते निःसारतया सकलं जगद्विलसितं स्वप्नदर्शनायते क्षणदृष्टनष्टतया जनसमागमः न निवर्तते “प्रलयकालेऽपि कस्यचिदनुरोधेन मोक्षमार्गस्य साघनप्रवणा बुद्धिः,” तदेवंस्थिते देव ! अस्योपप्रलोभनमाचरतामस्माकं केवलं मोहविलसितमाविर्भविष्यति न पुनः काचिदभिप्रेतार्थसिद्धिः, तद्लमनेनास्थानारम्भेणेति, नृपतिराह— यद्येवं ततः किं पुनरधुना प्राप्तकालं ?, सुबु ational मनीषिणो दीक्षाया राज्ञो वि लम्बेच्छा सुबुद्धिकृताऽनु शास्तिः ॥ २२६ ॥ w.jainelibrary.org Page #231 -------------------------------------------------------------------------- ________________ उपमितौ तु. ३-प्र. ।। २२७॥ नैमित्तिकाह्वानं अष्टाह्निकोत्सवः द्धिराह-देव! निरूप्य दीक्षाग्रहणार्थमस्य प्रशस्तदिनं क्रियतां तदारात् सर्वादरेण महत्तरः प्रमोदः, नृपतिराह-यत्त्वं जानीषे, ततः समाहूतः सिद्धार्थो नाम सांवत्सरः, समागतस्त्वरया प्रविष्टोऽभ्यन्तरे राज्ञा दापितमासनं कृतमुचितकरणीयं कथितमाह्वानप्रयोजन ततो निरूप्य निवेदितमनेन यदुत-अस्माहिनान्नवमे दिनेऽस्यामेव भाविन्यां शुक्लत्रयोदश्यां शुक्रदिने उत्तरभद्रपदाभिर्योगमुपगते शशधरे *वहति शिवयोगे दिनकरोदयातीते सपादे प्रहरद्वये वृषलग्नं सप्तग्रहकं एकान्तनिरवद्यं भविष्यति तदाश्रीयतामिति अभिहितं राजमश्रिणोः, परिपूज्य प्रहितः सांवत्सरः गतं तदिनं, ततो द्वितीयदिनादारभ्य प्रमोदशेखरे तदन्यजिनायतनेषु च देवानामपि विस्मारितसुरालयसौन्दर्या विधापिता राज्ञा महोत्सवाः दापितानि वरवरिकाघोषणपूर्वकं सर्वत्र महादानानि विहारितो देवेन्द्रवदैरावतविभ्रमजयकरिवरारूढः स्वयं पदातिभावं भजता त्रिकचतुष्कचत्वरादिषु सुराकारैर्नागरिकजनैः स्तूयमानो निरुपमविलासविस्तारमनुभावयता नरपतिना प्रतिदिनं नगरे मनीषी, प्राप्तोऽष्टमवासरः, तत्र च नीतं निखिलजनसन्मानदानार्घमानविनोदेन प्रहरद्वयं, अत्रान्तरे दिनकराचरितेन मनीषिवचनं सूचयताऽभिहितं कालनिवेदकेन-नाशयित्वा तमो लोके, कृत्वाऽऽहादं मनस्विनाम् । हे लोकाः! कथयत्येष, भास्करो वोऽधुना स्फुटम् ॥१॥ वर्धमानः प्रतापेन, यथाऽहमुपरि स्थितः । सर्वोऽपि स्वगुणैरेव, जनस्योपरि तिष्ठति ॥ २॥ ततस्तदाकर्ण्य राजा सुबुद्धिप्रभृतीनुदिश्याह-अये ! प्रत्यासीदति लग्नवेला ततः सज्जीकुरुत तूर्ण भगवत्पादमूले गमनसामग्री, सुबुद्धिरुवाच-देव! प्रढव वर्त्तते मनी षिपुण्यपरिपाटीव सर्वा सामग्री, तथाहि-अमी घणघणारावं, कुर्वन्तः कनकोज्वलाः । रथौघाः प्रस्थितास्तूर्णमायुक्तवरवाजिनः ॥ १॥ भएते संख्यामतिक्रान्ता, राजवृन्दैरधिष्ठिताः । जीमूता इव नागेन्द्रा, द्वारे गर्जन्ति मन्थरम् ॥ २॥ वर्याश्ववारैः संरुद्धाः, कथञ्चिचटु लाननैः । खमापिबन्तोऽमी देव!, हया हेषन्ति दर्पिताः ॥३॥ अयं पदातिसंघातः, क्षीरनीरेश्वरोपमः । मत्तः प्रयोजनं ज्ञात्वा, सुवे KAMISHAHARASSA | निष्क्रमणायोत्सवः ॥२२७॥ Jain Education Intern For Private & Personel Use Only MPTimelibrary.org Page #232 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥२२८॥ पश्चलितोऽखिलः ॥४॥ रत्नालकारनेपथ्याः, सद्व्यपटलाकुलाः । प्रस्थिता वरनारीणामेते बारा वरेक्षणाः ॥ ५॥ मनीषिपुण्यसंभारा-IXI निष्क्रमकृष्टास्तूर्ण समागताः । एते विबुधसंघाता, द्योतयन्ति नभस्तलम् ।। ६ ॥ एष नागरको लोकः, कौतुकाक्षिप्तमानसः । कुरुते हर्षकहोलैःणायोत्सवः मासागरक्षोभविभ्रमम् ॥ ७ ॥ अथवा-मत्तो विदितवृत्तान्तो, मनीषिगुणरञ्जितः । ज्ञातयुष्मदभिप्रायः, को वात्राप्रगुणो भवेत् ॥ ८॥ देव! तत्साम्प्रतमत्थातमहंथ यूयं, ततः समुत्थिती मनीषिनरेन्द्रो निर्गतौ द्वारदेशे, ततो रत्नकिङ्किणीजालभपिते समारूढः प्रधानस्यन्दने । मनीषी "ततः सुखसुकुमारासनोपविष्टः स्वयं प्रतिपन्नसारथिभावेन सह नरपतिना विलसत्किरीटांशुरजितोत्तमानभागो प्रियमाणेन "निजयशोधवलेनातपत्रेण कपोललोलायमानकुण्डलो, धूयमानेन शशधरदीधितिच्छटाच्छेन वरविलासिनीकरवर्तिना चामरप्रकरण स्थूलमु"क्ताफलकलापविराजितवक्षःस्थलः पठताऽतितारमुद्दामबन्दिवृन्देन कटककेयूरखचितबाहुदण्डो नृत्यता तोषनिर्भरवरविलासिनीसार्थेन "अतिसुरभिताम्बूलाङ्गरागप्रीणिताशेषेन्द्रियग्रामो बधिरयता दिक्चक्रवालं वरतूर्यनिर्घोषेण विशददिव्यांशुकप्रतिपन्नदेहो गायता मनोहा-IN "रिकिन्नरसबेन घूर्णमानविचित्रवनमालानिचयचर्चितशरीरो मुञ्चता हर्षातिरेकादुत्कृष्टसिंहनादसन्दर्भ देवसलेन प्रीणिताशेषप्रणयिजनम"नोरथः श्लाघयता नागरलोकेन तथाऽमरकुमाराकारधरोऽयमिति सकौतुकाभिः समागतोऽस्माकमयं दृष्टिपथमिति सहर्षाभिरस्मदभिमुख"मवलोकयतीति सकाराभिर्मदनरसवशीकृतहृदयतया नानाविधविलासाभिर्मामियं तिरोधाय दर्शनलोलतया स्वयमवलोकयतीति परस्परं "सेवा॑भिर्गुरुजनोऽस्मानेवमवलोकयन्तीः पश्यतीति सलज्जाभिः प्रव्रजितः किलायं भविष्यतीति सशोकाभिरलं संसारेण योऽयमेवंविधैरपि "त्यज्यत इति ससंवेगाभिरेवमनेकरसभावनिर्भरं हृदयमुद्वहन्तीभिर्निरीक्ष्यमाणमूर्तिर्वातायनविनिर्गतवदनसहस्राभिः पुरसुन्दरीभिरभिनन्द्य- ॥२२८॥ १ समुदायाः. २ °कालोले० प्र० ३ °मुकु. प्र. Jain Education For Private Personel Use Only elorary.org Page #233 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥२२९॥ "मानोऽम्बरविवरवर्तिनीभिः सुरसुन्दरीभिः सहितो रथान्तरारूढेन स्वप्रतिबिम्बसन्निभेन मध्यमबुद्धिना अनुगम्यमानो रथहरिकरिगतैर्म"हासामन्तसमूहैर्महता विमर्दैन प्राप्तो मनीषी निजविलसितोद्याने," रथादवतीर्य स्थितः क्षणमात्रं प्रमोदशेखरद्वारे परिवेष्टितो राजवृन्देन, इतश्च स्यन्दनारोहणादारभ्य राजा विशेषतस्तदा सत्त्वपरीक्षार्थ मनीषिखरूपं दत्तावधानो निरूपयति स्म यावता तस्य विशुध्यमानाध्यवसायप्रक्षालितमनोमलकलङ्कस्य सत्यपि तादृशे हर्षहेतौ न लक्षितस्तेन तिलतुषत्रिभागमात्रोऽपि चेतोविकारः प्रत्युत गाढतरं क्षारमृत्पुटपाकादिभिरिव विचित्रसंसारविलसितदर्शनसमुद्भूतैर्भावनाविशेषैर्निर्मलीभूतं चित्तरत्रं, ततः परस्परानुविद्धतया मनःशरीरयोर्जातमस्य देदीप्यमानं शरीरं विलोकितं च राज्ञा यावत्तत्तेजसाभिभूतं दिनकरकरनिकरतिरस्कृतमिव तारकानिकुरुम्ब न राजते मनीषिणोऽभ्यर्णवर्ति तद्राजकं, ततस्तदीयगुणप्रकर्षेण राज्ञोऽपि विलीनं तद्विबन्धकं कर्मजालं संजातश्चरणपरिणामो: निवेदितः सुबुद्धिमध्यमबुद्धिमदनकन्दलीसामन्तादिभ्यो निजोऽभिप्रायः, ततोऽचिन्त्यमाहात्म्यतया महापुरुषसन्निधानस्य विचित्रतया कर्मक्षयोपशमस्य रजितचित्ततया निष्कृत्रिममनीषिगुणैः समुल्लसितं सर्वेषां तदा जीववीर्य, ततस्तैरभिहितम्-साधु साधूदितं देव!, युक्तमेतद्भवादृशाम् । संसारे ह्यत्र निःसारे, नान्यच्चारु विवेकिनाम् ॥ १॥ तथाहि-देव! यद्यत्र संसारे, किश्चित् स्याद्रामणीयकम् । श्लाघ्यं सारमुपादेयं, वस्तु सुन्दरमेव वा ॥ २ ॥ ततः किमीदृशाः सन्तः, पूज्या युष्मादृशामपि । संसारमेनं मुञ्चेयुर्ज्ञाततत्त्वा महाघियः ॥ ३ ॥ युग्मम् । ततोऽभूदृशसल्लोकत्यागादेवावगम्यते । नास्त्यत्र किञ्चित्संसारे, सारं चारकसन्निभे॥४॥ अतो मनीषिभिस्त्यक्ते, देव! नैवात्र युज्यते । स्थातुं विज्ञाततत्त्वानां, भवे भूरिभयाकरे ॥ ५ ॥ अन्यच्च देव! सर्वेषामस्माकमपि साम्प्रतम् । दृष्ट्वा मनीषिणश्चित्तं, न चित्तं रमते भवे ॥ ६॥ यथै| वास्य प्रभावेण, संजातश्चरणोद्यमः । अस्माकमेष निर्वाहं, तथा तेनैव यास्यति ॥ ७॥ ततोऽस्माननुजानीत, संसारोच्छेदकारिणीम् । येन राजादीना दीक्षापरिणतिः |॥२२९॥ उ.भ. २० Jain Educat dainelibrary.org For Private Personal Use Only on Page #234 -------------------------------------------------------------------------- ________________ उपमिती तृ. ३-प्र. राजादीनां दीक्षापरिNणतिः ॥२३०॥ भागवतीं दीक्षामङ्गीकुर्मः सुनिर्मलाम् ॥८॥ नृपतिरुवाच-अहो विवेको युष्माकमहो गम्भीरचित्तता । अहो वचनविन्यासस्तथाऽहो सत्त्वसारता ॥९॥ साध्वध्यवसितं भद्रैः, साधु प्रोत्साहिता वयम्। साधु भोः क्षणमात्रेण, त्रोटितं भवपञ्जरम् ॥१०॥ एवं सामान्यतस्तावत् , सर्वेषामभिनन्दनम् । कृत्वा प्रत्येकमप्याह, स राजा हर्षनिर्भरः ॥ ११ ॥ तत्र सुबुद्धिं तावदुवाच-सखे! विदितसंसारस्वभावेन त्वया गृहे । इयन्तं तिष्ठता कालं, वयमेव प्रतीक्षिताः ॥ १२ ॥ अन्यथा ते गृहे किं वा, स्यादवस्थानकारणम् ? । को नाम राज्यलाभेऽपि, भजेचाण्डालरूपताम् ? ॥ १३ ॥ तत्साधु विहितं साधु, कृतोऽस्माकमनुग्रहः । एवमाचरता मित्र!, दर्शिता च सुमित्रता ॥ १४ ॥ मध्यमबुद्धिं प्रत्याह-त्वमादावेव धन्योऽसि, यस्य सङ्गो मनीषिणा । नैव कल्पद्रुमोपेतो, नरोऽकल्याणमर्हति ॥ १५॥ अधुना चरितेऽप्यस्य, दधानेन मतिं त्वया । स्वभ्रातुर्निर्विशेषेयं, दर्शिता तुल्यरूपता ॥ १६ ॥ तत्साधु विहितं भद्र!, यः पश्चादपि सुन्दरः । सोऽपि सुन्दर एवेति, यतो वृद्धाः प्रचक्षते ॥ १७ ॥ ततो मदनकन्दली प्रत्याह-सारं च सुकुमारं च, देवि! काञ्चनपद्मवत् । तावकीनमिदं चित्तं, | येनाङ्गीकृतमीदृशम् ।। १८ ।। प्रसिद्धा धर्मपत्नीति, यत्त्वं लोकोपचारतः । मम तत्सत्यतां नीतं, कर्तव्येन त्वयाऽधुना ।। १९ ॥ तत्साधु विहितं देवि!, नास्त्यत्र भवपक्षरे । नियब्रितानां जीवानां, कर्तव्यमपरं वरम् ॥ २०॥ तथा-यैरभ्युपगता दीक्षा, तानन्यानपि भा|वतः । स राजा मधुरैरेवं, वाक्यैरानन्द्य तोषतः ॥ २१ ॥ तद्यथा-धन्या यूयं महात्मानः, कृतकृत्या नरोत्तमाः । यैरभ्युपगता तूर्ण, सद्दीक्षा पारमेश्वरी ।। २२ ॥ तच्चारु विहितं भद्रा!, युक्तमेतद्भवादृशाम् । यूयमेव परं लोके, निर्मिथ्या मम बान्धवाः ॥ २३ ॥ ततश्च -राजचिह्नार्पणाद्राज्ये, स्थापयित्वा सुलोचनम् । ततः कृतान्यकर्तव्यः, प्रविष्टो जिनमन्दिरे ॥ २४ ॥ तत्र च-विहिताशेषकर्तव्याः, पूजयित्वा जगद्गुरुम् । आचार्येभ्यो निजाकूतं, ते सर्वेऽप्याचचक्षिरे ॥ २५ ॥ ततोऽभिनन्दितास्तेऽपि, सूरिभिः कलया गिरा । अलं Jain Education anal For Private & Personel Use Only Callulainelibrary.org Page #235 -------------------------------------------------------------------------- ________________ उपमिती तृ. ३-प्र. दीक्षितेभ्यो गुरुपदेशः ॥२३१॥ विलम्बितेनात्र, संसार इतिभाषिणा ॥२६॥ ततः प्रवचनोक्तेन, विधिना धूतकल्मषैः । सर्वे ते क्षणमात्रेण, दीक्षिता गुरुभिर्जनाः ॥२७॥ अथ संवेगवृद्ध्यर्थ, कल्पोऽयमिति वा क्षणम् । कृता समक्षं लोकस्य, सूरिभिर्धर्मदेशना ॥२८॥ तद्यथा-"अनाद्यनन्तसंसारे, जन्ममृत्युभया| "केर । मौनीन्द्री दुर्लभा सत्त्वैः, प्रव्रज्येयं सुनिर्मला ॥२९॥ यतः-तावदुःखान्यनन्तानि, तावद्रागादिसन्ततिः। प्रभवः कर्मणस्तावत्तावज "न्मपरम्परा ॥ ३० ॥ विपदस्तावदेवैतास्तावत्सर्वा विडम्बनाः । तावद्दीनानि जल्पन्ति, नरा एव पुरो नृणाम् ॥३१॥ तावद्दौर्गत्यसद्भाव| "स्तावद्रोगसमुद्भवः । तावदेष बहुक्लेशो, घोरसंसारसागरः ॥३२॥ यावन्निःशेषसावधयोगोपरतिलक्षणा । एषा न लभ्यते जीवैः, प्रव्रज्या| "ऽत्यन्तदुर्लभा ॥३३॥ चतुर्भिः कलापकं ॥ प्रसादाल्लोकनाथस्य, स्वकर्मविवरेण च । यदा तु सत्त्वैर्लभ्येत, प्रव्रज्येयं जिनोदिता ॥३४॥ "तदा निर्धूय पापानि, यान्ति ते परमां गतिम् । अनन्तानन्दसंपूर्णा, निःशेषलेशवर्जिताम् ॥ ३५ ॥ युग्मम् । ततोऽमी ये पुरा प्रोक्ताः, | "सर्वेऽपि भवभाविनः । क्षुद्रोपद्रवसंघाता, दुरापास्ता भवन्ति ते ॥ ३६॥ किं च-इहापि भो भवन्त्येव, प्रशमामृतपायिनः । प्रव्रज्या| "प्राहिणो जीवा, निर्बाधाः सुखपूरिताः ॥ ३७॥ सा च भागवती दीक्षा, युष्माभिरधुना स्फुटम् । संप्राप्ता तेन संप्राप्तं, यत्प्राप्तव्यं भवो "दधौ ॥ ३८ ॥ केवलं सततं यत्नः, प्रमादपरिवर्जितैः । यावज्जीवं विधातव्यो, भवद्भिरिदमुच्यते ॥३९॥ यतः-नाधन्याः पारमेतस्या, | "गच्छन्ति पुरुषाधमाः । ये तु पारं व्रजन्त्यस्यास्त एव पुरुषोत्तमाः ॥ ४०॥" ततस्तैः प्रणतैः सर्वैर्जजल्पे सूरिसंमुखम् । इच्छामोऽनुग्रहं नाथ!, कुर्मो नाथानुशासनम् ॥४१॥ स्थगिताननदेशेन, मुखवस्त्रिकया मुदा । अत्रान्तरे कृतः प्रश्नः, शत्रुमर्दनसाधुना ॥४२॥ कथम् ? -विशालं निर्मलं धीरं, गम्भीरं गुरुदक्षिणम् । दयापरीतं निश्चिन्तं, द्वेषाभिष्वङ्गवर्जितम् ॥ ४३ ॥ स्तिमितं जगदानन्दं, यद्वा वाग्गोचरातिगम् । कथमीदृग्भवेच्चित्तं, नाथ! यादृग् मनीषिणः ॥ ४४ ॥ युग्मम् । यस्य चेष्टितमालोक्य, शिथिलीभूतबन्धनाः । एते सर्वे शत्रुमर्दनमुनिप्रश्नो मनीषिचित्तसमचित्तविधाने की R ॥२३१॥ Jain Education Kardalonal For Private & Personel Use Only MRhinelibrary.org Page #236 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥ २३२ ॥ Jain Education वयं मुक्ता, भीमात् संसारचारकात् ।। ४५ ।। गुरुरुवाच --- या विज्ञाता त्वयाऽप्यस्य, जननी शुभसुन्दरी । यावन्तस्तत्सुतास्तेषां सर्वेषामीदृशं मनः ॥ ४६ ॥ ततो गृहीततत्वोऽपि राजर्षिरिदमब्रवीत् । बोधार्थं मुग्धलोकानां विनयानतमस्तक: ।। ४७ ।। किं तस्याः शुभसुन्दर्या, विद्यन्ते बहवः सुताः ? । अस्माभिश्च पुरा ज्ञातमयमेककपुत्रकः ॥ ४८ ॥ गुरुरुवाच — बाढं विद्यन्ते, तथाहि —ये ये त्रिभुव - | नेऽप्यत्र, दृश्यन्तेऽनेन यादृशाः (सन्निभाः) । ते सर्वे शुभसुन्दर्याः, पुत्रा नास्त्यत्र संशयः ॥ ४९॥ किं च ये केचिदुत्तमा लोकाः, सत्त्वमार्गानुयायिनः । ते पुत्राः शुभसुन्दर्यास्तुल्या ज्ञेया मनीषिणा ।। ५० ।। राजर्षिरुवाच - याऽसौ बालस्य जननी, भवद्भिरुपवर्णिता । भदन्त ! बालादन्येऽपि तस्याः किं सन्ति सूनवः ? ॥ ५१ ॥ सूरिणाऽभिहितं - नितरां सन्ति, तथाहि —ये ये त्रिभुवनेऽप्यत्र, जघन्याः क्लिष्टजन्तवः । ते तेऽकुशलमालायाः, पुत्रा नास्त्यत्र संशयः ॥ ५२ ॥ ते बालसदृशैरेव, विज्ञेया दुष्टचेष्टितैः । एतेऽकुशलमालायाः, सूनवः सुपरिस्फुटाः ॥ ५३ ॥ राजर्षिरुवाच यद्येवं तर्हि —— तस्याः सामान्यरूपायाः, किमन्ये सन्ति सूनवः । भदन्त ! किं वा नो सन्ति, | मध्यबुद्धेः सहोदराः ? ॥ ५४ ॥ सूरिणाऽभिहितं - बहुत मास्ते विद्यन्ते, यतः ये बालचरिताः केचिन्मनीषिचरिताश्च ये । एतेभ्यो ये परे सत्त्वाः सर्वे तेऽमुष्य सोदराः ॥ ५५ ॥ ये केचिच्छबलाचाराः, समा मध्यमबुद्धिना । सुताः सामान्यरूपायास्ते जीवा भुवनोदरे ॥ ५६ ॥ सकाशादितराभ्यां ते, गण्यमाना जगत्रये । अनन्तगुणितास्तेन, प्रोक्ता भूरितमा मया ॥ ५७ ॥ राजर्षिरुवाच — भदन्त ! यद्येवं ततो मम चेतसि परिस्फुरति — यथैवं व्यवस्थिते सत्येतदापन्नं यदुत - भार्यायेण जनितं जघन्योत्तममध्यमम् । तस्य कर्मविला - सस्य, जगदेतत्कुटुम्बकम् ॥ ५८ ॥ सूरिरुवाच - आर्य ! नैवात्र सन्देहः, सम्यगार्येण लक्षितम् । मार्गानुसारिणी बुद्धिर्भवत्येव भवादृशाम् ॥ ५९ ॥ तथाहि — जघन्यमध्यमोत्कृष्टाः, सर्वयोनिषु जन्तवः । विद्यन्ते केवलं नृत्वे, व्यक्तभावा भवन्ति ते ॥ ६० ॥ ततश्च शत्रुमर्दन मुनिप्रश्नो मनीषिचि. त्तसमचि त्तविधाने ॥ २३२ ॥ Panelibrary.org Page #237 -------------------------------------------------------------------------- ________________ उपमितौ -नरत्वेऽपि विनिर्दिष्टं, व्याप्येवेदं कुटुम्बकम् । यदत्र विदुषा कार्य, तदिदानी निबोधत ॥ ६१ ॥ त्यक्तव्यं बालचरितं, न कार्यस्तित्समागमः। मनीषिचरिते यत्नः, कर्तव्यः सुखमिच्छता ॥ ६२ ॥ यतोऽत्र बहवो जीवाः, प्रायो मध्यमबुद्धयः । ते च सम्यग नुष्ठानात् , संपद्यन्ते मनीषिणः ॥ ६३ ।। एतद्विज्ञाय भो भव्याः!, सर्वेऽपि गदिता मया । कार्य मदनुरोधेन, वृत्तमस्य मनीषिणः ॥६४॥ ॥२३३॥ वर्जनीयश्च यत्नेन, पापमित्रैः समागमः । यतः स्पर्शनसम्पर्कात् , स बालो निधनं गतः ॥ ६५ ॥ वर्जनेन पुनस्तस्य, मनीषी सुपरिस्फुटाम् । लोके शेखरतां प्राप्य, जातोऽयं मोक्षसाधकः ॥ ६६ ॥ कल्याणमित्रैः कर्तव्या, मैत्री पुंसा हितैषिणा । इहामुत्र च विज्ञेया, सा हेतुः सर्वसम्पदाम् ॥६७॥ दोषायेह कुसंसर्गः, सुसंसर्गो गुणावहः। एतच्च द्वयमप्यत्र, मध्यबुद्धौ प्रतिष्ठितम् ॥६८॥ तथाहि-बालः स्पर्शनसंबन्धादेषोऽभूदुःखभाजनम् । युक्तोऽभूत्सतताहाद, एष एव मनीषिणा ॥ ६९ ॥ तदिदं भो! विनिश्चित्य, बहिरङ्गान्तरैः सदा । न कार्यो दुर्जनः सङ्गः, कर्तव्यः सुजनैः सह ।। ७० ।। ततश्च-इदमाकर्ण्य मौनीन्द्र, वचनं सुमनोहरम् । प्रबुद्धा बहवः सत्त्वा, जाता धर्मपरायणाः ॥ ७१ ॥ प्राप्ता देवा निजं स्थानं, स्थितो राज्ये सुलोचनः । गतोऽन्यत्र विहाराय, सूरिः शिष्यगणैः सह ॥ ७२ ॥ ततश्च-विहृत्य कालं भूयांसमागमोक्तेन वर्त्मना । पर्यन्तकाले संप्राप्ते, विधाय सकलं विधिम् ॥ ७३ ॥ ज्ञानध्यानतपोवीर्यवह्निनिर्दग्धकल्मषः । मनीषी निवृति प्राप्तो, हित्वा स्वं देहपजरम् ।। ७४ ॥ ये तु मध्यमसद्वीर्यास्ते तनूभूतकर्मकाः । गवा मध्यमबुद्ध्याद्या, देवलोकेषु साधवः ॥ ७५ ॥ बालस्य तु यदादिष्टं, भदन्तै वि चेष्टितम् । तत्तथैवाखिलं जातं, नान्यथा मुनिभाषितम् ।।७६॥ इति स्पर्शनकथानकं समाप्तम् ] विदुर उवाच-कुमार! तदिदं मया ह्यः कथानकमाकर्णितं, आकर्णयतश्च मम लखितं दिनं, तेन युष्मत्समीपे नागतोऽस्मि, मया: मनीष्यादिकथोपसंहार वैश्वानररप्रभाव: ॥२३३॥ in Educate For Private & Personel Use Only jainelibrary.org Page #238 -------------------------------------------------------------------------- ________________ उपमितौ तु. ३-अ. ॥२३४॥ भिहितं-भद्र ! सुन्दरमनुष्ठितं, यतोऽतिरमणीयकमिदं कथानकं, बुध्यत एव श्रोतुम्, अहो अत्यन्तदुरन्तः पापमित्रसम्बन्धो यतस्तस्य 8 बालस्य स्पर्शनसम्पर्कादिहामुत्र च निबिडविडम्बनागर्भा दुःखपरम्परैव केवलं संपन्ना नान्यत्किञ्चनेति, विदुरेण चिन्तितं-बुद्धस्तावदनेन कथानकतात्पर्यार्थ इति भविष्यति मे वचनावकाशः, इतश्च तत्रावसरे मत्तो नातिदूरे वर्तते वैश्वानरः श्रुतं तेन मामकीनं वचनं, चिन्तितमनेन-अये! विरूपको नन्दिवर्धनस्योल्लापो व्युत्पादितप्रायोऽयमनेन विदुरेण तन्न सुन्दरमिदं वर्तते, धृष्टः खल्वेष विदुरो, ज्ञापयिष्यत्यस्य मदीयस्वरूपमिति साशङ्कः संपन्नो वैश्वानरः, विदुरेणाभिहितं-कुमार! सत्यमिदं, सम्यगवधारितं कुमारेण, अन्यच्चप्रकृतिरेषा प्रायः प्राणिनां यथा यत्र कुत्रचित्किञ्चन दृष्टं श्रुतं वा सर्वमात्मविषये योजयन्ति, ततो मयाऽपीदं कथानकमनुश्रुत्य स्वहृदये चिन्तितं यदुत-यदि कुमारस्य कदाचिदपि पापमित्रसम्बन्धो न भवति ततः सुन्दरं संपद्यते, मयाऽभिहितं-भद्र ! किमत्र चिन्तनीयं ?, नास्त्येव मे नापि भविष्यति पापमित्रसम्बन्धगन्धोऽपीति, विदुरः प्राह-वयमप्येतावदेवार्थयामहे, ततः स्थितो मदीयकर्णाभ्यणे विदुरः, शनैः शनैरभिहितं चानेन यदुत-केवलमेषोऽपि वैश्वानरो लोकवार्त्तया दुष्टप्रकृतिः श्रूयते, तदयं सम्यक् परीक्षणीयः कुमारेण, मा भूदेष स्पर्शनवद्वालस्य पापमित्रतया भवतोऽनर्थपरम्पराकारणमिति, निरीक्षते च तस्मिन्नवसरे वैश्वानरः साकूतः सन्नभिमुखो मदीयवदनं, लक्षितोऽहमनेन मुखविकारतस्तैर्विदुरवचनैर्दूयमानः, ततः कृता वैश्वानरेण मां प्रति सा पूर्वसाङ्केतिका संज्ञा, भक्षितं मया क्रूरचित्ताभिधानं तद्बटकं, ततस्तत्प्रभावान्मे क्षणेन वृद्धोऽन्तस्तापः समुल्लसिताः स्वेदबिन्दवो जातं गुजार्धसन्निभं शरीरं संपन्नं विषमदष्टोष्ठं भग्नोप्रभृकुटितरङ्गमतिकरालं वक्रकुहरं, ततो भद्रे अगृहीतसङ्केते! तथा वैश्वानरवटकप्रभावाभिभूतात्मना मया पापकर्मणाऽनाकलय्य तस्य वत्सलतामनालोच्य हितभाषितामविगणय्य चिरपरिचयं परित्यज्य स्नेहभावमुररीकृत्य दुर्जनतां सर्वथा निष्ठरवचनैस्तिरस्कृतोऽसौ विदुरः, RSSCROCOCOCOCCANCE हितदेशके द्वेषः ॥२३४॥ Jain Educatio n al For Private & Personel Use Only ainelibrary.org Page #239 -------------------------------------------------------------------------- ________________ उपमिती तु. ३-प्र. कल्प कल्पयसि, तथाऽचिन्दारणी चपेटा गृहीत्वात स्वमनसि तातेन, ॥२३५॥ नन्दिवर्धः नस्ययौवनं यदुत-अरे दुरात्मन् ! निर्लज त्वं मां बालकल्पं कल्पयसि, तथाऽचिन्त्यप्रभावोपेतं परमोपकारकमन्तरङ्गभूतं मे वैश्वानरं तथाविधदुष्टस्पर्शनोपमं मन्यसे, अदानस्य च प्रत्युत्तरं विदुरस्य मया दत्ता कपोलदारणी चपेटा गृहीत्वा महत्फलकं प्रहर्तुमारब्धोऽहं, ततो भयातिरेकप्रकम्पमानगात्रयष्टिर्नष्टो विदुरः गतस्तातसमीपं कथितः समस्तोऽपि वृत्तान्तः, ततो निश्चितं स्वमनसि तातेन, यथा 'न शक्यत एव कथञ्चिदपि कुमारो वियोजयितुमेतस्माद्वैश्वानरपापमित्रादिति तदेवं स्थिते 'यद्भविष्यत्तामेवावलम्ब्यास्माभिमौनेनैव स्थातुं युक्त'मिति | स्थापितस्तातेन सिद्धान्तः । इतश्च निःशेषितं मया कलाग्रहणं, ततो गणितं प्रशस्तदिनं आनीतोऽहं कलाशालायास्तातेनात्मसमीपं पूजितः कलाचार्यो दत्तानि महादानानि कारितो महोत्सवः अभिनन्दितोऽहं तातेनाम्बाभिः शेषलोकैश्च वितीर्णो मे पृथगावासकः यथासुखमास्तामेष इतिकृत्वा तातेन नियुक्तः परिजनः समुपहृतानि मे भोगोपभोगोपकरणानि स्थितोऽहं सुरकुमारवल्ललमानः, ततत्रिभुवनविलोभनीयोऽमृतरस इव सागरस्य सकललोकनयनानन्दजननश्चन्द्रोदय इव प्रदोषस्य बहुरागविकारभङ्गुरः सुरचापकलाप इव जलधरसमयस्य मकरध्वजायुधभूतः कुसुमप्रसव इव कल्पपादपस्य अभिव्यज्यमानरागरमणीयः सूर्योदय इव कमलवनस्य विविधलास्यविलासयोग्यः कलाप इव शिखण्डिनः प्रादुर्भूतो मे यौवनारम्भः संपन्नमतिरमणीयं शरीरं विस्तीर्णीभूतं वक्षःस्थलं परिपूरितमूरुदण्डद्वयं अगमत्तनुतां मध्यदेशः प्राप्तः प्रथिमानं नितम्बभागः प्रतापवदारूढा रोमराजिः वैशद्यमवाप्ते लोचने प्रलम्बतामुपागतं भुजयुगलं यौवनसहायेनैवाधिष्ठितोऽहं मकरध्वजेन, इतश्च स्वभवनात्रिसन्ध्यं ब्रजामि स्माहं राजकुले गुरूणां पादवन्दकः, ततोऽन्यदा गतः प्रभाते कृतं | तातस्याम्बादीनां च पादपतनं अभिनन्दितस्तैराशीर्वादेन स्थितस्तत्समीपे कियन्तमपि क्षणं समागतः स्वभवने निविष्टो विष्टरे यावदकाण्ड एवोल्लसितो राजकुले बहलः कलकलः, ततः किमेतदित्यलक्षिततन्निमित्ततया जातो मे संभ्रमः, प्रस्थितस्तदभिमुखं, यावत्तूर्णमाग कनकशेखरागमः ॥२३५॥ Jain Education a l For Private & Personel Use Only higelibrary.org Page #240 -------------------------------------------------------------------------- ________________ उपमिती तृ. ३-अ. ॥२३६॥ च्छन्नालोकितो मया धवलाभिधानः सबलो बलाधिकृतः प्राप्तो मदन्तिकं, प्रणतोऽहमनेन, आह च-कुमार! देवः समादिशति, यदुतेतो कनकशेखनिर्गतमात्रस्य ते प्रविष्टो मत्समीपे दूतो, निवेदितं च तेन-यथा कुशावर्तपुरात् कनकचूडराजसूनुः कनकशेखरो नाम राजकुमारो रागमः जनकापमानाभिमानाद्भवत्समीपमागतो गव्यूतमात्रवर्तिनि मलयनन्दने कानने तिष्ठति, एतदाकर्ण्य देवः प्रमाणमिति, ततोऽहं स्वगृहागततया प्रत्यासन्नबन्धुतया महापुरुषतया च प्रत्युद्गमनमर्हति कनकशेखरः कुमार इति आस्थानस्थायिभ्यो राजवृन्देभ्यः प्रख्याप्य एष समुच्चलितः स्वयं तदभिमुखं, कुमारेणापि शीघ्रमागन्तव्यमित्यहं प्रहितो युष्मदाहानाय तत्तूर्ण प्रस्थातुमर्हति कुमारः, ततो यदाज्ञापयति तात इति बुवाणश्चलितोऽहं सपरिकरो, मीलितस्तातबले, पृष्टो मया धवलः, कथमेष कनकशेखरोऽस्माकं बन्धुरिति, धवलेनाभिहितं यतो नन्दायाः कनकचूडः सहोदरो भवति, तेन ते मातुलसूनुरेष भ्रातेति, प्राप्तास्तत्समीपं कृतं कनकशेखरेण तातस्य पादपतनं समालिङ्गितस्तातेन मया च कृतोचिता प्रतिपत्तिः प्रवेशितो नगरे महानन्दविमर्दैन, अभिहितश्च तातेन अम्बया च कनकशेखरो, यथा कुमार! सुन्दरमनुष्ठितं यदात्मीयवदनकमलदर्शनेन जनितोऽस्माकं मनोरथानामप्यगम्यो महांश्चित्तानन्दः, तदेतदपि कुमारस्य पैतृकमेव राज्यं | तस्मान्नात्र कुमारेण तिष्ठता विकल्पो विधेय इति, अभिनन्दितं ताताम्बावचनं कनकशेखरेण, समर्पितस्तातेन मदीयभवनाभ्यर्णवर्ती कनकशेखरस्य महाप्रासादः, स्थितस्तत्रासौ, जातोऽस्य मया सह स्नेहभावः, समुत्पन्नो विश्रम्भः, अन्यदा रहसि पृष्टोऽसौ मया यदुत मया-18 ऽऽकर्णितं किल जनकापमानाभिमानाद्भवतामिहागमनमभूत् , तत्कीदृशो जनकेन भवतोऽपमानो विहित इति श्रोतुमिच्छामि, कनकशेखरेणाभिहितम्-आकर्णय-तातेन चूतमञ्जर्या, जनन्याऽत्यन्तलालितः । कुशावर्तपुरे तावदहमासं कुमारकः ॥ १ ॥ अन्यदा मित्रवृन्देन, युक्तः केलिपरायणः । गतः शमावहं नाम, काननं नन्दनोपमम् ॥ २ ॥ तत्र साधूचिते देशे, रक्ताशोकतलस्थितः । दृष्टो मया X Jnin Education elibrary.org I Page #241 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. दर्शनं ॥२३७॥ महाभागः, प्रशान्तो मुनिसत्तमः ॥ ३ ॥ क्षीरसागरगम्भीरस्तापनीयगिरिस्थिरः । दिवाकरमहातेजाः, शुद्धस्फटिकनिर्मलः ॥ ४ ॥ ततः दत्तसाधुप्रादुर्भवद्भक्तिरहं गत्वा तदन्तिकम् । प्रणम्य चरणौ तस्य, निषण्णः शुद्धभूतले ॥ ५॥ वयस्या अपि मे सर्वे, प्रणिपत्य मुनीश्वरम् । उप-का विष्टा मदभ्यणे, विनयानम्रमस्तकाः ॥ ६॥ उपसंहृतसद्ध्यानः, स साधुदत्तनामकः । दत्ताशीमधुरैर्वाक्यैः, समस्तान समभाषत ॥७॥ तदीयवाक्यप्रीतेन, मयोक्तं प्रह्वचेतसा । भदन्त ! कीदृशः प्रोक्तो, धर्मस्तावकदर्शने ? ॥ ८ ॥ अथ प्रहादयन्नुच्चैर्मनो मे कलया गिरा । धर्ममाख्यत्प्रपञ्चेन, जैनचन्द्रं स मे मुनिः ।।९।। तत्रापि प्रथमं तेन, साधुधर्मो निवेदितः । ततस्तदनु विस्तार्य, गृहिधर्मः प्रकाशितः ॥१०॥ ततश्च-सम्यग्दर्शनसन्मूलो, व्रतस्कन्धो महाफलः । शमादिशाखो गृहिणां, धर्मः कल्पद्रुमोपमः ॥ ११ ॥ गृहीतः सवयस्येन, गतोऽन्यत्र महामुनिः । धर्म पालयतो मेऽसावन्यदा पुनरागतः ॥ १२ ॥ इतश्व-व्युत्पन्नबुद्धिः संजातस्तदाऽहमपरापरैः । श्रावकैः सह संसर्ग, कुर्वाणो धर्मकाम्यया ॥ १३ ॥ अथासौ वन्दितो भक्त्या, गत्वोद्यानं महामुनिः । पृष्टश्चेदं भदन्तेह, किं सारं जिनशासने ? ॥१४॥ जिनशासमुनिरुवाच-अहिंसा ध्यानयोगश्च, रागादीनां विनिग्रहः । साधर्मिकानुरागश्च, सारमेतजिनागमे ॥ १५ ॥ मया चिन्तितम् नसारं -सर्वारम्भप्रवृत्तानां, मादृशां सुपरिस्फुटम् । अहिंसा प्राणिनां तावद्विधातुमतिदुःशका ॥ १६ ॥ निष्प्रकम्पमनःसाध्यो, ध्यानयोगोऽपि मादृशाम् । विषयामिषमूढानां, दूराद् दूरतरं गतः ॥ १७ ॥ रागादिनिग्रहोऽप्यत्र, तत्त्वाभ्यासपरायणैः । अप्रमादपरैः शक्यः, कर्तु पुम्भिन मादृशैः ॥ १८ ॥ साधर्मिकानुरागस्तु, यो भदन्तेन साधितः । स कदाचिद्विधीयेत, माशैरपि जन्तुभिः ॥ १९ ॥ तत्र यत्नः कर्तव्यो, यथाशक्ति मयाऽधुना । यतः सारमनुष्ठेयं, नरेण हितमिच्छता ॥ २०॥ एवं निश्चित्य चित्तेन, वन्दित्वा तं मुनीश्वरम् । ।॥२३७॥ प्रवर्धमानसंवेगस्ततोऽहं गृहमागतः ॥ २१ ॥ इतश्चैकसुतत्वेन, जीवितादपि वल्लभः । अहं तातस्य सर्वत्र, यथेच्छाकरणक्षमः ॥ २२॥ Jain Educat i onal For Private & Personel Use Only ww.jainelibrary.org Page #242 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. साधर्मिकवात्सल्या रंभः ॥२३८॥ द विनयं राजनीति च, अनुवर्तयता मया । तथापि तातः प्रच्छन्ने, प्रार्थितो नतया गिरा ।। २३ ।। तद्यथा-करिष्येऽहं यथाशक्ति, वा|त्सल्यं जैनधर्मिणाम् । तात! तत् कुर्वतो यूयमनुज्ञां दातुमर्हथ ॥ २४ ॥ इतश्च-मत्सङ्गेनैव तातोऽपि, भद्रको जिनशासने । ततः सा मामिका तस्य, प्रार्थना रुचिरा मता ॥ २५ ।। आह च-राज्यं पुत्र! तवायत्तमायत्तं तव जीवितम् । स्वाभिप्रेतमतः कुर्वन्न त्वं मां प्रष्टुमर्हसि ॥ २६ ॥ ततोऽहं हर्षपूर्णाङ्गः, पतितस्तातपादयोः । महाप्रसाद इत्येवं, ब्रुवाणः प्रीतमानसः ॥ २७ ॥ ततःप्रभृति सर्वोऽपि, यो नमस्कारधारकः । सोऽन्त्यजोऽपि निजे देशे, बन्धुबुद्ध्या मयेक्षितः ॥ २८ ॥ भोजनाच्छादनैर्दिव्यैरलकारैः सरत्नकैः । धनेन च यथाकामं, भृतः साधर्मिको जनः ॥ २९ ॥ अन्यच्च-अर्हतो यो नमस्कार, धत्ते पुण्यधनो जनः । स देशे घोषणापूर्व, विहितोऽकरदो मया ॥ ३०॥ साधवः परमात्मानः, साध्व्यः परमदेवताः । गुरवः श्रावका लोका, ममेति ख्यापितं मया ॥ ३१॥ जिनेन्द्रशासने भक्तिं, यः कश्चित् कुरुते जनः । आनन्दजलपूर्णाक्षस्तमहं बहुशः स्तुवे ॥ ३२ ॥ यात्रास्नात्रमहोत्सर्गे, प्रमोदमुदिताशयाः । विचरन्ति स्म जैनेन्द्रास्ततः सर्वत्र सज्जनाः ॥ ३३ ॥ तथाभिनवधर्माणो, ये मौनीन्द्रमते स्थिताः । कृता विशेषतस्तेषां, सपर्या भावतो मया ॥ ३४ ॥ ततो मदनुरागेण, लोका धर्मपरायणाः । बहवस्तत्र संपन्ना, यथा राजा तथा प्रजा ॥ ३५ ॥ अथ तं तादृशं वीक्ष्य, प्रमोदं जिनशासने ।। अमात्यो दुर्मुखो नाम, पापः प्रद्वेषमागतः ॥ ३६ ॥ ततो रहसि ताताय, स दुरात्मा हितः किल । युष्मभ्यमहमित्येवं, प्रख्याप्य शठमानसः ।। ३७ ॥ इदं न्यवेदयदेव!, नैवं राज्यस्य पालना । उच्छृङ्खलीकृताः सर्वे, कुमारेण यतो जनाः ॥ ३८ ॥ नातिक्रामन्ति मर्यादा, लोका हि करभीरवः । ते मुक्ता मुत्कलाचाराः, कमनर्थ न कुर्वते ? || ३९ ।। राजदण्डभयादेव, देव! लोको निरङ्कुशः । उन्मार्गप्रस्थित-1 स्तूर्ण, करीव विनिवर्तते ॥ ४० ॥ उद्दण्डोऽनार्यकार्येषु, वर्तमानः स केवलम् । प्रतापहाने राज्ञोऽपि, लाघवं जनयत्यलम् ॥ ४१ ।। अ दुर्मुखस्य तापोद्भवः ॥२३८॥ Jain Educational For Private & Personel Use Only Marjainelibrary.org Page #243 -------------------------------------------------------------------------- ________________ उपमिती तु. ३-प्र. क रहीने जने जाते, यथेष्ट ॥ १३ ॥ तदिदं यत् कुमारेण ** करग्रहस्या वश्यकता ॥२३९॥ न्दरम् ॥ ४४ ॥ तात: प्राहा *R न्यच्चानाधुना भूरिलोको जैनमते स्थितः । कः कुमारप्रसादार्थी, नाश्रयेत्तत् सकर्णकः? ॥ ४२ ॥ एवं च-करहीने जने जाते, यथेष्टप्र| विचारिणि । कस्यात्र यूयं राजानः, किं वा राज्यं विनाऽऽज्ञया? ॥ ४३ ॥ तदिदं यत् कुमारेण, देव! प्रारभ्य लौकिकम् । राजनीतेः समुत्तीर्ण, बुध्यते तन्न सुन्दरम् ।। ४४ ॥ तातः प्राहार्य! यद्येवं, स्वयमेवोच्यतां त्वया । कुमारो न वयं तस्य, सम्मुखं भाषितुं क्षमाः ॥ ४५ ॥ ततश्च-तातानुज्ञामवाप्यैवं, दुर्मुखो मामभाषत । कुमार! नेहशी नीतिर्नृपतेर्लोकपालने ॥ ४६ ॥ यतः-करापीतजगसारो, महसा व्याप्तभूतलः। राजा दिनकराकारो, लोकस्योपरि तिष्ठति ।। ४७ ।। यस्तु प्राकृतलोकस्य, वशगः स्यान्महीपतिः। तस्य स्यात्कीदृशं राज्यं ?, को वा न्यायस्तदाज्ञया? ॥ ४८ ॥ राजदण्डभयाभावात्ततो लोका निरङ्कुशाः । दुष्टचेष्टितमार्गेषु, प्रवर्तन्ते यथेच्छया ॥ ४९ ॥ तदेवं स्थिते-आदितः करदण्डाभ्यां, यस्तानो शास्ति भूपतिः । तेनैव परमार्थेन, सत्कृतो धर्मसम्प्लवः ॥ ५० ॥ कुमार तदिदं ज्ञात्वा, राजधर्मव्यतिक्रमात् । नालीकं धर्मवात्सल्यं, युक्तं कर्तुं भवादृशाम् ॥५१॥ ततः प्रादुर्भवत्कोपविह्वलीभूतचेतसा। आकारसंवरं कृत्वा, मया तं प्रति भाषितम् ॥ ५२ ॥ आर्य! युक्तमिदं वक्तुमेव मां प्रति यद्यहम् । दुष्टवष्टादिलोकस्य, कुर्यां सन्मानपूजनम् ॥ ५३ ॥ ये तु स्वगुणमाहात्म्याद्देवानामपि पूजिताः । तेषां यथेच्छदानेऽपि, नैतत्संबध्यते वचः ॥ ५४॥ तथाहि-ये चौर्यपारदार्यादेः, सर्वस्माहुष्टचेष्टितात् । खत एव महात्मानो, निवृत्ताः सर्वभावतः ॥ ५५ ॥ तेषां जैनेन्द्रलोकानां, दण्डः स्यात् कुत्र कारणे? |दण्डबुद्धिर्भवेत्तेषु, यस्यासौ दण्डमर्हति ॥ ५६ ॥ करोऽपि रक्षणीयेषु, लोकेषु ननु बुध्यते । तस्यापि नोचिता जैना, ये गुणैरेव रक्षिताः ॥ ५७ ॥ अतः किकरतां मुक्त्वा, नान्यत्किञ्चन भूभुजाम् । विधातुं युक्तमेतेषां, सैवास्माभिर्विधीयते ॥ ५८॥ येषां नाथो जगन्नाथो, ४ भगवांस्तेषु किङ्करः । यः स्याद्राजा स एवात्र, राजा शेषास्तु किङ्कराः ॥ ५९॥ एवं चाचरता बेहि, राजनीतेर्विलङ्घनम् । किं मया | दाने करमुक्तौ च हेतुः ASSUROC*** ॥ २३९॥ Jain Education a For Private & Personel Use Only einelibrary.org Page #244 -------------------------------------------------------------------------- ________________ आकारसं वरः उपमितौ पला विहितं येन, भवानेवं प्रजल्पति? ॥ ६॥ किं च-अलीकधर्मवात्सल्यं, मदीयं वदता त्वया । परिस्फुटीकृतं नूनं, दुर्मुखत्वमिहात्मनः। तृ. ३-प्र. M६१॥ एवं च वदति मयि लक्षितो दुर्मुखेण मदीयोऽभिप्रायः, चिन्तितमनेन-अये! अर्हद्दर्शने निर्भरोऽस्यानुरागः अनिवर्तकश्चित्त प्रसरः कुपितश्चायं मदीयवचसा तदलमनेनाधुना गाढतरमुद्वेजितेन, प्रगुणीकृत एवात्रार्थे मया राजा, ततः स्वयमेव स्वाभिमतमनुष्टा॥२४॥ | स्यामि साम्प्रतं पुनरेनमनुलोमयामीति संचिन्त्याभिहितमनेन-साधु कुमार! साधु, सुन्दरस्ते सद्धर्मस्थैर्यातिरेकः, मया हि भवतश्चित्तपरीक्षणार्थ सर्वमिदमुपक्रान्तं, ततश्च सुनिश्चितमधुना यदुत-तावकीनं मनः स्थिरतया मेरुशिखरमप्यधरयति, तन्नेदं मदीयवचनं कुमारेणान्यथा सम्भावनीयं, मयाऽभिहितम्-आर्य! किमत्र वक्तव्यं ?, अविषयो भवादृशाम(शोऽन्य)न्यथासम्भावनायाः, ततो निर्गतो मत्समीपादुर्मुखः, मया चिन्तितं-शठप्रकृतिरेष दुर्मुखः पापात्मा च तन्न विज्ञायते किमयमाचरिष्यति ? यतो महताऽऽकूतेन प्रथममनेन मत्रितं पश्चादतित्वरया कृतमाकारसंवरणम् , अतो निरूपयामस्तावत् , ततः प्रयुक्तो मया प्रणिधिचतुरो नामाप्तदारकः, गतेषु कतिचिद्दिनेषु समागतोऽसौ मत्समीपं, निवेदितमनेन-यथा स्वामिन् ! तावदितो निर्गतोऽहं, विनयेनाराध्य दुर्मुखं संपन्नस्तस्याङ्गरक्षकः, ततो दुर्मुखेण रहसि समाहूय समस्तस्थानेभ्यः प्रधानश्रावकानिदमभिहितं यदुत-अरे एष कनकशेखरकुमारोऽलीकधर्मग्रहगृहीतो राज्यं विनाशयितुं लग्नः, ततो युष्मभ्यमितः प्रभृति यदेप किञ्चित् प्रयच्छति यश्च राजभागसद्भूतो भवतां करस्तहयमपि पच्छन्नमेव मम समर्पणीयं, न च कुमाराय निवेदनीयमितरथा नास्ति भवतां जीवितमिति, श्रावकैरुक्तं यदाज्ञापयति महामात्यः, ततो निर्गतास्ते, मयाऽभिहितं भद्र! अपि ज्ञातमेतत्तातेन, चतुरः प्राह-ज्ञातं, मयोक्तं-कुतः सकाशात् ?, चतुरेणोक्तं-तत एव दुर्मुखात् , मयाऽभिहितं-ततः किमाच-| रितं तातेन ?, चतुरः प्राह-न किञ्चित् , केवलं कृता गजनिमीलिका, ततो मया चिन्तितं यद्येष दुर्मुखः केवल एव तातस्यानभिप्रेत-| ॥२४॥ Jain Education a l For Private & Personel Use Only Manelibrary.org Page #245 -------------------------------------------------------------------------- ________________ उपमितौ ॥२४१॥ | मिदमकरिष्यत्ततोऽहमदर्शयिष्यमस्य यदीदृशस्याविनयस्य फलं, यदा तु परकृतमनुमतमप्रतिषिद्धमिति न्यायात् तातेनापीदं गजनिमी-18 &ालिकां कुर्वताऽभिमतमेव तदा किमत्र कुर्मः, यतो दुष्प्रतिकारौ मातापितरावित्याख्यातं भगवता, ततो न युक्तं तावत्तातेन सह विग्रहकरणं, नापीदृशमिदानीं द्रष्टुं शक्यं, तस्मादितोऽपक्रमणमेव श्रेयः, इत्यालोच्य कस्यचिदप्यकथयित्वा आप्तमित्रवृन्देन सहापक्रान्तोऽहं समागतोऽत्रेति, तदेष मे जनकेनापमानो विहित इति, मयाऽभिहितं-कुमार! सुन्दरमनुष्ठितं भवता, न युक्त एवाभिमानशालिनां पुरुषाणां मानम्लानिकारिभिः सहैकत्र निवासः, तथाहि-भास्करस्तावदेवास्ते, गगने तेजसां निधिः । निर्धूय तिमिरं यावत् , कुरुते सजनोत्सवम् ।। १ ॥ यदा तु लक्षयत्येष, तमसोऽपि महोदयम् । तदाऽपरसमुद्रादौ, गत्वा कालं प्रतीक्षते ॥ २ ॥ तत|स्तुष्टो मदचनेन कनकशेखरः, तदेवं परस्परप्रीत्या गतं दशरात्रं, अत्रान्तरे मद्भवने तिष्ठतोरावयोः समागतो वेदकः, प्रणतिपूर्वकमभिहितमनेन यदत कुमारौ ! देवः समाज्ञापयति-शीघ्रमागन्तव्यं कुमाराभ्यामिति, ततो यदाज्ञापयति तात इत्यभिधायावां गतौ तातसमीपे यावत्तावदतिरभसवशेन तातास्थानादुत्थाय गलदानन्दोदकप्रवाहप्लावितनयनयुगलास्त्रयः प्रधानपुरुषाः समागत्य सपरिकराः पतिताः कनकशेखरचरणयोः, ततः साकृतम्-अये! कैते सुमतिवराङ्गकेशरिण इति वदता सस्नेहमूर्वीकृत्य समालिङ्गिताः कनकशेखरेण, मयोक्तं-कुमार! कनकशेखरः प्राह-मदीयजनकमहत्तमा इति, ततः कृतप्रतिपत्तयः समुपविष्टाः सर्वेऽपि ताताभ्यर्णे, तातः कनकशेखरं प्रत्याह वटीयजनकमहत्तमैराख्यातं यथा-यतःप्रभृति कुमारोऽनाख्याय निर्गतो गेहात् तत आरभ्य राजा कनकचूडः परिजनकाशान दृश्यते कापि कुमार इत्याकर्ण्य सहसा वजाहत इव पिष्ट इव परायत्त इव मत्त इव मूच्छित इव न किश्चिञ्चेतयते स्म, देवी चचतमलरी प्रविष्टा महामोहं मृतेव स्थिता मुहूर्त कृतं परिजनेन द्वयोरपि व्यज(ज)नचन्दनादिभिराश्वासनं, ततो हा पुत्रक! क गतो कनकशे खराहा नम् ॥२४१॥ उ.भ. २१ Jain Educat onal For Private Personel Use Only Ri Page #246 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-अ. ॥२४२॥ सीति प्रलपितुं प्रवृत्तौ तौ देवीनृपौ, ततः परिजनस्यापि समुल्लासितो महानाक्रन्दरवः, मिलितं मन्त्रिमण्डलं, अभिहितमनेन-देव! नाय|मत्रोपायः, ततो मुञ्च विषादं अवलम्बस्व धैर्य क्रियतां यत्नः कुमारान्वेषणे, राजा न तद्वचनं वेदयते स्म, ततश्चतुरेण चिन्तितं-शो-5 कातिरेकेण त्यक्ष्यति देवः प्राणान् ततो नाधुना ममोपेक्षा कर्तु युक्ता ततः पादयोर्निपत्य तेन राज्ञे निवेदितं सकारणं तदीयमपक्रमणं, ततो जीवति कुमार इतिकृत्वा प्रत्यागता राज्ञश्चेतना, पृष्टश्चतुरः, व पुनर्गतः कुमार इति, चतुरेणाभिहितं-न मे किश्चिदाख्यातं कुमारेराणापक्रमणकारणमिति, चतुरतया मया लक्षितं केवलमेतावद्वितर्कयामि यदुत-जयस्थले पितृष्वसुः समीपे गतो भविष्यति, वल्लभा हि 81 नन्दा कुमारस्य, वत्सलः पद्मराजः, कुमारपरिचयादेवावगतमिदं मया, इतो निर्गतस्य तत्रैव चित्तनिर्वाणं नान्यत्रेति, ततः साधु चतुर! विज्ञातं साध्वितिवदता दापितं चतुराय पारितोषिकं महादानं राज्ञा, अयमस्यानर्थव्यतिकरस्य हेतुरितिकृत्वा निर्वासितः स्वविषयात्सगोत्रो विमलानदुर्मुखः, प्रतिज्ञातं च देवीनृपाभ्यां यथा 'यावत् कुमारवदनं साक्षान्नावलोकितं तावन्नैवावाभ्यामाहारशरीरसंस्कारादिकं करणीय'मिति । ना रत्नवइतश्च तत्रैव दिने प्रविष्टो दूतः, तेन च विहितोचितप्रतिपत्तिना निवेदितं कनकचूडाय, यथा देव! अस्ति विशाला नाम नगरी, तस्यां त्योरागमः नन्दनो नाम राजा, तस्य च द्वे भार्ये-प्रभावती पद्मावती च, तयोश्च यथाक्रमं द्वे दुहितरी-विमलानना रत्नवती च, इतश्च कनकपुरे प्रभावत्याः सहोदरोऽस्ति प्रभाकरो नाम राजा, तस्य बन्धुसुन्दरी नाम भार्या, तस्याश्च विभाकराभिधानस्तनयः, तयोश्च प्रभाकरप्रभावत्योः पूर्वमजातयोरेव विभाकरविमलाननयोः परस्परमभूजल्पः यदुत-आवयोर्यस्य कस्यचिद्दुहिता जायेत तेनेतरसम्बन्धिने सुताय सा देयेति, अतः पूर्वप्रतिपन्ना सा विमलानना विभाकरस्य, अन्यदा गुणसंभारगर्भनिर्भर बन्दिभिरु ष्यमाणं श्रुतं तया कनकशेखरकुमारनामकं, ततस्तदाकर्ण्य सा विमलानना कुमारे विजृम्भितानुरागातिरेका निजयूथपरिभ्रष्टेव हरिणिका सहचरवियुक्तेव चक्रवाकिका नाक-18 in Eduet an D onal Dhiainelibrary.org Page #247 -------------------------------------------------------------------------- ________________ SA उपमितौ तृ. ३-अ. ॥२४३॥ निर्वासितेव देवाङ्गनिका मानससरःसमुत्कण्ठितेव कलहंसिका ग्लहविरहितेव द्यूतकरी शून्यहृदयतया न वादयति वीणां न विलसति विमलानकन्दुकलीलया न विधत्ते पत्रच्छेद्यादिकं नाभ्यस्यति चित्रादिकलाः न कुरुते शरीरस्थितिं न ददाति कस्यचिदुल्लापं न लक्षयति रात्रिन्दिनं ४ ना रत्नवकेवलं निष्पन्दमन्दनिश्चललोचना परमयोगिनीव निरालम्बनं किमपि ध्यायन्ती तिष्ठति, ततः पर्याकुलीभूतः परिकरो न जानीते ताह- त्योरागमः शविकारस्य कारणं, ततोऽतिवल्लभत्वेन सदा सन्निहितया लक्षितोऽसौ रत्नवत्या विकारहेतुः, यतश्चिन्तितं तया-अये ! कनकशेखरकुमारनामग्रहणादनन्तरमिदमवस्थान्तरमस्याः संपन्नं, अतो निश्चितमेतत् तेनैव प्रियभगिन्या मनश्चोरितं, तदिदमत्र प्राप्तकालं, निवेदयाम्येवंस्थितमेव ताताय, येन तात एव तस्य प्रियभगिनीचित्तचौरस्य निग्रहं करोतीतिविचिन्त्य निवेदितं तया सर्व नन्दननरपतये, चि|न्तितमनेन-दत्तैवेयं जनन्या विभाकराय, तथापि नान्यथाऽधुनाऽस्या जीवितमितिकृत्वा प्रेषयामि तस्यैव कनकशेखरस्य स्वयंवरा-15 मेनां, यतो नेदृशावस्थायामस्यां युक्तः कालविलम्बः, पश्चादेव विभाकरं संभालयिष्यामः, ततो वत्से! धीरा भव मुञ्च विषादं गच्छ कुशावर्ते कनकशेखरायेति मधुरवचनैरालप्य देवेन सह महापरिजनेन प्रस्थापिता तत्र विमलानना, रत्नवत्यापि विज्ञापितो देवः, यथा तात! नाहमनया रहिता क्षणमपि जीवितुमुत्सहे, ततो मयाऽपि यातव्यमित्यनुजानीत यूयं, केवलं न मम कनकशेखरो भर्ता, यतः 'सापत्न्य | नारीणां महदेव नेत्रोटकारणं ततो मया तदिष्टस्य वयस्यस्य कस्यचिद्भार्यया भाव्यमिति, देवेनाभिहितं-वत्से! यत्ते रोचते तदेव समाचर, न खलु वत्सा स्वयमेवानुचितमाचरिष्यति, ततो महाप्रसाद इतिवदन्ती प्रवृत्ता रत्नवती, ततोऽनवरतप्रयाणकैः प्राप्ते ते विमलाननारत्नवत्यौ अद्यास्मिन्नगरे, स्थिते बहिरुद्याने, प्रहितोऽहममुमर्थ विज्ञापयितुं देवपादमूलं, एतदाकर्ण्य देवः प्रमाणमिति, ततस्तहतवच ॥२४३॥ * नमाकर्ण्य कनकचूडराजा हर्षविषादपूरितहृदयः कन्यावासकदानार्थ व्यापार्य शूरसेनबलाधिकृतमस्मान् सुमतिवराङ्गकेसरिणः प्रधानमह 26-0 Jain Education LLP For Private & Personel Use Only M ainelibrary.org Page #248 -------------------------------------------------------------------------- ________________ भासते, तद्गच्छत शीघ्रं यूय जयनन्दवर्धनकुमारोऽपि पद्मराजम ति । तदिदं सर्वमर उपमितौ त्तमान् प्रत्याह-पश्यताहो परमानन्दकारणमपीदमस्माकं नन्दनराजदुहितोरागमनं कुमारविरहानलसर्पिष्प्रक्षेपकल्पतया क्षते क्षारनिषेकतृ. ३-प्र.४ तुल्यं प्रतिभासते, तद्गच्छत शीघ्रं यूयं जयस्थले निश्चितमेतत्तत्रैवास्ते कुमारः निवेदयत पद्मराजनृपतये मदीयावस्थां कन्यागमनं च कार णद्वयमवगम्य प्रहेष्यत्येव कुमारं पद्मराजः, अन्यच्च नन्दिवर्धनकुमारोऽपि पद्मराजमनुज्ञाप्य युष्माभिरानेयः, यतः स एवोचितो वरो ॥२४४॥ रत्नवत्याः, ततोऽस्माभिरभिहितं यदाज्ञापयति देवः, ततश्चेहामुना प्रयोजनेन समागता वयमिति । तदिदं सर्वमस्मभ्यमेतैराख्यातं, तदेवं स्थिते यद्यपि युष्मद्विरहकातरहृदयतया नेदमस्माभिरभिधातुं शक्यं तथाऽपि महाप्रयोजनमित्याकलय्याभिधीयते यदुत-मा कुरुताधुना कालविलम्बं गच्छतातित्वरया कुशावर्ते जनयतं द्वावपि युवां कनकचूडराजचित्तानन्दमिति, ततः शोभनमाज्ञापितं तातेन, भविष्यत्येव कनकशेखरेण सह ममावियोग इति चिन्तयता मया कनकशेखरेण चाभिहितं यदाज्ञापयति तातः, ततस्तोषनिर्भरेण तातेन तस्मिन्नेव क्षणे सज्जीकारितं प्रस्थानोचितं चतुरङ्गं बलं नियुक्ता महत्तमाः कारिताशेषमाङ्गलिककर्तव्यौ प्रस्थापितावावामिति, प्रवृत्तोऽन्तरङ्गपरिजनमध्ये मया सहाभिव्यक्तरूपो वैश्वानरः, पुण्योदयोऽपि प्रवृत्त एव केवलं प्रच्छन्नरूपतया, ततो दत्तं प्रयाणकं लजितः कियानपि मार्गः । इतश्च-निवासस्थानं दुष्टलोकानां उत्पत्तिभूमिरनर्थवेतालानां द्वारभूतं नरकस्य कारणं भुवनसन्तापस्य तस्करपल्लिप्रायमस्ति | रौद्रचित्तं नाम नगरं, तथाहि-उत्कर्तनशिरश्छेदयन्त्रपीडनमारणैः । ये भावाः सत्त्वसङ्घस्य, घोराः सन्तापकारिणः ॥ १॥ ते लोकास्तत्र वास्तव्या, रौद्रचित्तपुरे सदा । तस्मात्तद्दुष्टलोकानां, निवासस्थानमुच्यते ॥ २ ॥ कलहः प्रीतिविच्छेदस्तथा वैरपरम्परा । पितृमातृसुतादीनां, मारणे निरपेक्षता ।। ३ ॥ ये चान्येऽनर्थवेताला, लोके सम्भावनाऽतिगाः । ते रौद्रचित्ते सर्वेऽपि, संपद्यन्ते न संशयः ॥४॥ उत्पत्तिभूमिस्तत्तेषां, पत्तनं तेन गीयते । यथा च नरकद्वारं, तथेदानीं निगद्यते ॥ ५ ॥ ये सत्त्वा नरकं यान्ति, स्वपापभरपूरिताः ।। कनकशेखरनन्दिवर्धनयोः प्रयाणं | रौद्रचित्त पुरे दुष्टाभिसन्धि निष्करु णापुत्री हिंसा ॥२४४॥ Jain Education For Private & Personel Use Only S ainelibrary.org Page #249 -------------------------------------------------------------------------- ________________ उपमिती तृ. ३-प्र. ॥२४५॥ रौद्रचित्तपुरे दुष्टाभिसन्धिनिष्करणापुत्री हिंसा ते तत्र प्रथमं तावत्प्रविशन्ति पुराधमे ॥ ६॥ अतः प्रवेशमार्गत्वात्तस्य निर्मलमानसैः । गीतं तन्नरकद्वार, रौद्रचित्तपुरं जनैः ॥ ७ ॥ ये |जीवाः क्लिष्टकर्माणो, वास्तव्यास्तत्र पत्तने । ते स्वयं सततं तीब्रदुःखग्रस्तशरीरकाः ॥ ८ ॥ तथा परेषां जन्तूनां, दुःखसङ्घातकारिणः । अतो भुवनसन्तापकारणं तदुदाहृतम् ॥ ९॥ किंचात्र बहुनोक्तेन ?, नास्ति प्रायेण तादृशम् । रौद्रचित्तपुरं यादग्भुवनेऽपि पुराधमम् ॥ १० ॥ तत्र रौद्रचित्तनगरे सङ्ग्रहपरश्चौराणां परमशत्रुः शिष्टलोकानां विषमशीलः प्रकृत्या विलोपको नीतिमार्गस्य चरटप्रायो दुष्टाभि४ सन्धिर्नाम राजा, तथाहि-मानोप्रकोपाहङ्कारशाठ्यकामादितस्कराः । दुष्टाभिसन्धि सर्वेऽपि, नरेन्द्रं पर्युपासते ॥ १ ॥ अतोऽन्तरङ्ग चौराणां, तेषां पोषणतत्परः । स राजा गीयते लोकैश्चौरसङ्घहणे रतः ॥ २ ॥ सत्यशौचतपोज्ञानसंयमप्रशमादयः । ये चापरे सदाचाराः, शिष्टलोका यशस्विनः ॥ ३ ॥ दुष्टाभिसन्धिः सर्वेषां, तेषामुन्मूलने रतः । अतोऽसौ परमः शत्रुः, शिष्टानामिति गीयते ॥ ४ ॥ बह्वीभिवर्षकोटीभिर्धर्मध्यानं यदर्जितम् । लोकेन तद्दहत्येष, क्षणमात्रेण दारुणः ॥ ५॥ न चास्य तोषणोपायो, मुग्धलोकैर्विभाव्यते । अतो विषमशीलोऽसौ, प्रकृत्या प्रतिपाद्यते ॥ ६ ॥ सर्वाः सन्नीतयस्तावत्प्रवर्तन्ते जगत्रये । दुष्टाभिसन्धिों यावत्तासां विघटको भवेत् ॥ ७ ॥ प्रादुर्भावे पुनस्तस्य, क धर्मः क च नीतयः । तेनासौ नीतिमार्गस्य, धीरैर्गीतो विलोपकः ।। ८ ॥ तस्य च दुष्टाभिसन्धिनरेन्द्रस्यानभिज्ञा परवेदनानां कुशला पापमार्गे वत्सला चरटवृन्दस्यानुरक्तचित्ता निजे भर्तरि पूतनाकारा निष्करुणता नाम महादेवी, तथाहिदुष्टाभिसन्धिना तेन, नानाकारैः कदर्थनैः । चिरं कर्थितं दीनं, लोकमालोक्य सस्मिता ॥ १॥ सा निष्करुणता देवी, दुःखं गाढतरं ततः । जनयेत्तस्य नो वेत्ति, तेन सा परवेदनाम् ॥ २ ॥ नेत्रोत्पाटशिरश्छेदनासिकाकर्णकर्तनम् । उत्कर्तनं त्वचोऽङ्गस्य, खदिरस्येव कुट्ट४ानम् ॥ ३ ॥ ये चान्ये जन्तुपीडायाः, प्रकारास्तेषु कौशलात् । सा निष्करुणता देवी, पापमार्गे विचक्षणा ॥ ४ ॥ ये ये भुवनसन्ताप ॥२४५॥ Jain Educati o nal For Private & Personel Use Only Tww.jainelibrary.org Page #250 -------------------------------------------------------------------------- ________________ उपमिती तृ. ३-प्र. SC-CG ASS ॥२४६॥ कारिणो दुष्टवष्टकाः । रौद्रचित्तपुरे लोकाः, सन्ति द्रोहादयः खलाः ॥ ५ ॥ ते तेऽतिवल्लभास्तस्यास्ते ते सर्वस्वनायकाः । अतश्चरटवन्दस्य, देवी साऽत्यन्तवल्लभा ॥६॥ युग्मम् ॥ दुष्टाभिसन्धिराजेन्द्र, तं भर्तारं दिवानिशम् । मन्यते परमात्मानं, सा शुश्रूषापरायणा ॥७॥ न मुञ्चति च तद्देहं, संवायति तलम् । अनुरक्ता निजे पत्यौ, सा देवी तेन वर्ण्यते ।। ८॥ तस्याश्च निष्करुणताया महादेव्या अभिवृद्धिहेतुस्तस्य रौद्रचित्तपुरस्य वल्लभा तन्निवासिजनानां विनीता जननीजनकयोरतिभीषणा स्वरूपेण साक्षात्कालकूटसम्पुटघटितेव हिंसा नाम दुहिता, तथाहि-यतः प्रभृति सा जाता, कन्यका राजमन्दिरे । तत आरभ्य तत्सर्व, पुरं समभिवर्धते ॥ १॥राजा पुष्टतरीभूतो, देवी स्थूलत्वमागता । अतोऽभिवृद्धिहेतुः सा, पत्तनस्य सुकन्यका ॥ २ ॥ ईर्ष्याप्रद्वेषमात्सर्यचण्डत्वाप्रशमादयः । प्रधाना ये जनास्तत्र, पुरे विख्यातकीर्तयः ॥ ३ ॥ तेषामानन्दजननी, सा हिंसा प्रविलोकिता । स्थिता परापरोत्सङ्गे, संचरन्ती करात्करे ॥ ४ ॥ चुम्ब्यमाना जनेनोचैम्भ्रमीति निजेच्छया । सा तन्निवासिलोकस्य, तेनोक्ताऽत्यन्तवल्लभा ॥ ५॥ दुष्टाभिसन्धिनृपतेर्वचनं नातिवर्तते । सा | निष्करुणतादेव्या, वचनेन प्रवर्तते ॥ ६ ॥ शुश्रूषातत्परा नित्यं, तयोहिंसा सुपुत्रिका । जननीजनकयोस्तेन, सा विनीतेति गीयते ॥ ७॥ भीषणा सा स्वरूपेण, यच्चाभिहितमञ्जसा । तदिदानी मया सम्यक्कथ्यमानं निबोधत ॥ ८ ॥ अपि सा नाममात्रेण, त्रासकम्पविधायिका। सर्वेषामेव जन्तूनां, किं पुनः प्रविलोकिता ? ॥९॥ साऽधोमुखेन शिरसा, नरकं नयति देहिनः । सा संसारमहावर्तगर्तसंपातकारिका ॥१०॥ सा मूलं सर्वपापानां, सा धर्मध्वंसकारिणी । सा हेतुश्चित्ततापानां, सा शास्त्रेषु विगर्हिता ॥ ११ ॥ किंचेह बहुनोक्तेन ?, नास्येव ननु तादृशी । लोकेऽपि दारुणाकारा, सा हिंसा हन्त यादृशी ।। १८ ।। इतश्चास्ति तामसचितं नाम नगरं, तत्र महामोहतनयो द्वेषगजेन्द्रो नाम नरेन्द्रः प्रतिवसति, इतश्च या प्रागाख्याता वैश्वानरस्य जननी मम धात्री अविवेकिता नाम ब्राह्मणी, सा तस्य द्वेषगजेन्द्रस्य भार्या | ASARAL तामसचित्ते द्वेषगजेन्द्रभायोऽविवेकिता ॥२४६॥ Jain Educatio n al For Private & Personel Use Only x jainelibrary.org Page #251 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥२४७॥ ROGRA भवति, सा च केनचित्प्रयोजनेन ततस्तामसचित्तानगराद्गर्भस्थिते सति वैश्वानरे तत्र रौद्रचित्तपुरे समागताऽऽसीत् , यादृक् तत्तामसचित्तं नगरं यादृशोऽसौ द्वेषगजेन्द्रो राजा यादृशी साऽविवेकिता यञ्च तस्यास्तामसचित्तनगराद्रौद्रचित्तपुरं प्रत्यागमनप्रयोजनमेतत् सर्वमुत्तरत्र कथयिष्यामः, केवलं भद्रेऽगृहीतसङ्केते! न तदाऽस्य व्यतिकरस्याहं गन्धमपि ज्ञातवान् , इदानीमेवास्य भगवतः सदागमस्य प्रसादादिदं समस्तं मम प्रत्यक्षीभूतं, तेन तुभ्यं कथयामि, ततः साऽविवेकिता तत्र रौद्रचित्तपुरे स्थिता कियन्तमपि कालं, जातो दुष्टाभिसन्धिना सह परिचयः, यतो द्वेषगजेन्द्रप्रतिबद्ध एवासौ दुष्टाभिसन्धिश्चरटनरेन्द्रः, ततोऽविवेकितायाः किङ्करभूतो वर्तते, ततः साऽविवेकिता मां मनुजगतौ समागतमवगम्य ममोपरि स्नेहवशेनागत्य ततो रौद्रचित्तपुरात् स्थिता सन्निहिता, जातोऽस्या मम जन्मदिने वैश्वानरो, वृद्धिं गतः क्रमेण, कथितस्तया तस्मै सर्वोऽप्यात्मीयः स्वजनवर्गः, ततस्तस्य वैश्वानरस्य तत्र मार्गे मया सह गच्छतः समुत्पन्नैवम्भूता बुद्धिः यदुत -नयाम्येनं नन्दिवर्धनकुमारं रौद्रचित्तपुरे, दापयाम्यस्मै दुष्टाभिसन्धिना तां हिंसाकन्यकां, ततस्तया परिणीतया ममैष सर्वप्रयोजनेषु । नन्दिवर्धगाढतरं निर्व्यभिचारो भविष्यति, ततो विचिन्त्य तेनैवमभिहितोऽहं तत्र गमनार्थ, मयोक्तं-कनकशेखरादयोऽपि गच्छन्तु, वैश्वानरः |नेन हिंसाप्राह-कुमार! नामीषां तत्र गमनप्रसरो, यतोऽन्तरङ्गं तद्रौद्रचित्तं नगरं, ततो विना परिजनेन मत्सहाय एव कुमारस्तत्र गन्तुमर्हति, या विवाहः | ततस्तदाकाहमलङ्घनीयतया तद्वचनस्य गुरुतया तत्र स्नेहभावस्य अज्ञानोपहततया चित्तस्यानाकलय्य तस्य परमशत्रुतां अपर्यालोच्यात्मद हिताहितं अदृष्ट्वाऽप्यागामिनीमनर्थपरम्परां गतो वैश्वानरेण सह रौद्रचित्तपुरे दृष्टो दुष्टाभिसन्धिः दापिता वैश्वानरेण मह्यं तेन हिंसा परिणीता क्रमेण कृतमुचितकरणीयं ततः प्रहितो दुष्टाभिसन्धिना सहितो हिंसावैश्वानराभ्यां, मिलितोऽहं कनकशेखरादिबले, गच्छता ॥२४७॥ मार्गे प्रारब्धः सहर्षेण वैश्वानरेण सह जल्पः यदुत-कुमार! कृतकृत्योऽहमिदानी, मयोक्तं-कथम् ?, स प्राह-यदेषा परिणीता कु Jain Education For Private & Personel Use Only Relainelibrary.org Page #252 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥२४८॥ मारेण हिंसा, केवलमेतावदधुनाऽहं प्रार्थये-यद्येषा कुमारस्य सततमनुरक्ता भवति, मयाऽभिहितं-कः पुनरेवंभवनेऽस्या उपायो भविध्यति?, वैश्वानरःप्राह-सापराध निरपराधं वा प्राणिनं मारयता कुमारेण न मनागपि धना(घृणा)यितव्यं अयमस्याः खल्वनुरक्तीभवनोपायः, मयाऽभिहितं-किमनयाऽत्यन्तमनुरक्तया भविष्यति?, वैश्वानरः प्राह-कुमार! मत्तोऽपि महाप्रभावेयं, यतो मयाऽधिष्ठितः पुरुषोऽतितेजस्वितया परेषां केवलं त्रासमात्रं जनयति, अनया पुनर्हिसयाऽत्यन्तमनुरक्तयाऽऽलिङ्गितमूर्तिमहाप्रभावतया दर्शनमात्रादेव जीवितमपि नाशयति, तस्मादभिमुखीकर्तव्येयं कुमारेण, मयाऽभिहितमेवं करोमि, वैश्वानरेणोक्तं-महाप्रसाद इति, ततो मार्गे गच्छन्नहं शशसूकरशरभशबरसारङ्गादीनामाटव्यजीवानां शतसहस्राणि मारयामि स्म ततः प्रहृष्टा हिंसा संपन्ना मय्यनुकूला ततः कम्पन्ते मद्दर्शनेन जीवाः मुञ्चन्ति प्राणानपि केचित् ततः संजातो मे वैश्वानरकथितहिंसाप्रभावे प्रत्ययः, प्राप्ता वयं कनकचूडविषयाभ्यर्णे, तत्रास्ति विषमकूटो नाम पर्वतः, तस्मिंश्च कनकचूडमण्डलोपद्रवकारिणोऽम्बरीषनामानश्चरटाः प्रतिवसन्ति, ते च कदर्थिताः पूर्व बहुशः कनकचूडेन, ततः कनकशेखरमागच्छन्तमवगम्य निरुद्धस्तैर्मार्गः, प्रत्यासन्नीभूतमस्मद्दलं, ततः कलकलं कुर्वन्तः समुत्थिताश्चरटाः, समालग्नमायोधनं, ततश्च-निपतितशरजालभिन्नेभकुम्भस्थलाभोगनिर्गच्छदच्छाच्छमुक्ताफलस्तोमसंपूरिताशेषभूपीठदेशं क्षणात् तथाविदलितभटमस्तकासंख्यराजीववृन्दानुकारेण रक्तौधनीरेण दण्डास्त्रसच्छत्रसंघातहंसेन तुल्यं तडागेन संजातमुच्चैर्महायुद्धमस्माकमिति, ततः समुदीर्णतया चरटवर्गस्य संजाताः परिभग्नप्रायाः कनकशेखरादयः, अत्रान्तरे प्रवरसेनाभिधानेन चरटनायकेन सार्ध समापतितं ममायोधनमिति, ततः |संज्ञितोऽहं वैश्वानरेण भक्षितं मया तत्क्रूरचित्ताभिधानं वटकं ततः प्रवृद्धो मेऽन्तस्तापः संजातो भृकुटितरङ्गभङ्गुरो ललाटपट्टः समाचितं स्वेदबिन्दुनिकरण शरीरं, स च प्रवरसेनोऽत्यन्तकुशलो धनुर्वेदे नियूंढसाहसः करवालेऽतिनिपुणः सर्वास्त्रप्रयोगेषु गर्वोद्धुरो विद्या प्रवरसेनेन ॥२४८॥ Jain Education a l For Private & Personel Use Only M ainelibrary.org Page #253 -------------------------------------------------------------------------- ________________ उपमिती तृ. ३-प्र. ॥२४९॥ बलेन प्रबलवीर्यो देवतानुग्रहेण, तथापि सन्निहितपुण्योदयमाहात्म्यान्मे न लगन्ति स्म तदीयशिलीमुखाः न प्रभवन्ति स्म तदीयशस्त्राणि | न वहन्ति स्म तस्य विद्याः अकिञ्चित्करीभूता देवता, मम तु चेतसि परिस्फुरितं-अहो प्रियमित्रवटकस्य प्रभावातिशयो यदस्य तेजसा ममायं रिपुदृष्टिमपि धारयितुं न पारयति, ततो मया [तथा] वैश्वानरवटकप्रभावाधिष्ठितेन स प्रवरसेनश्चरटनायको विच्छिन्नकामुर्कः प्रतिहतशेषान्यशस्त्रः सन् गृहीतचमत्कुर्वद्भाखरकरवालः स्यन्दनादवतीर्य स्थितो भूतले प्रस्थितो मदभिमुखं, अत्रान्तरे पार्श्ववर्तिन्या वि-| लोकितोऽहं हिंसया जातो गाढतरं रौद्रपरिणामः मुक्तो मया कर्णान्तमाकृष्य निशितोऽर्धचन्द्रः छिन्नं तेन तस्यागच्छतो मस्तकं, समुल्लसितोऽस्मदले कलकलः निपातिता ममोपरि देवैः कुसुमवृष्टिः वृष्टं सुगन्धोदकं समाहता दुन्दुभयः समुद्घोषितो जयजयशब्दः, ततो हतनायकत्वाद्विषण्णं चरटबलं अवलम्बितपहरणं गतं मे शरणं, प्रतिपन्नं मया, निवृत्तमायोधनं, संजातः सन्धिः, प्रतिपन्नः सर्वचरटै-13 काम भृत्यभावः, मया चिन्तितं-अहो हिंसाया माहात्म्यप्रकर्षः यदनया विलोकितस्यापि ममैतावानुन्नतिविशेषः संपन्न इति, सन्मा-1 नितास्तेऽपि कनकशेखरादिभिः, दत्तं प्रयाणकं, संप्राप्ता वयं कुशावर्तपुरे, समानन्दितः कनकशेखरकुमारागमनेन कनकचूडराजः तुष्टो मद्दर्शनेन ततो विधापितस्तेन महोत्सवः पूजितः प्रणयिवर्गः, ततो गणितं विमलाननारत्नवत्योर्विवाहदिनं समागतं पर्यायेण कृतमुचितकरणीयं, ततो दीयमानैर्महादानैर्विधीयमानैर्जनसन्मानैर्बहुविधकुलाचारैः संपाद्यमानैरभ्यर्हितजनोपचारैर्गानवादनपानखादनविमदेन निर्भरीभूते समस्ते कुशावर्तपुरे परिणीता कनकशेखरेण विमलानना मया रत्नवतीति, ततो विहितेषूचितकर्तव्येषु निवृत्ते विवाहमहानन्दे गते दिनत्रयेऽदृष्टपूर्वतया कुशावर्त्तस्यातिरमणीयतया तत्प्रदेशानां कुतूहलपरतया यौवनस्य समुत्पन्नतयाऽस्मासु विश्रम्भभावस्य | गृहीत्वाऽस्मदनुज्ञा नगरावलोकनाय निर्गते भ्रमणिकया सपरिकरे विमलाननारत्नवत्यौ, ततोऽनेकाश्चर्यदर्शनेनानन्दपूरितहृदये संप्राप्ते ते पूजितः उभयोरुभाभ्यां मानबहुविधला नवतीति, विवाहा ॥२४९॥ Jain Education Carjainelibrary.org Page #254 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. कलत्रयोरपहारः समरसेनदुमविभाकरैयुद्धं ॥२५ ॥ चूतचूचुकं नामोद्यानं, प्रवृत्ते क्रीडितुं, वयं तु कनकचूडराजास्थाने तदा तिष्ठामः, यावदकाण्ड एव प्रवृत्तः कोलाहलः, पूत्कृतं दासचेटीभिः, किमेतदितिसंभ्रान्तं उत्थितमास्थानं, हृते विमलाननारत्नवत्यौ केनचिदिति प्रादुर्भूतः प्रवादः, ततः सन्नद्धमस्मदलं, लग्नं तद्नुमार्गेण, ततो मार्गखिन्नतया परसैन्यस्य सोत्साहतयाऽस्मदनीकस्य स्तोकभूभाग एव समवष्टब्धा परचमूरस्मत्पताकिन्या, श्रुतमस्माभि-18 विभाकरनाम बन्दिभिरुघुष्यमाणं, ततः सर्वैरेव चिन्तितमस्माभिः-अये! स एष कनकपुरनिवासी प्रभाकरबन्धुसुन्दर्योस्तनयो विभाकरो यस्मै प्रभावत्या दत्ता विमलानना पूर्वमासीदिति निवेदितं दूतेन, ततश्चैषोऽस्मान् परिभूय हरत्येते वध्वौ दुष्टात्मेति भावयतो मे विहिता वैश्वानरेण संज्ञा ततो भक्षितं मया क्रूरचित्ताभिधानं वटकं संजातो भासुरः परिणामः, ततो मयाऽभिहितं-अरेरे पुरुषाधम विभाकर! परदारहरणतस्कर! क यासि ? पुरुषो भव पुरुषो भवेति, ततस्तदाकर्ण्य गङ्गाप्रवाह इव त्रिभिः स्रोतोमुखैर्वलितमभिमुखं परवलं आविर्भूतास्तदधिष्ठायकात्रय एव नायकाः, ततो मया कनकचूडराजेन कनकशेखरेण च त्रिभिरपि यो कामैर्यथासंमुखं वृत्तास्ते, इतश्च योऽसौ कन्यागमनसूचनार्थ कनकचूडराजसमीपे समागतः पूर्वमासीन्नन्दराजदूतः स तत्रावसरे मत्सकाशे वर्तते, ततोऽभिहितोऽसौ मया-अरे विकट ! जानीषे त्वं कतमाः खल्वेते त्रयो नायकाः?, विकटः प्राह-देव! सुष्टु जानामि, य एष वामपार्श्वेऽनीकस्य सम्मुखो |भवतः एष कलिङ्गाधिपतिः समरसेनो नाम राजा, एतदलेनैव हि प्रारब्धमिदमनेन विभाकरेण, यतो महाबलतया विभाकरपितुः प्रभाकरस्यायं स्वामिभूतो वर्तते, यः पुनरेष मध्यमसैन्ये वर्ततेऽभिमुखः कनकचूडनरपतेः अयं विभाकरस्यैव मातुलो वङ्गाधिपतिर्दुमो नाम | राजा, यस्त्वेष दक्षिणभागवर्तिनि बले नायकोऽभिमुखः कनकशेखरस्य, सोऽयं विभाकर एव, यावदेवं कथयति विकटः तावत्समाल- है समायोधनं, तच्च कीदृशम्-शरजालतिरस्कृतदृष्टिपथं, पथरोधसमाकुलतीब्रभटम् । भटकोटिविपाटितकुम्भतटं, तटविभ्रमहस्तिशरीर ॥२५ ॥ Jain Education a l For Private & Personel Use Only R Sjainelibrary.org Page #255 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥२५॥ CRECROSA चितम् ॥ १॥ रचितप्रथितोरुसुहस्तिघटं, घटनागतभीरुकृतार्तरवम् । रवपूरितभूधरदिग्विवरं, वरहेतिनिवारणखिन्ननृपम् ॥ २ ॥ नृप-1 कलत्रयो भिन्नमदो रवैरिगणं, गणसिद्धनभश्चरघुष्टजयम् । जयलम्पटयोधशतैश्चटुलं, चटुलाश्वसहस्रविमर्दकरम् ॥ ३ ॥ करसृष्टशरौघविदीर्णरथं, रपहारः रथभङ्गविवर्द्धितबोलबलम् । बलशालिभटेरितसिंहनदं, नदभीषणरक्तनदीप्रवहम् ।। ४ ॥ ततश्चेदृशे प्रवृत्ते महारणे दत्तः परैः कृतभीषण- समरसेननादैः समरभरः भग्नमस्मद्वलं समुल्लसितः परबले कलकलः केवलं न चलिता वयं पदमपि पराङ्मुखं, त्रयोऽपि नायकाः समुत्कटतया | दुमविभा| निकटतरीभूताः परे, अत्रान्तरे पुनः संज्ञितोऽहं वैश्वानरेण भक्षितं मया क्रूरचित्ताभिधानं वटकं जातो मे भासुरतरः परिणामः ततः करैयुद्धं साक्षेपमाहूतो मया समरसेनो, चलितोऽसौ ममोपरि मुञ्चन्नत्रवर्ष, केवलं सन्निहिततया पुण्योदयस्य न प्रभवन्ति स्म तानि मे शस्त्राणि, ततो विलोकितोऽहं हिंसया जातो मे दारुणतरो भावः ततः प्रहिता मया परविदारणचतुरा शक्तिः विदारितः समरसेनो, गतः प-| |ञ्चत्वं भग्नं तद्बलं चलितोऽहं द्रुमाभिमुखं, स च लग्न एव योद्धं कनकचूडेन, ततो मयाऽभिहितो-रे ! किमत्र भवति हन्तव्ये तातेना-13 यासितेन?, न खलु गोमायुकेसरिणोरनुरूपमायोधनं, ततस्त्वमारादागच्छेति, ततो वलितो ममाभिमुखं दुमनरेन्द्रः, निरीक्षितोऽहं हिंसया, | ततो दूरादेव निपातितमर्धचन्द्रेण मया तस्योत्तमाङ्ग, भग्नं तदीयसैन्यं, विहितो मयि सिद्धविद्याधरादिभिर्जयजयशब्दः, इतश्च कनकशेखरेणापि सहापतितो योद्धं विभाकरः, शरवर्षच्छेदानन्तरं मुक्तानि तेन कनकशेखरस्योपरि आग्नेयपन्नगादीन्यत्राणि, निवारितानि वारुणगारुडादिभिः प्रतिशस्त्रैः कनकशेखरेण, ततोऽसिलतासहायः समवतीर्णः स्यन्दनाद्विभाकरः, कीदृशं रथस्थस्य भूमिस्थेन सह युद्धमितिमत्वा कनकशेखरोऽपि स्थितो भूतले, ततो दर्शितानेककरणविन्यासमभिवाञ्छितमर्मप्रहारं प्रतिप्रहारवञ्चनासारं संजातं द्वयोरपि बृहती ॥२५१॥ वेलां बलकरवालयुद्धं, ततः समाहत्य स्कन्धदेशे पातितः कनकशेखरेण विभाकरो भूतले गतो मृा समुल्लसितः कनकशेखरबले R OKAROSAR Jain Education For Private & Personel Use Only Mainelibrary.org Page #256 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥२५२॥ अवाप्तजययोनंगरप्रवेशः हर्षकलकलः, ततो निवार्य तं वायुदानसलिलाभ्युक्षणादि भिराश्वासितो विभाकरः कनकशेखरेण, अभिहितश्च–साधु भो नरेन्द्रतनय ! | साधु न मुक्तो भवता पुरुषकारः नाङ्गीकृतो दीनभावः समुज्वालिता पूर्वपुरुषस्थितिः लेखितमात्मीयं शशधरे नामकं, तदुत्थाय पुनर्योद्धमहति राजसूनुः, ततोऽहो अस्य महानुभावता अहो गम्भीरता अहो पुरुषातिरेकः अहो वचनातिरेकः इति चिन्तयता विभाकरेणाभिहितं—आर्य! अलमिदानी युद्धेन, निर्जितोऽहं भवता न केवलं खङ्गेन, किं तर्हि ? चरितेनापि, ततः परमबन्धुवत् स्वयं निवेशितो विभाकरः स्वकीयस्यन्दने कनकशेखरेण समाहादितो मधुरवचनैः उपसंहृतमायोधनं, गतं पदातिभावं सर्वमपि परसैन्यं कनकशेखरस्य, दृष्टे भयातिरेकप्रकम्पमानगात्रयष्टी विमलाननारत्नवत्यौ, समानन्दिते पेशलवाक्यैः, स्थापिते निजभर्तृस्यन्दनयोः कनकचूडेन, ततो लब्ध|जयतया हर्षपरिपूर्णा वयं कुशावर्तपुरे प्रवेष्टुमारब्धाः, कथम् ?, पुरतः कुञ्जरारूढो, राजा देवेन्द्रसन्निभः । ददद्दानं यथाकामं, प्रविष्टो निजमन्दिरे ॥ १॥ तत्र प्रमुदिताशेषलोकलोचनवीक्षितः । पुरं प्रविश्य खे गेहे, गतः कनकशेखरः ॥ २॥ ततो रत्नवतीयुक्तः, स्यन्दनस्थः शनैः शनैः । यावद्गच्छामि तत्राहं, निजावासकसम्मुखम् ॥ ३ ॥ तावदेते समुल्लापाः, प्रवृत्ताः पुरयोषिताम् । जयश्रिया परीताङ्गे, मयि सस्पृहचेतसाम् ॥ ४ ॥ जगत्यप्रतिमल्लोऽपि, येनासौ विनिपातितः । द्रुमः समरसेनश्च, स सोऽयं नन्दिवर्धनः ॥ ५ ॥ अहो धैर्यमहो वीर्यमहो दाक्ष्यमहो गुणाः । अस्य नूनं न मोऽयं, देवोऽयं नन्दिवर्धनः ॥ ६ ॥ इयं रत्नवती धन्या, याऽस्य भार्या महात्मनः । धन्या वयमपि ह्येष, यासां दृष्टिपथं गतः ॥ ७ ॥ अथवा सर्वमेवेदमहो धन्यतमं पुरम् । अचिन्त्यसाहसाढ्येन, यदनेन विभूषितम् ॥८॥ ततस्तास्तादृशीर्वाचः, शृण्वतो मम मानसे । महामोहात्समुत्पन्नो, वितर्कोऽयमभूद्भशम् ॥ ९॥ ममायमीदृशो लोके, प्रवादोऽयन्तदुलभः । यः संजातो महानन्दहेतुरुन्नतिकारकः॥१०॥ तस्या(त्रा)स्य कारणं तावद्वयस्यो हितकारकः । एष वैश्वानरोऽस्त्येव, नात्र सन्देहगो का ॥ २५२॥ Jain Education a For Private & Personel Use Only Mainelibrary.org Page #257 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-अ. ॥२५३॥ चरः॥ ११ ॥ तथापि प्रियया नूनं, ममेदं हन्त हिंसया । सर्व संपादितं मन्ये, कृतमालोकनं यया ॥ १२ ॥ अहो प्रभावो हिंसाया, अहो मय्यनुरक्तता। अहो कल्याणकारित्वमहो सर्वगुणाढ्यता ।। १३ ॥ यादृशी वर्णिता पूर्व, वरमित्रेण मे प्रिया । एषा वैश्वानरेणोच्चैस्तादृश्येव न संशयः ॥ १४ ॥ तस्यागृहीतसङ्केते !, वृत्तान्तस्यात्र कारणम् । स मे पुण्योदयो नाम, वयस्यः परमार्थतः ।। १५ । केव-| लम् तदा न लक्षयाम्येवमहं पापहतात्मकः । यथा पुण्योदयाज्जातं, ममेदं सर्वमजसा ॥ १६ ॥ ततश्च-एवंविधविकल्पेनाहं वैश्वानर-1 हिंसयोः । अत्यन्तमनुरक्तात्मा, न जानामि स्म किञ्चन ॥ १७ ॥ इतश्च हट्टमार्गेण, मामकीनरथस्तदा । प्राप्तो राजकुलाभ्यर्णे, कृतलोकचमत्कृतिः ॥१८॥ अथास्ति सु(ब्रह्मनाथस्य, दुहिता जयवर्मणः। प्रिया कनकचूडस्य, देवी मलयमञ्जरी ॥१९॥ तस्याश्च भुवनाभोग- कनकमञ्जसर्वसौन्दर्यमन्दिरम् । अस्ति मन्मथमजूषा, कन्या कनकमञ्जरी ।। २० ॥ सा स्यन्दनस्थं गच्छन्तं, वातायनसुसंस्थिता । मां दृष्ट्वा पञ्च-18 रीप्रणयः बाणस्य, शरगोचरमागता ॥ २१ ॥ कुतूहलवशेनाथ, वीक्षमाणेन सर्वतः। गवाक्षे लीलया दृष्टिमया तत्र निपातिता ॥ २२ ।। ततः कनकमचर्या, लोललोचनमीलिता । क्षणं सा मामिका दृष्टिश्चलति स्म न कीलिता ।। २३ ।। सापि तां मामिकां दृष्टिं, पिबन्ती स्तिमितेक्षणा । स्वेदकम्पनरोमाञ्चैय॑क्तकामा क्षणं स्थिता ।। २४ ।। मम तस्याश्च सानन्दं, दृष्टिसंयोगदीपितम् । मदीयसारथिर्भावं, तेतलिस्तमलायत ॥ २५ ॥ ततश्चिन्तितं तेतलिना-अये! रतिमकरकेतनयोरिवातिसुन्दरोऽयमनयोरनुरागविशेषः, केवलं महाजनसमक्षमेवमनिमेषाक्षतया निरीक्षमाणस्यैनां हीनसत्त्वतया लाघवमस्य संपत्स्यते रत्नवत्याश्च कदाचिदीर्ध्या संपद्येत ततो न मे युक्तमुपेक्षितुमिति ततः | काकलीं कृत्वा चोदितस्तेतलिना स्यन्दनः, ततोऽहं लावण्यामृतपकमग्नामिव कपोलपुलककण्टकलग्नामिव मदनशरशलाकाकीलितामिव तदी-13 |२५३ ॥ यसौभाग्यगुणस्यूतामिव कनकमञ्जरीवदनकमावलोकनात् कथश्विदृष्टिमाकृष्य तस्यामेव निक्षिप्तहृदयः प्राप्तः क्रमेण निजमन्दिरं, तत्र च उ. भ. २२ Jain Education a l For Private & Personel Use Only Page #258 -------------------------------------------------------------------------- ________________ उपमिती तृ. ३-प्र. ॥२५४॥ शून्यमनस्को विधाय दिवसोचितं कर्तव्यमारूढोऽहमुपरितनभूमिकायां, ततः प्रस्थाप्य समस्तं परिजनमेकाकी निषण्णः शय्यायां, तस्या नन्दिवर्धचापरापरैः कनकमजरीगोचरैर्वितर्ककल्लोलैर्विधुरितचेतोवृत्तिर्न जानामि स्माहं यदुत–किमागतोऽस्मि ? किं गतोऽस्मि ? किं तत्रैव स्थि- नस्य विरतोऽस्मि ! किमेककोऽस्मि ? किं परिजनवृतोऽस्मि ? किं सुप्तोऽस्मि ? किं वा जागर्मि ? किं रोदिमि ? किं वा न रोदिमि ? किं दुःखमिदं ? हावस्था किं वा सुखमिदं ? किमुत्कण्ठकोऽयं? किं वा व्याधिरयं ? किमुत्सवोऽयं ? किं वा व्यसनमिदं? किं दिनमिदं ? किं वा रजनीयं? किं मृतो| ऽस्मि ? किं वा जीवामीति, कचिदीपल्लब्धचेतनः पुनश्चिन्तयामि-अये! क गच्छामि ? किं करोमि ? किं शृणोमि ? किं पश्यामि ? किमालपामि ? कस्य कथयामि ? कोऽस्य मे दुःखस्य प्रतीकारो भविष्यतीति, एवं च पर्याकुलचेतसो निषिद्धाशेषपरिजनस्यापरापरपार्श्वेण शरीरं परावर्तयतो महानारकस्येव तीव्रदुःखेनालब्धनिद्रस्यैव लङ्घिता सा रजनी समुद्गतोऽशुमाली गतस्तथैव तिष्ठतो मेऽर्धप्रहरः, अत्रान्तरे समागतस्तेतलिः अतिवल्लभतया मे न वारितः केनापि प्राप्तो मत्समीपं कृतमनेन पादपतनं निषण्णो भूतले, विरचितकरमुकुलेन चाभिहितमनेन-देव! नीचजनसुलभेन चापलेन किञ्चिद्देवं विज्ञापयिष्यामि तच्चार्वचारु वा सोढुमर्हति देवः, मयाऽभिहितं-भद्र तेतले! तेतलिसविश्रब्धं वद किमियत्या कूर्चशोभया?, तेतलिनाऽभिहितं यद्येवं ततो मया देव ! परिजनादाकर्णितं यथा रथादवतीर्य देवो न ज्ञायते कि- मागमः |मत्र कारणं सोद्वेग इव निषिद्धाशेषपरिजनः सचिन्तः शयनीये विवर्तमानस्तिष्ठति ?, इतश्च स्यन्दनाश्वानां तृप्तिं कारयतो लवितोऽतीतदि-15 नशेषः, ततो रात्रौ समुत्पन्ना मे चिन्ता यदुत-किं पुनर्देवस्योद्वेगकारणं भविष्यति ?, ततस्तदलक्षयतश्चिन्ताविधुरस्य जाग्रत एव मे विभाता रजनी, ततो यावदुत्थाय किलेहागच्छामि तावद्वृहत्तमं प्रयोजनान्तरमापतितं तेनातिवाह्येयती वेलामहमागत इत्यतो निवेदयतु देवः ॥२५४॥ प्रसादेन शरीरकुशलवार्तामात्रायत्तजीविताय किङ्करापसदायास्मै जनाय यदस्य व्यतिकरस्य कारणमितिब्रुवाणः पतितो मञ्चरणयोस्तेतलिः, Jain Educa t ional For Private & Personel Use Only O w.jainelibrary.org Page #259 -------------------------------------------------------------------------- ________________ ५८२ उपमिती तृ. ३-प्र. COLLEG | तेतलिसमागमः ॥२५५॥ ततो मया चिन्तितं-अहो अस्य मयि भक्तिप्रकर्षः अहो वचनकौशलं, युज्यत एवास्मै सद्भावः कथयितुं, तथापि वामशीलतया मदनविकारस्य मयाऽभिहितं-भद्र तेतले! न जाने किमत्र कारणं? केवलं यतः प्रभृति हट्टमार्गमतिक्रम्य समानीतस्त्वया रथो राजकुलाभ्यर्णे धारितस्तत्र कियन्तमपि क्षणं तदारात्सर्वाणि मे विलीयन्तेऽङ्गानि प्रवर्धतेऽन्तस्तापः ज्वलतीव भुवनं न सुखायन्ते जनोल्लापाः आविर्भवति रणरणकः समुद्भूतालीकचिन्ता शून्यमिव हृदयं ततोऽहमस्य दुःखस्यालब्धपरित्राणोपायः खल्वेवं स्थित इति, ततः सहर्षेण तेतलिनाभिहितं—देव ! यद्येवं ततो विज्ञातं मयाऽस्य दुःखस्य निदानमौषधं च, न विषादः कर्तव्यो देवेन, मयाऽभिहितं कथं ?, तेतलिः पाह-समाकर्णय, निदानं तावदस्य दुःखस्य चक्षुर्दोषः, मयोक्तं-कस्य सम्बन्धी ?, तेतलिः प्राह न जाने किमसौ लक्षिता न वा देवेन?, मया पुनर्बहती वेलां निरूपिता तत्र राजकुलपर्यन्तवर्तिनि प्रासादे वर्तमाना काचिद् बृहद्दारिका देवमर्धतिरश्चीनेनेक्षणयुगलेन साभि| निवेशमङ्गप्रत्यङ्गतो निरूपयन्ती, तनिश्चितमेतत्तस्या एव सम्बन्धी चक्षुर्दोषोऽयं, यतो देव ! अतिविषमा विषमशीलानां दृष्टिर्भवति, ततो मया चिन्तितं-वष्टः खल्वेष तेतलिः बुद्धोऽनेन मदीयभावः विलोकिता सा चिरमनेन अतः पुण्यवानयं, यतश्च वदत्येष यथा लब्धं मया तवास्य दुःखस्य भेषजमिति ततः संपादयिष्यति नूनं तां मदनज्वरहरणमूलिका कन्यकामेष मे, तस्मात्प्राणनाथो ममायं वर्तत इति विचिन्त्य समारोपितो बलात्पर्यङ्के तेतलिः, अभिहितश्च–साधु भोः! साधु सुष्टु विज्ञातं भवता मदीयरोगनिदानं इदानीमौषधमस्य नि| वेदयतु भद्रः, तेतलिनाऽभिहितं देव! इदमत्र चक्षुषे भेषजं, यदुत-निपुणवृद्धनारीभिः कार्यतां सम्यग् लवणावतारणकं विधीयतां मत्रकुशलैरपमार्जनं लिख्यन्तां रक्षाः निबध्यन्तां कण्डकानि अनुशील्यन्तां भूतिकर्माणि, अन्यच्च-शाकिन्यपि किल प्रत्युच्चारिता न प्रभवतीतिकृत्वा गत्वा निष्ठुरवचनैर्गाहें निर्भय॑तां सा दारिका यदुत-हे वामलोचने! निरीक्षितस्त्वया विषमदृष्ट्या देवः ततस्त्वं ज्ञाता ALORER ॥२५५॥ Jain Education a l For Private Personel Use Only D ainelibrary.org Page #260 -------------------------------------------------------------------------- ________________ COM उपमिती तृ. ३-प्र. ॥२५६॥ बुद्धा तिष्ठसि यदि च देवस्य शरीरे मनागपि स्खलितं भविष्यति ततो नास्ति मे(ते) जीवितमिति, एवं क्रियमाणे देव! नियमादुपशाम्यत्येष चक्षुर्दोषः, तदिदमस्य भेषजं मया विज्ञातमिति, ततो विहस्य मयाऽभिहितं-भद्र तेतले ! पर्याप्तं परिहासेन, निवेद्यतां यद्यवधारितः कश्चिद्भवता निश्चित(तो)मदुःखविगमोपायः ?, तेतलिः प्राह-देव! किमलब्धदेवदुःखप्रतीकारा एव देवपादोपजीविनः कदाचिदपि देवस्य | पुरतः सोद्वेगे सति देवे सहर्ष जल्पितुमुत्सहन्ते ?, तस्मान्मा कुरुत विषादं सिद्धमेव देवसमीहितं, मया हि देवोद्वेगनिरासार्थमेवैष परिहासो विहितः, मयाऽभिहितं-वर्णय तर्हि कथं सिद्धमस्मत्समीहितम् ?, तेतलिः प्राह-देव ! विज्ञापितमिदमादावेव मया यथा मम प्रत्युषस्येव देवसमीपमागच्छतो बृहत्तमं प्रयोजनान्तरमापतितं तेन लवितो ममायं दिनार्धप्रहर इति, तद्देवसमीहितसिद्ध्यर्थमेव प्रयोजजनान्तरं, कथमन्यथा बृहत्तमत्वमस्योपपद्येत?, यतोऽस्ति मम परिचिता मलयमञ्जरीसम्बन्धिनी कपिञ्जला नाम वृद्धगणिका, सा मम | शयनादुत्तिष्ठतः पुरतः प्रविश्य मद्भवने वयस्य ! त्रायध्वं त्रायध्वमिति महता शब्देन पूत्कृतवती, ततोऽनुपलब्धभयकारणेन मयाऽभिहितं-भद्रे! कपिञ्जले कुतस्ते भयं?, तयाऽभिहितं-मीनकेतनादिति, मयाऽभिहितं-कपिञ्जले! अश्रद्धेयमिदं, यतोऽहमेवं तर्कयामि यदुत-कुङ्कुमरागपिङ्गलपलितचिताज्वालावलीभासुरं कटकटायमानास्थिपञ्जरशिवाशब्दभैरवं संकुचितवलीतिलकजालपिच्छलतातिभीषणं उ-| ल्लम्बितशवाकारलम्बमानातिस्थूलस्तनभयानकं अतिरौद्रमहाश्मशानविभ्रमं त्वदीयशरीरमिदमुपलभ्य नूनं कामः कातरनर इवाराटीदत्त्वा दूरतः प्रपलायते ततः कुतस्ते भयमिति?, कपिञ्जलयाऽभिहितं-अयि ! अलीकदुर्विदग्ध! न लक्षितस्त्वया मदीयोऽभिप्रायः तेनैवं ब्रवीषि, अतः समाकर्णय यथा मे मदनाद्भयमिति, मयाऽभिहितं तर्हि निवेदयतु भवती, सा प्राह-अस्ति तावद्विदितैव भवतो मलयमञ्जरी नाम मम स्वामिनी तस्याश्चास्ति कनकमञ्जरी नाम दुहिता, अत्रान्तरे तेतलिना कनकमञ्जरीनामग्रहणादेव सन्दितं मे दक्षि कपिञ्जलोदितवृत्तान्तोक्तिः ॥२५६॥ Jain Education in For Private & Personel Use Only anelibrary.org Page #261 -------------------------------------------------------------------------- ________________ 50 उपमितौ तृ. ३-प्र. ॥२५७॥ णलोचनेन स्फुरितमधरेण उच्छसितं हृदयेन रोमाञ्चितमङ्गेन गतमिवोद्वेगेन, ततो मया चिन्तितं-नूनं सैषा मम हृदयदयिता कनकमचरीत्युच्यते, सहर्षेण चाभिहितं-ततस्ततः, ततो लक्षितमदीयभावेन अहो प्रियनामोच्चारणमत्रसामर्थ्यमिति विचिन्त्य तेतलिनाअनुसन्दधानेन कपिजलावचनमिदमभिहितं-सा च मदीयस्तन्यपानेन संवर्धिता तेन मम सर्वस्वमिव शरीरमिव हृदयमिव जीवितमिव सा कनकमञ्जरी स्वरूपादव्यतिरेकिणी वर्तते अधुना पीड्यते सा वराकी मकरध्वजेन ततो यत्तस्या मीनकेतनायं तत्परमार्थतो ममैव भयमिति, तदिदमाकर्ण्य धा(वा)रयतस्तेतलेराकृष्य करवालमरेरे मन्मथहतक! मुञ्च मुञ्च मे प्रियां कनकमञ्जरी पुरुषो वा भव दुरात्मन् ! नास्त्यधुना ते जीवितमिति ब्रुवाणोऽहमुत्थितः शयनीयतलाद्वेगेन, तेतलिनाऽभिहितं-देव! अलमनेनावेगेन, न खलु सदये देवे कनकमञ्जर्या मदनहतकादन्यस्माद्वा सकाशाद्भयगन्धोऽपि, कथानकं चेदमतस्तच्छेषमप्याकर्णयतु देवः, ततस्तद्वचनेनाहं पुनः प्रत्यागतचेतनो मनाग् विलक्षीभूतो निषण्णः शय्यातले, तेतलिः प्राह-ततो मयाऽभिहितं-भद्रे कपिजले! किं पुनर्निमित्तमासाद्य तस्यां कनकमचर्या प्रभवति मदनहतकः, कपि जलयाऽभिहितं-आकर्णय, अस्ति तावदतीते दिने संपन्नं वधूहरणविडुरं, संजातो देवस्य कनकचूडस्य परैः सह महासंग्रामः, ततो लब्धपताकेषु नगरं प्रविशत्सु कनकचूडकनकशेखरनन्दिवर्धनेषु कुतूहलवशेनाहं गेहान्निर्गत्य स्थिता हट्टमार्गे, प्रविष्टेषु गता स्वामिनी भवनं, आरूढा चोपरितनभूमिकायां, तत्र च वातायने वर्तमाना राजमार्गाभिमुखनिःसारितवदनकमला निष्पन्दमन्दस्तिमितशून्यदृष्टिका चित्रविन्यस्तेव शैलघटितेव निष्पन्नयोगेव परमयोगिनी व्युपरताशेषाङ्गप्रत्यङ्गचलनचेष्टा दृष्टा मया कनकमजरी, ततो हा किमेतदितिविचिन्य ससम्भ्रमं पुत्रि! कनकमञ्जरीति पुनः पुनस्तामहमाहूतवती न च दत्तं मे मन्दभाग्यायास्तया प्र|त्युत्तरं, इतश्च तस्मिन्नवसरे तत्रासीत्कन्दलिका नाम दासदारिका, ततस्तां प्रति मयाऽभिहितं-भद्रे कन्दलिके! केन पुनर्हेतुना वत्सायाः कनकमञ्जया उपचारारम्भः ॥२५७॥ % Jain Education p onal For Private & Personel Use Only vdjainelibrary.org Page #262 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥ २५८ ॥ Jain Educatio कनकमञ्जर्या इयमेवंविधाऽवस्था संजातेति ?, कन्दलिकयाऽभिहितं - अम्ब ! न सम्यग् लक्षयामि केवलं यतः प्रभृति राजमार्गेऽवतीर्णो नन्दिवर्धनकुमारः पतितो दृष्टिगोचरे भर्तृदारिकायाः तत आरभ्येयं प्रमुदितेव लब्धरत्नेव अमृतसिक्तेव महाभ्युदयप्राप्तेव अनाख्येयं किमपि रसान्तरमनुभवन्ती मया दृष्टाऽऽसीत्, यदा त्वतीतोऽसौ दृष्टिगोचरात् तदेयमीदृशीमवस्थां प्राप्तेति, ततस्तदाकर्ण्य मरिष्यतीयमकृतप्रतीकारेति संचिन्त्य शोकविह्वलतया विहितो मया हाहारवः, तदाकर्णनेन समागता मलयमञ्जरी, ततः सापि किमेतत्कपिञ्जले ! किमेतदिति वदन्ती निरीक्ष्य कनकमञ्जरीं विलपितुमारब्धा, ततो बृहत्तमतया दोहलस्य जननीवल्लभतया हृदयस्य स्वभ्यस्ततया विनयस्य मनाक् संजातचेतना संपन्ना कनकमञ्जरी मोटितमनया शरीरकं प्रवृत्ता जृम्भितुं, ततस्तां स्वकीयोत्सङ्गे निधाय मलयमञ्जर्याऽभिहितं - वत्से ! कनकमञ्जरि ! किं ते शरीरके बाधते ?, कनकम खर्याऽभिहितं— अम्ब! नाहमन्यत्किश्विलक्षयामि केवलं दाहज्वरो मे शरीरं बाधते, ततो यावदाकुला वयं कुर्मस्तस्याः शरीरस्य मलयजरसेन सेचनं प्रेरयामः कर्पूरजलविन्दुवर्षाणि तालवृन्तानि प्रयच्छामोऽङ्गे हिमसेकशीतला जलार्द्रा : (काषायीः) समर्पयामो मुहुर्मुहुः कर्पूरपूरितानि नागवल्लीदलवीटकानि समाचरामोऽन्यामप्यनेकाकारां शीतक्रियां तावद्गतोऽस्तं वासरेश्वरः समुद्गतो निशीथिनीनाथः परिप्लावितं विमलचन्द्रिकया नभस्तलं, ततो मयाऽभिहिता मलयमञ्जरी - स्वामिनि ! सघर्ममिदं स्थानं अतः प्रकाशे निःसार्यतां राजदुहिता, तयाऽभिहितं — एवं क्रियतां, ततो हिमगिरिविशालशिलाविभ्रमे सुधाधवलप्रकाशहर्म्यतले कथश्विद्धार्यमाणा नीता कनकमञ्जरी विरचितं तत्रातिशीतलनलिनीदलपल्लवशयनीयं तत्र तां निवेश्य विहितानि भुजयुगले मृणालनालवलयानि स्थापितो वक्षस्थले सिन्दुवारहारः समुपनीताः स्पर्शनार्थं प्रक्षेपमात्रेण महासरोवरस्यापि स्त्यानभावसम्पादकाः शीतवीर्या म हामणयः, लगति च तत्र प्रदेशे स्वत एव बलिनामपि रोमहर्षदन्तवीणासञ्जननो गन्धवाहनः, ततो मलयमञ्जर्याऽभिहितं वत्से ! कन tional र्या कनकमञ्जउपचा रारम्भः ।। २५८ ॥ v.jainelibrary.org Page #263 -------------------------------------------------------------------------- ________________ उपमिती कमजरि! किमपगताऽधुना भवत्या दाहज्वरबाधा, कनकम खरी प्राह नहि नहि अम्ब! प्रत्युताधुना मम मतिः यदुत-अनन्तगुणा त्या दाहज्वरवाया तृ. ३-प्र. |सा वर्तते, यतः प्रज्वलितखादिराङ्गारपुञ्जायते मां प्रत्येष शशधरहतकः ज्वालाकलापायते चन्द्रिका विस्फुलिङ्गायते तारकानिकरः द | हति मामेष नलिनीदलस्रस्तरः प्लोषयन्ति सिन्दुवारहारादयः, किंबहुना ?, हतशरीरकमपि मेऽधुना पापाया दाहात्मकतया वह्निपिण्डायते, ॥ २५९॥ ततो दीर्घ निःश्वस्य मलयमअर्याभिहितं भद्रे कपिजले ! जानासि वत्सायाः किं पुनरीदृशदाहज्वरकारणं?, मया तु कर्णे स्थित्वा निवे| दितं तस्यास्तत्कन्दालिकावचनं, मलयमर्याभिहितं यद्येवं ततः किं पुनरत्र प्राप्तकालं ?, अत्रान्तरे समुत्थितो राजमार्गे शब्दः यदुत| सिद्धमेवेदं प्रयोजनं, केवलं वेलाऽत्र विलम्बते, ततः सहर्षया मयाऽभिहितं-स्वामिनि ! गृहीतः शब्दार्थः ?, सा प्राह-बाढं गृहीतः, मयाऽभिहितं यद्येवं ततः सिद्धमेव वत्सायाः कनकमञ्जर्याः समीहितं स्पन्दते च मम वामलोचनं अतो नात्र सन्देहो विधेयः, मल| यमलरी प्राह-कोऽद्यापि सन्देहः ?, सिध्यत्येवेदं, अत्रान्तरे कनकमञ्जर्या एव ज्येष्ठा भगिनी मणिमञ्जरी नाम, सा समारुह्य हऱ्यातलं कनकमञ्ज| सहर्षा निषण्णाऽस्मत्समीपे, मयाऽभिहितं वत्से! मणिमचरि! निर्दुःखसुखतया कठोरा त्वमसि, सा प्राह-कथं ?, मयोक्तं-या त्व रीवाचादमेवमस्मासु विषादवतीषु सहर्षा दृश्यसे, मणिमर्याऽभिहितं-अथ किं क्रियतां ? न शक्यते गोपयितुं महन्मे हर्षकारणं, मयोक्तं-आ दत्ता नन्दिख्याहि वत्से! कीदृशमिति, मणिमर्योक्तंाताऽहमासं तातसमीपे निवेशिता तातेन निजोत्सङ्गे, तदा च तातस्य कनकशेखरः पा |वर्धनाय ववर्ती वर्तते, ततस्तं प्रति तातेनाभिहितं-पुत्र! येनानेन नन्दिवर्धनेन महाबलावपि तौ समरसेनद्रुमौ लीलया विनिपातितौ, स नैष सामान्यः पुरुषः न चास्य सुकृतस्य वयं जीवितदानेनापि निष्क्रयं गच्छामः तदिदमत्र प्राप्तकालं जीवितादपि वल्लभतरे ममैते मणि- ॥२५९॥ 15 मञ्जरीकनकम जयौं, दत्ता चेयं पूर्वमेवास्यैव महत्तमसहोदराय शीलवर्धनाय, इयं तु कनकमलरी साम्प्रतमस्मै नन्दिवर्द्धनाय दीयतामिति,I Jain Education a l For Private & Personel Use Only Alainelibrary.org Page #264 -------------------------------------------------------------------------- ________________ उपमिती तृ. ३-प्र. ॥२६ ॥ | कनकशेखरेणोक्तं-चारु मत्रितं तातेन, तात एवोचितं जानीते, ततो दातव्यैवेति स्थापितस्ताभ्यां सिद्धान्तः, समुत्थिताऽहं तातो- | कनकमञ्ज|त्सङ्गात् प्रवृत्ता चेहागन्तुं चिन्तितं च मया अहो मे धन्यता अहो मे अनुकूलता देवस्य अहो सुपर्यालोचितकारिता तातस्य अहो विनयः रीवाचाद| कनकशेखरस्य भविष्यत्येवं प्रियभगिन्या सह मम यावज्जीवमवियोगः ललिष्यावहे नानाविधं, एवं च चिन्तयन्या ममाविर्भूतः स्फुट- सत्ता नन्दि बहिलिङ्गो हर्पः तदिदं मे हर्षकारणमिति, मलयमर्याभिहितं-कपिजले! पश्य कालहीनो निमित्तस्य संवादः, मयोक्तं-किमाश्चर्य !, वर्धनाय | यतो दैवीयमुत्पातुका भाषा भवति, केवलं वत्से! कनकमञ्जरि ! मुञ्चेदानी विषादं अवलम्बस्व धैर्य सिद्धमधुना नः समीहितं व्यपगतं | भवत्या दाहज्वरकारणं प्रतिपादिताऽसि देवेन हृदयनन्दनाय नन्दिवर्धनाय, ततः संजाताश्वासाऽपि हृदये कुटिलशीलतया मदनस्य विधाय ममाभिमुखं विषमभृकुटिं कनकमञ्जर्याऽभिहितं आः भवतु मातः! किमेवमलीकवचनैर्मा प्रतारयसे शिरोऽपि ममाधुना स्फुटति भग्नमनेनासंबद्धप्रलापेन, मलयमञ्जर्याभिहितं-वत्से! मा मैवं वोचः सत्यमेवेदं नान्यथा वत्सया संभावनीयं, ततः कुतो ममेयन्ति |भाग्यानीति शनैर्वदन्ती स्थिताधोमुखी कनकमजरी, ततस्तां निजपतिभक्तस्त्रीकथानिकाकथनव्याजेन विनोदयन्तीभिरस्माभिरतिवाहिता रजनी, न चाद्याप्युपशाम्यति तस्याः परिदहनं, मया चिन्तितं यावत्क्रमेण संपत्स्यते नन्दिवर्धनदर्शनं तावन्मरिष्यतीयं राजदुहिता, अतः पश्यामि तावत्तेतलिं वल्लभोऽसौ कुमारस्य शक्नोति तं विज्ञापयितुं कदाचित्ततः संपद्यतेऽस्याः परित्राणमद्यैव कुमारदर्शनेनेतिविचिन्त्य समागताऽहं त्वत्समीपे, तदिदं निमित्तमासाद्य तस्यां प्रभवति मीनकेतन इत्येतदाकर्ण्य वयस्यः प्रमाणं, मयाऽभिहितं यद्येवं ततो यद्यपि वश्यन्द्रियो देवो महासत्त्वतया च तृणमिव बैणमाकलयति तथाप्येवं विज्ञपयामि यथाऽभ्युद्धरति निजदर्शनेन राजदुहितरं, केवलं रतिमन्मथे ॥२६ ॥ कानने भवतीभिः स्थातव्यं ततो महाप्रसादोऽनुगृहीताऽस्मीति वदन्ती पतिता मच्चरणयोः कपिजला गता स्वभवनं, अहमपीहागतः, त CCCCCCCCCC Jain Education a l miaainelibrary.org Page #265 -------------------------------------------------------------------------- ________________ उपमिती तृ. ३-प्र. ॥२६१॥ नन्दिवर्धनाय विमलेनाख्यानं दिदं देव! मया भवद्गदभेषजमवाप्तं, मयाऽभिहितं-साधु तेतले! साधु त्वमेव वक्तुं जानीषे, ततः समारोपितस्तस्य वक्षःस्थले मयाऽऽत्मीयो हारः परिहिता भुजयोः कटककेयूरादयः, तेतलिः प्राह-देवात्र तुच्छकिङ्करजने देवकीयोऽयमतिप्रसादोऽनुचित इवाभासते, मयाऽभिहितं-आर्य ! प्राणप्रदेऽपि सद्वैद्य किं किश्चिदनुचितमस्ति ?, तन्न कर्तव्योऽत्र भवता संक्षोभः, त्वं ममेदानीं जीवितादव्यतिरिक्तो वर्तसे, अत्रान्तरे समागतो द्वारि विमलो नाम महाराजमहत्तमो निवेदितो मे प्रतिहार्या, स्थितः पृथगासने तेतलिः, प्रविष्टो महत्तमः, कृतोचिता प्रतिपत्तिः, अभिहितमनेन–कुमार! देवेन प्रहितो युष्मत्समीपेऽनेनार्थेन यथा अस्ति मम जीवितादपीष्टतमा कनकमञ्जरी नाम दुहिता, सा ममोपरोधात् कुमारेण स्वयं पाणिग्रहणेनाहादनीया, ततो निरीक्षितं मया तेतलिवदनं, तेनाभिहितं-देवानुवर्तनीयो महाराजो देवस्य, अतो मान्यतामियं तस्य प्रथमप्रणयप्रार्थना, मयाऽभिहितं-तेतले! त्वमत्र प्रमाणं, विमलः प्राह-कुमार! महाप्रसादः, ततो निर्गतो विमलः, तेतलिनाऽभिहितं-देव! गम्यतामिदानीं तत्र रतिमन्मथे कानने, मा उन्मनीभूत्सा राजदुहिता अलं कालहरणेन, मयाभिहितमेवं भवतु, ततस्तेतलिसहाय एव गतोऽहं तत्रोद्याने, दृष्टं तदपहसितनन्दनवनं काननं, ततश्चम्पकवीथिकासु कदलीगुपिलेषु अतिमुक्तकलतावितानेषु केतकीपण्डेषु मृद्वीकामण्डपेषु अशोकवनेषु लवलीगहनेषु नागवयारामेषु नलिनसरोवरोपान्तेषु विचरितमितश्चेतश्च | भूयो भूयः कनकमजरीदर्शनलोलुपतया न च दृष्टा सा कुरङ्गलोचना, ततो मया चिन्तितं ? हन्त प्रतारितोऽहमनेन तेतलिना, विमलव्यतिकरोऽपि नूनं तेतलेरेव मायाप्रपञ्चः, कुतस्तद्दर्शनसम्पादकानि भाग्यानि मादृशां?, अत्रान्तरे श्रुतो मया तरुलतागहनमध्ये कलनपुरध्वनिः, ततोऽपसृत्य तेतलिसमीपान्निरूपितं तद्गहनं मया, दृष्टा च तमालतरोरधस्ताद्वर्तमाना स्वर्गात्परिभ्रष्टेवामराङ्गना स्वभवनान्निष्कासितेव नागकन्यका रतिरिव मदनविरहकातरा सशोका कनकमञ्जरी, विलोकितमनया तरलतारया दृष्ट्या दिक्चक्रवालं, न दृष्टः को रतिमन्मथे संबन्धः स K॥२१॥ Jain Educatio n al For Private & Personel Use Only A mr.jainelibrary.org Page #266 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. रतिमन्मथे |संबन्धः ॥२६२॥ ऽपि सत्त्वः, ततोऽभिहितं तया, हे भगवत्यो वनदेवताः! प्रतीतमेवेदं भवतीनां—यत्किल प्रतिपन्नं तेतलिना तस्य जनस्यानयनं दत्तोऽत्र रतिमन्मथे कानने सङ्केत इत्युपप्रलोभ्याहमिहानीता तया जरन्मार्जार्या, अधुना किलासौ जनो न दृश्यत इति तं गवेषयामीत्यभिधाय मामेकाकिनी विमुच्य सा न जाने कुत्रचिद्गता ?, तदेवं प्रतारिताऽहमिन्द्रजालरचनाचतुरया कपि जलया, तदलं मे जीवितेन प्रियविरहानलदग्धाया आप्तजनेनापि वञ्चिताया मन्दभाग्यायाः, केवलं प्रसादाद्भगवतीनां जन्मान्तरेऽपि स एव जनो भर्ता भूयादितिवदन्त्या व|ल्मीकमारुह्य निबद्धस्तमालतरुशाखायां पाशकः निर्मिता तत्र शिरोधरा प्रवृत्ता मोक्तुं शरीरं, अत्रान्तरे सुन्दरि! मा साहसं मा साह| समितिब्रुवाणः प्राप्तोऽहं वेगेन, धृतं वामभुजेनाश्लिष्य मध्यदेशे निपतच्छरीरकं, छिन्नो दक्षिणकरेणासिपुत्रिकया पाशकः आश्वासिता पवनदानेन, अभिहिता च-देवि! किमिदमसमञ्जसमारब्धं?, ननु स्वाधीनोऽयं जनस्ते वर्तते, तन्मुश्च विषादं, ततः सा तथैव स्थिता घूर्णमानविलोलविलोचना मां निरीक्षमाणा, तत्क्षणमनेकरससंभारगर्भनिर्भरं सुपरिस्फुटं मदनचिह्न योगिनामपि वाग्गोचरातीतं स्वरूपं धारयन्ती मया विलोकिता, कथं ?, एकाकिनीतिभीता स एवायमिति सहर्षा कुत इति साशङ्का स्वरूपोऽयमिति ससाध्वसा स्वयमागतेति| सलज्जा विजने प्राप्तेति दिक्षु निक्षिप्ततरलतारिका दत्तसङ्केतेति विश्वस्ता दृष्टमिदमनेन मदीयमाचरणमिति सवैलक्ष्या लक्ष्मीरिव क्षी| रोदमन्थनोत्थितगात्रा विशदखेदजलप्लावितदेहतया कदम्बकुसुममालिकेव परिस्फुटपुलकोद्भेदसुन्दरतया पवनप्रेरिततरुम जरीव प्रकम्पमा-1 नसर्वाङ्गतया आनन्दसागरमवगाहमाना स्तिमितनिष्पन्दमन्दलोचनतया ततः साऽनभिव्यक्तैरक्षरैर्मुच मुच कठोरहृदय! मुश्च न कार्यमनेन जनेन जनस्येति वदन्ती मदीयभुजमध्यावहिर्मुखं निष्पतितुमारब्धा, ततो निवेशिता मया ललितकोमले दूर्वाविताने, निषण्णः स्वयमभ्यर्ण एव तदभिमुखः, ततोऽभिहितं मया-सुन्दरि! मुञ्च लजां परित्यज कोपं न खल्वाज्ञाकारी किङ्करजनोऽयं कोपस्य गोचरो |॥२६२॥ For Private Personel Use Only R w .jainelibrary.org Page #267 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-अ. ॥२६३॥ भवितुमर्हति, एवं च वदति मयि सा कनकमजरी किश्चिद्वक्तुकामापि न वक्तुं शक्नुवती केवलं विलसद्दशनकिरणरजिताधरबिम्बा क| पोलमूलस्फुरितसूचितान्त:स्मिता वामचरणाश्रष्ठेन भूतलं लिखन्ती स्थितेषदधोमुखी मयाभिहितं-अलमत्र सुन्दरि ! विकल्पितेन, यतःहृदयाज्जीवितादेहात्सकाशादतिवल्लभा । नाथोऽत्र त्वां विहायान्यो, नास्ति मे भुवनत्रये ।। १ ।। अद्यप्रभृति निर्मिथ्यं, तव पद्मविलोचने!। क्रीतः सद्भावमूल्येन, दासोऽहं पादधावकः ॥ २ ॥ कठोरहृदयो नाहं, कठोरोऽत्र विधिः परम् । यो मे दर्शनविच्छेद, कुर्यात्ते वकप जे ॥ ३ ॥ एतच मामकं वाक्यमाकर्ण्य प्रीतमानसा । मया निरीक्षिता बाला, भजन्ती सा रसान्तरम् ॥ ४ ॥ कथम्-क्षणेनामृतसि|क्तव, क्षिप्तेव सुखसागरे। प्राप्तराज्याभिषेकेव, तोषादन्येव सा स्थिता ॥ ५ ॥ इतश्च मामन्विष्यमाणा नानास्थानेषु पर्यटन्ती प्राप्ता तमुद्देशं कपिजला दृष्टस्तेतलिः, अभिहितमनया-वागतं वयस्य !, क पुनः कुमार इति, तेतलिनाऽभिहितं-अत्र तरुलतागहने प्रविष्टः, ततश्वलिते द्वे अपि ते अस्मदभिमुखं दृष्टमावयोमिथुनं संजातो हर्षातिरेकः, कपिजलयाऽभिहितं-नमस्तस्मै भगवते देवाय येनेदं युगलमत्यन्तमनुरूपं संयोजितं, तेतलिः आह-कपिजले! नूनं रतिमन्मथयोरिवानयोोगेनेदमुवानमद्यैव यथार्थ संपन्नं, इतरथा व्यर्थकमेवास्य रतिमन्मथमित्यभिधानं पूर्वमासीत् , ततोऽस्मन्निकटदेशे प्राप्ते तेतलिकपिजले समुत्थिता ससंभ्रमेण कनकम खरी, कपिखलया:भिहितं-वत्से ! निषीदालं संभ्रमेण, ततोऽमृतपुजक इव तत्र दूर्वाविताने निषण्णानि मेहनिर्भरसहासविश्रम्भजल्पैः, स्थितानि वयं कि| यन्तमपि क्षणं, अत्रान्तरे समागतो योगन्धरो नाम कन्यान्तःपुरकचकी, तेन च विधाय मम प्रणामं सत्वरमाहूता कनकमजरी, कपि जलयाऽभिहितं-भद्र ! किमितीदमाकारणं?, योगन्धरः प्राह-श्रुतेयमपटुशरीरा रात्री देवेन, ततः प्रभाते स्वयमेव गवेषिता स्वस्थाने न चोपलब्धा ततः पर्याकुलीभूतो देवः, समादिष्टोऽहमनेन यथा यतः कुतश्चिद्वत्सां गृहीत्वा शीघ्रमागच्छेति, तदिदमाह्वानकारणं, तत योगन्धरकचक्या गमः ॥२६३॥ Jain Educational Hainelibrary.org Page #268 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥२६४॥ गोधूल्या लग्नं स्तदाकालानीयवचनस्तात इति मन्यमाना मुहुर्मुहुमा वलिततारं विलोकयन्ती सालस्यं प्रस्थिता सह कपि जलया कनकमजरी, क्रमेणातिक्रान्ता दृष्टिगोचरात् , तेतलिनाऽभिहितं-देव! किमिदानीमिह स्थितेन ?, ततोऽहं तदेव कृतककोपं वदनं तदेव मुश्च मुश्च कठोरदय! मुञ्चेति वचनं तच विलसद्दशनकिरणरजितमधरबिम्बं तदेव च हर्षातिरेकसूचकममलकपोलविस्फुरितं तच सद्भावसमर्पक म चरणाप्टेन भूमिलेखनं तदेव चाभिलाषातिरेकसन्दशेकं तिरश्चीनेक्षणनिरीक्षणं' तस्याः कनकम अर्याः सम्बन्धि तीव्रतरमदनदा वरप्रवर्धकमपि प्रकृत्या महामोहवशेन तदुपशमाथेममृतबुद्ध्या वचेतसि पुनः पुनश्चारयन् प्राप्तः स्वभवनं, कृतं दिवसोचितं कर्तव्यं, अपराहे समायाता कन्दलिका, तयाऽभिहितं-कुमार! देवः समादिशति यथा-निरूपितं मया सांवत्सरैर्विवाहदिनं अद्यैव गोधूल्यां शध्यतीति, तदाकर्ण्य निमग्न इवाहं रतिसमुद्रे दापितं कन्दलिकायै पारितोषिकं, स्तोकवेलायां समायाता गृहीतकनककलशा वारनार्यः | निर्वर्तितं मे सपनकं विहितानि कौतुकानि ततो दापितानि महादानानि मोचितानि बन्धनानि पूजिता नगरदेवताः सन्मानिता गु व विधापिता हशोभाः शोधिता राजमार्गाः पूरितः प्रणयिवर्गः गीतमम्बाजनैः नृत्तमन्तःपुरैः विलसितं राजवल्लभैः, ततो महता | विमर्दैन प्राप्तोऽहं राजभवनं प्रयुक्ता मुसलताडनादयः कुलाचाराः प्रविष्टोऽहं वधूगृहके, तत्र चामरवधूरप्युपहसन्ती रूपातिशयेन रतिमपि विशेषयन्ती मदनहरविलासैः ईषल्लम्बाधरा चक्रवाकमिथुनविभ्रमेण स्तनकलशयुगलेन सुनिविष्टनासिकावंशा रक्ताशोककिसलयाकाराभ्यां कराभ्यां कोकनदपत्रनेत्रा करिकराकारधरेणोरुदण्डद्वयेन विस्तीर्णनितम्बबिम्बा त्रिवलीतरङ्गभङ्करेण मध्यभागेन कृष्णस्निग्धकुटिलकेशा स्थलकमलयुगलानुकारिणा चरणद्वयेन कुण्डमिव मदनरसस्य राशिरिव सुखानां निधानमिव रतेः आकरो रूपानन्दरत्नानां मुनीनामपि मनोहारिणीमवस्थामनुभवन्ती महामोहतिरोहितविवेकलोचनेन मया दृष्टा कनकम जरी हृष्टचेतसा पुलकितशरीरेण कृतं प्रधान मानि ततो दापिता प्रणायवर्गः गीतमम्बाहके, तत्र चामनासिकावंशा रत ॥२६४॥ Jain Education in hinelibrary.org Page #269 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥ २६५ ॥ उ. भ. २३ सांवत्सरवचनेन पाणिग्रहणं भ्रान्तानि मण्डलानि प्रयुक्ता आचाराः विहिता लोकोपचाराः, वृत्तो महता चिमर्देन विवाहयज्ञः, प्रविष्टोऽहमपहसितसुरभवने कनकमञ्जरीसनाथे वासभवने अवगाहितः सुरतामृतसागरः, एवं च प्रवर्धमानानुरागयोरावयोर्गतानि कतिचिद्दिनानि इतश्च विभाकरस्य कृतं व्रणकर्म प्रगुणीभूतः शरीरेण जातो मया सहास्य स्नेहभावः समुत्पन्नो विश्रम्भः, अन्यदा विधाय बहुमानं प्रहितः सपरिकरोऽसौ स्वस्थाने कनकचूडराजेन, येऽपि तेऽम्बरीषनामानञ्चरटा वीरसेनप्रभृतयो हते प्रवरसेने प्रतिपन्नभृत्यभावा मया सह पूर्वमागताः तेऽपि कृतसन्माना मया विसर्जिता गताः स्वस्थाने, ततोऽहं विगतचिन्तासन्तापस्ताभ्यां रत्नवती कनकमञ्जरीभ्या|मानन्दमहोदधिमवगाहमानः स्थितस्तत्रैव कियन्तमपि कालं, अस्यापि च व्यतिकरस्य परमार्थतः स एव पुण्योदयः कारणं, मम तु महा| मोहवशेन तदा प्रतिष्ठितं हृदये यदुत - अहो हिंसावैश्वानरयोः प्रभावातिशयः, अनयोर्हि माहात्म्येन मयेयं निरुपमानन्दामृतरसकूपिका कनकमञ्जरी लब्धेति, यतः कथितं तेतले : कपिञ्जलया कनकचूडराजादाकर्णितं मणिमञ्जरीवचनं यथा --- यतोऽनेन नन्दिवर्धनकुमारेण महाबलावपि द्रुमसमरसेनौ लीलया विनिपातितौ तस्मादस्मै युक्तेयं दातुं कनकमञ्जरीति, तौ च द्रुमसमरसेनौ मया हिंसावैश्वानरप्रभा - वादेव विनिपातितौ, तस्मात्परमार्थतो हिंसावैश्वानराभ्यामेव ममेयं कनकमञ्जरी संपादितेति, ततो जातं मे गाढतरं हिंसावैश्वानरस्नेहप्रतिबद्धमन्तः करणं, ततो वैश्वानरवचनेन तैः क्रूरचित्ताभिधानैर्वटकैः प्रतिदिनमुपयुज्यमानैर्जनितं मे चण्डत्वं संपादितमसहनत्वं विहिता रौद्रता, निर्वर्तितो भासुररौद्रभावः गताऽङ्गाङ्गीभावं क्रूरता जातोऽहं स्वरूपं तिरोधाय साक्षादिव वैश्वानरः, ततो नापेक्षे वटकोपयोगं, किं तर्हि ? सततप्रज्वलितोऽहमाक्रोशामि हितभाषिणं ताडयामि निष्कारणमेव परिजनं, हिंसया तु पुनः पुनरालिष्यमाणस्य मे संजातमाखेटकव्यसनं, ततः प्रतिदिनं निपातयामि स्माहमनेकजन्तुसंघातं दृष्टं तन्मदीयचेष्टितं कनकशेखरेण, चिन्तितमनेन – अहो किमि - Jain Education Intemational वैश्वानर हिंसयोर नुमोदनं कनकराजाद्युप क्रमः ॥ २६५ ॥ jainelibrary.org Page #270 -------------------------------------------------------------------------- ________________ उपमिती तृ. ३-. ॥२६६॥ दमीदृशमस्यासमञ्जसं चरितं ?, तथाहि-रूपवान् कुलजः शूरः, कृतविद्यो महारथः । तथाप्ययं ममाभाति, न किञ्चिन्नन्दिवर्धनः ॥ १॥ कनकराततोऽहं (यतोऽयं) हिंसयाऽऽश्लिष्टो, युक्तो वैश्वानरेण च । परोपतापनिरतो, धर्माद्दरेण वर्तते ॥२॥ अतो नोपेक्षितुं युक्तो, ममायं हितका-15 जाद्युपरिणः । वचने यदि वर्तेत, स्यादस्मै हितमुत्तमम् ॥३॥ केवलस्य च मे वाक्यं, कदाचिन्न करोत्ययम् । ताताभ्यर्णे पुनः प्रोक्तः, कुर्यात्तत्ता क्रमः तलज्जया ॥ ४ ॥ तदेनं तातसहितः, शिक्षयामि तथा कृते । हिंसावैश्वानरौ हित्वा, स्यादेष गुणभाजनम् ॥ ५॥ ततः कृतो गृहीतार्थः कनकशेखरेण राजा, अन्यदा प्रविष्टोऽहं राजास्थाने, विहितप्रतिपत्तिर्निविष्टोऽहं नरेन्द्रसमीपे, ततः श्लाघितोऽहं कनकचूडराजेन, कनकशे-13 खरेणाभिहितं–तात! एवंविध एवायं नन्दिवर्धनः स्वरूपेण, केवलमिदमेकमस्य विरूपकं—यदेष सतां गर्हिते कुसंसर्गे वर्तते, नृपतिराह-कीदृशोऽस्य कुसंसर्गः १, कनकशेखरेणाभिहितं-अस्त्यस्य स्वरूपोपतापहेतुः सर्वानर्थकारणं वैश्वानरो नाम बालवयस्यः, तथा विद्य-12 तेऽस्य श्रूयमाणापि जगतस्त्रासकारिणी महापापहेतुर्हिसा नाम भार्या, ताभ्यां च युक्तस्यास्येक्षुकुसुमस्येव निष्फलेव शेषगुणधवलता, नृप-| तिराह-यद्येवं ततस्तयोः पापयोस्त्याग एव श्रेयान , नाश्रयणं, तथाहि-चयस्यः स विधातव्यो, नरेण हितमिच्छता । इहामुत्र च यः श्रेयान्, न लोकद्वयनाशकः॥१॥ तथा-सा भार्या विदुषा कार्या, या लोकाहादकारिका । धर्मसाधनहेतुश्च, न पुनर्दुष्टचेष्टिता ॥२॥ एवं च वदतोस्तयोर्वचनेन सततं ज्वलमानोऽपि वह्निरिव सर्पिषा गाढतरं प्रज्वलितोऽहं, ततो मया व्या-18 धूनितमुत्तमाङ्गं आस्फोटितं करतलेन भूमिपृष्ठं विमुक्तः प्रलयनिर्घाताकारो हुङ्कारः आलोकितमुग्रचलत्तारिकया दृष्ट्या तयोरभिमुखं, अभिहितश्च राजा-अरे मृतक! मदीयजीवितं वैश्वानरं हिंसां च पापतया कल्पयसि, न लक्षयसि कस्य प्रसादात्त्वयेदं राज्यं समा ॥२६६॥ सादितं, किं तर्हि ? मदीयवैश्वानरमन्तरेण भवतः पित्राऽपि स समरसेनो द्रुमो वा निहन्तुं शक्येत ?, कनकशेखरः पुनरेवमभिहितः SARARASI Jan Education a l For Private Personel Use Only Page #271 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥२६७॥ दयस्य म नकशेखराम्या निवेदितमनेन र अरे वृपल ! किंमत्तोऽपि पण्डिततरस्त्वमसि' येनैवं मां शिक्षयसि, ततस्तदवलोक्याकर्ण्य च मदीयवचनं विस्मितोऽसौ राजा, कृतं कनकशेखरेण स्मेरं मुखं, मया चिन्तितं-अये! नैतौ मां गणयतः, ततः समाकृष्टा चमत्कुर्वाणा क्षुरिका, अभिहितं च-अरे गेहेनर्दिनौ ! दर्शयामि भवतोः स्वकीयवैश्वानरवीर्य, प्रहरणहस्तौ भवतः, ततः समुत्खातक्षुरिकं ललमानजिहूं यममिव मामवलोक्य दूरीभूतं राजकं न चलितौ राजकनकशेखरौ, ततः सन्निहिततया पुण्योदयस्य महाप्रतापतया राजकनकशेखरयोर्भवितव्यतावशेन चादत्त्वैव प्रहारं निर्गतोऽहमास्थानाद् , गतः स्वभवनं, ततःप्रभृत्यपकर्णितोऽहं कनकचूडकनकशेखराभ्यां, मयाऽपि दृष्टौ तौ शत्रुरूपौ, विच्छिन्नः परस्परं लोकव्यवहारोऽपीति, अन्यदा समागतो जयस्थलाहारुको नाम दूतः, प्रत्यभिज्ञातो मया, निवेदितमनेन यथा-कुमार ! महत्तमैः प्रहितोहं, मया चिन्तितं-अये! किमिति महत्तमैः प्रहितोऽयं, न पुनस्तातेन, ततो जाताशकेन पृष्टोऽसौ मया-अपि कुशलं तातस्य ?, दारुकः प्राह-कुशलं, केवलमस्ति वङ्गाधिपतिर्यवनो नाम राजा, तेन चागत्य महाबलतया समन्तान्निरुद्धं नगरं, स्वीकृतो बहिर्विषयः, दापितानि स्थानकानि, भग्नः पर्याहारः, न चास्ति कश्चित्तन्निराकरणोपायः, ततः क्षीरसागरगम्भीरहृदयोऽपि मनागाकुलीभूतो देवः विषण्णा मन्त्रिणः उन्मनीभूता महत्तमाः त्रस्ता नागरकाः, किं बहुना ? न जाने किमत्र भविष्यतीति वितर्केण संजातं सर्वमपि देवशरणं |तन्नगरं, ततो मत्रिमहत्तमैः कृतपर्यालोचः स्थापितः सिद्धान्तः यदुत-नन्दिवर्धनकुमार एव यदि परमेनं यवनहतकमुत्सादयति, नापरः पुरुष इति, ततो मतिधनेनाभिहितं-ज्ञाप्यतामिदमेवंस्थितमेव देवाय, बुद्धिविशालेनाभिहितं-नैवेदं देवाय ज्ञापनीयं, मतिधनः प्राहकोऽत्र दोषः?, बुद्धिविशालेनाभिहितं-सुतवत्सलतया देवस्य कदाचिदेवंविधसङ्कटे नन्दिवर्धनागमनं न प्रतिभासते, तस्माद्देवस्याज्ञापनमेव श्रेयः, प्रज्ञाकरः प्राह–साधु साधूपपद्यमानं मत्रितं बुद्धिविशालेन, मतिधन ! किमत्रान्येन विकल्पेन ?, प्रेष्यतां कुमाराह्वानाय प्रच्छन्न दारुकदू है तोक्तेर्नगरे आगमोनन्दिवर्धनस्य अपि कुशलं ॥२६७॥ Jain Education iraltah Page #272 -------------------------------------------------------------------------- ________________ उपमिती एव दूतः येन सर्वत्र शान्तिः संपद्यते, मतिधनेनाभिहितं एवं भवतु, ततः सर्वरोचकेन प्रहितोऽहमिति, तदिदं दूतवचनमाकोल्ल-1 तृ.३-प्र. कसितो वैश्वानरः, भविष्यति मम चारुतरोऽवसर इति प्रहसिता हिंसा, मयाऽभिहितं-अरे! ताडयत प्रस्थानभेरिं सज्जीकुरुत चतुरङ्गा लि सेना तथा कृतं नियुक्तः, ततः सर्वबलेन चलितोऽहं, नाख्यातं कनकचूडकनकशेखरयोः, केवलं कनकमजरीवत्सलतया प्रवृत्ता मणिम-1 ॥२६८॥ जरी, ततोऽनवरतप्रयाणकैः प्राप्ता वयं जयस्थलासन्ने, अभिहितो मया वैश्वानरः यदुत-वयस्य ! सततप्रवृत्ता ममाधुना तेजस्विता मनापेक्षते वटकोपयोगं तत्किमत्र कारणमिति ?, वैश्वानरेणाभिहितं-कुमार! निष्कृत्रिमभक्तिग्राह्या वयं, अतुला च ममोपरि कुमारस्य भक्तिः, मद्वीर्यप्रभवाणि चैतानि क्रूरचित्तानि वटकानि भक्तिमतामेव पुसां शरीरे प्रचरन्ति, तेन प्रचारितानि कुमारस्य शरीरे, गतानि तन्मयतां, किंबहुना ?, मद्रूप एवाधुना वीर्येण कुमारो वर्तते, अन्यञ्च-कुमार! मदीयवचनानुभावादेवयमपि हिंसाऽधुना कुमारस्य प्रतिपन्ना सात्मीभावं, नात्र सन्देहो विधेयः, मयाऽभिहितं-अद्यापि सन्देहः, ततो यावदेतावानावयोर्जल्पः संपद्यते स्म तावद्दर्शनवीथिमवतीर्ण परबलं दृष्टमनेनास्मदनीकं, ततस्तत्संनद्धमागतमभिमुखं, ततः संलग्नमायोधनं, तच्च कीदृशम्?-रथौघघर्घरारवं गजेन्द्रगजिंदारुणम् । महाश्वहेषितोडुरं, पदातिशब्दभीषणम् ॥१॥ क्षणेन च तत्भूितं संपन्नम् ?-विदीर्णचक्रकूबरं, विभिन्नमत्तकुञ्जरम् । विनाथवाजिराजितं, पतत्पदातिमस्तकम् ॥ २ ॥ प्रजातसैन्यतानवं, प्रनष्टदेवदानवम् । असिग्रहप्रवर्धकं, प्रनृत्तसत्कबन्धकम् ॥ ३॥ ततोऽभिभूता यवनराजसेनयाऽस्मत्पताकिनी, समुल्लसितस्तद्बले कलकलः, ततो वलितोऽहमेककस्तदभिमुखं, समापतितो मया सह योद्धं स्वयमेव यवनराजः, रणरभसेन चातीव मिलितौ स्यन्दनौ, ततः स्थित्वाऽहं कूबराने चरणं दत्त्वा पतितस्तत्स्यन्दने, त्रोटितं स्वहस्तेन यवनराजस्य मस्तकं,-ततः प्रादुर्भवत्तोषलसज्जयजयारवम् । अस्मदलं परावृत्य, समायातं मदन्तिकम् ॥ १॥ अन्यच्च तदा-देवदानवगन्धर्वा, वर्ण . वर्ण यवनराजस्य पराजयो यूतिश्च R ॥२६८॥ Jain Education For Private & Personel Use Only Amjainelibrary.org Page #273 -------------------------------------------------------------------------- ________________ उपमितौयन्तः पराक्रमम् । मम गन्धोदकं पुष्पैर्मिनं मुञ्चन्ति मस्तके ॥ २ ॥ ततश्च तत्परानीकं, क्षणेन हतनायकम् । जातं मे किङ्करं सर्वमा-IN ज्ञानिर्देशकारकम् ॥ ३ ॥ निर्गत्य नगरात्तातो, हर्षेण सह बन्धुभिः । समागतः समीपं मे, नगरं च सबालकम् ।। ४॥ ततो रथादव तीर्य पतितोऽहं तातपादयोः, गृहीत्वाउंसदेशयोरूर्वीकृत्यानन्दोदकवर्षेण नपयता समालिङ्गितोऽहं तातेन चुम्बितो मुहुर्मुहुर्मूर्धदेशे, ततो ॥२६९॥ दृष्टा मयाऽम्बा, कृतं तस्याः पादपतनं, समालिङ्गितोऽइमम्बया, चुम्बितो मस्तके, अभिहितश्चानन्दाश्रुपरिपूर्णलोचनया गद्गदया गिरा यथा प्रवेशः कु1-पुत्र! वज्रशिलासम्पुटघटितमेतत्ते जनन्याः सम्बन्धि हतहृदयं यत्तवापि विरहे न शतधा विदीर्ण, निःसारितानि च वयममुष्माद्गर्भ-| टुम्बमेलो लावासादिव नगररोधकाद्भवता, अतो ममापि जीवितेन चिरं जीवेति, ततो लज्जितोऽहं स्थितो मनागधोमुखं, समारूढानि सर्वाण्यपि रथ हर्षश्च नावरे, ततश्च-हृष्टा वैरिविमर्दैन, तुष्टा मत्सङ्गमेन च । ते राजलोकाः सर्वेऽपि, तदा किं किं न कुर्वते ? ॥१॥ तथाहि केचिद्ददति | लगराणां दानानि, केचिद्गायन्ति भाविताः । उद्दामतूर्यनिर्घोषैः, केचिन्नृत्यन्ति निर्भरम् ॥२॥ केचित्कलकलायन्ते, केचिदुत्कृष्टनादिनः । काश्मीलारचन्दनक्षोदैः, केचित्केलिपरायणाः ॥ ३॥ केचिद्रनानि वर्षन्ति, तथाऽन्ये हासपूर्वकम् । हरन्ति पूर्णपात्राणि, वलगमानाः परस्परम् MIn४॥ तुष्टो नागरको लोको, वलान्ते कुब्जवामनाः । कृतोवंबाहवो नृत्ताः, सर्वेऽन्तःपुरपालकाः ॥ ५ ॥ एवं महाप्रमोदेन, प्रविश्य है हिंसायाः नगरं ततः । स्थित्वा राजकुले किश्चिद्गतोऽहं निजमन्दिरे ॥ ६॥ दिवसोचितकर्तव्यं, तत्र संपाद्य सर्वथा । अनेकाद्भुतविस्तारदर्शनप्री-1 फलदात्वेहातमानसः ॥७॥ समं कनकमजयों, रजन्यां शयने स्थितः । अथैवं चिन्तयामि स्म, महामोहवशंगतः ॥ ८॥ अहो वैश्वानरस्योथैः ॥ अहा वश्वानरलाचा संकल्प: प्रभावोऽयं महात्मनः । ममेयमीदृशी जाता, यतः कल्याणमालिका ।। ९॥ आगतोऽहं तदुत्साहाजाता तेजखिता परा । तोषितौ जनको लोके, लब्धा जयपताकिका ॥ १०॥ अहो प्रभावो हिंसाया, या विलोकनलीलया । करोत्येषा विशालाक्षी, मह वैरिविमर्दनम् ॥ ११ ॥ १ ॥ Jain Education For Private & Personel Use Only Www.jainelibrary.org Page #274 -------------------------------------------------------------------------- ________________ SASA उपमितौ तृ. ३-प्र. ॥२७॥ मृगया RAMESSASSASARAM नातः परतरं मन्ये, प्रभावे वृद्धिकारकम् । यथेयं मम हिंसेति, प्रत्यक्षफलदायिनी ॥ १२ ॥ ततो गाढतरं रक्तोऽहं वैश्वानरहिंसयोः । सिद्धान्तं हृदयेनैवं, स्थापयामि विशेषतः ॥ १३ ॥ एते मे परमौ बन्धू, एते परमदेवताः । एते एव हिते मन्ये, सर्वमत्र प्रतिष्ठितम् ॥ १४ ॥ एते यः श्लाघयेद्धन्यः, स मे बन्धुः स मे सुहृत् । एते यो द्वेष्टि मूढात्मा, स मे शत्रुर्न संशयः ॥ १५ ॥ न पुनस्तद्विजानामि, महामोहपरायणः । यथा पुण्योदयाज्जातं, ममेदं सर्वमजसा ॥ १६॥ हिंसावैश्वानरासक्तः, पुण्योदयपराङ्मुखः । ततोऽहं धर्ममार्गस्य, दूराद् दूरतरं गतः ॥ १७ ॥ ततश्च-रात्रिशेषे समुत्थाय, पापद्धौँ बद्धमानसः । ताताम्बादीनदृष्ट्वैव, गतोऽटव्यामहं ततः ॥ १८ ॥ अनेकसत्त्वसम्भारं, मारयित्वा गते दिने । सन्ध्यायां पुनरायातः, प्रविष्टो भवने निजे ॥ १९॥ अथासौ विदुरः प्रोक्तस्तातेनाकुलचेतसा । मत्समीपे कुमारोऽद्य, किं नायातो निरूपय? ॥ २०॥ विदुरेणोक्तं प्रभातेऽहं, स्मृत्वा मैत्री चिरन्तनीम् । दर्शनार्थ कुमारस्य, गतस्तस्यैव मन्दिरे ॥ २१ ॥ ततः परिजनेनोक्तं, यथाऽऽखेटककाम्यया । रात्रावेव गतोऽटव्यां, कुमारो नास्ति भो! गृहे ॥ २२ ॥ ततो मयाऽभिहितं-किमद्यैव कुमारो गतः पापर्द्धिबुद्ध्या किं वा प्रतिदिनं गच्छतीति ?, परिजनः प्राह-भद्र! यतःप्रभृतीयं हिंसा परिणीता कुमारेण तत आरभ्य प्रतिदिनं गच्छति, नान्यथा धृतिं लभते, किं बहुना ?, जीवितादपि वल्लभोऽयमधुना आखेटकः कुमारस्येति, मया चिन्तितं-अहो हता देवेन वयं मन्दभाग्याः, तदिदमाभाणकमायातं यदुत-'यत्करभस्य पृष्ठे न माति तत्कण्ठे | निबध्यते' इति, तथाहि-वैश्वानरपापमित्रयोगेनैव कुमारस्य गाढमुद्वेजिता वयं यावतेयमपरा कृत्येवास्य भार्या संपन्नेति, तत्किं पुनरत्र विधेयमिति चिन्तयतो मे गतं दिनं, तदिदं कुमारस्य युष्मत्समीपेऽनागमनकारणमिति, तातेनाभिहितं-विदुर! महापापहेतुरिदं मृगयाव्यसनं, न च सेवितमस्मद्वंशजैनरपतिभिः, अतो यद्यस्य निमित्तभूतेयं भार्या कुमारस्यापसार्यते ततः सुन्दरं भवति, विदुरः प्राह ॥२७॥ Hot Jain Education Lu n a For Private & Personel Use Only Amjainelibrary.org Page #275 -------------------------------------------------------------------------- ________________ 1564 जिनमत उपमितौ तृ. ३-प्र. ॥२७१॥ ज्ञस्यागमः दयातकु टुम्बवणेनं RASASKASUSASHISHA -देव! वैश्वानरवन्निरुपक्रमेयं लक्ष्यते, अथवा श्रूयते पुनरप्यायातोऽत्र नगरे स जिनमतज्ञो नैमित्तिकः, ततः स एवाहूय प्रष्टुं युक्तो यदत्र कर्तव्यमिति, तातेनाभिहितं-आकारय तर्हि तं नैमित्तिकं, विदुरेणोक्तं यदाज्ञापयति देवः, ततो निर्गतो विदुरः, समागतः स्तोकवेलायां गृहीत्वा जिनमतज्ञं, ततो विधाय तस्य प्रतिपत्तिमाख्यातं तातेन प्रयोजनं, ततो निरूपितं बुद्धिनाडीसञ्चारतो नैमित्तिकेन, अभिहितं च यथा-महाराज! एक एवात्र परमुपायो विद्यते स यदि संपद्येत ततः स्वयमेव प्रलीयेत कुमारस्येयमनर्थकारिणी हिंसाभिधाना भार्या, तातेनाभिहितं-कीदृशः सः ? इति कथयत्वार्यः, जिनमतज्ञेनाभिहितं यत्तदा वर्णितं समक्षमेव भवतां यथा-अस्ति | "रहितं सर्वोपद्रवैर्निवासस्थानं समस्तगुणानां कारणं कल्याणपरम्परायाः दुर्लभं मन्दभागधेयैश्चित्तसौन्दर्य नगरं, तत्र च यो वर्णित: यथा |"अस्ति हितकारी लोकानां कृतोद्योगो दुष्टनिग्रहे दत्तावधानः शिष्टपरिपालने परिपूर्णः कोशदण्डसमुदयेन शुभपरिणामो नाम राजा, तस्य | "राज्ञो यथासौ क्षान्तेर्जनयित्री निष्प्रकम्पता नाम महादेवी तदा वर्णिता तथैव तस्यान्यापि द्वितीयाऽस्ति हितकारिणी लोकानां निकषभूमिः |"सर्वशास्त्रार्थानां प्रवर्तिका सदनुष्टानानां दूरवर्तिनी पापानां चारुता नाम राज्ञी । तथाहि-तावदुःखानि संसारे, लभन्ते सर्वजन्तवः । | "स्वर्गापवर्गमार्ग च, न लभन्ते कदाचन ॥१॥ यावत्सा चारुता देवी, तैर्न सम्यग् निषेव्यते । यदा पुनर्निषेवन्ते, तां देवीं ते विधानतः “॥ २ ॥ लब्ध्वा कल्याणसन्दोहं, तदा यान्ति शिवं नराः । अतः सा चारुता देवी, लोकानां हितकारिणी ॥३॥ युग्मम् । संसारसा| "गरोत्तारकारणानि महात्मनाम् । लोके लोकोत्तरे वापि, यानि शास्त्राणि कानिचित् ॥ ४ ॥ तेषु सर्वेषु शास्त्रेषु, वर्णिता परमार्थतः । "उपादेयतया देवी, सा प्राज्ञैस्तत्त्वचिन्तकैः ॥ ५ ॥ युग्मम् । तेन सा निकषस्थानं, शास्त्राणामिह गीयते । तां विना सर्वशास्त्रार्थोऽसबु- "द्धिप्रकरायते ॥ ६ ॥ दानं शीलं तपो ध्यानं, गुरुपूजा शमो दमः । एवमादीनि लोकेऽत्र, चारुकर्माणि भावतः ॥ ७॥ प्रवर्तयति सा SHARANAQURAAAAAXAS २७१॥ Jain Education For Private & Personel Use Only Kalejainelibrary.org Page #276 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥ २७२ ॥ Jain Education “देवी, स्वबलेन महात्मनाम् । तेन सा सदनुष्ठानजनकेति निरुच्यते ||८|| ( युग्मम् ) कामक्रोधभयद्रोहमोहमात्सर्यविभ्रमाः । शाठ्यपैशुन्यरा“गाद्या, ये लोके पापहेतवः ॥ ९ ॥ तेषां तया सहावस्था, नास्त्येव भुवनत्रये । अतः सा चारुता देवी, पापानां दूरवर्तिनी ॥ १०॥ तस्याश्च “शुभपरिणामसम्बन्धिन्याश्चारुताया महादेव्या आहादहेतुर्जगतः सुन्दरा रूपेण वल्लभा बन्धूनां कारणमानन्दपरम्परायाः सततं मुनीनामपि "हृदयवासिनी विद्यते दया नाम दुहिता, तथाहि-- सर्वे चराचरा जीवा, भुवनोदरचारिणः । दुःखं वा मरणं वाऽपि, नाभिकाङ्क्षन्ति “सर्वदा ॥ १ ॥ ततश्व - सा दया द्वयमप्येतद्वारयत्येव देहिनाम् । तेन सा भुवनाहादकारणं परिकीर्तिता ॥ २ ॥ मुखं शशधराकारं, "माभीर्दानाख्यमुत्तमम् । सद्दानदुःखत्राणाख्यौ, दयायाः पीवरौ स्तनौ ॥ ३ ॥ विस्तीर्ण जगदानन्दं, शमाख्यं जघनस्थलम् । यद्वा नास्त्येव “तद्देहे, किञ्चिदङ्गमसुन्दरम् ॥ ४ ॥ रूपेण सुन्दरा प्रोक्ता, तेन सा मुनिपुङ्गवैः । यथेष्टा बन्धुवर्गस्य तथेदानीं निगद्यते ॥ ५ ॥ क्षान्तिः “शुभपरिणामश्च चारुता निष्प्रकम्पता । शौचसन्तोषधैर्याद्या, दयाया बान्धवा मताः ॥ ३ ॥ तेषां तु सतताहादकारिणी हृदयस्थिता । "तेनातिवल्लभा प्रोक्ता, बन्धुवर्गस्य सा दया ॥७॥ सुरेषु मर्त्यलोके च मोक्षे च सुखपद्धतिः । दयापरीतचित्तानां वर्तते करवर्तिनी ॥ ८ ॥ "आनन्दपद्धतेर्हेतुस्तेन सा कन्यका मता । अत एव सुसाधूनां हृदये सा प्रतिष्ठिता ।। ९ ।। अथवा — दया हितकरी लोके, दया सर्वगु|" णावहा । दया हि धर्मसर्वस्वं दया दोषनिषूदनी ॥ १० ॥ दयैव चित्तसन्तापविध्यापनपरायणा । दयावतां न जायन्ते, नूनं वैरपरम्पराः “॥ ११ ॥ किं चात्र बहुनोक्तेन ?, गुणसम्भारगौरवम् । वहन्ती पद्मपत्राक्षी, सा दया केन वर्ण्यताम् ? ।। १२ ।। तत्र परमार्थोऽयं, "महाराजाय कथ्यते । हिंसायाः प्रलयोपायो, नापरोऽत्र निरीक्ष्यते ॥ १३ ॥ यदैष तां दयां धीरः कुमारः परिणेष्यति । तदाऽस्य स्वय १ जनयतादिति जनका 'आशिष्यकन्' इत्यकनि नित्त्वान्नेकार: दयातत्कुटुम्बवर्णनं ॥ २७२॥ v.jainelibrary.org Page #277 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥ २७३ ॥ "मेवैषा, दुष्टा भार्या विनयति ॥ १४ ॥ यतः - इयं दाहात्मिका पापा, सा पुनर्हिमशीतला । ततोऽनयोर्विरोधोऽस्ति, यथाऽग्निजलयोः " सदा ॥ १५ ॥ ततस्तातेनाभिहितं - आर्य ! कदा पुनरेष नन्दिवर्धनकुमारस्तां दयाकन्यकां परिणेष्यति ?, जिनमतज्ञेनाभिहितं यदा शुभपरिणामो दास्यति, तातः प्राह — स एव तर्हि कदा दास्यति ?, जिनमतज्ञेनाभिहितं यदा कुमारं प्रति प्रगुणो भविष्यति, तातेनाभिहितं कस्तर्हि तस्य प्रगुणीभवनोपायः ?, जिनमतज्ञः प्राह — कथितं पूर्वमेवेदं मया भवतां यथा तं शुभपरिणामनरेश्वरं यदि परं कर्मपरिणाममहाराजः प्रगुणयितुं समर्थो, नापरः, यतस्तदायत्तोऽसौ वर्तते तस्मात्किमत्र बहुना ?, यदा स कर्मपरिणाममहानरेन्द्रः कुमारं प्रति सप्रसादो भविष्यति तदा स्वयमेव शुभपरिणामेनास्मै कुमाराय दयादारिकां दापयिष्यति, किं चिन्तया ?, अन्यच — लक्षयाम्येवाहं निमित्त बलेन कुमारस्य भव्यतामपेक्ष्य युक्तिबलेन च यदुत — नियमेन क्वचित्काले सप्रसादो भविष्यत्येनं कुमारं प्रति कर्मपरिणामो, नात्र सन्देहः, ततश्च तस्मिन् काले आपृच्छय महत्तमभगिनीं लोकस्थितिं पर्यालोच्य सह कालपरिणत्या निजभार्यया कथयित्वाऽऽत्मीयमहत्तमाय स्वभावाय संभाल्य च स्वरमधुरवचनैरस्यैव नन्दिवर्धनकुमारस्य सम्बन्धिनीं समस्तभवान्तरानुयायिनीं प्रच्छन्नरूपामन्तरङ्ग| भार्यां भवितव्यतां दीपयित्वा नियतियदृच्छादीनां कुमारवीर्यं स्थापयित्वा दयादारिकादानस्य योग्योऽयमिति सर्वसमक्षं सिद्धान्तपक्षं ततो | दापयिष्यत्येव स कर्मपरिणाममहाराजो दयादारिकां कुमाराय निःसन्दिग्धमेतद्, अतो मुञ्चत यूयमाकुलतां तातः प्राह - तत्किमधुना - ऽस्माकं प्राप्तकालं ?, जिनमतज्ञेनोकं – मौनमवधीरणा च, तातेनाभिहितं—आर्य ! किमात्मपुत्रोऽस्माभिरवधीरयितुं शक्यते ?, जिनमतज्ञः प्राह तत्किमत्र क्रियतां ?, यदि हि बहिरङ्गोऽयमुपद्रवः कुमारस्य स्यात् ततो न युज्येत कर्तुं तत्र भवतामवधीरणां, अयं पुनरन्तरङ्ग उपद्रवो वर्तते, ततस्तमवधीरयन्तोऽपि भवन्तो नोपालम्भमर्हन्ति, ततो यदादिशत्यार्य इति वदता तातेन परिपूज्य प्रहितो नैमित्तिकः, ग Jain Educationonal दयालाभोपायः ॥ २७३ ॥ Page #278 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. त्नानि प्रत्यासन्न ॥२७४॥ अरिदमननृपतेः सम्बन्धी प्रस्तपत्तिः, अभिहितं स्फुटवचातानाभिहितं—सुन्द कृतं तया पादपनागरकाः संनिधापन //नन्दिवर्ध OSRESORASUARROSAL तानि कतिचिद्दिनानि, समुत्पन्नेयं तातस्य बुद्धिः यथा-स्थापयामि यौवराज्ये नन्दिवर्धनकुमारं ज्ञापितं महत्तमानां प्रतिपन्नमेतैः ग- नन्दिवर्ध|णितं प्रशस्तदिनं कृताऽभिषेकसामग्री समाहूतोऽहं विरचितं भद्रासनं मीलिताः सामन्ताः समागता नागरकाः संनिधापितानि नस्य यौवमाङ्गलिकानि प्रकटितानि रत्नानि प्रत्यासन्नीभूतान्यन्तःपुराणि, अत्रान्तरे प्रविष्टा प्रतीहारी कृतं तया पादपतनं विरचितं करपुटकु- राज्यं स्फुमलं निवेशितं ललाटपट्टे, गदितमनया-देव! अरिदमननृपतेः सम्बन्धी स्फुटवचनो नाम महत्तमः प्रतीहारभूमौ तिष्ठति, एतदाकर्ण्य टवचनदेवः प्रमाण, तातेनाभिहितं-शीघ्रं प्रवेशय, प्रवेशितः प्रतीहार्या विहिता प्रतिपत्तिः, अभिहितं स्फुटवचनेन, महाराज ! श्रुतो मया बहिरेव स्यागमः कुमारस्य यौवराज्याभिषेकव्यतिकरः तेनाहं शुभमुहूर्तोऽयमितिकृत्वा खप्रयोजनसिद्धये त्वरिततरः प्रविष्टः, तातेनाभिहितं-सुन्दरमनुष्ठितं, निवेदयतु स्वप्रयोजनमार्यः, स्फुटवचनः प्राह-अस्ति तावद्विदित एव भवादृशां शार्दूलपुराधिपतिः सुगृहीतनामधेयो देवोऽरिदमनः, तस्यास्ति विनिर्जितरतिरूपा रतिचूला नाम महादेवी, तस्याश्चाचिन्त्यगुणरत्नमञ्जूषा मदनमञ्जूषा नाम दुहिता, तया च लोकप्रवादेनाकर्णितं नन्दिवर्धनकुमारचरितं, ततो जातस्तस्याः कुमारेऽनुरागातिरेकः, निवेदितः स्वाभिप्रायो रतिचूलायै, तयाऽपि कथितो देवाय, ततस्ता मदनमजषां कुमाराय प्रदातुं युष्मत्समीपे प्रहितोऽहं देवेन, अधुना महाराजः प्रमाणं, ततो निरीक्षितं तातेन मतिधनवदनं, मतिधनः प्राह-देव! महापुरुषोऽरिदमनः, युक्त एव देवस्य तेन साध सम्बन्धः, ततोऽनुमन्यतामिदं तस्य वचनं, कोऽत्र विरोधः?, तातेनाभिहितं-एवं भवतु, अत्रान्तरे मयाऽभिहितं-अहो कियद् दूरे तत्तावकीनं शार्दूलपुरमितः स्थानात् , स्फुटवचनः प्राह-सार्धयो-18 जनशते, मयाऽभिहितं-मैवं वोचः, स्फुटवचनः प्राह-तर्हि यावद् दूरे तत्कथयतु स्वयमेव कुमारः, मयाऽभिहितं-गव्यूतेनोने सार्ध- ॥२७४॥ योजनशते, स्फुटवचनः प्राहः-किमेतत्?, मयाऽभिहितं-श्रुतमस्माभिर्बालकाले, स्फुटवचनः प्राह-न सम्यगवधारितं कुमारेण, मयोक्तं JainEducatiore For Private Personel Use Only jainelibrary.org Page #279 -------------------------------------------------------------------------- ________________ संहारः उपमितौ -त्वया कथमवधारितम् ?, स्फुटवचनः प्राहः-गणितं मया पदं पदेन, मयाऽभिहितं-सुनिर्णीतमिदमस्माभिरण्याप्तप्रवादात्, स्फुटवतु. ३-प्र. चनेनोक्तं-कुमार! विप्रतारितः केनापि, न चलतीदं मदीयं प्रमाणं तिलतुषत्रिभागमात्रेणापि, ततो मामेष दुरात्मा लोकमध्येऽलीक करोतीति चिन्तयतो मे जृम्भितं वैश्वानरेण प्रहसितं हिंसया प्रयुक्ता योगशक्तिः कृतो द्वाभ्यामपि मदीयशरीरेऽनुप्रवेशः ततः संजा॥२७५॥ तोऽहं साक्षादिव प्रलयज्वलनः समाकृष्टं दिनकरकरनिकरकरालं करवालं, अत्रान्तरे चिन्तितं पुण्योदयेन यदुत–पूर्णो ममाधुनावधिः पालितो भवितव्यतानिर्देशः न योग्योऽयमिदानी नन्दिवर्धनकुमारो मत्सम्बन्धस्य, तस्मादपक्रमणमेव मेऽधुना श्रेय इत्यालोच्य नष्टः |पुण्योदयः, मया कुर्वतो हाहारवं तावतो जनसमुदायस्याग्रत एव अविचार्य कार्याकार्यमेकप्रहारेण कृतो द्विदलः स्फुटवचनः, ततो हा पुत्र! २ किमिदमकार्यमनुष्ठितमितिब्रुवाणः समुत्थितः सिंहासनात् तातः, चलितो मदभिमुखं वेगेन, मया चिन्तितं-अयमप्येतद्रूप एव, यो दुरात्मा मयापि कृतमिदमकार्यमित्यारटति, ततः समुदीर्णखगो चलितोऽहं ताताभिमुखं, कृतो लोकेन कोलाहलः, ततो मया न स्मृतं जनकत्वं न लक्षिता स्नेहनिर्भरता न गणितं परमोपकारित्वं नालोचितो महापापागमः सर्वथा वैश्वानरहिंसावशीभूतचित्तेनावलम्ब्य कर्मचाण्डालतां तथैव रटतस्तातस्य त्रोटितमुत्तमाङ्गं, ततो हा जात! हा जात! मा साहसं मा साहसं त्रायध्वं लोकास्रायध्वमिति 18| विमुक्तकरुणाक्रन्दरवा आगत्य लग्ना ममाम्बा करे करवालोद्दालनार्थ, मया चिन्तितं-इयमपि पापा मम वैरिणीव वर्तते, यैवं शत्रूच्छे दपरेऽपि मयि लकशकायते, ततः कृता साऽपि द्वेधा करवालेन, ततो हा भ्रातर्हा कुमार! हा आर्यपुत्र! किमिदमारब्धमिति पूतकुर्वा णानि शीलवर्धनो मणिमलरी रत्नवती च लग्नानि त्रीण्यपि मम भुजयोरेककालमेव निवारणार्थ, मया चिन्तितं-एतत् कालोचितं नूनम8 मीषां सर्वेषामपि दुरात्मना, ततो गाढतरं परिज्वलितोऽहं, नीतानि त्रीण्यप्येकैकप्रहारेणान्तकसदनं, अत्रान्तरेऽमुं व्यतिकरमाकर्ण्य हा| ॥२७५॥ Jain Education . For Private & Personel Use Only A djainelibrary.org Page #280 -------------------------------------------------------------------------- ________________ उपमिती तृ. ३-प्र- ॥२७६॥ आर्यपुत्र ! किमिदं किमिदमिति प्रलपन्ती प्राप्ता कनकमञ्जरी, मया चिन्तितं-अये! एषाऽपि पापा मद्वैरिणामेव मिलिता यैवं विक्रोशति, अहो हृदयमपि मे वैरिभूतं वर्तते, तत्किमनेन ?, अपनयाम्यस्या अपि बन्धुवत्सलत्वं, ततो विगलिते प्रेमाबन्धे विस्मृता तद्विरहकातरता, न स्फुरितानि हृदये विश्रम्भजल्पितानि, अपहस्तिता रतिसुखसन्दोहाः न पर्यालोचितस्तस्याः सम्बन्धी निरुपमः स्नेहानुबन्धः, सर्वथा वैश्वानरान्धबुद्धिना हिंसाक्रोडीकृतहृदयेन मया विदलिता करवालेन वराकी कनकमञ्जरी, अत्रान्तरे संरम्भेण गलितं मे कटीतटात्परिधानं विलुलितं भूमौ निपतितमुत्तरीयं क्षितितले जातोऽहं यथाजातः मुत्कलीभूताः केशाः संपन्नः साक्षादिव वेतालः, ततस्तथाभूतं मामवलोक्य दूरवर्तिभिः प्रेक्षकडिम्भरूपैर्हसद्भिरट्टहासेन कृता किलिकिलिका ततः सुतरां प्रज्वलितोऽहं चलितस्तन्मारणार्थ वेगेन, ततो मे भ्रातरो भगिन्यः स्वजनाः सामन्ताश्च लग्नाः सर्वेऽप्येककालं निवारणार्थ, ततः कृतान्त इव समदर्शितया समस्तानपि निर्दलयन्नहं गतः कियन्तमपि भूभाग, ततो भूरितया लोकस्य वनकरीव श्रमे पातयित्वा गृहीतः कथञ्चिद्हं, उद्दालितं मण्डलाग्रं, बद्धः पश्चाद्बाहुबन्धेन, ततो रटन्नसभ्यवचनानि प्रक्षिप्तोऽपवरके, दत्ते कपाटे, तत्र च प्रज्वलन्ननुनयवचनैः प्रलपन्नश्राव्यभाषया ददानः कपाटयोर्मस्तकास्फोटान् क्षामो बुभुक्षया पीडितः पिपासया दन्दह्यमानश्चित्तसन्तापेनालभमानो निद्रां महाघोरनारक इव तथाबद्ध एव स्थितो नगरान्निमासमा कालं अवधीरितः परिजनेन, अन्यदाऽत्यन्तक्षीणतया समागता ममार्धरात्रे क्षणमात्रं निद्रा, ततः प्रसुप्तस्य छिन्नं मे मूषकैन्धनं जातोऽहं मुत्कलः उद्घाटिते कपाटे निर्गतो बहिर्देशे निरूपितं राजकुलं यावन्न कश्चिञ्चेतयते, ततो मया चिन्तितं-सर्वमेवेदं राजकुलं नगरं च मम वैरिभूतं वर्तते येनाहमेवं परिक्लेशितः पापेन, ततो विजृम्भितो ममान्तवर्ती वैश्वानरः, सहर्षया हुकारितं हिंसया,3॥२७६॥ दृष्टं मया प्रज्वलिताग्निकुण्डं, चिन्तितं हृदये-अयमत्र वैरिनिर्यातनोपायः, यदुत गृहीत्वा शरावं भृत्वाऽङ्गाराणां ततो राजकुलस्य नग-1 नमः | S Jain Education in For Private & Personel Use Only H ainelibrary.org - Page #281 -------------------------------------------------------------------------- ________________ उपमिती तृ.३-प्र. ॥२७७॥ अटव्यां रस्य च अपरापरेषु इन्धनबहुलेषु स्थानेषु स्तोकस्तोकांस्तान्प्रक्षिपामि, ततः स्वयमेव भस्मीभविष्यतीदं द्वयमपि दुरात्मकमिति, ततः कृतं सर्व तथैव तन्मया, लग्नं समन्तात्प्रदीपनकं, निर्गतोऽहमपि दंदह्यमानः कथंचिद्भवितव्यताविशेषेण, प्रवृत्तो जनाक्रन्दरवः, धावन्ति स्म लात लातेति बुवाणाः परबलशङ्कया सुभटाः, ततः क्षीणतया शरीरस्य परस्परानुविद्धतया शरीरमनसोर्विगलितं धैर्य, समुत्पन्नं मे भयं, पलायितोऽटवीसंमुखं, पतितो महारण्ये विद्धः कण्टकैः स्फोटितः कीलकैः परिभ्रष्टो मार्गात् प्रस्खलितो विषमोट्टङ्कात् निपतितोऽ-3 धोमुखो निम्नदेशे चूर्णितान्यङ्गोपाङ्गानि न शक्नोम्युत्थातुं, अत्रान्तरे समागताश्चौराः, दृष्टस्तैस्तथावस्थितोऽहं, अभिहितममीभिः परस्परं -अरे! महाकायोऽयं पुरुषो, लप्स्यते परकूले बहुमूल्यं, तद् गृहीत्वा नयामः स्वस्वामिमूलमेनं, तदाकर्ण्य समुल्लसितो ममान्तर्निमग्नो चौराधीनः वैश्वानरः, स्थितोऽहमुपविष्टः, ततस्तेषामेकेनाभिहितं-अरे! विरूपकोऽस्याभिप्रायः ततः शीघ्र बन्नीत यूयमेनं अन्यथा दुर्घहो भविध्यति, ततो गाढं हत्वा धनुःशाखाभिर्नियनितोऽहं पश्चान्मुखीकृत्य बाहू, ददतो गालीबद्धं मे वक्रकुहरं, ततः समुत्थापितोऽहं, परिहितं जरच्चीवरखण्डं, खेटितो ददद्भिर्गाढप्रहारान , नीतः कनकपुरप्रत्यासन्नां भीमनिकेतनाभिधानां भिल्लपल्ली, दर्शितो रणवीरस्य पल्लीपतेः, | अभिहितमनेन-अरे पोषयत तावदेनं येन पुष्टो विक्रेतुं नीयते, ततो यदाज्ञापयति देव इति वदता नीतोऽहमेकेन चौरेण स्वभवने, छोटितं वदनं, कृतो मुत्कलो, लग्नोऽहं चकारादिभिः, कुपितश्चौरो, हतोऽहं दण्डादिभिर्नवरं समर्पितोऽयं मम स्वामिनेति मत्वा न मारितोऽहमनेन, केवलं दापितं कदशनं, ततो बुभुक्षाक्षामकुक्षितया संजातं मे दैन्यं, तदेव कदन्नं भक्षयितुमारब्धः, न पूरितमुदरं, संजातश्चित्तोद्वेगः, गतानि कतिचिदिनानि, पृष्टोऽसौ रणवीरेण चौरः, कीदृशोऽसौ पुरुषो वर्तत इति, स प्राह-देव! न कथञ्चित्तस्य बल का॥२७७॥ |मारोहतीति, ततः क्षपितोऽहमेवं तेन भूयांसं कालं, अन्यदा समायातः कनकपुराञ्चौराणामुपरि दण्डः, नष्टास्तस्कराः, लूषिता सा पल्ली, उ भ. २४ Jain Educatio n al For Private & Personel Use Only Ww.jainelibrary.org Page #282 -------------------------------------------------------------------------- ________________ C धनकुमार एवायं, केवलं कथं तस्यह कार धारयति, ततो निरूपितोऽहं न हि प्राणिनां किं वा न संभवति?, उपमितौ8 गृहीता बन्यो, नीताः कनकपुरं, गतोऽहमपि तन्मध्ये, दर्शिता बन्यो विभाकरनृपतेः, ततो मामवलोक्य चिन्तितमनेन-अये ! किमि- कनकपुरे तृ. ३-प्र. दमाश्चर्य ? यदेष पुरुषोऽस्थिचर्मशेषतया दवदग्धस्थाणुकल्पोऽपि नन्दिवर्धनकुमाराकारं धारयति, ततो निरूपितोऽहं नखाग्रेभ्यो वालाग्राणि बन्दीतया यावत् , ततः स्थितं तस्य हृदये-नन्दिवर्धनकुमार एवायं, केवलं कथं तस्येह संभवः ?, अथवा विचित्राणि विधेर्विलसितानि, तद्वशगानां गमनं ॥२७८॥ हि प्राणिनां किं वा न संभवति?, तथाहि य एकदा नताशेषभूपमौल्यार्चितक्रमः । वचने वचने लोकैर्जय देवेति भण्यते ॥१॥ स एव | विधिना राजा, तस्मिन्नेव भवेऽन्यदा । रोराकारं विधायोच्चै नाकारं विडम्ब्यते ॥२॥ तस्मात्स एवायं, नास्त्यत्र सन्देहः, ततः स्मृत| मित्रभावेन गलदानन्दोदकप्रवाहक्षालितकपोलेन सिंहासनादुत्थाय समालिङ्गितोऽहं विभाकरेण, ततः किमेतदिति विस्मितं राजमण्डलं, ततो निवेश्यात्मीयार्धासनेऽभिहितोऽहमनेन-वयस्य ! कोऽयं वृत्तान्तः ?, ततः कथितं विभाकराय मयाऽऽत्मचरितं, विभाकरः प्राह-10 हा कष्टं, न सुन्दरमनुष्ठितं भवता, यदिदमतिनिघृणं जननीजनकादिमारणमाचरितं, ततः अयमपीह जन्मन्येव क्लेशो भवतस्तस्यैव फल-8 विपाकः, तच्छ्रुत्वा विस्फुरितौ ममान्तर्गतौ हिंसावैश्वानरौ, चिन्तितं मया यथा-अयमपि मे वैरिरूप एव यो मत्कर्तव्यमप्यसुन्दरं मन्यते, ततो जातो मे तन्मारणाभिप्रायः, तथापि दुर्बलतया देहस्य महाप्रतापतया विभाकरस्य संनिहिततया बहुराजवृन्दस्य अतिनिकटव-17 र्तितया प्रहरणस्य न दत्तो मया प्रहारः, केवलं कृतं कालं मुखं, लक्षितो विभाकरेण मदीयाभिप्रायः यथा-न सुखायतेऽस्य मदीयोऽयं 8 जल्पः, तत् किमनेन संतापितेन ?, ततो विहितः प्रस्तुतकथाविक्षेपः, ज्ञापितं सामन्तमहत्तमादीनां यथा-एष नन्दिवर्धनकुमारो मम शरीरं जीवितं सर्वखं बन्धुता, पूज्यो(पुण्यो)ऽद्य जातोऽहमस्य दर्शनेन, अतः कुरुत प्रियसमागममहोत्सवमिति, तैरभिहितं यदाज्ञापयति |॥ २७८॥ देवः, ततः प्रवर्तितो महानन्दः, स्त्रपितोऽहं विधिना, परिधापितो दिव्यवस्त्राणि, भोजितः परमान्नैः, विलेपितः सुरभिविलेपनेन, भूषितो ERASAASAASAASAS -MARUS Jain Educat i onal For Private & Personel Use Only A jainelibrary.org Page #283 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥ २७९ ॥ Jain Education *%%% महालङ्कारैः, दत्तं स्वयमेव विभाकरेण मनोहारि ताम्बूलं, मया त्वहमनेनेदमभिहितो यथा न सुन्दरमनुष्ठितं भवतेति, ततो मारयिष्याम्येनं वैरिणमिति रौद्रवितर्कपरम्परादोदूयमानचेतसा न किञ्चिचेतितं, उत्थाय भोजनमण्डपादुपविष्टा वयमास्थानशालायां, मतिशेख| रेण मन्त्रिणाभिहितं किं विदितं कुमारेण ? यथा देवभूयं गतः सुगृहीतनामधेयो देवः प्रभाकरः, ततो धूनिता मया कन्धरा, कृतं विभाकरेण साधु लोचनयुगलं, अभिहितं च-वयस्य ! ताते परोक्षेऽधुना युष्माभिस्तात कार्यमनुष्ठेयं तदिदं राज्यमेते वयमेताश्च तातपादप्रसादलालिताः प्रकृतयः प्रतिपन्नाः किङ्करभावं वयस्यस्य यथेष्टं नियोज्यंतां, ततो वैश्वानरवैगुण्यादवस्थितोऽहं मौनेन, लङ्घितो दिवसो, प्रदत्तं प्रादोषिकमास्थानं, तदन्ते विसर्जितराजमण्डलो निवार्य प्रियतमाप्रवेशं मया सहातिस्नेह निर्भरतया महार्हायामेकस्यामेव शय्यायां प्रसुप्तो वासभवने विभाकरनरेन्द्रः, ततो भद्रेऽगृहीतसङ्केते! तदा मया वैश्वानरहिंसाभ्यां विधुरितहृदयेन स तथाविधो ऽतिस्निग्धमुग्धविश्रब्धो विभाकरः समुत्थाय विनिपातितः पापेन, निर्गतश्चाहं परिधानद्वितीयः स्वकर्मत्रासेन, पलायितो वेगेन, निपतितोऽटव्यां, सोढानि नानाविधदुःखानि, प्राप्तो महता क्लेशेन कुशावर्त्ते, विश्रान्तो वहिः कानने, दृष्टः कनकशेखरपरिकरेण, निवेदितः कनकचूडकनकशेखरयोः, चिन्तितमाभ्यां भवितव्यमत्र कारणेन यदेकाकी नन्दिवर्धन इति, ततः समागतौ कतिचिदाप्तपुरुषपरिवारौ मत्समीपं विहितमुचितं स्थितो मया सहोत्तारके कनकशेखरः, पृष्टमेकाकिताकारणं, मया चिन्तितं - अस्यापि न प्रतिभासिष्यते मदीयचरितं तत्किं कथितेन ?, ततो मयाऽभिहितं — अलमनया कथया, कनकशेखरः प्राह — किं मामपि न कथ्यते ?, मयोक्तं नेति, कनकशेखरेणोक्तं— कुमारावश्यंतया कथनीयमितरथा न भवति मे चित्ते निर्वाणं, ततो मया (दा)ऽऽदिष्टमयमुल्लङ्घयतीति चिन्तयतो मेऽन्तर्गतौ प्रज्वलितौ हिंसावैश्वानरौ, समाकृष्टा कनकशेखरकटी तटात्कृतान्तजिह्वाभासुराऽसिपुत्रिका, समुद्गीर्णः कनकशेखरमारणाय प्रहार:, ततः किमेतदिति प्राप्ता कुशावर्ते आगमनं ॥ २७९ ॥ nelibrary.org Page #284 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३ - प्र. ४ ॥ २८० ॥ Jain Education वेगेन कनकचूडादयः, प्रादुर्भूतः कोलाहलः, स्तम्भितोऽहं कनकशेखरगुणावर्जितया यथासंनिहितया देवतया, समुत्क्षिप्तः पश्यतामेव तेषां गगनमार्गेण, नीतस्तद्विषयसन्धिदेशे, क्षिप्तस्तेषामम्बरीषाभिधानानां वीरसेनादीनां चरटानां मध्ये, दृष्टस्तैस्तथैवोद्गीर्णप्रहारो गृहीतक्षुरिकः, प्रत्यभिज्ञातोऽमीभिः पतिताः पादयोरभिहितं च तैः — देव! कोऽयं वृत्तान्तः ?, न शक्तिं मया जल्पितुं विस्मिताश्चरटाः, आनीतमासनं, न शकितं मयोपवेष्टुं ततो गता दैन्यमेते, तत्करुणयोत्तम्भितोऽहं देवतया, चालितान्यङ्गानि, हृष्टास्ते वराकाः, निवेशितोहमासने, पुनरपि पृष्टः प्रस्तुतव्यतिकरः, मया चिन्तितं— अहो यत्र यत्र व्रजामस्तत्र तत्र वयमेतैः परतप्तिपरायणैरलीकवत्सलैलो कैरासितुं न लभामहे, ते त्वलब्धप्रतिवचनाः पुनः पुनर्मां पृच्छन्ति स्म, ततो विस्फुरितौ मे हिंसावैश्वानरौ, निपातिताः कतिचिञ्चरटाः, जातः कलकलः, ततो बहुत्वात्तेषां गृहीता मम हस्तादसिपुत्रिका, बद्धोऽहमात्मभयेन, अत्रान्तरे गतोऽस्तं दिनकरः, विजृम्भितं तिमिरं, समालोचितं चरटैः यथा— पूर्ववैरिक एवायमस्माकं नन्दिवर्धनो येन हतः प्रवरसेनोऽधुनापि घातिता एतेनैते प्रधानपुरुषाः तथापि | प्रतिपन्नोऽस्माभिरेष स्वामिभावेन प्रख्यापितो लोके विज्ञातमेतद्देशान्तरेषु ततोऽस्य मारणे महानयशस्कार : संपद्यते, नैष वह्निवत्पुलके कथञ्चिद्वारयितुं शक्यः, तस्माद् दूरदेशं नीत्वा त्याग एवास्य श्रेयानिति स्थापितः सिद्धान्तः, ततो नियन्त्रितोऽहं गत्र्यामारटंश्च निबद्धो वस्त्रेण वदनदेशे, युक्तौ मनः पवनगमनौ वृषभौ, प्रस्थापिताः कतिचित्पुरुषाः, खेटिता गन्री, गता रजन्यैव द्वादश योजनानि, ततः प्रापि - तोऽहमनवरतप्रयाणकैः शार्दूलपुरं, त्यक्तो मलविलयाभिधाने बहिष्कानने, गताः स्वस्थानं सगनीकास्ते मनुष्याः, स्तोकवेलायां "अकाण्ड “एव विजृम्भितः सुरभिपवनः, विमुक्तः सहजोऽपि वैरानुबन्धः पशुगणैः, भुवनश्रियेव तत्समाध्यासितं काननं, समवतीर्णाः समकमेव “सर्व ऋतवः, प्रमुदिता विहङ्गमगणाः, मनोहरमनुत्तालतालं रुण्टितं मधुकरावलीभिः, विगततापं विशेषतस्तमुद्देशमुद्योतयितुमारब्धो देवतयो - पाटितः अंबरीषा णां पार्श्वे मुक्तिः बद्धा शार्दूले बहिःकानने मुक्तः केवलिसमवसरणं ॥ २८० ॥ Inelibrary.org Page #285 -------------------------------------------------------------------------- ________________ उपमितौ "दिनकरः, तथा ममापि मनाग्गलित इव चित्तसन्तापः, तदनन्तरं च देहभूषणप्रभाप्रवाहेण द्योतयन्तो दिक्चक्रवालं समागतास्तत्र देवाः, तृ. ३-प्र.|3|"शोधितं तैर्भूतलं, वृष्टमतिसुरभिगन्धोदकं, विमुक्तः पञ्चवर्णमनोहारिकुसुमप्रकरः, विरचितं विशालमतिरमणीयं मणिकुट्टिम, विहितं | "तस्योपरि कनककमलं, विस्तारितमुपरिष्टाद्देवदूष्यवितानं, अवलम्बितास्तत्र मौक्तिकावचूलाः, ततः समुत्सुकैस्तैर्देवैरवलोकितमार्गः कल्पद्रुम ॥२८१॥ | "इव यथेष्टफलदायितया कनकगिरिरिव स्थिरतया क्षीरनीरधिरिव गुणरत्नाकरतया शशधर इव शीतलेश्यतया दिनकर इव सप्रतापतया “चिन्तामणिरिव दुर्लभतया स्फटिक इव निर्मलतया भूभाग इव सर्वसहिष्णुतया गगनतलमिव निरालम्बनतया गन्धकरटीव वरकरिभिः | "परिकरितः स्वप्रतिबिम्बकैरिव बहुविधविनेयैः समागतः केवलज्ञानदिवाकरो विवेको नामाचार्यः" समुपविष्टः कनककमले, प्रणिपत्य विहि|तकरमुकुला निषण्णा परिषत् , प्रारब्धं व्याख्यानं, अत्रान्तरे भगवतः प्रतापं सोढुमशक्नुवन्तौ मदीयशरीरान्निर्गतौ हिंसावैश्वानरौ, दूरदेशे स्थितौ मां प्रतीक्षमाणौ,-अथारिदमनो राजा, मुनि विज्ञाय लोकतः । सपुरो निर्गतस्तस्य, मुनेर्वन्दनकाम्यया ॥ १ ॥ तथा मदनमञ्जूषा, या दत्ता मम कन्यका । सापि तत्र समायाता, सहिता रतिचूलया ॥ २ ॥ विहाय पञ्च चिह्नानि, भक्तिनिर्भरमानसः । राजा कृतोत्तरासङ्गः, प्रविष्टः सूर्यवग्रहे ॥ ३ ॥ पञ्चाङ्गप्रणिपातेन, पादयोन्य॑स्तमस्तकः । प्रणम्य सूरि नौति स्म, ललाटे कृतकुमलः ॥ ४ ॥ कथम् ?-"अज्ञानतिमिरोच्छेदकर नाथ दिवाकर!। नमस्ते रागसन्तापनाशकारिनिशाकर! ॥५॥ स्वपाददर्शनेनाद्य, नाथ! कारुण्यसागर!। "भवता भवनिर्णाश! पूतपापाः कृता वयम् ॥६।। अद्यैव ननु जातोऽस्मि, राज्येऽद्यैव प्रतिष्ठितः । अद्यैव पटुकर्णोऽस्मि, पश्याम्यद्यैव च"क्षुषा ॥ ७ ॥ यदद्याखिलसन्तापपापाजीर्णविरेचनम् । भाग्यसंसूचकं मन्ये, संपन्नं तव दर्शनम् ॥ ८॥" एवं संस्तुत्य राजेन्द्रः, सूरिं सूदितकल्मषम् । प्रणम्य शेषसाधूंश्च, निषण्णः शुद्धभूतले ॥ ९॥ स्वर्गापवर्गपण्यस्य, सत्यंकार इवाखिलैः । गुरुभिर्मुनिभिश्वोच्चैर्धर्मलाभः अरिदमननृपागमः ॥२८१॥ Jain Educati o nal For Private & Personel Use Only jainelibrary.org Page #286 -------------------------------------------------------------------------- ________________ धर्मदोल उपमिती तृ. ३-प्र. भ्ये देशना ॥२८२॥ कृतो नृपे ॥ १०॥ ततः कृतप्रणामेषु, शेषलोकेषु भावतः । प्रयुक्तलोकयात्रेण, गुरुणाऽऽरम्भि देशना ॥ ११॥ कथम् ?-"भो भव्या ! "भवकान्तारे, पर्यटद्भिरनारतम् । अत्यन्तदुर्लभो ह्येष, धर्मः सर्वज्ञभाषितः ।। १२ ॥ यतः-अनादिरेप संसारः, कालोऽनादिः प्रवा"हतः । जीवाश्चानादिकाः सर्वे, दृश्यन्ते ज्ञानचक्षुषा ।। १३ ॥ न चैते प्राप्नुवन्तोऽमुं, धर्म सर्वज्ञभाषितम् । कदाचिदपि पूर्व तु, तेनैते "भवभाजनम् ॥ १४ ॥ अथावाप्तो भवेज्जैनो, धर्मोऽमीभिः कदाचन । ततः कुतो भवोऽमीषां ?, क ताणं वह्निमीलके ? ॥ १५ ॥ तस्मा"सुनिश्चितं राजन्नेतन्नास्त्यत्र संशयः । नैवावाप्तः पुरा धर्मो, जन्तुभिर्जिनदेशितः ।। १६ ।। एवं च स्थिते-यदाऽनादौ भवेऽमीषां, म"त्स्यानामिव सागरे । सदा दोलायमानानां, जीवानां दुःखसङ्कले ॥ १७ ॥ स्वकर्मपरिणामेन, भव्यत्वपरिपाकतः । मनुष्यत्वादिसामग्र्या, "तथा कालादियोगतः ॥ १८ ॥ धन्यः सकलकल्याणजनकोऽचिन्त्यशक्तिकः । यत्र कचिद्भवेज्जीवेऽनुग्रहः पारमेश्वरः ॥ १९ ॥ स तदा "लभते जीवो, दुर्भेदग्रन्थिभेदतः । अशेषक्लेशनिर्णाशि, जैनेन्द्र तत्त्वदर्शनम् ॥ २०॥ चतुर्भिः कलापकम् । ततोऽसौ गृहिधर्म वा, प्राप्नु"याज्जिनभाषितम् । लभते साधुसद्धर्म, सर्वदुःखविमोचकम् ॥ २१ ॥ सा चेयती भवेत्कस्य, सामग्रीयं सुदुर्लभा । राधावेधोपमानेन, | "धर्मप्राप्तिः प्रकीर्तिता ॥२२।। तदत्र लब्धे सद्धर्मे, कुरुध्वं यत्नमुत्तमम् । अलब्धस्य तु लाभार्थ, घटध्वमिह हे जनाः! ॥ २३ ॥” अत्रान्तरे चिन्तितं नरेन्द्रेण केवलज्ञानदिवाकरो भगवानयं, नास्त्यस्य किश्चिदशेयं, अतः पृच्छामि भगवन्तमात्मीयं संशयं, अथवा पश्यत्येव भगवान्मदीयं सन्देहं जिज्ञासां वा, अतः कथयतु ममानुग्रहेण, ततो भगवता सूरिणा भव्यजनबोधनार्थमभिहितो नरेन्द्रः-महाराज! वाचा पृच्छ, नृपतिनाऽभिहितं-भदन्त ! येयं मदीयदुहिता मदनमजूषा, अस्याः पद्मनृपतिसुतनन्दिवर्धनकुमाराय दानार्थं प्र| हितो मया जयस्थले स्फुटवचनो नाम महत्तमः, गतः कियानपि कालो, न निवृत्तोऽसौ, ततः प्रहिता मया तद्वाभ्रेपलम्भार्थे पुरुषाः, जयस्थलीयप्रश्नः वा, अतः कथय मदीयदुहिता कालो, न नि ॥ २८२॥ Jain Education Nional For Private & Personel Use Only M ainelibrary.org Page #287 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. मानता ॥२८३॥ | तैश्चागत्य निवेदितं यथा-देव! तज्जयस्थलं सर्व भस्मीभूतं दवदग्धस्थलमात्रमधुना वर्तते, छिन्नमण्डलं च तत् , तेन न विद्यन्ते प्रत्यासन्ना-18 जयस्थन्यन्यग्रामनगराणि, अरण्यप्रायः सोऽधुना देशो वर्तते, तथा वार्तामात्रमपि नास्माभिरुपलब्धं कथं तत्तथाभूतं संजातमिति, ततो मया लीयप्रश्न: |चिन्तितं-हा कष्टमहो कष्टं, किं पुनरत्र कारणं ?, किमकाण्ड एव तत्रोत्पाताङ्गारवृष्टिर्निपतिता ? किं वा पूर्वविरुद्धदेवेन भस्मीकृतं नगरं ? उत मुनिना केनचित्कोपाग्निना दग्धं ? आहोस्वित् क्षेम(त्र)वह्निना चौरादिभिर्वा ?, ततश्चाविज्ञातपरमार्थः ससन्देहः शोकापन्नश्च स्थितोऽहमेतावन्तं कालं, अधुना भगवति दृष्टे संजातः शोकापनोदः, स सन्देहः पुनरद्यापि मे नापगच्छति, तमपनयतु भगवानिति, भगवताऽभि| हितं-महाराज! पश्यसि त्वमेनं पर्षदः प्रत्यासन्नं नियन्त्रितं पश्चाद्वाहुबन्धेन निबद्धवक्रविवरं तिरश्चीनं पुरुष ?, नृपतिनाऽभिहितं-सुष्ट पश्यामि, भगवानाह-महाराज! एतेन भस्मीकृतं नगरं, नृपतिराह-भदन्त! कोऽयं पुरुषः?, भगवानाह-महाराज! स एवायं तव जामाता नन्दिवर्धनकुमारः, नृपतिराह-कथं पुनरनेनेदमीदृशं व्यवसितं ? किमिति वाऽयमेवंविधावस्थोऽधुना वर्तते ?, ततः कथितो भगवता स्फुटवचनविरोधादिकश्चरटमनुष्यपरित्यागपर्यवसानः सर्वोऽपि नरपतये मदीयवृत्तान्तः, तमाकर्ण्य विस्मितो राजा परिषच्च, नृपतिना चिन्तितं-किं छोटयाम्यस्य वदनं ?, करोमि मुत्कलं बाहुयुगलं, अथवा नहि नहि, निवेदितमेवास्य चरितं भगवता, तदेष मुत्कलोऽस्माकमपि केनचिदकाण्डविडुरसम्पादनेन धर्मकथाश्रवणविघ्नहेतुः स्यात् , तस्मात्तावदयं यथान्यासमेवास्तां, पश्चादुचितं करिष्यामः, अस्थानं चैष करुणायाः यस्येदृशं चरितं, तदधुना तावदपरं भगवन्तं सन्देहं प्रश्नयामः, ततोऽभिहितं नृपतिना-भदन्त! नन्दिवर्धनकुमारोऽस्माभिरेवंगुणः समाकर्णितः, यदुत–वीरो दक्षः स्थिरः प्राज्ञो, महासत्त्वो दृढव्रतः। रूपवान्नयमार्गज्ञः, सर्वशास्त्रविशारदः ॥१॥ ॥ २८३॥ गुणानां निकषस्थानं, प्रख्यातपरपौरुषः । अतोऽनेन महापापं, कथं चेष्टितमीदृशम् ? ॥२॥ सूरिणाऽभिहितं राजन्नास्य दोषस्तपस्विनः । 1ॐॐॐॐॐॐ Jan Education For Private 3 Personal Use Only Enelibrary.org Page #288 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥२८४॥ तादृग्गुणगणोपेतः, स्वरूपेणैष वर्तते ॥ ३ ॥ राजाह ननु कस्यायं, दोषो ? नाथ! निवेद्यताम् । यद्येवमात्मरूपेण, निर्दोषो नन्दिवर्धनः ॥ ४ ॥ ततो गुरुणाऽभिहितं यदेतदृश्यते दूरवर्ति कृष्णरूपं मानुषद्वयं, अस्यैष समस्तोऽपि दोषः, ततो नरपतिना विस्तारितं मदभिमुखमीक्षणयुगलं, निरूपितं बृहती वेलां तन्मानुषद्वयं, गदितं चानेन-भगवन्नेकोऽत्र मनुष्यो द्वितीया नारीति लक्ष्यते, भगवताऽभिहितं सम्यगवधारितं महाराजेन, नृपतिराह-भदन्त ! कोऽयं मनुष्यः ?, भगवताऽभिहितं-एष महामोहस्य पौत्रको द्वेषगजेन्द्रस्य सूनुरविवेकितानन्दनो वैश्वानरोऽभिधीयते, अस्य हि जननीजनकाभ्यां प्रथम क्रोध इति नाम प्रतिष्ठितं, पश्चात्स्वगुणैरस्य परिजनसकाशादिदं द्वितीयं वैश्वानर इति प्रियनामकं संपन्नं, नृपतिराह-तर्हि नारी केयं ?, भगवताऽभिहितं-एषा द्वेषगजेन्द्रप्रतिबद्धस्य दुष्टाभिसन्धिनरेन्द्रस्य निष्करुणताया महादेव्या दुहिता हिंसोच्यते, नृपतिनाऽभिहितं-अनेन नन्दिवर्धनकुमारेण सहानयोः कः सम्बन्धः ?, भगवानाहअस्यान्तरङ्गे एते मित्रभार्ये भवतः, "अनयोश्च समर्पितहृदयोऽयं न गणयति स्वकमर्थानर्थ नापेक्षते धर्माधर्म न लक्षयति भक्ष्याभक्ष्यं नाकल"यति पेयापेयं न जानीते वाच्यावाच्यं नावगच्छति गम्यागम्यं न बुध्यते हिताहितविभाग, ततो विस्मरन्ति स्वभ्यस्ता अपि समस्ता गुणाः, "क्षणमात्रेण परावर्तते निःशेषदोषपुखतयाऽस्यात्मा, ततो महाराज! नन्दिवर्धनेनानेन बालकाले कदर्थिता निरपराधा दारकाः, खलीकृतः | "कलोपाध्यायस्ताडितो हितोपदेशदायकोऽपि विदुरः, तथा तरुणेन सता घातिताः प्राणिसंघाताः, विहिता महासङ्घामा, जनितो जगत्स"न्तापः, परमोपकारिणौ बान्धवावपि मारयितुमारब्धौ, तिरस्कृतौ कनकचूडकनकशेखरौ, तदारात्पुनर्यदनेनाचरितं स्फुटवचनेन सहाकाण्ड"भण्डनं तन्मारणं च, तथा जननीजनकसहोदरभगिनीप्रियभार्या दिव्यापादानं नगरदनं स्नेहनिर्भरमित्रभृत्यनिपातनं च तन्निवेदितमेव | "युष्माकं, स एष महाराज! समस्तोऽप्यनयोरेव पापयोर्हिसावैश्वानरयोरस्य भार्यावयस्ययोर्दोषसंघातो" न पुनः स्वयमस्य तपस्विनो नन्दि *%ARE5%A5%25A505 वैश्वानरहिंसादोषाः ॥२८४॥ Jain Educational For Private & Personel Use Only Animelibrary.org Page #289 -------------------------------------------------------------------------- ________________ 6 वैश्वानरहिंसादोषाः उपमिती Mवर्धनकुमारस्य दोषगन्धोऽप्यस्ति, तथाहि-अयं खरूपेण स्थानमनन्तज्ञानस्य भाजनमनन्तदर्शनस्य पात्रमनन्तवीर्यस्य निलयनमनन्तसुखस्य तृ. ३-प्र. कुलभवनमपरिमितगुणानां, न चेदृशमात्मस्वरूपमद्याप्येष वराको लक्षयति, तेनानयोः पापभार्यावयस्ययोः स्वरूपविपर्यासकारिणोर्वशे | वर्तते, तथा च वर्तमानोऽयमेवं विधामनन्तदुःखहेतुभूतामनर्थपरम्परामासादयति, नृपतिनाऽभिहितं-भदन्त ! स्फुटवचनव्यतिकरात् पूर्व॥२८५॥ मस्माभिः श्रुतमासील्लोकवार्त्तया-यदुतानेन नन्दिवर्धनकुमारेणोत्पद्यमानेनानन्दितं पद्मराजकुलं, वर्धितं कोशदण्डसमृद्ध्या, तोषितं नगरं, वर्धमानेन पुनराहादिताः प्रकृतयो, विस्तारितो गुणप्राग्भारः, प्रतापेन वशीकृतं भूमण्डलं, निर्जिताः शत्रवः, गृहीता जयपताका, समुलसितो यशःपटहः, सिंहायितं भूतले, अवगाहितः सुखामृतसागरः, तत् किं तदाऽस्य नास्तामेतौ पापभार्यावयस्यौ ? यदिमौ दुःखपरम्पराकारणभूताविति ?, भगवताऽभिहितं-महाराज! तदाप्यास्तामेती, किंतु तदाऽन्यदेव कल्याणपरम्पराकारणमासीत् , नृपतिराह-किं तत्?, भगवतोक्तं-पुण्योदयो नाम सहचरः, स हि विद्यमानः स्वकीयप्रभावेण सर्वेषामेषामनन्तरोक्तानां पद्मराजकुलानन्दजननादीनां प्रयोजनविशेषाणां संपन्नः कारणं, केवलं महामोहवशान्न लक्षितोऽनेन नन्दिवर्धनेन तदीयः प्रभावः, पुण्योदयमाहात्म्यजातमपि कल्याणकदम्बकं हिंसावैश्वानरप्रतापजनितं ममैतदित्येवमेष मन्यते स्म, ततोऽयमविशेषज्ञ इति मत्वा विरक्तोऽसौ पुण्योदयः, नष्टो गृहीत्वैका दिशं स्फुटवचनव्यतिकरावसरे, ततस्तद्विकलस्यास्य नन्दिवर्धनकुमारस्येदमनर्थकदम्बकमाभ्यां हिंसावैश्वानराभ्यां संपादितमिति, नृपतिराह -भदन्त ! कियान्पुनः कालोऽस्य हिंसावैश्वानराभ्यां सह सम्बन्धस्य ?, भगवताऽभिहितं-अनादिपरिचितावस्येमौ हिंसावैश्वानरौ, केवलमत्र पद्मराजगृहे निवसतोऽस्याविर्भूताविमौ, पूर्व तिरोहितौ स्थिती, नृपतिराह–किमनादिरूपोऽयं नन्दिवर्धनकुमारः ', भगवानाहबाद, नृपतिराह-तत्किमित्ययं पद्मराजपुत्रतया प्रसिद्धः?, भगवानाह-मिथ्याभिमानोऽयमस्य यदुत-पद्मराजपुत्रोऽहं, अतो नात्रास्था ASSACOCRACCSCRECAS ॥२८५॥ Jain Education For Private & Personel Use Only XMainelibrary.org Page #290 -------------------------------------------------------------------------- ________________ उपमिती तृ. ३-प्र. ॥२८६॥ विधेया, नृपतिनोक्तं-भदन्त! तत्परमार्थतः कुतस्त्योऽयमवधार्यतां ?, भगवताऽभिहितं-असंव्यवहारनगरवास्तव्यः कुटुम्बिकोऽयं संसारिजीवनामा कर्मपरिणाममहाराजादेशेन लोकस्थितिनियोगमुररीकृत्य स्वभार्यया भवितव्यतया ततो नगरान्निःसारितोऽपरापरस्थानेषु पर्यटन धार्यत इत्यवधारणीयं, नृपतिराह-भदन्त! कथमेतदिति सप्रपञ्चामस्य वक्तव्यतां श्रोतुमिच्छामि, भगवानाह–महाराज! आकर्णय, ततः कथितो भगवता समस्तोऽपि विस्तरेण मदीयव्यतिकरः, ततः क्षुण्णतया भगवद्दर्शनेऽरिदमनस्य विमलतया बोधस्य प्रत्यायकतया टू भगवद्वचनस्य लघुकर्मतया जीवस्य प्रत्यासन्नतया महाकल्याणस्य परिस्फुरितमस्य हृदये-अये! भगवता विमलकेवलालोकेनोपलभ्यास्य नन्दिवर्धनकुमारस्य सम्बन्धी भवप्रपञ्चोऽयमनेन व्याजेन प्रतिपादितः, ततोऽभिहितमनेन–भदन्त ! यथैव मयाऽवधारितं तथैवेदमुता-13 न्यथेति, भगवानाह–महाराज! तथैव, मार्गानुसारिणी हि भवतो बुद्धिः, तत्कुतस्तत्रान्यथाभावः ?, नृपतिनाऽभिहितं-भदन्त ! तत्किमस्यैव नन्दिवर्धनकुमारस्यायं वृत्तान्तः ? किंवाऽन्येषामपि प्राणिनामिति ?, भगवानाह-महाराज! सर्वेषां संसारोदरविवरवर्तिनामसुमतामेष सर्वसंसाव्यतिकरः प्रायेण समानो वर्तते, तथाहि-"स्थिताः सर्वेऽप्येतेऽनादिकं कालं प्रायोऽसांव्यवहारिकजीवराशिमध्ये, तत्र च निवसतामेतेषामेत रिमूला| "एव क्रोधमानमायालोभास्रवद्वारादयोऽन्तरङ्गः परिजनः, यावन्तश्चागमप्रतिपादितानुष्ठानबलेन जीवाः सिध्यन्ति तावन्त एवासांव्यवहा- दिकथा "रिकजीवराशिमध्यादागच्छन्तीति केवलिवचनं, ततो निर्गताश्चैतेऽपि सर्वे जीवाः, विडम्बिता भूयांसं कालमेकेन्द्रियेषु, विनाटिता विक-| "लेन्द्रियेषु, विगोपिताः पञ्चेन्द्रियतिर्यग्योनिजेषु, कर्थिता नानाविधानन्तदुःखैः, कारिता बहुविधरूपाणि सततमपरापरभवप्रायोग्यकर्म-| A|“जालविपाकोदयद्वारेण भवितव्यतया, भ्रमिताश्चारघट्टघटीयश्रन्यायेन सूक्ष्मबादरपर्याप्तकापर्याप्तकपृथिव्यप्तेजोवायुवनस्पतिद्वीन्द्रियत्रीन्द्रिय-18॥२८६ ॥ "चतुरिन्द्रियसंश्यसंज्ञिपञ्चेन्द्रियतिर्यग्योनिजखचरजलचरस्थलचरादिभेदविवर्तेन सर्वस्थानेषु प्रत्येकमनन्तवाराः, ततः कैश्चिज्जीवैः कथञ्चि-12 Jain Education a l For Private & Personel Use Only Objainelibrary.org Page #291 -------------------------------------------------------------------------- ________________ भवासागरतारकं धर्म बदलत्त्वाः किं तहि, हिंसाकोषादयो दोषाः, भिभूतैरिव चिन्तामणि, उपमितौ "न्महासागरपतितैरिव रत्नद्वीपं महारोगभराक्रान्तैरिव महाभेषजं विषमूर्छितैरिव महामश्रो दारिद्याभिभूतैरिव चिन्तामणिः प्राप्यतेऽतिदुर्लभोतु. ३-.15ऽयं मनुष्यभवः, तत्रापि महानिधिग्रहण इव वेताला भृशमाविर्भवन्त्येते हिंसाक्रोधादयो दोषाः, यैरभिभूतास्तिष्ठन्तु तावदेते प्रबलमहामोह "निद्राघूर्णितमानसा नन्दिवर्धनमङ्गुला(प्रमुखा) वराकसत्त्वाः, किं तर्हि, ? येऽपि जिनवचनप्रदीपेन जानन्त्यनन्तमपि भवप्रपञ्च लक्षयन्ति मनु-18 ॥२८७॥ "ध्यभवदुर्लभतां बुध्यन्ते संसारसागरतारकं धर्म वेदयन्ते स्वसंवेदनेन भगवद्वचनार्थ निश्चिन्वन्ति निरुपमानन्दरूपं परमपदं तेऽपि बालिशा"इव प्रवर्तन्ते परोपतापेषु, भवन्ति गर्वाध्माताः, कुर्वन्ति परवञ्चनानि, रज्यन्ते द्रविणोपार्जनेषु, व्यापादयन्ति सत्त्वसंघातं, भाषन्तेऽली| "कवचनानि, आददते परधनं, गृध्यन्ति विषयोपभोगेषु, आचरन्ति महापरिप्रह, भजन्ते रजनीभोजनानि, तथा मुह्यन्ति शब्देषु मूर्छन्ति "रूपेषु लुभ्यन्ति रसेषु तृष्यन्ति गन्धेषु आश्लिष्यन्ति स्पर्शेषु द्विषन्ति चानिष्टशब्दादीन भ्रमयन्ति पापस्थानेषु सततमन्तःकरणं न निय"त्रयन्ति भारती उच्छङ्खलयन्ति कायं भज्यन्ते दूरेण तपश्चरणात् , ततोऽयं मनुष्यभवो मोक्षाक्षेपकारणभूतोऽपि तेषामधन्यतया न केवलं "न किञ्चिद्गुणलवलेशमात्रमपि साधयति, किं तर्हि ?, यथाऽस्य नन्दिवर्धनस्य तथैव प्रत्युतानन्तदुःखपरम्पराकुलसंसारकारणतां प्रतिपद्यते, "तथाहि-प्राप्तोऽयं मनुष्यभवोऽनादौ संसारे पूर्वमनन्तवारान् , न च सद्धर्मानुष्ठानविकलेनानेन किञ्चित्साधितं, अत एवास्माभिः पूर्व "भगवद्धर्मस्यात्यन्तदुर्लभता प्रतिपादिता," तथाहि-पद्मरागेन्द्रनीलादिरत्नसङ्घातपूरितम् । लभ्यते भवनं राजन्न तु जैनेन्द्रशासनम् ॥१॥ "समृद्धं कोषदण्डाभ्यामेकच्छत्रमकण्टकम् । सुप्रापमीदृशं राज्यं, न तु धर्मो जिनोदितः ।। २ ॥ संपूर्णभोगसम्प्राप्तिप्रीणितेन्द्रियमानसम् । "सुलभं नृप! देवत्वं, न मतं पारमेश्वरम् ॥ ३ ॥ संसारे परमैश्वर्यकारणं भूप! लभ्यते । इन्द्रत्वमपि जीवेन, न धर्मो जिनदेशितः॥४॥ "एते हि भावा राजेन्द्र !, संसारसुखकारणम् । सद्धर्मस्तु मुनीन्द्रोक्तो, निर्वाणसुखकारणम् ॥ ५॥ निर्वाणसुखसंसारसुखयोश्च परस्परम् ।। धर्मदौलभ्यकथनं ॥२८७॥ Jain Education Intern For Private & Personel Use Only JEnelibrary.org Page #292 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥२८८॥ "चिन्तारत्नस्य काचेन, यावत्तावद्गुणान्तरम् ॥ ६ ॥ एवं च ज्ञातमाहात्म्यैः, संसारे ब्रूहि तत्त्वतः । ईदृक्षधर्मसम्प्राप्तिर्भूप ! केनोपमीय|"ताम् ? ॥ ७ ॥ एवं स्थिते-एनं संसारविस्तारं, विलक्ष्य कथमप्यदः । मानुष्यं प्राप्य दुष्प्रापं, राधावेधोपमं जनः ॥ ८ ॥ यो जैनमपि | "संप्राप्य, शासनं कर्मनाशनम् । हिंसाक्रोधादिपापेषु, रज्यते मूढमानसः ॥ ९ ॥ स हारयति काचेन, चिन्तामणिमनुत्तमम् । करोत्यङ्गा|"रवाणिज्यं, दुग्ध्वा गोशीर्षचन्दनम् ॥ १० ॥ युग्मम् । भिनत्ति नावं मूढात्मा, लोहार्थं स महोदधौ । सूत्रार्थ दारयत्युञ्चैवैडूर्य रत्नमुत्त "मम् ।। ११ ।। प्रदीपयति कीलार्थ, देव ! द्रोणी महत्तमाम् । रत्नस्थाल्यां पचत्याम्लखलकं मोहदोषतः ।। १२ ।। सौवर्णलाङ्गलाण, लि| "खित्वा वसुधां तथा । अर्कबीजं वपत्येष, चूतार्थ मूढमानसः ॥ १३ ॥ छित्त्वा कर्पूरखण्डानि, कोद्रवाणां समन्ततः । वृति विधत्ते मूढो|"ऽयमहंसश्रुतिकः किल ॥ १४ ॥ यतः-हिंसाक्रोधादिपापेषु, जन्तोरासक्तचेतसः । सद्धर्मोऽयं जिनेन्द्रोक्तो, दूराद्दूरेण गच्छति ॥१५॥ “सद्धर्मरहितश्चासौ, पापपूरितमानसः । न मोक्षमार्गलेशेन, कथञ्चिदपि युज्यते ॥ १६ ॥ ततो जानन्नपि बलात्पुनर्भीमे भवोदधौ । नि| "ऊलं याति मोहान्धो, यथाऽयं नन्दिवर्धनः ॥ १७ ॥” नृपतिनाऽभिहितं-भगवंस्तस्य नन्दिवर्धनस्य किमियताऽपि प्रपञ्चेन कथ्यमाने स्वसंवेदनसंसिद्धेऽपि निजचरिते संजातः प्रबोधः?, भगवताऽभिहितं-महाराज! न केवलमस्य प्रतिबोधाभावः, किं तर्हि ?, मयि कथयति प्रत्युतास्य महानुद्वेगो वर्तते, नृपतिराह-किमभव्योऽयं ?, भगवतोक्तं-नाभव्यः, किं तर्हि ?, भव्य एव, केवलमधमस्यैव वैश्वानरस्य | दोषो यन्मदीयवचनं न प्रतिपद्यते, यतोऽयमनन्तोऽनुबन्धोऽस्येतिकृत्वा अनन्तानुबन्धीतितृतीयनाम्ना मुनिभिर्गीयते, ततोऽत्र विद्यमाने न सुखायते मदीयवचनं उत्पादयत्यरतिं जनयति कलमलकं, ततः कुतोऽस्य तपस्विनः प्रबोधः?, पर्यटितव्यमद्याप्यनेन नन्दिवर्धनेनास्य वैश्वानरस्य प्रसादादपरापरस्थानेषु दुःखमनुभवताऽनन्तं कालं, प्राप्तव्या च वैरपरम्परा, नृपतिराह-भदन्त ! महारिपुरेषोऽस्य वैश्वानरः, नन्दिवर्धनस्य बो|धाभावः ॥२८८॥ Jain Education Inter For Private & Personel Use Only C amelibrary.org Page #293 -------------------------------------------------------------------------- ________________ उपमिती तृ. ३-प्र. ॥२८९॥ कुटुम्बत्रयं भगवतोक्तं पर्याप्तमियत्या महारिपुतया, नृपतिराह-किमस्यैवायं वयस्यः ? किं वाऽन्येषामपि जन्तूनां ?, भगवानाह-यदि महाराज! स्फुटं प्रश्नयसि ततस्तथा ते कथयामि यथा पुनः प्रष्टव्यमिदं न भवति, नृपतिराह-अनुग्रहो मे, भगवताऽभिहितं-इह सर्वेषां जीवानां प्रत्येकं त्रीणि त्रीणि कुटुम्बकानि, तद्यथा-क्षान्तिमार्दवार्जवमुक्तिज्ञानदर्शनवीर्यसुखसत्यशौचतपःसन्तोषादीनि यत्र गृहमानुषाणि तदिद४ मेकं कुटुम्बकं, तथा क्रोधमानमायालोभरागद्वेषमोहाज्ञानशोकभयाविरतिप्रभृतयो यत्र बान्धवाः तदिदं द्वितीयं कुटुम्बकं, तथा शरीरं तदु त्पादकौ स्त्रीपुरुषावन्ये च तथाविधा लोका यत्र सम्बन्धिनः तदिदं तृतीयं कुटुम्बकं, कुटुम्बत्रितयद्वारेण चासंख्याताः खजनवर्गा भवन्ति, तत्र यदिदमाद्यं कुटुम्बकमेतज्जीवानां स्वाभाविकमनाद्यपर्यवसितं हितकरणशीलमाविर्भावतिरोभावधर्मकमन्तरङ्गं च वर्तते मोक्षप्रापकं च, यतः प्रकृत्यैवेदं जीवमुपरिष्टान्नयति, यत्पुनरिदं द्वितीयं कुटुम्बकमेतज्जीवानामस्वाभाविकं, तथाऽप्यविज्ञातपरमार्थैर्जन्तुभिर्गृहीतं तद्गाढतरं स्वाभाविकमिति, तदनाद्यपर्यवसितमभव्यानां अनादि सपर्यवसितं केषाञ्चिद्भव्यानां, एकान्तेनाहितकरणशीलमाविर्भावतिरोभावधर्मकमन्तरङ्गं च वर्तते संसारकारणं च, यतः प्रकृत्यैवेदं जीवमधस्तात्पातयति, यत्पुनरिदं तृतीयं कुटुम्बकमेतज्जीवानामस्वाभाविकमेव, तथा सादि सपर्यवसितमनियतसद्भावं च, यथाभव्यतया हिताहितकरणशीलमुत्पत्तिविनाशधर्मकं बहिरङ्गं च वर्तते, तथाभव्यतया संसा|रकारणं मोक्षकारणं वा भवति, यतो बाहुल्येन द्वितीयकुटुम्बकस्यावष्टम्भकारकमिदं अतः संसारकारणं, यदि पुनः कथञ्चिदाद्यं कुटुम्बकमनुवर्तते ततो जीवस्येदमप्याद्यकुटुम्बकपोषणे सहायं स्यात् , ततश्च मोक्षकारणतां प्रतिपद्यते, तदेवं स्थिते महाराज! यदिदं द्वितीयं कटम्बकमस्य मध्ये सर्वेषां संसारिजीवानामेष वैश्वानरो वयस्यस्तथेयमपि हिंसा भार्या विद्यत एव, नात्र सन्देहो विधेयः, नृपतिराहभदन्त ! यदीदमाद्यं कुटुम्बकं स्वाभाविकं हितकरणशीलं मोक्षकारणं च तत्किमितीमे जीवा गाढं नेमाद्रियन्ते ?, यदि चेदं द्वितीयकुटु ॥२८९ उ. भ. २५ Join Education For Private & Personel Use Only Rajainelibrary.org Page #294 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. कुटुम्बत्रयं ॥२९ ॥ म्बकमस्वाभाविकमेकान्तेनाहितकरणशीलं संसारकारणं च तत्किमितीमे जीवा गाढतरमिदं पोषयन्ति?, भगवानाह-महाराजाकर्णयात्र कारणं-एतदाद्यं कुटुम्बकमनेन द्वितीयकुटुम्बकेनानादौ संसारे सकलकालमभिभूतमास्ते, ततो भयात्तिरोभावं गतस्य तस्य न संपन्नं | कदाचिदभिव्यक्तं दर्शनं, ततो न लक्षयन्त्येते वराका जीवास्तत्सम्बन्धिनं गुणकलापं, तेन न तस्योपरि गाढमादरं कुर्वन्ति, विद्यमानमपि तदविद्यमानं मन्यन्ते, तस्य गुणानपि वर्णयन्तमस्मदादिकं न गणयन्ति, एतत्पुनर्द्वितीयं कुटुम्बकमनादौ संसारे शत्रूभूतस्याऽऽद्यकुटुम्बकस्य निराकरणादवाप्तजयपताकं लब्धप्रसरतया वलगमानं प्रायेण सकलकालमाविर्भूतमेवास्ते, ततः संपद्यते तेन सहामीषां जीवानाम-| हर्निशं दर्शनं ततो वर्धते प्रेमाबन्धः समुत्पद्यते चित्तरतिः संजायते विश्रम्भः प्रादुर्भवत्यनेन सह प्रणयः, ततोऽस्य द्वितीयकुटुम्बकस्य सततमनुरक्तमानसाः खल्वेते जीवा न पश्यन्ति दोषसंघातं समारोपयन्त्यस्यासन्तमपि गुणसन्दोहं, तेनेदं गाढतरमेते पोषयन्ति, इदमेवैकं परमबन्धुभूतमस्माकमिति मन्यन्ते, अस्य च दोषप्रकाशकमस्मदादिकं शत्रुबुद्ध्या गृहन्ति, नृपतिराह-भदन्त ! सुन्दरं भवति यद्यते | तपस्विनो जीवा अनयोः कुटुम्बकयोर्गुणदोषविशेषमवगच्छेयुः, भगवानाह–किमतःपरं सुन्दरतरं ?, एतावन्मात्रमेव हि निःशेषकल्याणानि वाञ्छता परमार्थतः पुरुषेण कर्तव्यं यदुत-अनयोः प्रथमद्वितीययोः कुटुम्बकयोर्गुणदोषविशेषपरिज्ञानमिति, तथाऽस्माभिरपि जीवानां धर्मकथाभिरेतावन्मात्रमेव संपादनीयं, केवलमेते जीवाः स्वयोग्यतामन्तरेण नानयोर्विशेष कथञ्चिदपि ज्ञापयितुं शक्यन्ते, तेनायोग्येषु वयमपि गजनिमीलिकां कुर्मः, यदि पुनः सर्वेऽपि जीवा अनयोः कुटुम्बकयोर्गुणदोषविशेषमवगच्छेयुस्तदाऽऽदित एव संसारो|च्छेदः स्यात् , ततो निराकृत्येदं द्वितीयं कुटुम्बकं सर्वेऽपि जीवा मोक्षं गच्छेयुरिति, नृपतिराह-यद्येवमशक्यानुष्ठानं सर्वेषां जीवानामनयोर्गुणदोषविशेषज्ञापनं तत्किमनया चिन्तया?, अस्माभिर्विज्ञातस्तावद्भगवत्पादप्रसादेनानयोः कुटुम्बकयोर्गुणदोषविशेषः, ततः सिद्धं नः ॥२९ ॥ RANG Jan Education For Private Personal Use Only T hainelibrary.org Page #295 -------------------------------------------------------------------------- ________________ साधोरति निर्णकर्म उपमितौसमीहितं, यतः-परोपकारः कर्तव्यः, सत्यां शक्तौ मनीषिणा। परोपकारासामर्थे, कुर्यात्स्वार्थे महादरम् ।। १।। भगवानाह- तृ. ३-अ. न परिज्ञानमात्रं त्राणं, नृपतिराह-यदन्यदपि विधेयं तदादिशन्तु भगवन्तः, भगवतोक्तं-अन्यदत्र विधेयं-श्रद्धानमनुष्ठानं च, तच्चास्त्येव भवतः श्रद्धानं, अनुष्ठानं च पुनर्यदि शक्नोषि ततः सिध्यत्येव समीहितं, नात्र सन्देहः, केवलं तत्रातिनिघृणं कर्म समाचरणीयं, नृपति॥२९ ॥ राह-भदन्त! कीदृशं तत्कर्म ?, भगवानाह-यदेते साधवः सततमनुशीलयन्ति, नृपतिराह-यदनुशीलयन्त्येते तच्छ्रोतुमिच्छामि, भगवतोक्तं-आकर्णय-"अनादिनेहसंबद्धं, द्वितीयं यत्कुटुम्बकम् । योधयन्ति तदाद्येन, घोरचित्ता दिवानिशम् ॥ १॥ तथाहि-नि| "घृणा यत एवेदमाविर्भूतं कुटुम्बकम् । तं घातयन्ति ज्ञानेन, महामोहपितामहम् ।। २ । यस्तबकः समस्तस्य, कुटुम्बस्य महाबलः । रागं "वैराग्ययन्त्रेण, तमेते चूर्णयन्त्यलम् ।। ३ ॥ अन्यच्च निरनुक्रोशा, रागस्यैव सहोदरम् । द्वेषं मैत्रीशरेणोचरेते निम्नन्ति साधवः ॥ ४ ॥ | "क्षमाक्रकचपाटेन, पाटयन्ति सुदारुणाः । एते भोः! साधवः क्रोधं, रटन्तं स्निग्धबान्धवम् ॥ ५॥ क्रोधस्य भ्रातरं मानं, तथैते द्वेषन"न्दनम् । हत्वा मार्दवखड्न, क्षालयन्त्यपि नो करौ ॥ ६॥ मायामार्जवदण्डेन, दलयन्ति तपस्विनीम् । लोभं मुक्तिकुठारेण, रौद्राश्छि"न्दन्ति खण्डशः ॥ ७ ॥ तथैते मुनयो भूप!, स्नेहाबन्धपरायणम् । काम निष्पीड्य हस्तेन, मर्दयन्तीव मत्कुणम् ॥ ८ ॥ दहन्ति शो"कसम्बन्धं, तीवेण ध्यानवह्निना । भयं भिन्दन्ति निर्भीका, धैर्यबाणेन वत्सलम् ।। ९ ।। हास्यं रतिर्जुगुप्सा च, तथाऽरतिः पितृष्वसा । "विवेकशक्त्या राजेन्द्र !, साधुभिर्दारिता पुरा ॥ १० ॥ अन्यच्च भ्रातृभाण्डानि, पञ्चाक्षाणि सुनिघृणाः । सन्तोषमुद्रेणोच्चैर्दलयन्ति सु| "साधवः ॥ ११ ॥ एवं ये ये भवन्त्यत्र, कुटुम्बे स्निग्धबान्धवाः । तांस्तान्निपातयन्त्येते, जाताजातान् सुनिर्दयाः ॥ १२ ॥ वर्धयन्ति "बलं नित्यं, प्रथमे च कुटुम्बके । सर्वेषां स्निग्धबन्धूनामेते राजेन्द्र! साधवः ॥ १३ ॥ पुष्टिं गतेन तेनोबैनिहतं भग्नपौरुषम् । अमीषां | ॥२९१॥ 15 JainEducation in IR For Private Personal use only hinelibrary.org Page #296 -------------------------------------------------------------------------- ________________ उपमिती तृ. ३-प्र. साधोरतिनिघृणंकर्म ॥२९२॥ "बाधकं नैव, तहितीयं कुटुम्बकम् ॥ १४ ॥ अन्यच्च पोषकं ज्ञात्वा, द्वितीयस्य तृतीयकम् । राजन्नेतैः परित्यक्त, सर्वथैव कुटुम्बकम् ।।१५।। "यावत्तृतीयं न त्यक्तं, तावज्जेतुं न शक्यते । द्वितीयमपि कात्स्न्येन, पुरुषेण कुटुम्बकम् ॥ १६ ॥ अतो यद्यस्ति ते वाञ्छा, भूप! संसा"रमोचने । ततोऽतिनिघृणं कर्म, मयोक्तमिदमाचर ॥ १७ ॥ केवलं सम्यगालोच्य, मध्यस्थेनान्तरात्मना । किं शक्येत मया कर्तुं ?, किं"वा नेदमिति त्वया ॥ १८ ॥ एतेऽतिनिघृणाः कर्म, कथञ्चिदिदमीदृशम् । कुर्वन्त्यभ्यासयोगेन, नृशंसा भूप! साधवः ॥ १९॥ अन्येन "पुनरीक्षं, कर्म बन्धुदयालुना । चिन्तयितुमपि नो शक्यं, करणं दूरतः स्थितम् ॥ २० ॥ किं तु योऽयं त्यागस्तृतीयस्य, द्वितीयस्य "च घातनम् । कुटुम्बकस्य राजेन्द्र !, प्रथमस्य च पोषणम् ॥ २१ ॥ एतत्रयं परिज्ञाय, कृत्वा श्रद्धानमजसा । अनुष्ठाय च वीर्येण, भू"यांसो मुनिपुङ्गवाः ॥ २२ ॥ भवप्रपञ्चान्निर्मुक्ताः, सर्वद्वन्द्वविवर्जिताः । स्थित्वा स्वाभाविक रूपे, मोदन्ते मोक्षवर्तिनः ॥ २३ ॥ त्रिभि-| "विशेषकम् ।” तदिदं दुष्करं कर्म, किं तु पर्यन्तसुन्दरम् । एवं व्यवस्थिते भूप!, कुरुष्व यदि रोचते ॥ २४ ॥ नृपतिराह-शिष्टं भगवता | पूर्व, कुटुम्बद्वयमादिमम् । अविच्छिन्नं प्रवाहेण, सदाऽनादिभवोदधौ ।। २५ ।। तृतीयं पुनरुद्दिष्टं, विनाशोत्पत्तिधर्मकम् । तत्किं भवे भवे नाथ!, संभवत्यपरापरम् ॥ २६ ॥ सूरिराह–महाराज!, संभवत्यपरापरम् । भवे भवेऽत्र जन्तूनां, तत्तृतीयं कुटुम्बकम् ।। २७ ।। | राजाह-नाथ! यद्येवं, ततोऽनादिभवार्णवे । अनन्तानि कुटुम्बानि, त्यक्तपूर्वाणि देहिभिः ॥ २८ ॥ सूरिराह-महाराज!, सत्यमेतन्न संशयः । एते हि पथिकप्रायाः, सर्वे जीवास्तपस्विनः ।। २९ ॥ ततश्च-अन्यान्यानि कुटुम्बानि, मुञ्चन्तो वासकेष्विव । अपरापरदेहेषु, संचरन्ति पुनः पुनः ॥ ३० ॥ राजाह-नाथ! यद्येवं, ततोऽत्रापि भवे नृणाम् । कुटुम्बे स्नेहसम्बन्धो, महामोहविजृम्भितम् ॥३१॥ १ चिन्तितुमिति अनित्यत्वाण्णिचः चुरादेः, नवाक्षरो वा पादः, सर्वजातीनामपीति वचनादुपजातिच्छन्दो वा. ॥२९२॥ Jain Education a l For Private & Personel Use Only M ainelibrary.org Page #297 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥२९३॥ सूरिराह-महाराज! सम्यग्ज्ञातमिदं त्वया । महामोहं विना को वा, कुर्यादेवं सकर्णकः? ॥ ३२ ॥ राजाऽऽह-यो न शक्नोति, कर्तु। नाथ! निबर्हणम् । द्वितीयस्य कुटुम्बस्य, कथञ्चिच्छक्तिविभ्रमात् ॥ ३३ ॥ तृतीयस्य परित्यागात्तस्य किं जायते फलम् । यथोक्तं ? यदिवा नेति, तथेदं प्रविवेचय ॥ ३४ ॥ सूरिराह-महाराज!, यो न हन्ति द्वितीयकम् । तृतीयत्यजनं तस्य, नूनमात्मविडम्बनम् ॥ ३५॥ तृतीयं हि परित्यज्य, यदि हन्यान्निराकुलः । द्वितीयमेवं तत्त्यागः, सफलो विफलोऽन्यथा ॥ ३६ ॥ नृपतिनाऽभिहितम्-भदन्त ! यद्येवं द्वितीयततः-भवप्रपञ्चं विज्ञाय, महाघोरं सुदुस्तरम् । अवाप्य मानुषं जन्म, संसारेऽत्यन्तदुर्लभम् ॥ ३७ ॥ अनन्तानन्दसंपूर्ण, मोक्षं विज्ञाय || ल त्यागेतृतीतत्त्वतः । तस्य कारणभूतं च, बुवा जैनेन्द्रशासनम् ॥ ३८ ॥ युष्मादृशेषु नाथेषु, प्राप्तेषु हितकारिषु । कुटुम्बत्रयरूपे च, विज्ञाते पर यत्यागस्य मार्थतः ॥ ३९॥ को नामाऽऽद्यकुटुम्बस्य, पुरुषो हितकामुकः । कुर्यान्न पोषणं नाथ!, बन्धुभूतस्य तत्त्वतः ? ॥ ४० ॥ विघ्नं सर्वस सफलता मृद्धीनां, सर्वव्यसनकारणम् । द्वितीयं वा न को हन्ति, शत्रूभूतं कुटुम्बकम् ? ॥४१॥ येनात्यक्तेन दुःखौघस्त्यक्तेन परमं सुखम् । को न त्यजति तन्नाथ !, तृतीयं वा कुटुम्बकम् ? ॥ ४२ ॥ सूरिराह-महाराज!, ज्ञाततत्त्वेन जन्तुना । इदमेवात्र कर्तव्यं, त्रयं संसारभी-| रुणा ॥ ४३ ॥ राजाहाज्ञाततत्त्वानां, नाथ! मौनीन्द्रशासने । किं विद्यतेऽधिकारोऽत्र !, नेति नेति गुरोर्वचः ।। ४४ ॥राज्ञा चिन्ति राज्ञोऽतितम-अये ! विज्ञाततत्त्वोऽहं, श्रद्धाक्षालितमानसः । ततोऽस्ति मेऽधिकारोऽत्र, गुरूक्ते कर्मणि ध्रुवम् ।। ४५ ।। ततो राजा समुद्भतवीर्यो-II निघृणलासो यतीश्वरम् । प्रणम्य पादयोरेवं, स प्राह विहिताजलिः ॥ ४६॥ यदादिष्टं भदन्तेन, किल कर्मातिनिघृणम् । तदहं कर्तुमिच्छामि, नाथ! युष्मदनुज्ञया ।। ४७ ॥ सूरिणोक्तं-महावीये!, युक्तमेतद्भवादृशाम् । अनुज्ञातं मयाऽपीदं, ज्ञातं तत्त्वं त्वयाऽधुना ॥ ४८ ॥ ततः। सरभसेन नरपतिना विलोकितं पार्श्ववर्तिनो विमलमतेर्मत्रिणो वदनं, आदिशतु देव इति ब्रुवाणोऽसौ स्थितः प्रह्वतया, नृपतिनाऽभिहितं ॥२९३ ॥ Jain Educatio n Page #298 -------------------------------------------------------------------------- ________________ उपमितौ तु. प्र. ॥ २९४ ॥ Jain Education! —आर्य ! त्यजनीयो मया राज्यस्वजनदेहादिसङ्गः निहन्तव्या भगवदादेशेन रागादयः पोषणीयान्यहर्निशं ज्ञानादीनि गृहीतव्या भागवती दीक्षा ततो यदस्य कालोचितं तत्तूर्णं कुरुष्वेति, विमलमतिराह - यदाज्ञापयति देवः, किंतु न मयैव केवलेनास्य कालोचितं विधेयं, किं तर्हि ?, यान्येतान्यन्तः पुराणि ये चैते सामन्ता यश्चान्योऽपि राजलोको या चेयं समस्तापि परिषत् तैः सर्वैरेवास्य कालस्योचितं कर्तव्यं, राज्ञा चिन्तितं - अये ! मयाऽयमादिष्टः किल मम दीक्षाग्रहणकाले यदुचितं जिनस्नपनपूजादानमहोत्सवादिकं तत् कुरुष्वेति तदयं किमेवमुल्लपति ?, अहो गम्भीरः कश्चिदभिप्रायः, ततोऽभिहितमनेन - आर्य ! त्वमेवात्र सर्वाधिकारी, क्षमः सर्वेषामुचितकर्तव्यानां तत्किमेतैरपरमुचितं कर्तव्यं ?, विमलमतिराह — देव! यद्देवपादैः कर्तुमारब्धं तदस्माकमेतेषां च सर्वेषामस्य कालस्योचितं कर्तव्यं, नापरं यत: समान एवायं न्याय: सर्वेषां वर्तते, निवेदितान्येव हि भगवता सर्वेषामेव जीवानामेकैकस्य त्रीणि त्रीणि कुटुम्बकानि, तस्मादेषामप्यस्य कालस्येदमेवोचितं, यदुत - प्रथमकुटुम्बकं पोष्यते द्वितीयं हन्यते तृतीयं परित्यज्यत इति, नृपतिनाऽभिहितं आर्यातिसुन्दरमिदं यद्येते ऽपि प्रतिपद्यन्ते, विमलमतिराह — देव ! पथ्यमिदमत्यन्तमेतेषां किमत्र प्रतिपत्तव्यं ?, ततस्तदाकर्ण्य तत्र परिषदि जीवा बलादेषोऽस्मान् प्रत्राजयतीतिभावनया भयोत्कर्षेण कम्पिताः कातराः प्रद्विष्टा गुरुकर्मकाः प्रपलायिता नीचा विह्वलीभूता विषयगृध्नवः प्रस्विन्नाः कुटुम्बादिप्रतिबद्धबुद्धयः प्रहादिता लघुकर्मका अभ्युपगतवन्तस्तद्वचनं धीरचित्ता इति, ततस्तैर्लघुकर्मधीरचित्तैरभिहितं यदाज्ञापयति देवस्तदेव क्रियते, कः सकर्णकः सत्यां समग्रसामग्र्यामेवंविधसार्थाश्यतीति ?, तदाकर्ण्य हृष्टो राजा, गताः स- 222 र्वेऽपि अभ्यर्णवर्तिनि प्रमोदवर्धने चैत्यभवने, स्नापितानि भुवननाथस्य भगवतो बिम्बानि विरचिता मनोहारिणी पूजा प्रवर्तितानि महा - ४ दानानि कारितं बन्धनमोचनादिकं समस्तमुचितकरणीयं समाहूतः श्रीधराभिधानो नगरान्निजतनयः, दत्तं तस्मै राज्यं नरपतिना, प्रत्रा ॥ २९४ ॥ प्रमोदवधने उत्सवः jainelibrary.org Page #299 -------------------------------------------------------------------------- ________________ उपमिती तृ. ३-अ. ॥२९५॥ बन्धनमोचनार्थ नागवतं वचनं, नि तसा किम जिताः प्रवचनोक्तेन विधिना सर्वेऽप्युपस्थितलोका भगवता, विहिता भवप्रपञ्चनिर्वेदजननी परमपदाभिलाषातिरेकसंवर्धनी धर्मदेशना, नन्दिवर्धगता यथास्थानं देवादयः। मम पुनरगृहीतसङ्केते! तदमृतकल्पमपि न परिणतं तदा भागवतं वचनं, निकटीभूतौ हिंसावैश्वानरौ, कृतः नमोक्षः पुनस्ताभ्यां मम शरीरेऽनुप्रवेशः, मोचितश्चाहं बन्धनात् सर्वजन्तूनां बन्धनमोचनार्थ नियुक्तै राजपुरुषैः, चिन्तितं च मया-विगोपि| तोऽहमनेन लोकमध्ये श्रमणेन, ततो धमधमायमानश्चेतसा किमत्र स्थितेनेति मन्यमानः प्रवृत्तो विजयपुराभिमुखो गन्तुं, लक्विन्तः कियानपि मागेः, इतश्च तत एव विजयपुराच्छिखरिनृपतेः सूनुमत्कल्प एव हिंसावैश्वानरदोषेण निर्वासितः स्वविषयाजनकेन दृष्टो मयाऽरण्ये दाधराधरेण |प्रातिपथिको धराधरो नाम तरुणः, पृष्टो मया विजयपुरमार्ग, ततः पर्याकुलतया चित्तस्य न श्रुतं तेन मद्वचनं, मया चिन्तितं-परि युद्धं मृतिः भवबुद्ध्या मामेष न गणयति, ततः समुल्लसितौ मे हिंसावैश्वानरौ, गृहीता तत्कटीतटादसिपुत्रिका, ततस्तेनापि विस्फुरितहिंसावैश्वानरेणैव संसारसमाकृष्टं मण्डलायं, दत्तौ समकमेव द्वाभ्यामपि प्रहारौ, दारिते शरीरे, अत्रान्तरे मम तस्य च जीर्णा सा एकभववेद्या गुटिका, ततो वितीर्णे भ्रमश्च अपरे गुटिके द्वयोरपि भवितव्यतया, इतश्चास्ति पापिष्ठनिवासा नाम नगरी, तस्यामुपर्युपरि सप्त पाटका भवन्ति, तेषु च पापिष्ठाभिधाना एव कुलपुत्रका वसन्ति, ततः षष्ठे तमःप्रभाभिधाने पाटके नीतौ द्वावपि गुटिकाप्रभावेण भवितव्यतया, स्थापितौ तादृशकुलपुत्रकरूपतया, प्रवृद्धः सोऽधिकतरमावयोवैरानुबन्धः, स्थितौ परस्परघातमनेकयातनाभिर्विदधानौ द्वाविंशतिं सागरोपमाणि, अवगाहितोऽनन्तमहादुःखसागरः, ततस्तस्याः पर्यन्ते गुटिकादानद्वारेणैवानीतौ पञ्चाक्षनिवासनगरे द्वावपि भवितव्यतया, विहितौ गर्भजसर्परूपौ, प्रादुभूतः पूर्वावेधेन परस्परं पुनः क्रोधाबन्धः, युध्यमानयोः संपन्नं गुटिकाजरणं, पुनः प्रापितौ तेनैव प्रयोगेण तस्यामेव पापिष्ठनिवासायां नगर्या धूमप्रभाभिधाने पञ्चमे पाटके भवितव्यतया, तत्रापि परस्परं निर्दलयतोर्गतानि सप्तदश सागरोपमाणि, अनुभूतान्यतितीव्रदुः ॥२९५।। Jain Education a l For Private & Personel Use Only wwwjainelibrary.org Page #300 -------------------------------------------------------------------------- ________________ SCAM धराधरेण युद्धं मृतिः संसारभ्रमश्च उपमितौ खानि, ततः पुनरानीय पञ्चाक्षनिवासनगरे विहितौ द्वावपि सिंहरूपौ, तत्रापि तदवस्थितो वैराबन्धः, ततश्चान्योऽन्यं प्रहरतोरपनीय तृ. ३-प्र. तद्रूपं विहितं तस्यामेव पुर्या पङ्कप्रभाख्ये चतुर्थपाटके पापिष्टरूपं भवितव्यतया, तद्गतयोः पुनरप्यावयोरनुवर्तते स्मासौ रोपोत्कर्षः, लचि- तानि तत्रापीतरेतरं निघ्नतोर्दश सागरोपमाणि, सोढानि वाग्गोचरातीतानि दुःखानि, ततः पुनरानीय जनितौ द्वावपि श्येनरूपौ, संलग्न॥२९६॥ मुल्लसितवैश्वानरयोरायोधनं, ततझ्यावयित्वा तद्रूपं पुनीतो तस्यामेव पुरि वालुकाप्रभानाम्नि तृतीयपाटके गुटिकाप्रयुक्तिवशेनैव भवितव्यतया, तत्रापि परस्परं शरीरचूर्णनं कुर्वतोः क्षेत्रानुभावजनितानि परमाधार्मिकासुरोदीरितानि चानन्तदुःखानि सततमनुभवतोरतिक्रान्तानि सप्त सागरोपमाणि, तदन्ते पुनरानीतौ पञ्चाक्षनिवासनगरे दर्शितौ च नकुलरूपौ भवितव्यतया, न त्रुटितस्तत्रापि परस्परं मत्सरप्रकर्षः, प्रहरतोश्चान्योऽन्यं विदीर्णे द्वयोरपि शरीरे, जीर्णे प्राचीनगुटिके, वितीर्णे पुनरपरे, नीतौ पुनस्तस्यामेव नगर्या शर्कराप्रभाभि धाने द्वितीयपाटके, ततो विहितबीभत्सरूपयोरन्योन्यं पिंपतोः परमाधार्मिककदर्थनां क्षेत्रजनितसन्तापं च वेदयतोरतीतानि तत्रापि त्रीणि दिसागरोपमाणि, एवं पापिष्ठनिवासनगर्याः पञ्चाक्षनिवासनगरे ततोऽपि पुनस्तस्यां गत्यागमनं कुर्वता तेन च धराधरेण साधं वैरं खेटयता | भद्रे ! अगृहीतसङ्केते ! विडम्बितानि मया भवितव्यताप्रेरितेन भूयांसि रूपाणि, ततः पुनः कुतूहलवशेनैव तया निजभार्यया जीर्णायां तस्यामेकभववेद्याभिधानायां कर्मपरिणाममहाराजसमर्पितायां गुटिकायां भूयो भूयो परापरां गुटिकां योजयन्त्या तदसंव्यवहारनगरं विहायापरेषु प्रायेण सर्वस्थानेषु तिलपीडकन्यायेन भ्रमितोऽहमनन्तकालमिति, एवं वदति संसारिजीवे प्रज्ञाविशालया चिन्तितं-अहो रौद्ररूपोऽसौ क्रोधः, दारुणतरा हिंसा, तथाहि-तद्वशवर्तिनाऽनेन संसारिजीवेन घोरं संसारसागरं कथञ्चिदतिलञ्चय प्राप्तेऽपि मनुष्यभवे विहितं तत्तादृशमतिरौद्रं कर्म न प्रतिपन्नं भागवतं वचनं हारिता मनुष्यरूपता निर्वर्तिता वैरपरम्परा उपार्जिता संसारसागरेऽनन्तरूपा विड ॥२९ ॥ Jan Education For Private Personel Use Only Jainelibrary.org Page #301 -------------------------------------------------------------------------- ________________ उपमितौ लिम्बना स्वीकृतो महादुःखसन्तानः, तदिदमनुभवागमसिद्धमनुभवन्तोऽप्येते मनुष्यभावापन्नाः प्राणिनो न लक्षयन्तीवानयोः स्वरूपं, आतृ. ३-प्र. त्मवैरिण इव समाचरन्ति तमेव क्रोधं, तामेव हिंसां सततमनुवर्तन्ते, तदेतेऽपि वराका लप्स्यन्ते नूनमेवंविधामनर्थपरम्परामित्येषा चिन्ता ममान्त:करणमाकुलयति, संसारिजीवः प्राह-ततः पुनरन्यदाऽहमगृहीतसङ्केते! नीतः श्वेतपुरे भवितव्यतया विहितश्चाभीररूपः, तद्रू-18 सपुण्योद॥२९७॥ लापतया वर्तमानस्य मे तिरोभूतोऽसौ वैश्वानरः, जातो मनागहं शान्तरूपः, प्रवृत्ता मे यदृच्छया दानबुद्धिः, न चाभ्यस्तं किञ्चिद्विशिष्टं| यस्य श्वेत शीलम् , न चानुष्ठितः कश्चित्संयमविशेषः, केवलं कथञ्चिद्घर्षणघूर्णनन्यायेन संपन्नोऽहं तदा मध्यमगुणः, ततस्तथाभूतं मामुपलभ्य जाता पुरेऽवतारः मयि प्रसन्नहृदया भवितव्यता, ततश्चाविर्भावितोऽनया पुनरपि सहचरो मे पुण्योदयः, ततोऽभिहितमनया-आर्यपुत्र! गन्तव्यं भवता सिद्धार्थपुरे, स्थातव्यं तत्र यथासुखासिकया, अयं च तवानुचरः पुण्योदयो भविष्यति, मयाऽभिहितं यदाज्ञापयति देवी, ततो जीर्णायां | प्राचीनगुटिकायां दत्ता पुनरेकभववेद्या सा ममापरा गुटिका भवितव्यतयेति । भो भव्याः प्रविहाय मोहललितं युष्माभिराकर्ण्यतामेका-I न्तेन हितं मदीयवचनं कृत्वा विशुद्धं मन: । राधावेधसमं कथञ्चिदतुलं लब्ध्वाऽपि मानुष्यकं, हिंसाक्रोधवशानुगैरिदमहो जीवैः पुरा हारितम् ॥ १॥ अनादिसंसारमहाप्रपञ्चे, क्वचित्पुनः स्पर्शवशेन मूढः । अनन्तवारान् परमार्थशून्यैर्विनाशितं मानुषजन्म जीवैः ॥२॥ एतन्निवेदितमिह प्रकटं ततो भोः !, तां स्पर्शकोपपरताऽपमतिं विहाय । शान्ताः कुरुध्वमधुना कुशलानुबन्धमह्नाय लङ्घयथ येन भवप्रपञ्चम् P ॥२९७॥ ॥३॥ इत्युपमितभवप्रपञ्चायां कथायां क्रोधहिंसास्पर्शनेन्द्रियविपाकवर्णनस्तृतीयः प्रस्तावः॥३॥ ग्रंथाग्रं०८०००। Jain Education sa For Private & Personel Use Only SMw.jainelibrary.org Page #302 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. अथ चतुर्थः प्रस्तावः। ॥२९८॥ रिपुदारणजन्म अथ विख्यातसौन्दर्ये, सपुण्यजनसेविते । सिद्धार्थनगरे तत्र, भूपोऽभून्नरवाहनः ॥ १॥ यस्तेजसा सहस्रांशू, गाम्भीर्येण महोदधिम् । स्थैर्येण शैलराजेन्द्र, जयति स्म महाबलः ॥२॥ येन बन्धुषु चन्द्रत्वं, शत्रुवंशे कृशानुता । प्रदर्शिताऽऽत्मनो नित्यं, धनेन धनदायितम् ॥ ३ ॥ तस्य रूपयशोवंशविभवैरनुरूपताम् । दधानाऽऽसीन्महादेवी, नाम्ना विमलमालती॥ ४ ॥ सा चन्द्रिकेव चन्द्रस्य, | पद्मेव जलजन्मनः । तस्य राज्ञः सदा देवी, हृदयान्न विनिर्गता ॥ ५ ॥ ततोऽगृहीतसङ्केते!, तदानीं निजभार्यया । सह पुण्योदयेनाहं, | तस्याः कुक्षौ प्रवेशितः ॥ ६॥ अथ संपूर्णकालेन, सर्वावयवसुन्दरः । निष्कान्तोऽहमभिव्यक्तरूपश्छन्नस्तथेतरः॥ ७ ॥ ततो मामुपलभ्यासौ, देवी विमलमालती । संजातः किल पुत्रो मे, परं हर्षमुपागता ॥ ८॥ ततो निवेदितो राज्ञे, तुष्टोऽसावपि चेतसा । संजातो नगरानन्दः, कृतो जन्ममहोत्सवः ।।९।। ममापि च समुत्पन्नो, वितर्को निजमानसे । यथाऽहमनयोः पुत्रस्तातो मातेति तावुभौ ॥१०॥ अथ मासे गते पूर्णे, महानन्दपुरःसरम् । ततः प्रतिष्ठितं नाम, ममेति रिपुदारुणः॥ ११ ॥ नन्दिवर्धनकाले या, ममाऽऽसीदविवेकिता। सा धात्री पुनरायाता, स्तनपायनतत्परा ।। १२ ।। इतश्च तेन सा भी, निजेन प्रियकामिना । कचिद्वेषगजेन्द्रेण, संयोग समुपागता Sim १३ ।। यदा चापन्नगर्भाऽभूद्देवी विमलमालती । तदैव दैवयोगेन, संजाता सापि गर्भिणी ।। १४ ॥ ततो मजन्मकाले सा, प्रसूता ॥२९८॥ Jain Educati onal For Private & Personel Use Only C w.jainelibrary.org| Page #303 -------------------------------------------------------------------------- ________________ उपमिती च. ४-प्र. ॥ २९९॥ शैलराजजन्म दुष्टदारकम् । उन्नामितमहोरस्कं, वदनाष्टकधारकम् ॥ १५॥ तं वीक्ष्य सा विशालाक्षी, परं हर्षमुपागता । ततश्च चिन्तयत्येवं, स्तिमितेनान्तरात्मना ।। १६ ॥ अहो मदीयपुत्रस्य, कूटानि सुगिरेरिव । मूर्धानोऽष्ट विराजन्ते, तदिदं महदद्भुतम् ।। १७ ।। ततः साऽपि गते मासे, निजसूनोर्गुणोचितम् । करोति नाम विख्यातं, शैलराज इति स्फुटम् ॥ १८ ॥ इतश्व-सा धात्री स च तत्सूनुरनादावपि स-| वंदा । ममान्तरङ्गोऽभूदेव, तिरोभूततया परम् ॥ १९ ॥ ततः पित्रोर्महानन्द, दधानः सुखलालितः । सहैव शैलराजेन, परां वृद्धिमहं| गतः ॥ २० ॥ अथातीतेषु वर्षेषु, पञ्चषेषु ततो मया । स व्यक्तं रममाणेन, शैलराजो निरीक्षितः ॥ २१ ॥ अनादिस्नेहमोहेन, तं दृष्ट्वा मम मानसे । या प्रीतिरासीत्साऽऽख्यातुं, वचनेन न पार्यते ॥ २२ ॥ विलोकयन्तं मां वीक्ष्य, स्निग्धदृष्ट्या स दारकः । शठात्मा चिन्त-| यत्येवं, लब्धलक्ष्यः स्वचेतसा ।। २३ ॥ अये! मामेष राजेन्द्रतनयः स्निग्धचक्षुषा । विलोकयति तन्नून, ममायं वर्तते वशे ।। २४ ॥ ततो विस्मेरिताक्षोऽसौ, किलाहं स्नेहनिर्भरः । दर्शयन्निति मे देहं, समालिङ्गति मायया ॥ २५ ॥ ततो मे मोहदोषेण, स्फुरितं निजमानसे । अहो भावज्ञताऽप्यस्य, त्रैलोक्यमतिवर्तते ॥ २६ ॥ तदिदानी मया नैष, स्निग्धो बन्धुर्विचक्षणः । मोक्तव्यः क्षणमप्येवं, कृतश्चित्ते विनिश्चयः ॥ २७ ॥ ततस्तेन सहोद्यानकाननेषु दिने दिने । क्रीडतः सततं याति, कालो मे हृष्टचेतसः॥ २८ ॥ न लक्षितं मया मोहविह्वलीभूतचेतसा । यथैष शैलराजो मे, परमार्थेन वैरिकः ।। २९ ।। ततो दिनेषु गच्छत्सु, मैत्री तेन विवर्धते । तत्प्रभावात्प्रवर्धन्ते, वितर्का मम मानसे ॥ ३० ॥ यथा ममोत्तमा जातिः, कुलं सर्वजनाधिकम् । बलं भुवनविख्यातं, रूपं भुवनभूषणम् ।। ३१ ।। सौभाग्यं जगदानन्दमैश्वर्यं भुवनातिगम् । श्रुतं पूर्वभवाभ्यस्तं, परिस्फुरति मेऽग्रतः ।। ३२ ॥ मघवाऽपि पदं स्वीयं, यद्यहं प्रार्थये ततः । ददात्येव न कार्य मे, लाभशक्तिरियं मम ॥ ३३ ॥ ये चान्येऽपि तपोवीर्यधैर्यसत्त्वादयो गुणाः । ते मय्येव वसन्त्युच्चैर्विमुच्य भुवनत्रयम् ॥३४॥ | मैत्री उभयोः शैलराज | कृतावि कल्पाः ॥२९९॥ Jain Education a l For Private & Personel Use Only A ainelibrary.org Page #304 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. ॥३० ॥ यदिवा–यस्येदृशेन मित्रेण, संजातो मम मीलकः । तस्य को वर्णयेल्लोके, गुणसम्भारगौरवम् ? ॥ ३५ ॥ तथाहि-पुरुषस्य भवेत्तावत्सर्वस्यैकमिहाननम् । अयं वक्राष्टकेनैव, जयत्येव परं जनम् ॥ ३६ ॥ तदेष शैलराजो मे, यस्य प्राप्तो वयस्यताम् । तस्य नास्ति जगत्यत्र, यन्न संपन्नमञ्जसा ।। ३७ ॥ ततोऽवलिप्तचित्तोऽहं, तां विकल्पपरम्पराम् । वर्धयन्नात्मनः सर्व, न्यूनं मन्ये तदा जनम् ॥ ३८ ॥ ऊर्वीकृतनिजग्रीवो, नक्षत्राणि निभालयन् । अग्रतोऽपि न पश्यामि, मत्तवद्गन्धवारणः ।। ३९ । आपू! भूरिवातेन, विततात्मा यथा | दृतिः । ततोऽहं विचरामि स्म, निःसारो मदविह्वलः ॥ ४० ॥ चिन्तयामि न मे वन्द्यः, कश्चिदस्ति जगत्रये । यत एतद्गुणैः सर्वमध-1 ४ स्तान्मम वर्तते ॥ ४१ ॥ को ममान्यो गुरुर्नूनमहमेव गुणैर्गुरुः । क एते देवसङ्घाता?, ये मत्तोऽपि गुणाधिकाः ॥ ४२ ॥ ततोऽगृहीत| सङ्केते !, तदाऽहं गर्वनिर्भरः । शैलस्तम्भसमो नैव, कस्यचित्प्रणतिं गतः ॥ ४३ ॥ किं च-प्रणताशेषसामन्तकिरीटांशुविराजितम् । न| नतं जातुचिद्भद्रे !, तातीयं पादपङ्कजम् ॥ ४४ ॥ अशेषजनवन्द्याऽपि, स्नेहनिर्भरमानसा । कदाचिदपि नैवाम्बा, मया नूनं नमस्कृता ॥ ४५ ॥ ये केचिल्लौकिका देवा, याश्चान्याः कुलदेवताः । न ताः प्रणामकामेन, चक्षुषाऽपि मयेक्षिताः ।। ४६ ॥ ततो मां तादृशं | वीक्ष्य, शैलराजसमन्वितम् । वर्धमानं स राजेन्द्रो, मनसा पर्यचिन्तयत् ॥ ४७॥ अहो मदीयपुत्रोऽयं, गाढं मानधनेश्वरः । तदस्य | लोको यद्याज्ञां, लङ्घयेत कदाचन ॥४८॥ ततोऽयं चित्तनिर्वेदान्मन्यमानोऽवधीरणाम् । मां विहाय क्वचिद्गच्छेत्तदिदं नैव सुन्दरम् | ॥ ४९ ॥ ज्ञापयित्वा नरेन्द्रादीन , कुमारचरितं ततः । आज्ञाविधेयानस्योच्चैः, करोमि सकलानपि ॥ ५० ॥ एवं विचिन्त्य मे तातः, स्नेहनिर्भरमानसः । समस्तं तत्करोत्येव, यत्स्वयं परिचिन्तितम् ॥ ५१॥ अथ ताताज्ञया सर्वे, नरेन्द्रा नतमस्तकाः । बालस्यापि ममात्यन्तं, किङ्करत्वमुपागताः ॥ ५२ ।। प्रधानकुलजाता ये, ये च विक्रमशालिनः । तेऽपि मां देव देवेति, ब्रुवाणाः पर्युपासते ॥ ५३॥ नरवाहनकृतानुकूलता ॥३० ॥ Jain Education a l For Private & Personel Use Only R ainelibrary.org Page #305 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥३०१॥ कुमारशै लराजयोरालाप: यदहं वच्मि तत्सर्वो, राजलोकः कृतादरः । जय देवेतिलपन्नुच्चैः, शिरसा प्रतिपद्यते ॥ ५४ ॥ किं चात्र बहुनोक्तेन?, तातोऽम्बा च स-3 बान्धवा । वीक्षते सर्वकार्येष्वधिकं मां परमात्मनः ॥ ५५ ॥ स च पुण्योदयस्तत्र, माहात्म्ये मम कारणम् । तथापि मोहदोषेण, मयेदं परिचिन्तितम् ॥ ५६ ॥ अयं ममैष यो जातो, देवानामपि दुर्लभः । सर्वस्यास्य प्रतापस्य, शैलराजो विधायकः ॥ ५७ ॥ ततः संतुष्टचित्तेन, शैलराजो मयाऽन्यदा । प्रोक्तो विश्रम्भजल्पेन, स्नेहनिर्भरचेतसा ॥ ५८ ॥ वयस्य ! योऽयं संपन्नो, लोकमध्येऽतिसुन्दरः । मम ख्यातिविशेषोऽयं, प्रतापो हन्त तावकः ।। ५९ ॥ ततश्व-मदीयवचसा तुष्टः, शैलराजः स्वमानसे । वष्टतामुररीकुर्वन्निदं वचनमब्रवीत् ॥६०। कुमार! परमार्थोऽयं, कथ्यते तव साम्प्रतम् । यदेवंविधजल्पस्य, कुमारस्येह कारणम् ।। ६१ ।। ये दुर्जना भवन्त्यत्र, गुणपूर्ण परं जनम् । स्वाभिप्रायानुमानेन, मन्यन्ते दोषपुचकम् ।। ६२ ॥ ये सज्जना पुनर्धन्यास्ते लोकं दोषपूरितम् । स्वाभिसन्धिविशुद्ध्यैव, लक्षयन्ति गुणालयम् ।। ६३ ।। एवं च स्थिते-यद्भासते गुणित्वेन, गुणहीनोऽप्ययं जनः । कुमार! तावके चित्ते, सौजन्यं तत्र कारणम् ॥ ६४ ॥ प्रतापस्तावकीनोऽयं, समस्तोऽपि सुनिश्चितम् । भावत्कवीर्यविख्याताः, के वयं परमार्थतः ॥ ६५ ॥ तदिदं शैलराजीयं, वचनं सुमनोहरम् । आकाहं तदा भद्रे !, परं स्नेहरसं गतः॥६६॥ चिन्तितं च मया-अहो मय्यनुरागोऽस्य, अहो गम्भीरचित्तता। अहो वचनविन्यासस्तथाऽहो भावसारता ।। ६७ ॥ ततो मयाऽभिहितं वयस्य ! नेदृशं वाच्यमुपचारपरं वचः । ममाग्रतो यतो ज्ञातं, माहात्म्यं तावकं मया ॥ ६८ ॥ ततो हर्षवशात्तेन, शैलराजेन जल्पितम् । प्रसादपरमे नाथे, भृत्यानां किं न सुन्दरम् ॥ ६९ ।। अन्यच्च-यदि सम्भावना जाता, भवतां मादृशे जने । ततो मे परमं गुह्यं, भवद्भिरनुमन्यताम् ॥ ७० ॥ विद्यते मम सद्बीर्य, हृदयस्या- ॐ वलेपनम् । तन्निजे हृदये देयं, कुमारेण प्रतिक्षणम् ।। ७१॥ मयाऽभिहितं, कुतस्तवाप्तं भवता? किंनामकं? को वा तस्य हृदयावलेपनस्य ॥३०१॥ उ. भ. २६ Jain Educatio n al For Private & Personel Use Only Fri Page #306 -------------------------------------------------------------------------- ________________ उपमितौ ॥३०२॥ प्रभावः ? इति श्रोतुमिच्छामि, शैलराजेनाभिहितं-कुमार! न कुतश्चिदपि तदवाप्तं मया, किं तर्हि ?, स्वकीयेनैव वीर्येण जनितं, नामतः स्तब्धचिपुनः स्तब्धचित्तं तदभिधीयते, प्रभावं तस्यानुभवद्वारेणैव विज्ञास्यति कुमारः, किं तेनावेदितेन?, मयाऽभिहितं यद्वयस्यो जानीते, ततः त्ताख्यमसमर्पितं ममान्यदा शैलराजेन तदात्मीयं हृदयावलेपनं, विलिप्तं मया हृदयं, जातोऽहं गाढतरमुल्लम्बितशूनतस्कराकारधारितया नमनर वलेपनं हितः, ततस्तथाभूतं मामवलोक्य सुतरां प्रणतिप्रवणाः संपन्नाः सामन्तमहत्तमादयः, तातोऽपि सप्रणामं मामालापयति स्म, तथाऽम्बाऽपि |स्वामिनमिव मां विज्ञपयति स्म, ततः संजातो मे हृदयावलेपनप्रभावे सम्प्रत्ययः, संपन्ना स्थिरतरा शैलराजे परमबन्धुबुद्धिरिति ।। इतश्वान्यदा गतोऽहमन्तरङ्गे क्लिष्टमानसाभिधाने नगरे, तच्च कीदृशं ?,-आवासः सर्वदुःखानां, नष्टधमैनिषेवितम् । कारणं सर्वपापानां, दुर्गतिद्वारमञ्जसा॥१॥तत्र च नगरे दुष्टाशयो नाम राजा, स च कीदृशः?,-उत्पत्तिभूमिर्दोषाणामाकरः क्लिष्टकर्मणाम् । सद्विवेकनरेन्द्रस्य, मृषावादमहारिः स नराधिपः ।। २ ॥ तस्य च राज्ञो जघन्यता नाम देवी, सा च कीदृशी?, नराधमानां साऽभीष्टा, विद्वद्भिः परिनिन्दिता । स्तत्कुटु प्रवर्तिका च सा देवी, सर्वेषां निन्द्यकर्मणाम् ॥३॥ तयोश्च जघन्यतादुष्टाशययोर्देवीनृपयोरत्यन्तमभीष्टोऽस्ति मृषावादो नाम तनयः, स म्बं च |च कीदृशः?,-समस्तभूतसङ्घस्य, विश्वासच्छेदकारकः । निःशेषदोषपुखत्वाद्गर्हितश्च विचक्षणैः ॥ ४॥ शाठ्यपैशुन्यदौर्जन्यपरद्रोहादित|स्कराः । तं राजपुत्रं सेवन्ते, सदनुग्रहकाम्यया ॥ ५ ॥ स्नेहो मैत्री प्रतिज्ञा च, तथा सम्प्रत्ययश्च यः । एतेषां शिष्टलोकानां, राजसूनुरसौ रिपुः ॥ ६ ॥ पिताऽसौ व्रतलोपस्य, मर्यादाया महारिपुः । अयशोवादतूर्यस्य, सदास्फालनतत्परः ॥ ७॥ ये केचिन्नरकं यान्ति, | तस्य निर्देशकारिणः । स एव प्रगुणं मार्ग, तेषां दर्शयितुं क्षमः ॥ ८॥ ततो दृष्टोऽसौ मया दुष्टाशयो नरेन्द्रः, तत्पार्श्ववर्तिनी च विलो-18 ॥३०२॥ किता सा जघन्यता महादेवी, तयोश्चाग्रतो वर्तमानो निर्वर्णितो मया तयोरेव चरणशुश्रूषाकरणपरायणः स मृषावादो राजदारकः, ततो15 Jain Education anal For Private & Personel Use Only XMw.jainelibrary.org Page #307 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-अ.. ॥३०३॥ मृषावादजा विकल्पा : विहितप्रतिपत्तिः स्थितस्तत्राहं कियन्तमपि कालं, महामोहविमोहितमानसेन च मया न लक्षितं तदा तेषां नगरराजेन्द्रमहादेवीदारकाणां सम्बन्धि स्वरूपं, गृहीतोऽपि परमबन्धुबुद्ध्या विशेषतः प्रतिपन्नो वयस्यतया मृषावादः, प्राप्तः प्रकर्षगतिं तेन सह प्रेमाबन्धः, दृष्टोऽसौ शरीरादभिन्नरूपतया, ततश्चानीतः स मया मृषावादः स्वस्थाने, ततस्तेन सह ललमानस्य मे समुत्पद्यन्ते स्म मनसीदृशा वितकोः, यदुत -नूनं विदितसारोऽहमहमेव विचक्षणः । शेषः सर्वः पशुप्रायो, मुग्धबुद्धिरयं जनः॥१॥ यस्य मे सर्वसम्पत्तिकारको मित्रतां गतः।। सर्वदाऽयं मृषावादः, स्नेहेन हृदि वर्तते ॥ २ ॥ असद्भूतपदार्थेऽपि, सद्बुद्धिं जनयाम्यहम् । सद्भूतमप्यसद्भूतं, दर्शयामि सुहृद्धलात् ॥ ३॥ कृतं प्रत्यक्षमप्युच्चैर्महासाहसमात्मना । वरमित्रप्रसादेन, लगयामि परे जने ॥४॥ चौर्य वा पारदार्य वा, कुर्वतोऽपि यथेच्छया । कुतो|ऽपराधगन्धोऽपि, मम यावदयं सुहृत् ? ॥ ५॥ स्वार्थसिद्धिः कुतस्तेषां ?, येषामेष न विद्यते । अतो मूर्खा अमी लोकाः, स्वार्थभ्रंशो हि मूर्खता ॥ ६ ॥ विग्रहेऽपि कचित्सन्धि, सन्धावपि च विग्रहम् । मृषावादप्रसादेन, घटयामि यथेच्छया ॥ ७ ॥ यत्किञ्चिच्चिन्तयाम्यत्र, वस्तु लोकेऽतिदुर्लभम् । वरमित्रप्रसादेन, सर्व संपद्यते मम ॥ ८ ॥ मया पुण्यैरवाप्तोऽयमयमेव च मे सुहृत् । एष एव जगद्वन्द्यो, यथेष्टफलदायकः ॥ ९॥ ततोऽगृहीतसङ्केते!, मया मोहहतात्मना । कुविकल्पैर्मनस्तत्र, मृषावादे प्रतिष्ठितम् ॥ १०॥ तद्वशेन च येऽनर्थाः, संपद्यन्तेऽतिदारुणाः । पुण्योदयप्रभावेण, ते यान्ति विलयं तदा ॥ ११ ॥ अहं तु तन्न जाने स्म, महामोहवशं गतः । ततस्तत्र मृषावादे, पश्यामि गुणमालिकाम् ॥ १२ ॥ एवं च वर्तमानस्य, वयस्यद्वययोगतः । कलाग्रहणकालो मे, संप्राप्तः क्रमशोऽन्यदा ॥ १३ ॥ ततस्तातेन संपूज्य, कलाचार्य विधानतः । तस्यार्पितोऽहं सद्भक्त्या, महानन्दपुरःसरम् ॥ १४ ॥ उक्तश्चाहं गुरुः पुत्र!, तवायं ज्ञानदा-| यकः । अतः पादौ प्रणम्यास्य, शिष्यभावं समाचर ॥ १५ ॥ मयोक्तं तात! मुग्धोऽसि, यो मामेवं प्रभाषसे । वराकः किं विजानीते, कलाग्रहणेऽनृतमहिमा ॥३०३॥ 50-25 Jain Education a l For Private Personel Use Only jainelibrary.org Page #308 -------------------------------------------------------------------------- ________________ उपमिती तृ. ३-प्र. कलाग्रहणेऽनृतमहिमा ॥३०४॥ तता विनयनम्रस्य, श्रुत्वा तातला नावबुध्यते ॥२२ ॥ यावच्च केलिया वयं नम्रो भविष्यात नूनमेप ममाग्रतः? ॥ १६॥ गुरुरन्यस्य लोकस्य, स्यादेष न तु मादृशाम् । अतो नाहं पताम्यस्य, पादयोः शास्त्रकाम्यया ॥ १७ ॥ केवलम्-भवतामनुरोधेन, गृह्णामि सकलाः कलाः । मदीयविनयो नूनमस्य स्यान्मातृलोहितम् ॥ १८॥ ततस्तातेन स प्रोक्तः, कलाचार्यो | रहःस्थितः । आर्य ! मामकपुत्रोऽयं, गाढं मानधनेश्वर ॥ १९॥ तत्र भवता नास्य, दृष्ट्वाऽप्यविनयादिकम् । चित्तोद्वेगो विधातव्यो, ग्राहणीयश्च सत्कलाः ॥२०॥ ततो विनयनम्रस्य, श्रुत्वा तातस्य जल्पितम् । यदादिशति राजेन्द्र, इत्याह स महामतिः ॥ २१॥ चिन्तितं च तदा तेन, कलाचार्येण मानसे । किलैष यावच्छात्रस्य, सद्भाव नावबुध्यते ॥२२॥ यावच्च केलिबहुला, बालतामनुवर्तते । अलीकगर्वितोष्मान्तस्तावदेवं प्रभाषते ॥२३॥ यदा तु ज्ञातसद्भावः, शास्त्रार्थानां भविष्यति । तदा मदं परित्यज्य, स्वयं नम्रो भविष्यति ॥२४॥ त्रिभिविशेषकम् । एवं निश्चित्य हृदये, कलाचार्यो महामतिः । ततः सर्वादरेणासौ, प्रवृत्तो पाहणे मम ॥ २५ ॥ इतश्चान्येऽपि तत्पार्श्वे, बहवो राजदारकाः । प्रशान्ता विनयोयुक्ता, गृह्णन्ति सकलाः कलाः ॥ २६ ॥ यथा यथा च मे नित्यमादरं कुरुते गुरुः । तथा तथा वयस्यो मे, शैलराजो विवर्धते ॥२७ ।। ततश्च तदशेनाहमुपाध्यायं मदोद्धतः । जात्या श्रुतेन रूपेण, हीलयामि क्षणे क्षणे ॥ २८ ॥ ततश्च चिन्तितं महामतिना, अये!—प्रस्तस्य सन्निपातेन, क्षीरान्नमिव सुन्दरम् । अपथ्योऽस्य वराकस्य, कलाशास्त्रपरिश्रमः॥ २९ ॥ गाढं कर्षितदेहस्य, यथाऽऽम्लं भूरि भोजनम् । तथाऽस्य मत्कृतो यत्नः, श्वयधुं वर्धयत्यलम् ॥ ३० ॥ ततो यद्यपि राजेन्द्रः, पुत्रस्नेहपरायणः । उत्साहयति मां नित्यं, गुणाधानार्थमस्य वै ॥ ३१ ॥ तथाप्यपात्रभूतोऽयं, य एवं रिपुदारणः । तस्य त्यागः परं न्याय्यो, ज्ञानदानं न युज्यते ॥३२॥ यो हि दद्यादपात्राय, संज्ञानममृतोपमम् । स हास्यः स्यात्सतां मध्ये, भवेच्चानर्थभाजनम् ॥३३॥ न चैष शक्यते कर्तु, नम्रो यत्नशतैरपि । को हि स्वेदशतेनापि, श्वपुच्छं नामयिष्यति ॥३४॥ ततश्चैवं स्वचेतस्यवधार्य तेन महामतिना कलाचार्येण ॥३०४॥ Jain Education For Private & Personel Use Only IMjainelibrary.org Page #309 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥ ३०५ ॥ Jain Education शिथिलितो ममोपरि कलाशास्त्रग्राहणानुबन्धः परित्यक्तमुपचारसंभाषणं दृष्टोऽहं धूलिरूपतया, तथापि तातलज्जया नासौ बहिर्मुखविकारमात्रमपि दर्शयति न च मनागपि मां परुषमाभाषते, इतश्च तेऽपि राजदारकाः शैलराजमृषावादनिरतं मामुपलभ्य विरक्ताश्चित्तेन, तथापि पुण्योदयेनाधिष्ठितं मां ते चिन्तयन्तोऽपि न कथञ्चिदभिभवितुं शक्नुवन्ति इतश्च यथा यथा तौ शैलराजमृषावादौ वर्धेते तथा तथाऽसौ मदीयवयस्यः पुण्योदयः क्षीयते, ततः कृशीभूते तस्मिन् पुण्योदये समुत्पन्ना मे गाढतरं गुरुपरिभवबुद्धिः, अन्यदा निर्गतो बहिः प्रयोजनेनोपाध्यायः, ततोऽधिष्ठितं मया तदीयं महाईं वेत्रासनं दृष्टोऽहमुपविष्टस्तत्र राजदारकैः, ततो लज्जितास्ते मदीयकर्मणा, लघुध्वनिना चोक्तमेतैः — हा हा कुमार ! न सुन्दरमिदं विहितं भवता वन्दनीयमिदं गुरोरासनं न युक्तं भवादृशामस्याक्रमणं, यतोऽस्मिन्नुपविशतां संपद्यते कुलकलङ्कः समुल्लसति भृशमयशः पटहः प्रवर्धते पापं संजायते चायुषः क्षरणमिति, मयाऽभिहितं - अरे ! बा - लिशा ! नाहं भवादृशां शिक्षणाई:, गच्छत यूयमात्मीयं सप्तकुलं शिक्षयत, तदाकर्ण्य स्थितास्ते तूष्णींभावेन, ततः स्थित्वा तत्र वेत्रासने बृहतीं वेलामुत्थितोऽहं यथेष्टचेष्टया, समागतः कलोपाध्यायः कथितं तस्मै राजदारकैर्मदीयं विलसितं क्रुद्धः स्वचेतसा, पृष्टोऽहमनेन, ततः सासूयं मयाऽभिहितं - अहमेतत्करोमि ?, अहो ते शास्त्रकौशलं अहो ते पुरुषविशेषज्ञता अहो ते विचारितभाषिता अहो ते विमर्शपाटवं यस्त्वमेतेषां मत्सरिणामसत्यवादिनां वचनेन विप्रतारितो मामेवमाभाषसे, ततो विलक्षीभूतः कलोपाध्यायः, चिन्तितमनेन न तावदेते राजदारका विपरीतं भाषन्ते, अयं तु स्वकर्मापराधमेवमपलपति तदेनं स्वयमुपलभ्य शिक्षयिष्यामि, अन्यदा प्रच्छन्नदेशस्थितेनावेक्षितोऽहं तेन महामतिना, दृष्टस्तत्र वेत्रासने सरभसमुपविष्टो ललमानः, ततः प्रकटीभूतोऽसौ दृष्टो मया, मुक्तं झगिति वेत्रासनं, | महामतिनाऽभिहितं इदानीं तर्हि भवतः किमुत्तरं ?, मयोतं कीदृशे प्रश्ने ?, महामतिराह तत्रैव पूर्वके, मयोक्तं न जानाम्यहं की onal गुरुपरि भवः ॥ ३०५ ॥ jainelibrary.org Page #310 -------------------------------------------------------------------------- ________________ उपमितौद्र दृशोऽसौ पूर्वकः प्रश्नः ?, महामतिराह–किमुपविष्टस्त्वमत्र वेत्रासने न वेति, ततो हा शान्तं पापमिति ब्रुवाणेन पिहितौ मया करें, तृ. ३-अ. | पुनरभिहितं पश्यत भो मत्सरविलसितं यदेते स्वयमकार्य कृत्वा ममोपर्येवमारोपयन्ति, महामतिना चिन्तितं-अहो सेयं दृष्टेऽप्य-181 नुपपन्नता नाम, अहो अस्य धाय, अवैद्यकः खल्वयं, इयत्ताऽतः परमसत्यवचनस्य, राजदारकैरभिहितमेकान्ते विधाय कलाचार्य, ॥३०६॥ यदुत–'अद्रष्टव्यः खल्वयं पापः' तत्किमेनमस्माकं मध्ये धारयत यूयं, महामतिना चिन्तितं-सत्यमेते तपस्विनः प्रवदन्ति, नोचित एवायं रिपुदारणः सत्सङ्गमस्य, तथाहि-लुब्धमर्थप्रदानेन, क्रुद्धं मधुरभाषणैः मायाविनमविश्वासात् , स्तब्धं विनयकर्मणा ॥१॥ चौरं रक्षणयत्नेन, सद्बुद्ध्या पारदारिकम् । वशीकुर्वन्ति विद्वांसः, शेषदोषपरायणम् ॥२॥ युग्मम् ॥ न विद्यते पुनः कश्चिदुपायो है भुवनत्रये । असत्यवादिनः पुंसः, कालदष्टः स उच्यते ॥ ३ ॥ यतः-सर्वेऽपि ये जगत्यत्र, व्यवहाराः शुभेतराः । सत्ये प्रतिष्ठिता नेदं, मृषाभायस्यासौ नन्वलौकिकः ॥ ४॥ अतो विज्ञाय यत्नेन, सत्यहीनं नराधमम् । त्यजन्त्येव सुदूरेण, प्रियसत्या महाधियः॥ ५ ॥ ततोऽयं षिणोऽ. सत्यहीनत्वादस्माकं रिपुदारणः । सम्यगविज्ञातशीलानां, न मध्ये स्थातुमर्हति ॥ ६॥ अथवा नास्य वराकस्य रिपुदारणस्यायं दोषो य पात्रता |तोऽयमनेन शैलराजेन प्रेर्यमाणस्तावत्सकलदुर्विनयमाचरति, तथाऽनेन मृषावादेन प्रोत्साह्यमानः खल्वयमेवं भाषते, ततो यद्येतौ पापव-| Wयस्यौ परिहरति तदर्थ शिक्षयामि तावदेनं, ततः कृतोऽहमुत्सारके महामतिना, अभिहितश्च-कुमार! नेदृशानां स्थानमिह मदीयशा-| लायां, अतः कदाचिदेतौ पापवयस्यौ परिहर, यदिवा नागन्तव्यमिह कुमारेणेति, मयाऽभिहितं-त्वमात्मीयजनकाय स्वस्थानं प्रयच्छ, वयं तु त्वदीयस्थानेन त्वयापि च विनैव भलिष्यामहे, ततश्चैवंविधैस्तिरस्कृत्य परुषवचनैरुपाध्यायमुन्नामितया कन्धरया गगनाभिमुखेन वदनेन विततीकृतेन वक्षःस्थलेनाविकटपादपातेन गतिमार्गेण विलिप्य तेन स्तब्धचित्तेन शैलराजीयविलेपनेनात्महृदयं निर्गतोऽहमुपाध्या २०६॥ SCODEOS Jain Educatio n al For Private & Personel Use Only M w.jainelibrary.org Page #311 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-अ. यभवनात् , ततोऽभिहिता महामतिना राजदारकाः-अरे! निर्गतस्तावदेष दुरात्मा रिपुदारणः, केवलं गरीयान्नरवाहननृपतेः पुत्रस्नेहः, "नेहमूढाश्च प्राणिनो न पश्यन्ति वल्लभस्य दोषसमूह समारोपयन्त्यसन्तमपि गुणसङ्घातं रुष्यन्ति तद्विप्रियकारिणि जने न विचारयन्ति "विप्रियकरणकारणं न लक्षयन्ति स्थानमानान्तरं कुर्वन्ति स्वाभिमतविप्रियकर्तुमहापायं", तदेवं व्यवस्थिते भवद्भिमौनमवलम्बनीयं, यदि रिपुदारणनिर्गमनव्यतिकरं प्रश्नयिष्यति देवो नरवाहनस्ततोऽहमेव तं प्रत्याययिष्यामि, राजदारकैरभिहितं यदाज्ञापयत्युपाध्यायः । इतश्च ततो निर्गत्य गतोऽहं तातसमीपे, पृष्टस्तातेन-पुत्र! किं वर्तते कलाग्रहणस्येति ?, ततः शैलराजीयहृदयावलेपनवशेन मृषावादावष्टम्भेन च मयाऽभिहितं-तात! समाकर्णय-पूर्वमेव ममाशेष, विज्ञानं हृदयस्थितम् । अयं तावकयनो मे, विशेषाधायकः परम् ॥ १॥ ततश्चलेख्ये चित्रे धनुर्वेदे, नरादीनां च लक्षणे । गान्धर्वे हस्तिशिक्षायां, पत्रच्छेद्ये सवैद्यके ।। २॥ शब्दे प्रमाणे गणिते, धातुवादे सकौतुके । निमित्ते याश्च लोकेऽत्र, कलाः काश्चित्सुनिर्मलाः ॥ ३ ।। तासु सर्वासु मे तात!, प्रावीण्यं वर्तते परम् । आत्मतुल्यं न पश्यामि, त्रैलोक्ये|ऽप्यपरं नरम् ॥ ४॥ सुतस्नेहेन तच्छ्रुत्वा, तातो हर्षमुपागतः । चुम्बित्वा मूर्धदेशे मामिदं वचनमब्रवीत् ॥ ५ ॥ जात! चारु कृतं चारु, सुन्दरस्ते महोद्यमः। किं त्वेकं मे कुमारेण, वचनं श्रूयतामिति ॥६॥ मयाभिहितं-वदतु तात!, तातेनाभिहितं-विद्यायां ध्यानयोगे च, स्वभ्यस्तेऽपि हितैषिणा। सन्तोषो नैव कर्तव्यः स्थैर्य हितकरं तयोः ॥७॥ एवं च स्थिते-गृहीतानां स्थिरत्वेन, शेषाणां प्रणेन च । कलानां मे कुमारत्वे, त्वं पुषाण मनोरथान् ।। ८ ।। मयाऽभिहितं-एवं भवतु, ततो गाढतरं तुष्टस्तातः, दत्तो भाण्डागारिकस्यादेशः, अरे पूरय महामतिभवनं धनकनकनिचयेन, येन कुमारः सकलोपभोगसम्पत्त्या निर्व्यग्रस्तत्रैव कलाग्रहणं कुर्वन्नास्ते, ततो यदाज्ञा-18 पयति देव इत्यभिधाय संपादितं भाण्डागारिकेण राजशासनं, महामतिनाऽपि मा देवस्य चित्तसन्तापो भविष्यतीत्याकलय्य न निवेदितं कलासु स्थैर्य हितं Jain Education Inter For Private & Personel Use Only w.jainelibrary.org Page #312 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥ ३०८ ॥ Jain Education ताताय मदीयविलसितं ततोऽभिहितोऽहं तातेन - वत्स ! अद्यदिनादारभ्य स्थिरीकुर्वता पूर्वगृहीतं कलाकलापं गृह्णता चापूर्व तत्रैवोपाध्यायभवने भवता स्थातव्यमहमपि न द्रष्टव्यः, मयाभिहितं - ' एवं भवतु' जातश्च मे हर्षः, ततस्तातसमीपान्निर्गतेन मया मृषावादं प्रत्य|भिहितं वयस्य ! कस्योपदेशेनेदृशं भवतः कौशल्यं, येन युष्मद्वष्टम्भेन मया संपादितस्तातस्य हर्षः, प्रच्छादितः कलाचार्यकलव्यतिकरो, लब्धा चेयमतिदुर्लभा मुत्कलचारितेति, मृपावादेनाभिहितं — कुमाराकर्णय, अस्ति राजसचित्ते नगरे रागकेसरी नाम राजा, तस्य च मूढता नाम महादेवी, तयोश्चास्ति माया नाम दुहिता, सा मया महत्तमा भगिनी प्रतिपन्ना, प्राणेभ्योऽपि वल्लभोऽहं तस्याः, ततस्तदुपदेशेन ममेदृशं कौशलं, सा च जननीकल्पमात्मानं मन्यमाना यत्र यत्र क्वचिदहं संचरामि तत्र तत्र वत्सलतया सततमन्तलींना तिष्ठति, न क्षणमात्रमपि मां विरयति, मयाऽभिहितं वयस्य ! दर्शनीया ममापि साऽऽत्मीया भगिनी भवता, मृषावादेनाभिहितं — एवं करिप्यामि । ततो मया ततः प्रभृति वेश्याभवनेषु द्यूतकरशालासु दुर्ललितमीलकेषु तथाऽन्येषु च दुर्विनयस्थानेषु यथेष्टचेष्टया विचरता तथापि मृषावादबलेन कलाग्रहणमहं करोमीति लोकमध्ये गुणोपार्जनतत्परमात्मानं प्रकाशयता तातमपश्यतैवातिवाहितानि द्वादश वर्षाणि, मुग्धजनप्रवादेन च समुच्चलिताऽलीकवार्त्ता —यथा रिपुदारणकुमारः सकलकलाकलापकुशल इति, प्रचरितो देशान्तरेष्वपि प्रवादः, समारूढश्चाहं यौवनभरे || ततश्च शेखरपुरे नगरे नरकेसरिनरेन्द्रस्य वसुंधरामहादेव्याः कुक्षिसंभूताऽस्ति नरसुन्दरी नाम दुहिता, साच भुवनाद्भुतभूता रूपातिशयेन निरुपमा कलासौष्ठवेन संप्राप्ता यौवनं समुत्पन्नोऽस्याश्चित्तेऽभिनिवेशः, यदुत यः कलाकौशलेन मत्तः समधिकतरः स एव यदि परं मां परिणयति, नापरः, निवेदितं पित्रोर्निजाकूतं, संजातमनयोः पर्याकुलत्वं, नास्त्येवास्याः कलाभिः समानोऽपि भुवने पुरुष: कुतः पुनरधिकतर इतिभावनया, ततः श्रुतस्ताभ्यां मदीयः कलाकौशलप्रवादः, चिन्तितं नरकेसरिणा - स एव रिपुदारणो मायोत्पत्तिस्तत्कुच नरसुन्दर्यागमः ॥ ३०८ ॥ Jainelibrary.org Page #313 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. मूर्खस्य हास्यास्प ॥३०९॥ दत्वं यदि परमस्याः समर्गलतरो भविष्यति, युज्यते च नरवाहनेन सहास्माकं वैवाचं, यतः प्रधानवंशो महानुभावश्चासौ वर्तते, तस्य च राज्ञो रत्नसूचिरिव महानागस्य निरपत्यस्य सैवैका नरसुन्दरी दुहिता, ततोऽत्यन्तमभीष्टतया तस्याश्चिन्तितमनेन-च्छामि तत्रैव सिद्धार्थपुरे गृहीत्वा वत्सां नरसुन्दरी, ततः परीक्ष्य तं रिपुदारणं निकटस्थितो विवाहयाम्येनां येन मे चित्तनिवृतिः संपद्यते, ततः सर्वबलेन समागतो नरकेसरी, ज्ञापितस्तातस्यागमनवृत्तान्तः, परितुष्टोऽसौ, कारितमुच्छ्रितपताकं नगरं, प्रवेशितो महाविमर्दैन नरकेसरी तातेन, दत्तमावासस्थानं, भविष्यति रिपुदारणकुमारस्य नरसुन्दर्या सह कलाकौशलपरीक्षेति ज्ञापितं लोकानां प्रशस्तदिने सज्जीकारितः स्वयंवरमण्डपः विरचिता मञ्चाः मीलितं राजवृन्दं समुपविष्टस्तन्मध्ये सपरिकरस्तातः, समाहूतोऽहं कलाचार्यश्च, प्राप्तोऽहं सह मित्रत्रयेण तातसमीपं, महामतिश्च सह राजदारकैः, इतश्च पुण्योदयस्य मदीयदुष्टचेष्टितानि पश्यतश्चित्तखेदेनैव संजातं कृशतरं शरीरं विगलितं परिस्फुरणं मन्दीभूतः प्रतापः, ततोऽहमुपविष्टस्ताताभ्यणे कलोपाध्यायश्च, निवेदितं विनयनम्रण नरवाहनेन महामतये नरकेसरिराजागमनप्रयोजनं, तदाकर्ण्य |संजातो मे हर्षातिरेकः, स्थितस्तूष्णींभावेन स्वहृदयमध्ये हसन्नपाध्यायः, अत्रान्तरे समागतो नरकेसरी, परितुष्टो नरवाहनः, दापितं तस्मै महार्हसिंहासनं, उपविष्टः सपरिकरो नरकेसरी, ततस्तदनन्तरं पूरयन्ती जनहृदयसरांसि लावण्यामृतप्रवाहेण अधरयन्ती वरबर्हिकलापं है कृष्णस्निग्धकुञ्चितकेशपाशेन प्रोद्भासयन्ती दिक्चक्रवालं वदनचन्द्रेण विधुरयन्ती कामिजनचित्तानि लीलामन्थरेण विलासविलोकितेन दर्शयन्ती महेभकुम्भविभ्रमं पयोधरभरेण उच्छृङ्खलयन्ती मदनवारणं विस्तीर्णजघनपुलिनेन विडम्बयन्ती सञ्चारितरक्तराजीवयुगललीलां चरणयुग्मेन उपहसन्ती कलकोकिकाकुलकूजितं मन्मथोल्लापजल्पितेन कुतूहलयन्ती वरमुनीनपि प्रवरनेपथ्यालङ्कारमाल्यताम्बूलाङ्गरागविन्यासेन परिकरिता प्रियसखीवृन्देन अधिष्ठिता वसुंधरया प्रविष्टा नरसुन्दरी, ततस्तां विलोक्याहं हृष्टः खचेतसा विजृम्भितः शैलराजः ॥३०९॥ Jain Educatio n al For Private & Personel Use Only Canaw.jainelibrary.org Page #314 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. ॥३१॥ COLOGICALMOSALM विलिप्तं स्तब्धचित्तेन तेनावलेपनेन मयाऽऽत्महृदयं, चिन्तितं च-कोऽन्यो मां विहायैनां परिणेतुमर्हति?, न खलु मकरध्वजाहते रतिरन्यस्योपनीयते, अत्रान्तरे विहितविनया तातादीनामभिहिता नरकेसरिणा नरसुन्दरी यदुत-उपविश वत्से !, मुश्च लजा, पूरयाऽऽत्मीयमनोरथान , प्रश्नय रिपुदारणकुमारं कलामार्गे यत्र कचित्ते रोचते, ततो नरसुन्दा सहर्षमुपविश्याभिहितं यदाज्ञापयति तातः, केवलं गुरूणां समक्षं न युक्तं ममोद्बाहयितुं, तस्मादार्यपुत्र एवोद्बाहयतु सकलाः कलाः, अहं पुनरेकैकस्यां कलायां सारस्थानानि प्रचयिष्यामि, तत्रार्यपुत्रेण निर्वाहः करणीय इति, तदाकर्ण्य हृष्टौ नरवाहननरेन्द्रौ समस्तं राजकुलं लोकाश्च, ततस्तातेनाभिहितोऽहं-कुमार! सुन्दरं मत्रितं राजदुहित्रा, तत्साम्प्रतमुद्राहयतु कुमारः सकलाः कलाः पूरयत्वस्या मनोरथान् जनयतु ममानन्दं निर्मलयतु कुलं गृह्णातु जयपताकां, एषा सा निकषभूमिवर्तते विज्ञानप्रकर्षस्येति, मम तु तदा कलानां नामान्यपि विस्मृतानि, ततो विह्वलीभूतमन्तःकरणं प्रकपिता गात्रयष्टिः प्रादुर्भूताः प्रस्खेदबिन्दवः संजातो रोमोद्धर्षः प्रनष्टा भारती तरलिते लोचने, ततो हा किमेतदिति विषण्णस्तातः, प्रलोकितं महामतिवदनं, महामतिराह-किं कर्तव्यमादिशतु देवः, तातेनाभिहितं-किमितीयमीदृशी कुमारशरीरेऽवस्था ?, ततः कर्णे निवेदितं महामतिना, देव! मनःक्षोभविकारोऽयमस्य, तातः प्राह–किं पुनरस्य मनःक्षोभनिमित्तं?, महामतिराह-देव! प्रस्तुतवस्तुन्यज्ञानं, | भवत्येव हि वागायुधानां सदसि विदुषां सस्पर्धमाभाषितानां ज्ञानावष्टम्भविकलानां मनसि क्षोभातिरेकः, तातेनाभिहितं, आर्य! कथम ज्ञानं कुमारस्य ?, ननु सकलकलासु प्रकर्ष प्राप्तः कुमारो वर्तते, ततः संस्मृत्य मदीयदुर्विलसितं गृहीतो मनाकोधेन कलाचायः, ततो|भिहितमनेन-देव! प्रकर्ष प्राप्तः कुमारः शैलराजमृषावादप्रणीतयोः कलयोन पुनरन्यत्र, तातः प्राह के पुनस्ते कले?, महामतिराहWiदुर्विनयकरणमसत्यभाषणं च, एते ते शैलराजमृषावादप्रणीते कले, अनयोश्चात्यन्तं कुशलः कुमारः, न पुनरन्यकलानां गन्धमात्रमपि भ्रमनाशः ॥३१०॥ Jain Educat i onal For Private & Personel Use Only D Page #315 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. भ्रमनाशः ॥३११॥ ततो जानताऽपि त्वयाशितः, मद्भवनान्निगेतस्याल , तातेनार्भाि जानीते, तातः प्राह-कथमिदं ?, महामतिनाऽभिहितं-देव! देवस्य दीर्घचित्तसन्तापभीरुभिस्तदैव नाख्यातमिदमस्माभिः, यतो लोकमार्गातीतं कुमारस्य चरितमिदानीमपि देवस्य पुरतस्तत्कथयतो न प्रवर्तते मे वाणी, तातेनाभिहितं यथावृत्तकथने भवतो नास्त्यपराधः, निःशकं कथयत्वार्यः, ततो कलाचार्येणावज्ञाकरणादिको वेत्रासनारोहणगर्भो दुर्वचनतिरस्करणपर्यन्तो निवेदितः समस्तोऽपि मदीयदुर्विलसितवृत्तान्तः, तातेनाभिहितं-आर्य! यद्येवं ततो जानताऽपि त्वयाऽस्य कुलदूषणस्य स्वरूपं किमित्ययमेवंविधसभामध्ये प्रवेशितः? ननु विगोपिता वयमाकालमनेन पापेन, महामतिराह-देव! न मयाऽयमिह प्रवेशितः, मद्भवनान्निर्गतस्यास्य द्वादश वर्षाणि वर्तन्ते, केवलमकाण्ड एव संजातमद्य मम देवकीयमाकारणं, ततः समागतोऽहं, अयं तु कुतश्चिदन्यतः स्थानादिहागत इति, तातेनाभिहितं-आर्य! यद्येवमपात्रचूडामणिरेष रिपुदारणो गुणानामभाजनतया वर्जितो युष्माभिः तत्किमिति गर्भाधानादारभ्यास्येयन्तं कालं यावत्कल्याणपरम्परा संपन्ना ? किमिदानीमेवं लोकमध्ये विगुप्यत इति, महामतिराह-देव! अस्त्यस्य पुण्योदयो नामान्तरङ्गो वयस्यः, तज्जनिता प्राक्तनी कल्याणपरम्परा, तथाहि-तत्प्रभावादेवायं प्रादुर्भूतः सुकुले संपन्नो जननीजनकयोरभीष्टतमः संजातो रूपसौभाग्यसुखैश्वर्यादिभाजनं, तातः प्राह-तर्हि क पुनरधुना गतोऽसौ पुण्योदयः ?, महामतिराह-न कुत्रचिद्गतोऽत्रैव प्रच्छन्नरूप आस्ते, केवलं पश्यन्नस्यैव रिपुदारणस्य सम्बन्धीनि दुर्विलसितानि चित्तदुःखासिकया साम्प्रतं क्षीणशरीरोऽसौ तपस्वी वर्तते, न शक्नोत्यस्यापदं निवारयितुमिति, तदाकर्ण्य तातो नास्त्यत्र कश्चिदुपायो विनाटिता वयमनेन दुष्पुत्रेण महालोकमध्ये प्रसभमितिचिन्तया राहुग्रस्तशशधरबिम्बमिव कृतं तातेन कृष्णं मुखं, लक्षितः समस्तलोकैः पर्यालोचनपरमार्थः ततो विलक्षीभूतास्तातबान्धवाः विद्राणवदनः संपन्नः परिजनः प्रहसिता मुखमध्ये खिड्गलोकाः विषण्णा नरसुन्दरी विस्मितो नरकेसरिलोकः, ततश्चिन्तितं जनेन तातलज्जया लघुध्वनिना परस्परमुक्तं च-अये!-18 ॥३११॥ SCAR in Education na For Private & Personel Use Only MMjainelibrary.org Page #316 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. SA ॥३१२॥ रङ्गमण्डपविसर्गः गर्वाध्मातः परं मूढो, बस्तिवद्वातपूरितः । निःसारोऽपि गतः ख्यातिमेष भो! रिपुदारणः ॥ १ ॥ अथवा-निरक्षरोऽपि वाचालो, लोकमध्येऽतिगौरवम् । वागाडम्वरतः प्राप्तो, यः स्यादन्योऽपि मानवः ॥ २ ॥ स सर्वो निकषप्राप्तः, प्राप्नोत्येव विडम्बनाम् । महाहास्यकरी मूढो, यथाऽयं रिपुदारणः ॥ ३ ॥ युग्मम् ॥ मम तु तातोपाध्यायौ कर्णोत्सारकेण परस्परं तथाजल्पन्तौ पश्यतः समुत्पन्नो मनसि | विकल्प:-अये! बलात्कारेण मामेतौ जल्पयिष्यतः, ततो भयातिरेकेण स्तम्भितं मे गलकनाडीजालं निरुद्धश्वोच्छासनिःश्वासमार्गः |संजाता म्रियमाणावस्था, ततो हा पुत्र हा तात हा वत्स हा तनय ! किमेतदितिप्रलपन्ती वेगेनागत्य शरीरे लग्ना ममाम्बा विमलमालती, पर्याकुलीभूतः परिजनः किं कर्तव्यताविमूढा वसुंधरा विस्मितो नरकेसरी, तातेनाभिहितं-च्छत भो लोकाः! गच्छत न पटुः शरीरेणाद्य कुमारः, पुनर्जल्पो भविष्यति, तदाकर्ण्य निर्गता वेगेन लोकाः, मिलिता वहित्रिकचतुष्कचत्वरादिषु, अहो रिपुदारणस्य पा| ण्डित्यमहो पाण्डित्यमिति प्रवृत्तं प्रहसनं, प्रहितौ लज्जावनम्रेण तातेन कलोपाध्यायनरकेसरिणौ, गतः खावासस्थाने नरकेसरी, चिन्तितमनेन–दृष्टं यद्रष्टव्यं, दीयतां प्रभाते प्रयाणकमिति ॥ ममापि निर्जनीभूते मन्दीभूतं भयं स्वस्थीभूतं शरीरं, तातस्य तु हृतराज्यस्येव वज्रातस्येव महाचिन्ताभराक्रान्तस्य लविन्तं तद्दिनं, समागता रजनी, न दत्तं प्रादोषिकमास्थानं, निवार्य जनप्रवेशं प्रसुप्तः, केवलं तया चिन्तयाऽपनिद्रेणैवातिवाहितप्राया विभावरी ॥ इतश्च लज्जितो मे वयस्यः पुण्योदयः, चिन्तितमनेन-यस्य जीवत एवैवं, पुंसः स्वामी विडम्ब्यते । किं तस्य जन्मनाऽप्यत्र, जननीक्लेशकारिणः ॥ १॥ ततश्च-जातं विच्छायकं तावन्ममैतदतिदुःसहम् । यायात्सुतामदत्त्वैव, यद्यसौ नरकेसरी ॥ २॥ ततोऽस्य सर्वथा व्यर्थ, कुमारस्य मदीयकम् । संनिधानमतो नैव, ममोपेक्षाऽत्र युज्यते M॥३॥ ततो यद्यप्ययोग्योऽयमेतस्या रिपुदारणः । तथापि दापयाम्येनामस्मै कमललोचनाम् ॥ ४॥ अत्रान्तरे समागता तातस्य रात्रि पुण्योदयेन दापिताकुमारी ॥३१२॥ Jain Education For Private Personal Use Only R ainelibrary.org Page #317 -------------------------------------------------------------------------- ________________ 1545 नरसुन्दरीविवाहः उपमिती शेषे निद्रा, ततो भद्रे ऽगृहीतसङ्केते! समाश्वासनार्थ तातस्य दत्तं कामरूपितया स्वप्नान्तरे तेन पुण्योदयेन दर्शनं, दृष्टः सुन्दराकारो धव लवर्णः पुरुषः, अभिहितमनेन-महाराज! किं स्वपिषि किं वा जागर्षि ?, तातेनाभिहितं-जागर्मि, पुरुषः प्राह-यद्येवं ततो मुञ्च विषादं, दापयिष्याम्यहं रिपुदारणकुमाराय नरसुन्दरीमिति, तातेनाभिहितं-महाप्रसादः, अत्रान्तरे प्रहतं प्राभातिकं तूर्य, ततो विबुद्ध॥३१३॥ भास्तातः, पठितं कालनिवेदकेन-हीनप्रतापो यः पूर्व, गतोऽस्तं जगतां पुरः । स एवोदयमासाद्य, रविराख्याति हे जनाः! ॥१॥ यदा येनेह यल्लभ्यं, शुभं वा यदिवाऽशुभम् । तदाऽवाप्नोति तत्सर्व, तत्र तोषेतरौ वृथा ॥ २ ॥ एतच्चाकर्ण्य चिन्तितं तातेनयदुत-न कर्तव्यो मयाऽधुना विषादः, यतो लम्भयिष्यामि कुमारं नरसुन्दरीमिति स्फुटमेव निवेदितं स्वप्ने मम देवेन, अनेन तु कालनिवेदकेन पाठव्याजेन दत्तो ममोपदेशो वेधसा यदुत-यः पुरुषो यावतः सुन्दरस्यासुन्दरस्य वा वस्तुनो यदा भाजनं तस्य तावत्तदतकिंतमेव तदा मद्वशेन संपद्यत इति न कर्तव्यौ तत्र विदुषा हर्षविषादौ, ततोऽनया भावनया स्वस्थीभूतस्तातः । इतश्चाचिन्त्यप्रभावतया पुण्योदयस्य संपादिता तेन नरकेसरिणो बुद्धिः यदुत-महानुभावोऽयं नरवाहनराजः, विज्ञातं च राज्यान्तरेष्वपि मम यदिहागमनप्रप्रयोजनं ततो लज्जाकरं पक्षद्वयस्यापि नरसुन्दरीमदत्त्वा मम स्वस्थाने गमनं, अतः संभाल्य कथञ्चिदेनां प्रयच्छामि रिपुदारणकुमारालयेति, ततो निवेदितो नरकेसरिणा वसुंधरासमक्षं नरसुन्दय स्वाभिप्रायः, ततो नरसुन्दर्या अपि पुण्योदयप्रभावादेव वलितं मां प्रति मा नसं, चिन्तितमनया-युक्तियुक्तमेव तातेन मत्रितं, ततोऽभिहितमनया-यदाज्ञापयति तातः, तदाकर्ण्य हृष्टो नरकेसरी, आगत्याभिहि तोऽनेन नरवाहनः, महाराज! किमत्र बहुना जल्पितेन? आगतैवेयं वत्सा नरसुन्दरी कुमारस्य स्वयंवरा, तदत्र किंबहुना विकत्थनेन?, उ. भ. २७ला केवलं दुर्जनवचनावकाशो भवति, अतो निर्विचारं ग्राह्यतां कुमारेण स्वपाणिना पाणिरस्याः, तातेनाभिहितं-एवं क्रियते, गणितं प्रश *5453 ॥३१३॥ For Private & Personel Use Only jainelibrary.org Page #318 -------------------------------------------------------------------------- ________________ उपमिती ॥३१४॥ स्तदिनं, परिणीता मया महता विमर्दैन नरसुन्दरी, तां विमुच्य गतः स्वस्थाने नरकेसरी, दत्तो मह्यं तातेन नियंप्रभोगार्थ महाप्रासादः, गतानि नरसुन्दा सह ललमानस्य मे कतिचिदिनानि, घटितं च पुण्योदयेन निरन्तरमावयोः प्रेम समुत्पादितश्चित्तविश्रम्भः लगिता परस्परं प्रेम मैत्री जनितो मनोरतिप्रबन्धः प्ररोहितः प्रणयः वर्धितश्चित्तमीलकालादप्रणयसागरः सर्वथा, स्वप्रभामिव तीक्ष्णांशुश्चन्द्रिकामिव चन्द्रमाः । क्षणमेकं न मुञ्चामि, तामुमामिव शङ्करः ॥ १॥ साऽपि मामकवक्राब्जरसास्वादनतत्परा । भ्रमरीव गतं कालं, न जानाति तपस्विनी ॥ २ ॥ ततस्तं तादृशं वीक्ष्य, देवानामपि दुर्लभम् । सार्ध मे नरसुन्दर्या, प्रेमाबन्धं मनोहरम् ॥ ३॥ मदीयौ सुहृदाभासौ, परमार्थेन वैरिको । तौ मृषावादशैलेशौ, चित्तमध्ये रुषं गतौ॥४॥युग्मम् । चिन्तितं च ततस्ताभ्यां, कथमेष वियोक्ष्यते । एतया नरसुन्दर्या, पापात्मा रिपुदारणः? ॥ ५ ॥ शैलराजो मृषावाद, ततश्चेत्थमभाषत । त्वं तावन्नरसुन्दर्याः, कुरु चित्तविर जनम् ॥ ६॥ स्वयमेवाहम-| त्रार्थे, भलिष्यामि ततः परम् । मादृशा च कृते यत्ने, कीदृशं प्रेमबन्धनम् ? ॥ ७ ॥ मृषावादस्ततः प्राह, नोत्साह्योऽहं भवादृशा । कृतमेव मया पश्य, एतस्याश्चित्तभेदनम् ॥ ८ ॥ तदेवं मद्वियोगार्थ, ततस्तौ कृतनिश्चयौ । शैलराजमृषावादी, पर्यालोच्य व्यवस्थितौ ॥९॥ अहं तु तां समासाद्य, सद्भार्या नरसुन्दरीम् । चिन्तयामि त्रिलोकेऽपि, प्राप्तं यत्सुन्दरं मया ॥ १०॥ ततश्चोन्नामितैकभ्रर्मन्थरीकृतलोचनः। दत्त्वा तच्छैलराजीयं, हृदये स्वेऽवलेपनम् ॥ ११॥ चिन्तयामि न लोकेऽत्र, पुरुषोऽन्योऽस्ति मादृशः । यतो ममेदृशी भार्या, ततो गाढतरं पुनः ॥ १२॥ न पश्यामि गुरुं नैव, देवान्नो बन्धुसन्ततिम् । न भृत्यवर्ग नो लोकं, न जगत् सचराचरम् ॥१३॥ त्रिभिर्विशेषकं । अथ ते |तत्तादृशं दृष्ट्वा, मदीयं दुष्टचेष्टितम् । पुण्योदयो मनस्तापागाढं जातोऽतिदुर्बलः ॥ १४ ॥ ततो मां तादृशं वीक्ष्य, विरक्ताः सर्वबान्धवाः ॥ ३१४॥ | इदं जल्पितुमारब्धा, हसन्तस्ते परस्परम ॥ १५॥ पश्यताहो विधेः कीदृगस्थानविनियोजनम् ? । स्त्रीरनमीदृशं येन, मूर्खेणानेन यो-18 Jain Education tarana For Private & Personel Use Only Comyjainelibrary.org Page #319 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥ ३१५ ॥ Jain Education ७ |जितम् ॥ १६ ॥ स्तब्धोऽभून्मूर्खभावेन, प्रागेष रिपुदारणः । आसाद्येमां पुनर्भार्या, गर्वेणान्धोऽधुना ह्ययम् ॥ १७ ॥ स एव वर्तते न्यायो, लोके यः किल श्रूयते । एकं स वानरस्तावद्दष्टोऽन्यद्वृषणेऽलिना ॥ १८ ॥ तदेषा चारुसर्वाङ्गी, सद्भार्या नरसुन्दरी । करिणीव खरस्यो| चैर्न योग्याऽस्य मृगेक्षणा ॥ १९ ॥ अन्यदा नरसुन्दर्या, सद्भावार्पितचित्तया । स्नेहगर्भपरीक्षार्थ, चिन्तितं निजमानसे ॥ २० ॥ किं ममार्पितसद्भावः ?, किं वा नो रिपुदारणः ? । आ ज्ञातं स्नेहसर्वस्वं गुह्याख्यानेन गम्यते ॥ २१ ॥ अनाख्येयमतः किञ्चिद्रुह्मसर्वस्वमञ्जसा । पृच्छाम्येनं दृढस्नेहे, ततो व्यक्तिर्भविष्यति ॥ २२ ॥ ततश्चिन्तितं नरसुन्दर्या — कीदृशं पुनरहं गुह्यमधुनाऽऽर्यपुत्रं पृच्छामि ?, हुं ज्ञातं तावत्सुनिश्चितमिदं मया यदुत — नितरां कमनीयशरीरोऽपि रक्ताशोकपादपवदेष निखिलकलाकलाप कौशलफलविकल एवार्यपुत्रः, | यतो विज्ञानाभावजनितायातिरेकादेव तथाविधोऽस्य तदा सभामध्ये मनः क्षोभोऽभूत्, तदधुना तदेव मनःक्षोभकारणमार्यपुत्रं प्रश्नयामि, ततो यदि स्फुटमाचक्षीत विज्ञास्यामि यथाऽस्ति मया सहास्य स्नेहसद्भावः अथ न कथयेत्ततस्तत्राप्यभिप्रायं लक्षयिष्यामीति विचिन्त्य पृष्टोऽहं नरसुन्दर्या यदुत — आर्यपुत्र ! कीदृशं तव तदा सभामध्ये शरीरापाटवमासीदिति, अत्रान्तरे ज्ञातावसरेण प्रयुक्ता मृषावादेनाऽऽत्मीया योगशक्तिः कृतमन्तर्धानं प्रविष्टो मदीयमुखे, ततोऽभिहितं मया - प्रियतमे ! त्वया पुनस्तदा कीदृशं लक्षितं ?, नरसुन्दरी प्राह - न मया किञ्चित्तदा सम्यग् विज्ञातं, केवलं समुत्पन्ना शङ्का - किं सत्यमेव शरीरापाटवमार्यपुत्रस्य ? किं वा कलाकलापे न कौशलमिति ?, मयाऽभिहितं— सुन्दरि ! न तत्रैकोऽपि विकल्पः कर्तव्यः यतस्तरन्ति हृदये मम सकलाः कलाः शरीरापाटवमपि मम न कि - श्चित्तदाऽऽसीत्, केवलमम्बया तातेन चालीकमोहात् कृतो मुधैव बहलः कलकलः, तथाविधालीककलकले च स्थिरतया स्थितोऽहं मौ१ गीयते प्र. २ मुष्के. ३ वृश्चिकेन. प्रेमपरीक्षायै कला प्रश्नः ॥ ३१५ ॥ ainelibrary.org Page #320 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. पादनबु नेन, एतच्चाकर्ण्य नरसुन्दर्याः संजातो मनसि व्यलीकभावः, चिन्तितमनया-अहो अस्य प्रत्यक्षापलापित्वं अहो निर्लजता अहो| धृष्टता अहो आत्मबहुमानिता, ततोऽभिहितं नरसुन्दर्या-आर्यपुत्र! यद्येवं ततो महत्कुतूहलं मम इदानीमप्यहमार्यपुत्रेण कलास्वरूपमु-13 कीर्त्यमानं श्रोतुमिच्छामि अतो महता प्रसादेन समुत्कीर्तयतु तदार्यपुत्रः, मया चिन्तितं-अये! पाण्डित्याभिमानेन परिभवबुद्ध्या मामुपहसत्येषा, अत्रान्तरे लब्धावसरो विज़म्भितः शैलराजः विलिप्तं तेन स्तब्धचित्ताभिधानेनात्मीयविलेपनेन स्वहस्तेन मद्धृदयं, ततश्चि-I परिभवान्तितं मया-एवं या मम परिभवेनोपहासकारिणी खल्वेषा पापा नरसुन्दरी, तया किमिह स्थितया ?, ततो मयाऽभिहितं-अपसर पापे! दृष्टिमार्गादपसर, तूर्ण निर्गच्छ मदीयभवनात , न युक्तं भवाश्याः पण्डितंमन्याया मूर्खेणानेन जनेन सहावस्थातुमिति, ततोऽ द्धिः निवलोकित मदीयवदनं नरसुन्दयों, चिन्तितमनया-हा धिक सद्भावीभूत एवायं वशीकृतो मानभटेन न गोचरः साम्प्रतं प्रसादनायाः, ष्काशन ततो मन्त्राहतेव भुजङ्गवनिता समुन्मूलितेव वनलतिका उत्खोटितेव चूतमजरी अङ्कशकृष्टेव करिणिका सर्वथा विद्राणदीनवदना साध्व-1|| |सभारनिर्भरं हृदयमुद्वहन्ती मन्दं मन्दं कणन्मणिमेखलाकिङ्किणीकलकोलाहलनूपुरझणझणारावसमाकृष्टतानवापिकाकलहंसिकानि पदानि निक्षिपन्ती चलिता नरसुन्दरी निर्गता मामकीनसदनात् प्राप्ता तातीयभवने, स्थितोऽहं शैलस्तम्भनया यावदद्यापि न शुष्यति शैलरा जीयं तद्वक्षःस्थलावलेपनं तावती वेलां, शोषमुपागते मनाक पुनस्तत्रावलेपने संजातो मे पश्चात्तापः, बाधते नरसुन्दरीनेहमोहः समाध्या- विमलमा* सितोऽहमरत्या गृहीतो रणरणकेन अङ्गीकृतः शून्यतया उररीकृतो विह्वलतया प्रतिपन्नो विकारकोटीभिः अवष्टब्धो मदनज्वरेण, ततो. लत्यागमः निषण्णः शयनीये, तत्रापि प्रवर्धमानया जृम्भिकयाऽनवरतमुद्वर्तमानेनाङ्गेन मत्स्यक इव खादिराङ्गारराशिमध्ये दन्दह्यमानः स्तोकवेलायां ॥३१६॥ यावत्तिष्ठामि तावदागता सविषादमम्बा विमलमालती, ततस्तां वीक्ष्य कृतं मयाऽऽकारसंवरणं, निषण्णा भद्रासने स्वयमेवाम्बा, स्थितोऽहं Jain Education in For Private Personel Use Only Sinelibrary.org Page #321 -------------------------------------------------------------------------- ________________ उपमितौ पर्यत एवोपविष्टः, अभिहितमम्बया-वत्स! न सुन्दरमनुष्ठितं भवता यदसौ तपस्विनी नरसुन्दरी परुषवचनैस्तथा तिरस्कृता, तथाहि -यदितो गतायास्तस्याः संपन्नं तत्समाकर्णयतु वत्सः, मयाऽभिहितं-उच्यतां यत्ते रोचते, अम्बयाऽभिहितं-अस्ति तावदितो निर्गता नयनसलिलधाराधौतगण्डलेखा दीनमनस्का दृष्टा सा मया नरसुन्दरी पतिता रुदन्ती मम पादयोः, मयाऽभिहिता-हले! नरसुन्दरि ॥३१७॥ | किमेतत् ?, तयाऽभिहितं-अम्ब! दाहज्वरो मां बाधते, ततो नीता मया सा वातप्रदेशे, सज्जीकारितं शयनीयं, तत्र च स्थापिता सा, निषण्णाऽहं पार्श्वे, ततः प्रहतेव महामुद्रेण प्लुष्यमाणेव तीव्राग्निना खाद्यमानेव वनपञ्चाननेन प्रस्यमानेव महामकरण अवष्टभ्यमानेव महापर्वतेन उत्कर्त्यमानेव कृतान्तकर्तिकया पाट्यमानेव क्रकचपाटेन पच्यमानेव नरके प्रतिक्षणमुद्वर्त्तपरावर्त कर्तुमारब्धा, मयाऽभिहितं -हले! किंनिमित्तकः पुनस्तवायमेवंविधो दाहज्वरः?, ततो दीर्घदीर्घ निःश्वस्य न किञ्चिजल्पितमनया, मया चिन्तितं—मानसीयसमस्याः पीडा, कथमन्यथा ममापि न कथयेत् ?, ततः कृतो मया निर्बन्धः, कथितं कृच्छ्रेण नरसुन्दर्या यथावृत्तं, ततो नियुज्य तस्याः शीतक्रियाकरणे कदलिकां मयाऽभिहिता सा नरसुन्दरी यदुत वत्से! यद्येवं ततो धीरा भव मुश्च विषादं अवलम्बख साहस, गच्छाम्यहं स्वयमेव वत्सस्य रिपुदारणस्य समीपे, करोमि तं तवानुकूलं, केवलं किं न विज्ञातं पूर्वमेव त्वयेदं यथा-नितरां मानधनेश्वरो मदीयस्तनयः न विषयः प्रतिकूलभाषणस्य, तदिदानीमपि विज्ञातमाहात्म्ययाऽस्य त्वया न कदाचिदपि प्रतिकूलमाचरणीयं यावज्जीवं परमात्मेवायमाराधनीयः, ततश्चेदं मदीयवचनमाकर्ण्य सा बाला नरसुन्दरी विकसितेव कमलिनी कुसुमितेव कुन्दलता परिपाकबन्धुरेव म जरी मदसुन्दरेव करिणिका जलसेकाप्यायितेव वल्लरी पीतामृतरसेव नागप्रणयिनी गतघनबन्धनेव चन्द्रलेखिका सहचरमीलितेव चक्र४ वाकिका क्षिप्तेव सुखामृतसागरे सर्वथा किमप्यनाख्येयं रसान्तरमनुभवन्ती शयनादुत्थाय निपतिता गाढं मम चरणयोः, अभिहितमनया नरसुन्दर्यवस्थोदितिः 55555550-55%25A5% 2 ॥३१७॥ 5 For Private & Personel Use Only Page #322 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥३१८॥ -अम्ब! महाप्रसादः, अनुगृहीताऽस्मि मन्दभाग्याऽहमनेन वचनेनाम्बया, तद्गच्छतु शीघ्रमम्बा, करोतु ममानुकूलमेकवारमार्यपुत्रं, ततो यदि पुनरयं जनस्तस्य प्रतिकूले वर्तमानः स्वप्नेऽपि विज्ञातः स्यादम्बया ततो यावज्जीवं न संभाषणीयो नापि द्रष्टव्यः पापात्मेति, मया|ऽभिहितं यद्येवं ततो गच्छामि, नरसुन्दरी प्राह-अम्ब! महाप्रसादः, ततः समागताऽहमेषा वत्सस्य समीपे, तदयमत्र वत्स! परमार्थः -सा तु दन्दह्यते बाला, विदित्वा प्रतिकूलताम् । तवानुकूलतां मत्वा, प्रमोदमवगाहते ॥ १ ॥ वल्लभेयं कुमारस्य, श्रुत्वेदममृतायते । अनिष्टेयं कुमारस्य, श्रुत्वेदं नारकायते ॥२॥ त्वदीयरोषनाम्नाऽपि, म्रियते सा तपस्विनी । सन्तोषमात्रनाम्नाऽपि, तावकीनेन जीवति ॥३॥ अतो यन्मुग्धया किञ्चिदपराद्धं तया तव । बालया प्रणयात्सर्व, तद्वत्सः क्षन्तुमर्हति ॥ ४ ॥ प्रणतेषु दयावन्तो, दीनाभ्युद्धरणे रताः । सस्नेहार्पितचित्तेषु, दत्तप्राणा हि साधवः ॥ ५॥ ततश्चेदमम्बया नरसुन्दरीस्नेहसर्वखमुत्कीर्त्यमानमाकर्ण्य यावत्किलाई | स्नेहनिर्भरतया तां प्रति प्रगुणो भवामि तावच्छैलराजेन विरचिता कुटिलभ्रुकुटियूं नितमुत्तमाकं दत्तो मदीयहृदये विलेपनचर्चः, ततस्तस्याः सम्बन्धिनमपराधं संस्मृत्य जातो मम पुनश्चित्तावष्टम्भः, ततोऽभिहिता मयाऽम्बा यदुत-न कार्य मम तया परिभवकारिण्या पापयेति, अम्बयाऽभिहितं-वत्स! मा मैवं वोचः, क्षन्तव्यो मम लग्नाया वत्सेन तदीयोऽयमेको गुरुरप्यपराधः, ततः पतिता मच्चरणयोरम्बा, मयाऽभिहितं-अपसर त्वमप्यवस्तुनिर्बन्धपरे! मम दृष्टिपथादपसर, न प्रयोजनं त्वयाऽपि मे, या त्वं मया निःसारितां तां दुरात्मिकां संगृहासि, ततश्चरणाभ्यां प्रेरिता मयाऽम्बा, ततो भद्रेऽगृहीतसङ्केते! शैलराजवशवर्तिना मया पापात्मना तथा तिरस्कृता सती लक्षयित्वा मदीयमनिवर्तकमाग्रहविशेषं निराशा मुञ्चन्ती नयनसलिलं यथाऽऽगतमेव प्रतिगताऽम्बा, निवेदितो नरसुन्दय व्यतिकरः, तमाकर्ण्य वननिर्दलितेव मूर्च्छया निपतिताऽसौ भूतले सिक्ता चन्दनरसेन समाश्वासिता तालवृन्तवायुना लब्धचेतना रोदितुमारब्धा, - SARKARSACROCARICA मातुस्तिरस्कार: Jain Educati onal For Private Personal Use Only Www.jainelibrary.org Page #323 -------------------------------------------------------------------------- ________________ * उपमितौ ॥३१९॥ नरसुन्दागमः विमलमालत्याऽभिहितं-पुत्रि! किं क्रियते ? वनमयहृदयोऽसौ ते भर्ता तथापि मा रुदिहि मुञ्च विषादं साहसावष्टम्भेन कुरु तावदेकं त्वमुपायं, गच्छ स्वयमेव प्रियतमप्रसादनार्थ, ततः स्वयं गतायाः प्रत्यागतहृदयः कदाचित्प्रसीदत्यसौ, यतो मार्दवाध्यासितानि कामिहदयानि भवन्ति, अथ तथापि कृते न प्रसीदेत्ततः पश्चात्तापो न भविष्यति, यतः 'सुपरिणामिते वल्लभके किलावरक्तको न भवतीति लोकवार्ता, नरसुन्दरी प्राह-यदाज्ञापयत्यम्बा, ततश्चलिता सा मम तोषणार्थ, किमस्यास्तत्र गतायाः संपद्यत इतिविमर्शेन लग्ना तदनुमार्गेणाम्बा, प्राप्ता मम पार्श्वे नरसुन्दरी, स्थिता द्वारदेशे विमलमालती, नरसुन्दर्याऽभिहितं-नाथं कान्त प्रिय स्वामिजीवदायक वल्लभ । प्रसीद मन्दभाग्यायाः, प्रसीद नतवत्सल! ॥१॥ न पुनस्ते मनोदुःखं, करिष्येऽहं कदाचन । त्वां विना शरणं नाथ!, नास्ति मे भुवनत्रये ॥ २ ॥ एवं च वदन्ती बाप्पोदकबिन्दुवषिणा लोललोचनयुगलेन स्नपयन्ती मदीयचरणद्वयं प्रणता नरसुन्दरी, मम तु तां तारशी पश्यतस्तदा कीदृशं हृदयं संपन्नं ?, अपि च-स्नेहेन नरसुन्दर्या, भवत्युत्पलकोमलम् । वीक्षितं शैलराजेन, शिलासङ्घातनिष्ठुरम् ॥ १॥ नवनीतमिवाभाति, यावञ्चिन्तयति प्रियाम् । वनाकारं पुनर्भाति, शैलराजवशीकृतम् ॥ २॥ ततो दोलां समारूढं, तदा मामकमानसम् । निश्चेतुं नैव शक्नोमि, किमत्र मम सुन्दरम् ? ॥ ३ ॥ तथापि मोहदोषेण, मया दीनाऽपि बालिका । शैलराज प्रियं कृत्वा, भर्त्यिता नर| सुन्दरी ॥ ४ ॥ कथम्-आः पापे ! गच्छ गच्छेति, वागाडम्बरमायया । न प्रतारयितुं शक्यस्त्वयाऽयं रिपुदारणः ॥ ५॥ कुशलाऽपि कलासूचैरन्येषां यदि वञ्चनम् । कर्तुं शक्ताऽसि नो जातु, मूर्खाणामपि मादृशाम् ॥ ६॥ यदाऽहं हसनस्थानं, संजातस्त्वादृशामपि । तदा किं ते प्रलापेन ?, कीदृशी मम नाथता ? ॥ ७ ॥ इत्युक्त्वा स्तब्धसर्वाङ्गः, शून्यारण्ये मुनिर्यथा । स्थितोऽहं मौनमालम्ब्य, शैलराजेन चोदितः ॥ ८॥ ततः सा वराकी नरसुन्दरी विगलितविद्येवाम्बरचारिणी परिभ्रष्टसमाधिसामर्थ्येव योगिनी तप्तस्थलनिक्षिप्तेव शफ SHADERSHUSHUSHSG ॥३१९॥ Jain Education For Private & Personel Use Only Vidinelibrary.org Page #324 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥ ३२० ॥ Jain Education *94645 रिका अवाप्तनष्टरत्ननिधानेव मूषिका सर्वथा त्रुटिताशापाशबन्धना निपतिता महाशोकभरसागरे चिन्तयितुं प्रवृत्ता — किमिदानीं सर्वथा प्रियतमतिरस्कृताया मम जीवितेनेति, ततो निर्गत्य भवनात् कचिद्गन्तुमारब्धा, ततः किमियं करोतीति विचिन्त्य सहित एव शैलराजेनालक्षितपादपातं लग्नोऽहं तदनुमार्गेण, इतश्च — ठोकयन्निव निर्विण्णो, मदीयं दुष्टचेष्टितम् । अत्रान्तरे गतोऽन्यत्र, तदा क्षेत्रे दिवाकरः ॥ १ ॥ ततः समुल्लसितमन्धकारं संजाता विरलजनसभ्वारा राजमार्गाः, ततो गता सैकत्र शून्यगृहे नरसुन्दरी, इतश्रोद्गन्तुं प्रवृत्तः शशधरः, ततो मन्दमन्दप्रकाशे तामेव निरीक्षमाणः प्राप्तोऽहमपि तङ्कारदेशे, स्थितो गोपायितेनात्मना, ततो नरसुन्दर्या विलोकितं दिक्चक्रवालं, इष्टकास्थलमारुह्योत्तरीयेण बद्धो मध्यवलये पाशकः, निर्मिता तत्र शिरोधरा, ततोऽभिहितमनया – भो भो लोकपालाः ! शृणुत यूयं, अथवा प्रत्यक्षमेवेदं दिव्यज्ञानिनां तत्रभवतां यदुत — लब्धप्रसरतया नाथवादेन कलोपन्यासं कारितो मयाऽऽर्यपुत्रो न परिभवबुद्ध्या, तस्य तु तदेव मानपर्वतारोहकारणं संपन्नं, एवं च सर्वथा निराकृताऽहं तेन मन्दभाग्या, अत्रान्तरे मया चिन्तितं — नास्यास्तपस्विन्या ममोपरि परिभवबुद्धिः, किं तर्हि ?, प्रणयमात्रमेवात्रापराध्यति, ततो न सुन्दरमनुष्ठितं मया, अधुनाऽपि वारयाम्येनामितोऽध्यवसायादिति विचिन्त्य पाशकच्छेदार्थं यावच्चलामि तावदद्भिहितं नरसुन्दर्या यदुत — तत्प्रतीच्छत भगवन्तो लोकपालाः साम्प्रतं मदीयप्राणान् मा च मम जन्मान्तरेष्वपि पुनरेवंविधव्यतिकरो भूयादिति, ततः शैलराजेनाभिहितं — कुमार ! पश्य जन्मान्तरेऽपि त्वदीयसम्बन्धमेषा नाभिलषति, मया चिन्तितं - सत्यमिदं, तथाहि - इयं प्रस्तुतव्यतिकरनिषेधमाशास्ते, मदीयव्यतिकरश्चात्र प्रस्तुतः, तन्त्रियतां, किमनया मम पापया ?, ततो लब्धप्रसरेण दत्तो मम हृदये शैलराजेन स्वविलेपनहस्तकः, स्थितोऽहं तस्य माहात्म्येन तां प्रति काष्ठवन्निष्ठितार्थः, ततः प्रवाहितो नरसुन्दर्यात्मा पूरितः पाशकः लम्बितुं प्रवृत्ता निर्गते नयने निरुद्धः श्वासमार्गः वत्रीकृता ग्रीवा आकृष्टं उद्बन्धनाय गतिः ॥ ३२० ॥ Sinelibrary.org Page #325 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३.प्र. ॥ ३२१ ॥ Jain Education धमनीजालं शिथिलितान्यङ्गानि समसमायितं श्रोतोभिः निर्वादितं वक्रकुहरं विमुक्ता च सा प्राणैर्वराकी, इतश्च भवनान्निर्गच्छन्ती दृष्टाऽम्बया नरसुन्दरी अहं तु तदनुयायी, चिन्तितमनया - नूनं भद्मप्रणयेयं रुष्टा कचिद् गच्छति मे वधूः, अयं पुनरस्या एव प्रसाद - नार्थं पृष्ठतो लग्नो मम पुत्रकः, ततो दूरं गतयोरावयोरनुमार्गेणागच्छन्ती समागताऽम्बापि तत्र शून्यगृहे, दृष्टा तथा लम्बमाना नरसुन्दरी, चिन्तितमम्बया हा हा हताऽस्मि, नूनं मत्पुत्रकस्यापीयं वार्ता, कथमन्यथाऽस्यामेवं व्यवस्थितायां स तूष्णीमासीत ?, मया तु शैलराजीयावलेपनदोषेणैव अवस्तुनिर्बन्धपरेयमिति कृता तदवधीरणा, ततः शोकभरान्धया मम पश्यत एव तथैव व्यापादितोऽम्बया - प्यात्मा, ततः साध्वससन्तापेनेव शुष्कं मनाङ् मे स्तब्धचित्ताभिधानं तत्तदा हृदयावलेपनं गृहीतोऽहं पश्चात्तापेनाक्रान्तः शोकभरेण - ततः स्वाभाविकस्नेहविह्वलीभूतमानसः । क्षणं विधातुमारब्धः, प्रलापमतिदारुणम् ॥ १ ॥ तथाऽप्यतिप्रौढतया निजमाहात्म्येन कृत एव मे शैलराजेन चित्तावष्टम्भः, चिन्तितं च मया - अये मनुष्यः कथं स्त्रीविनाशे रोदितीति, ततः स्थितोऽहं तूष्णींभावेन, इतश्च कन्दलिकया चिन्तितं किमिति स्वामिनी नागच्छति ? तद्गच्छाम्यहं तदन्वेषणार्थं, ततः कुतश्चिन्निश्चित्य प्राप्ता साऽपि तं प्रदेशं, ततो दृष्ट्वा विमलमातीनरसुन्दय तथा लम्बमाने कृतस्तया हाहारवः मिलितं सतातं नगरं समुच्छलितः कोलाहलः किमेतदिति पृष्टा कन्दलिका निवेदितं तया सर्व यथावृत्तं, अत्रान्तरे संपन्नः स्फुटतरश्चन्द्रालोकः, ततो दृष्टे तथैवोल्लम्बमाने सर्वलोकेनाम्बानरसुन्दर्यौ, विलोकितोऽहमपि स्वकर्मत्रस्ततया भग्नगतिप्रसरो नष्टवाणीकस्तत्रैव लीनो वर्तमानश्छन्नप्रदेशे जातः संप्रत्ययः धिक्कारितोऽहं जनेन कारितं तातेनाम्बानरसुन्दर्योर्मृतककार्यम् - ततस्तत्तादृशं वीक्ष्य, मदीयं कर्म दारुणम् । तातः शोकभराक्रान्तस्तदैवं चिन्तययलम् || १ || अहो अनर्थपुञ्जोऽ- 8 ॥ ३२१ ॥ यमहो मे कुलदूषणः । अहो सर्वजघन्योऽयमद्दो पापिष्ठशेखरः ॥ २ ॥ अहो सर्वापदां मूलमहो लोकपथातिगः । अहो वैरिकसङ्काशो, जननिन्दा onal विमलमा लत्युद्ध न्धनं v.jainelibrary.org Page #326 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. ॥३२२॥ ममायं रिपुदारणः॥ ३॥ न कार्य मे ततोऽनेन, पुत्रेणापि दुरात्मना । एवं विचिन्त्य तातेन, कृतश्चित्ते विनिश्चयः ॥ ४ ॥ ततोऽवधीरितस्तेन, भवनाच्च बहिष्कृतः । भ्रष्टश्रीकः पुरे तत्र, विचरामि सुदुःखितः ॥ ५॥ स्वदुष्टचेष्टितेनैव, बालानामपि सर्वथा । गम्यश्चाहं तदा जातस्ततश्चैवं विगर्हितः ॥ ६॥ पापोऽयं दुष्टचेष्टोऽयमद्रष्टव्यो विमूढधीः । कुलकण्टकभूतोऽयं, सर्वथा विषपुजकः ॥ ७ ॥ मानावलेपनाद् येन, कलाचार्योऽपकर्णितः । मूर्खचूडामणित्वेऽपि, पाण्डियं च प्रकाशितम् ॥ ८॥ माता च प्रियभार्या च, येन मानेन मारिता । को वा निरीक्षते पापं, तमेनं रिपुदारणम् ? ॥ ९॥ उक्तमेवेदमस्माभिर्नोचिताऽस्य दुरात्मनः । सा कलाकौशलादीनां, खानिर्या नरसुन्दरी ।। १० ।। ततश्च-वियुक्तो नरसुन्दा , यदयं तच्च सुन्दरम् । किं तु सा पद्मपत्राक्षी, यन्मृता तन्न सुन्दरम् ॥ ११ ॥ अहं पुनर्महामोहलुप्तज्ञानः स्वचेतसा । तदापि चिन्तयाम्येवं, भद्रे विमललोचने! ॥ १२ ॥ त्यक्तस्यापीह तातेन, निन्दितस्यापि दुर्जनैः । शैलराजमृषावादौ, तथापि मम बान्धवौ ॥ १३ ॥ अनयोर्हि प्रसादेन, भुक्तपूर्व मया फलम् । भोक्ष्ये च कालमासाद्य, पुनर्नास्त्यत्र संशयः ॥ १४ ॥ ततश्चैवं जनेनोचैर्निन्द्यमानः क्षणे क्षणे । स्थितोऽहं भूरिवर्षाणि, दुःखसागरमध्यगः ॥ १५ ॥ इतश्च–अत्यन्तदुर्बलीभूतः, सकोपो मयि निस्फुरः । स तु पुण्योदयो भद्रे!, स्थितोऽकिञ्चित्करस्तदा ॥ १६ ॥ अथान्यदा कचिद्राजा, वाहनार्थ सुवाजिनाम् । वेष्टितो राजवृन्देन, निर्गतो नगरादहिः ॥ १७ ॥ ततः कुतूहलाकृष्टः, सर्वो नागरको जनः । तत्रैव निर्गतोऽहं च, संप्राप्तस्तस्य मध्यगः | ॥ १८ ॥ अथ वाल्हीककाम्बोजतुरुष्कवरवाजिनः । वाहयित्वा भृशं राजा, राजलोकविलोकितः ॥ १९ ॥ ततः खेदविनोदार्थमुद्यानं सुमनोहरम् । प्रविष्टः सह लोकेन, ललितं नाम शीतलम् ॥ २०॥ तच्च कीदृशम् ?-अशोकनागपुन्नागतालहिन्तालराजितम् । प्रियङ्गुViचम्पकाङ्कोल्लकदलीवनसुन्दरम् ॥ २१ ॥ केतकीकुसुमामोदहृष्टालिकुलमालितम् । समस्तगुणसंपूर्ण, सर्वथा नन्दनोपमम् ॥ २२ ॥ युग्मम् । विचक्षण सूर्यागमनं ॥३२२॥ Jain Education ana For Private & Personel Use Only KMjainelibrary.org Page #327 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. ॥ ३२३ ॥ Jain Education I तत्रैकदेशे विश्रम्य, स राजा नरवाहनः । उत्थाय सह सामन्तैर्लीलया हृष्टमानसः ॥ २३ ॥ प्रलोकयितुमारब्धः, कौतुकेन वनश्रियम् । | विस्फारितेन नीलाब्जचारुणा लोलचक्षुषा ॥ २४ ॥ तत्र च - सत्कान्तियुक्तनक्षत्रग्रहसङ्घातवेष्टितम् । प्रकाशितदिगाभोगं, साक्षादिव निशाकरम् ॥ २५ ॥ रक्ताशोकतरुस्तोमपरिवारितविग्रहम् । यथेष्टफलदं साक्षाज्जङ्गमं कल्पपादपम् ॥ २६ ॥ उन्नतं विबुधावासं, कुलशैलविवेष्टितम् । मावदातं सुखदं सुमेरुमिव गत्वरम् ॥ २७ ॥ कुवादिमत्तमातङ्गमदनिर्णाशकारणम् । वृतं सत्करिवृन्देन, निर्मदं गन्धवारणम् ॥ २८ ॥ अथ साधूचिते देशे, रक्ताशोकतलस्थितम् । सत्साधुसङ्घमध्यस्थं कुर्वाणं धर्मदेशनाम् ॥ २९ ॥ शुभार्पितं यथा धन्यो, निधानं रत्नपूरितम् । विचक्षणाख्यमाचार्य, स नरेन्द्रो व्यलोकयत् ॥ ३० ॥ षङ्गिः कुलकम् । अथ तं तादृशं वीक्ष्य, सूरिं निर्मलमानसः । नरवाहनराजेन्द्रः, परं हर्षमुपागतः ॥ ३१ ॥ ततश्चित्ते कृतं तेन, नूनं नास्ति जगत्रये । ईदृशं नरमाणिक्यं, यादृशोऽयं तपोधनः ॥ ३२ ॥ निर्जितामरसौन्दर्या, निवेदयति वीक्षिता । अमुष्याकृतिरेवोच्चैर्गुणसम्भारगौरवम् ॥ ३३ ॥ तदीदृशस्य किं नाम भवेद्वैराग्यकारणम् ? । येन यौवनसंस्थेन, खण्डितो मकरध्वजः ॥ ३४ ॥ अथवा गत्वा प्रणम्य पादाब्जं स्वयमेव महात्मनः । ततः पृच्छामि पूतात्मा, भवनिर्वेदकारणम् || ३५ ॥ एवं विचिन्त्य गत्वाऽसौ नत्वा सूरेः क्रमद्वयम् । दत्ताशीस्तेन हृष्टात्मा, निषण्णः शुद्धभूतले ॥ ३६ ॥ ततस्तदनुमार्गेण, राजवृन्दं तथा पुरम् । उपविष्टं यथास्थानं, नत्वाऽऽचार्याङ्घ्रिपङ्कजम् ॥ ३७ ॥ मया तु भद्रे ! पापेन, शैलराजवशात्मना । न नतं तादृशस्यापि तदा सूरेः क्रमद्वयम् ॥ ३८ ॥ पाषाणभृतमुक्तोलीसन्निभो लोकपूरणः । केवलं स्तब्धसर्वाङ्गो, निषण्णोऽहं भुवस्तले ॥ ३९ ॥ अथ गम्भीरघोषेण, मेघवन्नीरपूरितः । धर्ममाख्यातुमारब्धः, स आचार्यो विचक्षणः ॥ ४० ॥ अभिहितं च तेन भगवता ——यदुत भो भो भव्याः ! “प्रदीप्तभवनोदरकल्पोऽयं संसारविस्तारो, निवासः शारीरादिदुःखानां, न युक्त इह विदुषः प्रमादः, अतिदुर्ल विचक्षण सूर्यागमनं ॥ ३२३ ॥ ainelibrary.org Page #328 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. ॥ ३२४ ॥ Jain Education In “भेयं मानुषावस्था, प्रधानं परलोकसाधनं, परिणामकटवो विषयाः, विप्रयोगान्तानि सत्सङ्गतानि, पातभयातुरमविज्ञातपातमायुः, तदेवं "व्यवस्थिते विध्यापनेऽस्य संसारप्रदीपनकस्य यत्नः कर्तव्यः, तस्य च हेतुः सिद्धान्तवासनासारो धर्ममेघः, अतः स्वीकर्तव्यः सिद्धान्तः, “सम्यक् सेवितव्यास्तदभिज्ञा:, भावनीयं मुण्डमालिकोपमानं, त्यक्तव्या खल्वसदपेक्षा, भवितव्यमाज्ञाप्रधानेन, उपादेयं प्रणिधानं, पोष"णीयं सत्साधुसेवया, रक्षणीयं प्रवचनमालिन्यं । एतच्च विधिप्रवृत्तः संपादयति, अतः सर्वत्र विधिना प्रवर्तितव्यं सूत्रानुसारेण, प्रत्य“भिज्ञातव्यमात्मस्वरूपं, प्रवृत्तावपेक्षितव्यानि निमित्तानि, यतितव्यमसंपन्नयोगेषु, लक्षयितव्या विस्रोतसिका, प्रतिविधेयमनागतमस्याः, “भवत्येवं प्रवर्तमानानां सोपक्रमकर्मविलयः, विच्छिद्यते निरुपक्रमकर्मानुबन्ध:, तस्मादत्रैव यतध्वं यूयमिति । एवं च निवेदिते तेन भगवता विचक्षणसूरिणाऽस्याः परिषदो मध्ये केषाञ्चिद्भव्यानामुल्लसितश्चरणपरिणामः अपरेषां संजातो देशविरतिक्षयोपशमः अन्यैः पुनर्विदलितं मिथ्यात्वं अपरेषां प्रतनूभूता रागादयः केषाञ्चित्संपन्नो भद्रकभावः, ततो निपतितास्ते सर्वेऽपि भगवच्चरणयोः, अभिहितमेतै: - 'इच्छामोऽनुशास्तिं कुर्मो यदाज्ञापयन्ति नाथा : ' अत्रान्तरे चिन्तितं तातेन — यदुत प्रश्नयाम्यधुना तदहमात्मविवक्षितं, ततो ललाटतटविन्यस्तकरमुकुलितेनाभिहितमनेन — जनातिशायिरूपाणां, जगदैश्वर्यभागिनाम् । भदन्त ! तत्रभवतां, किं वो वैराग्यकारणम् ? ॥ १ ॥ सूरिणाऽभिहितं भूप !, यद्यत्र तव कौतुकम् । ततस्ते कथयाम्येष, भवनिर्वेदकारणम् ॥ २ ॥ किं तु — आत्मस्तुतिः परनिन्दा, | पूर्वक्रीडितकीर्तनम् । विरुद्धमेतद्राजेन्द्र !, साधूनां त्रयमप्यलम् || ३ || ममात्मचरिते चैतत्कथ्यमाने परिस्फुटम् । त्रयं संपद्यते तेन, न युक्तं तस्य कीर्तनम् ॥ ४ ॥ तातेनाभिहितम् — एवं निगदता नाथ !, वर्धितं कौतुकं त्वया । कर्तव्योऽतः प्रसादो मे, निवेद्यं चरितं निजम् ॥ ५ ॥ ततो विज्ञाय निर्बन्धं, मध्यस्थेनान्तरात्मना । प्रबोधकारणं ज्ञात्वा, सुरिरित्थमवोचत || ६ || यदुत - अनादि रसनाविपाकदे शना ॥ ३२४ ॥ ainelibrary.org Page #329 -------------------------------------------------------------------------- ________________ उपमितौ ॥३२५॥ निधनं लोके, नानावृत्तान्तसङ्कलम् । विद्यते भूतलं नाम, नगरं सुमनोहरम् ।। ७ ।। तत्रास्ति भुवनख्यातो, देवानामपि नायकः । अलयसत्प्रतापाज्ञो, नरेन्द्रो मलसञ्चयः ॥ ८॥ सुन्दरासुन्दरे कार्ये, नित्यं विन्यस्तमानसा । तस्य चास्ति महादेवी, तत्पक्तिर्नाम विश्रुता ॥ ९ ॥ तयोश्च देवीनृपयोरेकः सुन्दरचेष्टितः। विद्यते जगदाहादी, पुत्रो नाम शुभोदयः॥१०॥ तथा द्वितीयस्तनयस्तयोर्देवीनरेन्द्रयोः ।। अस्ति सर्वजनोत्तापी, विख्यातश्चाशुभोदयः॥ ११॥ स्वभर्तुर्वत्सला साध्वी, सुन्दरागी जनप्रिया । भार्या शुभोदयस्यास्ति, पद्माक्षी निजचारुता ॥ १२ ॥ तथाऽशुभोदयस्यापि, जनसन्तापकारिणी । भार्या स्वयोग्यता नाम, विद्यतेऽत्यन्तदारुणा ॥ १३ ॥ इतश्च कालप यादवाप्य निजचारुताम् । ततः शुभोदयाज्जातः, पुत्रो नाम्ना विचक्षणः ॥ १४॥ तथैव कालपर्यायादवाप्यैव स्खयोग्यताम् । ततोऽशुभोदयाज्जातो, जडो नाम सुताधमः ॥ १५॥ तयोविचक्षणस्तावद्वर्धमानः प्रतिक्षणम् । यादृशः स्वैर्गुणैर्जातस्तदिदानीं निबोधत ॥ १६ ॥ |"मार्गानुसारिविज्ञानः, पूजको गुरुसंहतेः। मेधावी प्रगुणो दक्षो, लब्धलक्ष्यो जितेन्द्रियः ॥ १७ ॥ सदाचारपरो धीरः, सद्भोगी दृढसौ"हृदः । देवाभिपूजको दाता, ज्ञाता खपरचेतसाम् ॥ १८ ॥ सत्यवादी विनीतात्मा, प्रणयागतवत्सलः । क्षमाप्रधानो मध्यस्थः, सत्त्वानां "कल्पपादपः ॥ १९॥ धर्मैकनिष्ठः शुद्धात्मा, व्यसनेऽप्यविषण्णधीः । स्थानमानान्तराभिज्ञः, कुत्सिताग्रहवर्जितः ।। २० ॥ समस्तशास्त्र"तत्त्वज्ञो, वाचि पाटवसंगतः । नीतिमार्गप्रवीणत्वात् , त्रासकः शत्रुसंहतेः ॥ २१ ॥ स्वगुणोत्सेकहीनात्मा, विमुक्तः परनिन्दया । अहृष्टः “सम्पदा लाभे, परार्थ च विनिर्मितः ॥ २२॥” किं चेह बहुनोक्तेन?, यावन्तः पुरुषे गुणाः । गीयन्ते तेऽखिलास्तत्र, प्रादुर्भूता विचक्षणे ॥ २३ ॥ अथ संवर्धमानोऽसौ, शरीरेण प्रतिक्षणम् । जडस्तु यादृक संपन्नस्तदिदानी निबोधत ॥ २४ ॥ विपर्यस्तमनाः सत्यशौचसन्तोषवर्जितः । मायावी पिशुनः कीबो, निन्दकः साधुसंहतेः ॥ २५ ॥ असत्यसन्धः पापात्मा, गुरुदेवविडम्बकः । असत्प्रलापो लो विचक्षणजडवृत्तान्त: ॥३२५॥ उ.भ. Jan Education Intemanong For Private Personel Use Only sinelibrary.org Page #330 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३- प्र. ॥ ३२६ ॥ Jain Education भान्धः परेषां चित्तभेदकः ॥ २६ ॥ अन्यश्चित्ते वदत्यन्यच्चेष्टते क्रिययाऽपरम् । दह्यते परसम्पत्सु परापत्सु प्रमोदते ॥ २७ ॥ गर्वाध्मातः सदा क्रुद्धः सर्वेषां भषणप्रियः । आत्मश्लाघापरो नित्यं रागद्वेषवशानुगः ॥ २८ ॥ किं चात्र बहुनोक्तेन ?, ये ये दोषाः सुदुर्जने । गीयन्ते तेऽखिलास्तत्र, प्रादुर्भूतास्ततो जडे ॥ २९ ॥ एवं च वर्धमानौ तौ स्वगेहे सुखलालितौ । विचक्षणजडौ प्राप्तौ यौवनं परिपाटितः ॥ ३० ॥ इतश्च गुणरत्नानामुत्पत्तिस्थानमुत्तमम् । पुरं निर्मलचित्ताह्वं, विद्यते लोकविश्रुतम् ॥ ३१ ॥ तत्रान्तरङ्गे नगरे, नृपो नाम्ना मलक्षयः । अस्ति सद्गुणरत्नानां, जनकः पालकश्च सः ॥ ३२ ॥ तस्य सुन्दरता नाम, महादेवी मनः प्रिया । विद्यते चारुसर्वाङ्गी, सा तद्रत्नविवर्धिका ॥ ३३ ॥ ताभ्यां च कालपर्यायाज्जाता पद्मदलेक्षणा । बुद्धिर्नाम गुणैराढ्या, कन्यका कुलवर्धनी ॥ ३४ ॥ ततः सा गुणरूपाभ्यामनुरूपं विचक्षणम् । विचिन्त्य प्रहिता बाला, ताभ्यां तस्य स्वयंवरा ।। ३५ ।। परिणीता च सा तेन, महाभूतिप्रमोदतः । विचक्षणेन सत्कन्या, जाता च मनसः प्रिया ॥ ३६ ॥ तया युक्तस्य तस्योच्चैर्भुञ्जानस्य मनःसुखम् । विचक्षणस्य गच्छन्ति दिनानि शुभकर्मणा ॥ ३७ ॥ अथान्यदा क्वचिद्बुद्धेर्वार्तान्वेषणकाम्यया । मलक्षयेण प्रहितो, विमर्शो निजपुत्रकः ॥ ३८ ॥ स च बुद्धौ दृढनेहभावभावितमानसः । तस्या एव समीपस्थः, सद्भगिन्याः स्थितो मुदा ॥ ३९ ॥ सहोदरसमायुक्ता, भर्त्रा च बहुमानिता । ततः सा चित्तनिर्वाणाद्गर्भ गृह्णाति बालिका ॥ ४० ॥ अथ तस्याः शुभे काले, सद्गर्भपरिपाकतः । जातो देदीप्यमानाङ्गः, प्रकर्षो नाम दारकः ॥ ४१ ॥ जातः संवर्धमानोऽसौ प्रकर्षो बुद्धिनन्दनः । विचक्षणगुणैस्तुल्यो, विमर्शस्यातिवल्लभः ॥ ४२ ॥ अथान्यदा स्वकं दृष्टं, काननं सुमनोहरम् । विचक्षणजडाभ्यां भो !, नाम्ना वदनकोटरम् ॥ ४३ ॥ तत्र खादनपानेन, ललमानौ यथेच्छया । तौ द्वावपि स्थितौ कवित्कालं संतुष्टमानसौ ॥ ४४ ॥ तत्र कुन्दसमाः शुभ्रा, रदनाः सन्ति वृक्षकाः । तेषां च वीथिकायुग्मं, ताभ्यां दृष्टं मनोहरम् ॥ ४५ ॥ बुद्ध्युत्पत्तिः प्रकर्षात्पत्तिः ॥ ३२६ ॥ ainelibrary.org Page #331 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥३२७ ॥ ततः कुतूहलेनान्तः, प्रविश्य प्रविलोकितम् । तत्र चालब्धपर्यन्त्र, दृष्टं ताभ्यां महाबिलम् ॥ ४६॥ ततो विस्फारिताक्षाभ्यां, कौतुकेन रसनालो. सविस्मयम् । विचक्षणजडाभ्यां तत् , सुचिरं संनिरीक्षितम् ॥ ४७ ॥ अथ तस्मात्समुद्भूता, रक्तवर्णा मनोहरा । दासचेट्या समं काचि लताभ्यां ललना चारुविग्रहा ॥ ४८ ॥ तां वीक्ष्य स जडश्चित्ते, परं हर्षमुपागतः । ततश्च चिन्तयत्येवं, विपर्यासितमानसः ॥ ४९॥ अहो संग: अपूर्विका योषिदहो सुन्दरदर्शना । अहो संस्थानमेतस्या, अहो रूपमहो गुणाः ॥ ५० ॥ किमेषा नाकतो मुग्धा, भ्रष्टा स्यादमरा-15 ङ्गना? । किं वा पातालतो बाला, नागकन्या विनिर्गता? ॥ ५१ ॥ अथवा नहि नहि सुष्टु मया चिन्तितं, यतः-वर्गे वा नागलोके वा, कुतः स्यादियमीदृशी ? । मत्यै च दूरतोऽपास्ता, वार्ताऽपीदृक्षयोषितः॥५२॥ तन्नूनं विधिना मयं, परितुष्टेन कल्पिता । निर्माप्येयं प्रयत्नेन, सुन्दरैः परमाणुभिः ।। ५३ ॥ अन्यच्च-नूनं पुरुषहीनेयं, मदर्थ विहिता वने । यतो मां वीक्षते बाला, लोलदृष्टिर्मुहुर्मुहुः ॥५४॥ गत्वा समीपमेतस्याः, कृत्वा चित्तपरीक्षणम् । ततः करोमि स्वीकारं, किं ममान्येन चेतसा ? ॥ ५५ ॥ इतश्च-विचक्षणश्च तां दृष्ट्वा, ललनां ललिताननाम् । ततश्चेतसि संपन्नो, वितर्कोऽयं महात्मनः ॥ ५६ ॥ एकाकिनी वने योषा, परकीया मनोरमा । न द्रष्टुं युज्यते रागानापि संभाषणोचिता ॥ ५७ ॥ यतः सन्मार्गरक्तानां, व्रतमेतन्महात्मनाम् । परस्त्रियं पुरो दृष्ट्वा, यान्त्यधोमुखदृष्टयः॥ ५८ ॥ अतो ब्रजाम्यतः स्थानात्किं ममापरचिन्तया? । ततो गन्तुं प्रवृत्तोऽसौ, हस्तेनाकृष्य तं जडम् ॥ ५९॥ तेन चाकृष्यमाणोऽसौ, कथचिदलिना जडः । हृतसर्वस्ववन्मोहात्परं दुःखमुपागतः ॥ ६० ॥ यावत्तौ गच्छतः स्तोकं, भूभागं राजपुत्रकौ । तावत्सानुचरी तस्याः, पश्चालमा समागता ॥ ६१ ॥ तया च दूरत एव विहितः पूत्कारः, यदुत-बायध्वं भो नाथास्त्रायध्वं, हा हताऽस्मि मन्दभागिनी, ततो वलितस्तदभिमुखं जडः, तेनाभिहितं-सुन्दरि! मा भैषीः, कथय कुतस्ते भयमिति, तयाऽभिहितं यद्भवन्तौ मम स्वामिनी वि ककर ३२७॥ JainEducation For Private Personel Use Only Jainelibrary.org Page #332 -------------------------------------------------------------------------- ________________ उपमिती ॥३२८॥ मुच्य चलितौ तेनैषा जातमूर्छा म्रियते लग्नाऽधुना, तस्माद्देवौ ! तावत्समीपे स्थीयतां भवद्भ्यामेतस्याः येन युष्मत्सन्निधानेन मनाक्स्वस्थीभूतायां स्वामिन्यां ततोऽहं निराकुला सती भवतोरेतत्स्वरूपं समस्तं विज्ञपयामि, ततो जडेनाभिहितो विचक्षणः-भ्रातर्गम्यतामेतत्वामिनीसमीपे, भवतु सा स्वस्था, विज्ञपयत्वेषा यथाविवक्षितं, को दोषः ?, विचक्षणेन चिन्तितं-न सुन्दरमिदं, इयं हि वष्टा चेटी तरला स्वभावेन प्रतारयिष्यति नूनमस्मान् , अथवा पश्यामि तावत्किमेषा तत्र गता जल्पति ?, न चाहमनया प्रतारयितुं शक्यः, तस्माद्गच्छामि, काऽत्र मम शङ्का ?, एवं विचिन्त्याभिहितं विचक्षणेन-भ्रातरेवं भवतु, ततो गतौ पश्चान्मुखौ विचक्षणजडौ, प्राप्तौ तत्समीपे, स्वस्थीभूता ललना, निपतिता दासचेटी तयोश्चरणेषु, अभिहितमनया-महाप्रसादः, अनुगृहीताऽस्मि युवाभ्यां, जीविता खामिनी, दत्तं मे जीवितं, जडेनाभिहितं-सुन्दरि ! किनामिकेयं तव स्वामिनी ?, चेट्याऽभिहितं-देव! सुगृहीतनामधेया रसनेयमभिधीयते, जडेनाभिहितं-भ-10 वती किनामिकामवगच्छामि ?, ततः सलज्जमभिहितमनया-देव! लोलताऽहं प्रसिद्धा लोके, चिरपरिचिताऽपि विस्मृताऽधुना देवस्य, तत्किमहं करोमि मन्दभागिनीति, जडेनाभिहितं-भद्रे ! कथं मम स्वं चिरपरिचिताऽसि ?, लोलतयाऽभिहितं-इदमेवास्माभिर्विज्ञपनीयं, जडः प्राह-विज्ञपयतु भवती, लोलतयोक्तं-अस्ति तावदेषा मम स्वामिनी परमयोगिनी, जानात्येवातीतानागतं, अहमपि तस्याः प्रसादादेवंविधैव । इतश्च कर्मपरिणाममहाराजभुक्तौ स्थितमस्त्यसंव्यवहारनगरं, तत्र कदाचिद्भवतोरवस्थानमासीत् , ततः कर्मपरिणामादेशे-४ पूर्वसांगत्यं | नैवायातौ भवन्तावेकाक्षनिवासपुरे, ततोऽप्यागतौ विकलाक्षनिवासे, तत्र त्रयः पाटका विद्यन्ते, तत्र प्रथमे द्विहृषीकाभिधानाः कुलपु काः प्रतिवसन्ति, ततस्तेषां मध्ये वर्तमानाभ्यां युवाभ्यां यथानिर्देशकारितया प्रसन्नेन कर्मपरिणाममहानरेन्द्रेण भटभुक्तया दत्तमिदं वद- ॥३२८ ॥ नकोटरं काननं, एतच्च स्वाभाविकमेवात्र सर्वदा विद्यत एव महाविलं, इयं च सर्वाप्यस्मदुत्पत्तेः पूर्विका वार्ता, ततो विधिना चिन्तितं For Private & Personel Use Only AN-inelibrary.org Page #333 -------------------------------------------------------------------------- ________________ उपमितौ ॥३२९॥ -गृहिणीरहिताविमौ वराको न सुखेन तिष्ठतः अतः करोम्यनयोहिणीमिति, ततस्तेन भगवता विधात्रा दयापरीतचेतसा युवयोनिमित्तमत्रैव महाविले निर्वर्तितैषा मे स्वामिनी, तथाऽहं चास्या एवानुचरीति, जडेन चिन्तितं-अये! यथा मया विकल्पितं तथैवेदं संपन्नं, अस्मदर्थमेवेयं रसना निष्पादिता वेधसा, अहो मे प्रज्ञातिशयः, विचक्षणेन चिन्तितं-कः पुनरयं विधिर्नाम?, हुं ज्ञातं, स एव कर्मपरिणामो भविष्यति, कस्यान्यस्येदृशी शक्तिरिति, जडः प्राह-भद्रे! ततस्ततः, लोलतयोक्तं ततः प्रभृत्येषा मे स्वामिनी युक्ता मया युवाभ्यां सह खादन्ती नानाविधानि खाद्यकानि पिबन्ती विविधरसोपेतानि पानकानि ललमाना यथेष्टचेष्टया तत्रैव विकलाक्षनिवासे नगरे त्रिष्वपि पाटकेषु तथा पञ्चाक्षनिवासे मनुजगतो अन्येषु च तथाविधेषु स्थानेषु विचरिता भूयांसं कालं, अत एव क्षणमप्येषा युष्मद्विरहं न विषहते, युष्मदवधीरणया चागतमूर्छा म्रियते स्वामिनी, तदेवमहं भवतोश्चिरपरिचिताऽस्मि, एतच्चाकर्ण्य सिद्धं नः समीहितं इति भावनया परितुष्टो जडः, ततोऽभिहितमनेन—सुन्दरि! यद्येवं प्रविशतु तव स्वामिनी नगरे, पवित्रयत्वेकं स्वावस्थानेन महाप्रासाद, येन पुनस्तत्र चिरन्तनस्थित्या सुखमास्महे, लोलतयाऽभिहितं—मा मैवमाज्ञापयतु देवः, न निर्गतेयं स्वामिनी कदाचिदपीतः काननात्, पूर्वमपीयमत्रैव वर्तमाना युवाभ्यां सह ललिता, तधुनाऽप्यस्मिन्नेव स्थाने तिष्ठन्ती लालयितुं युज्यते स्वामिनी, जडः प्राह यद्भवती जानीते तदेव क्रियते, सर्वथा त्वमेवात्र प्रमाणं, कथनीयं यद्रोचते तव स्वामिन्यै येन संपादयामः, लोलतयोक्तं महाप्रसादः, किमत्रापरमुच्यतां ?, अनुभवतु भवतोः स्वामिनी लालनेन सुखामृतमविच्छेदेनेति । एवं च स्थापित सिद्धान्त-तत आरभ्य यत्नेन, जडो वदनकोटरे । तिष्ठन्तीं रसनां नित्यं, लालयत्येव मोहतः ॥ १॥ कथं ?-क्षीरेक्षुशर्कराखण्डदधिसर्पिगुंडादिभिः । पक्वान्नखाद्यकैर्दिव्यैर्द्राक्षादिवरपानकैः ॥२॥ मद्यैर्मासरसैश्चित्रैमधुभिश्च विशेषतः । ये चान्ये लोक विख्याता, रसास्तैश्च दिने दिने ॥३॥ रसनालोलतास्वीकार: पालनंतयोः A Jain Education Onjainelibrary.org Page #334 -------------------------------------------------------------------------- ________________ 16 उपमिती तृ. ३-प्र. ॥३३ ॥ लोकनिन्दा एवं लालयतस्तस्य, जडस्य रसनां सदा । यदि झूणं भवेत्तच्च, कथयत्येव लोलता ॥ ४ ॥ यतः सानुदिनं वक्ति, स्वामिनी मधुरप्रिया । मांसमाहर मद्यं च, नाथ! मृष्टं च भोजनम् ॥ ५॥ ददस्व व्यजनान्यस्यै, रोचन्ते तानि सर्वदा । तत्सर्व स करोत्येव, मन्वानोऽनुग्रह जडः ॥६॥ सततं लालनासक्तो, भार्यायाः प्रतिवासरम् । क्लेशराशिनिमग्नोऽपि, मोहादेवं च मन्यते ॥ ७॥ यदुत-धन्योऽहं कृतकृत्योऽहमहो मे सुखसागरः । यस्येदृशी शुभा भार्या, संपन्ना पुण्यकर्मणः ॥ ८ ॥ नास्ति नूनं मया सदृक् , सुखितो भुवनत्रये । यतो|ऽस्या लालनां मुक्त्वा, किं नाम भुवने सुखम् ? ॥ ९॥ यतोऽलीकसुखास्वादपरिमोहितचेतनः । तदर्थ नास्ति तत्कर्म, यदसौ नानुचेष्टते ॥ १०॥ तं भार्यालालनोद्युक्तं, तथा दृष्ट्वाऽखिलो जनः । जडं हसितुमारब्धः, सत्यमेष जडो जडः ॥ ११ ॥ यतो धर्मार्थमोक्षेभ्यो, विमुखः पशुसन्निभः। रसनालालनोद्युक्तो, न चेतयति किञ्चन ।। १२ ।। जडस्तु तत्र गृद्धात्मा, लोकैरेवं सहस्रशः । हसितो 8 | निन्दितश्चापि, न कथञ्चिन्निवर्तते ।। १३ ।। विचक्षणस्तु तच्छ्रुत्वा, लोलतायाः प्रभाषितम् । ततश्च चिन्तयत्येवं, तदा मध्यस्थमानसः ॥ १४ ॥ अस्ति तावदियं भार्या, मम नास्त्यत्र संशयः । आस्माके दृश्यते येन, वने वदनकोटरे ॥ १५॥ केवलं यदियं वक्ति, रस-1 नालालनं प्रति । अपरीक्ष्य न कर्तव्यं, तन्मया सुपरिस्फुटम् ॥ १६ ॥ यतः स्त्रीवचनादेव, यो मूढात्मा प्रवर्तते । कार्यतत्त्वमविज्ञाय, तेनानर्थो न दुर्लभः ॥ १७ ॥ ततोऽनादरतः किञ्चिल्लोलतायाचने सति । दत्त्वा खाद्यादिकं तावत्कुर्महे कालयापनाम् ॥१८॥ ततश्च-भार्येयं पालनीयेति, मत्वा रागविवर्जितः । ददानः शुद्धमाहारं, लोलतां च निवारयन् ॥ १९ ॥ अविश्रब्धमनास्तस्यां, लोकयात्रानुरोधतः । अनिन्दितेन मार्गेण, रसनामनुवर्तयन् ।। २० ।। धर्मार्थकामसंपन्नो, विद्वद्भिः परिपूजितः । स्थितो विचक्षणः कालं, कियन्तमपि लीलया ॥ २१ ॥ युग्मम् । तं च तेजस्विनं मत्वा, निरीहं च विचक्षणम् । भावज्ञा किञ्चिदप्येनं, याचते नैव लोलता ।। २२॥ ॥३३०॥ Jain Educatio n al For Private & Personel Use Only Dr.jainelibrary.org Page #335 -------------------------------------------------------------------------- ________________ उपमिती टस लोलताविनिर्मुक्तो, रसनां पालयन्नपि । अशेषलेशहीनात्मा, सुखमास्ते विचक्षणः ।। २३ ।। यत:-ये जाता ये जनिष्यन्ते, जडस्येह विचक्षणतु. ३-प्र. दुरात्मनः । रसनालालने दोषा, लोलता तत्र कारणम् ॥ २४ ॥ विचक्षणेन सा यस्माल्लोलताऽलं निराकृता । रसनापालनेऽप्यस्य, ततो-|| स्योपेक्षा ॥३३१॥ |ऽनर्थो न जायते ॥ २५ ॥ इतश्च तुष्टचित्तेन, जडेनाम्बा स्वयोग्यता । ज्ञापिता रसनालाभ, जनकश्चाशुभोदयः ।। २६ ॥ तयोरपि मन-1 मातापि| स्तोषस्तच्छ्रुत्वा समपद्यत । ततस्ताभ्यां जडः प्रोक्तः, स्नेहापूर्णेन चेतसा ।। २७॥-पुत्रानुरूपा ते भार्या, संपन्ना पुण्यकर्मणा । सुन्दरं । तृज्ञापन च त्वयाऽऽरब्धं, यदस्याः पुत्र! लालनम् ॥ २८ ॥ इयं हि सुखहेतुस्ते, सुभार्येयं वरानना । ततो लालयितुं युक्ता, पुत्र! रात्रिन्दिवं त्वया ॥ २९ ॥ ततश्च-स्वयमेव प्रवृत्तोऽसौ, जनकाभ्यां च चोदितः । एक सोन्माथिता बाला, मयूरैर्लपितं तथा ॥ ३० ॥ ततो गाढतरं15 रक्तो, रसनायां जडस्तदा । तल्लालनार्थ मूढात्मा, सहतेऽसौ विडम्बनाः ॥ ३१ ॥ इतो विचक्षणेनापि, स्वीयस्तातः शुभोदयः । ज्ञापितो| रसनालाभं, माता च निजचारुता ॥ ३२ ॥ तथा बुद्धिप्रकर्षों च, विमर्शश्च विशेषतः । बोधितो रसनावाप्तिं, मिलितं च कुटुम्बकम् ॥ ३३ ॥ ततः शुभोदयेनोक्तं, वत्स! किं ते प्रकथ्यते ? | जानासि वस्तुनस्तत्त्वं, सत्योऽसि त्वं विचक्षणः ॥ ३४ ॥ तथापि ते प्रकृत्यैव, यन्ममोपरि गौरवम् । तेन प्रचोदितो वत्स!, तवाहमुपदेशने ॥ ३५ ॥ "वत्स! तावत्समस्तापि, नारी पवनचञ्चला । क्षणरक्तविरक्ता नारीदोषाः “च, सन्ध्याभ्रालीव वर्तते ।। ३६ ।। नदीव पर्वतोद्भूता, प्रकृत्या नीचगामिनी । दर्पणार्पितदुर्ग्राह्यवदनप्रतिमोपमा ॥ ३७ ॥ बहुकौटिल्य"नागानां, संस्थापनकरण्डिका । कालकूट विषस्योच्चैलतेव मरणप्रदा ॥ ३८ ॥ नरकानलसन्तापदायिकेयमुदाहृता । मोक्षप्रापकसद्ध्यानशत्रु"भूता च वर्तते ॥ ३९ ॥ कार्य संचिन्तयत्यन्यद्भाषतेऽन्यच्च मायया । करोत्यन्यच्च सा पुंसः, शुद्धशीला च भासते ॥ ४० ॥ ऐन्द्रजा- ॥३३१॥ "लिकविद्येव, दृष्टेराच्छादकारिका । नरचित्तजतुद्रावकारिणी वह्निपिण्डवत् ॥४१॥ प्रकृत्यैव च सर्वेषां, वैमनस्यविधायिनी । संसारचक्र ACADARAKAS Jain Education For Private & Personel Use Only Enelibrary.org Page #336 -------------------------------------------------------------------------- ________________ उपमितौ तृ.३-अ. SCA-NCR-CA ॥३३२॥ “विभ्रान्तिहेतुर्नारी बुधैर्मता ॥४२॥ पुंभिरास्वादितं दिव्यं, विवेकामृतभोजनम् । क्षुद्रेव वामयत्येषा, भुज्यमाना न संशयः॥४३॥ "अनृतं साहसं माया, नैर्लज्यमतिलोभिता । निर्दयत्वमशौचं च, नार्याः स्वाभाविका गुणाः ॥४४॥ वत्स! किं बहुनोक्तेन ?, ये केचि| "दोषसञ्चयाः । ते नारीभाण्डशालायामाकालं सुप्रतिष्ठिताः ॥४५॥” तस्मात्तस्याः सदा पुंसा, न कर्तव्यो हितैषिणा । विश्रम्भवशगो ह्यात्मा, तेनेदमभिधीयते ॥ ४६॥-येयं ते रसना भार्या, संपन्ना लोलतायुता । न सुन्दरैषा मे भाति, को वा योगस्तवानया? ॥४७॥ यतो न ज्ञायतेऽद्यापि, कुतस्त्येयं ततस्त्वया । सङ्ग्रहं कुर्वताऽमुष्या, मूलशुद्धिः परीक्ष्यताम् ॥ ४८ ॥ यतः-अत्यन्तमप्रमत्तोऽपि, मूलशुद्धेरवेदकः। स्त्रीणामर्पितसद्भावः, प्रयाति निधनं नरः॥४९॥ ततो निजचारुतयाऽभिहितं-वत्स विचक्षण! सुन्दरं ते जनकेन मन्त्रितं, अन्विष्यतामस्या रसनाया मूलशुद्धिः, को दोषः ?, विज्ञातकुलशीलस्वरूपा हि सुखतरमनुवर्तनीया भविष्यति, बुद्ध्याऽभि रसनामूहितं-आर्यपुत्र! यद्गुरू आज्ञापयतस्तदेवानुष्ठातुं युक्तमार्यपुत्रस्य, अलङ्घनीयवाक्या हि गुरवः सत्पुरुषाणां भवन्ति, प्रकर्षः प्राह- लशुद्धये तात! सुन्दरमम्बया जल्पितं, विमर्शेनोक्तं, को वाऽत्रासुन्दरं वक्तुं जानीते?, सर्वथा सुन्दरमेवेदं यत्सुपरीक्षितं क्रियत इति, विचक्ष-12 विमर्शप्रणेन चिन्तितं-सुन्दरमेतानि मत्रयन्ति, न संग्रहणीयैव विदुषा पुरुषेणाविज्ञातकुलशीलाचारा ललना, केवलं कथितमेव मम लोलतया कर्षगमनं रसनायाः सम्बन्धि मूलोत्थानं, विज्ञातश्चाधुना मया शीलाचारः यदुत-खादनपानप्रियेयं रसना, अथवा नहि नहि, को हि सकर्णकः पुरुषो भुजङ्गवनितागतिकुटिलतरचित्तवृत्तेः कुलयोषितोऽपि वचने संप्रत्ययं कुर्यात् ?, किं पुनर्दासचेट्यः ?, तत्कीदृशो मम लोलतावचने संप्रत्ययः?, शीलाचारोऽपि सहसंवासेन भूयसा च कालेन सम्यग् विज्ञायते, न यथाकथञ्चित् , तत्किमनेन बहुना ?, करोमि तावदहं तातादीनामुपदेशं ॥३३२॥ गवेषयाम्यस्या रसनाया मूलशुद्धिं, ततो विज्ञाय यथोचितं करिष्यामीति विचिन्त्य विचक्षणेनाभिहितं यदाज्ञापयति तातः, केवलं तातः | Jain Education inairy For Private Personel Use Only Page #337 -------------------------------------------------------------------------- ________________ ५ उपमिती तृ. ३-प्र. रसनामूलशुद्धये विमर्शप्रकर्षगमनं ॥३३३॥ स्वयमेव निरूपयतु, कः पुनरत्र रसनामूलशुद्धिगवेषणार्थ प्रस्थापनायोग्य इति, शुभोदयेनोक्तं-वत्स! अयं विमर्शः परमरूपकार्यभरस्य निर्वाहणक्षमः, तथाहि-"युक्तं चायुक्तवद्भाति, सारं चासारमुच्चकैः । अयुक्तं युक्तवद्भाति, विमर्शेन विना जने ॥१॥ "तस्य हेयमुपादेयमुपादेयं च हेयताम् । भजेत वस्तु यस्यायं, विमर्शो नानुकूलकः ॥२॥ अत्यन्तगहने कार्ये, मतिभेदतिरोहिते । विमर्शः "कुरुते नृणामेकपक्षं विवेचितम् ।। ३ ॥ किं च-नरस्य नार्या देशस्य, राज्यस्य नृपतेस्तथा । रत्नानां लोकधर्माणां, सर्वस्य भुवनस्य वा “॥ ४ ॥ देवानां सर्वशास्त्राणां, धर्माधर्मव्यवस्थितेः । विमर्शोऽयं विजानीते, तत्त्वं नान्यो जगत्रये ॥ ५॥ येषामेष महाप्राज्ञो, वत्स! "निर्देशकारकः । ते ज्ञातसर्वतत्त्वार्था, जायन्ते सुखभाजनम् ॥ ६ ॥” अतो धन्योऽसि यस्याय, विमर्शस्तव बान्धवः । न कदाचिदधन्यानां, चिन्तारत्नेन मीलकः ॥ ७ ॥ एष एव नियोक्तव्यो, भवताऽत्र प्रयोजने । भानुरेव हि शर्वर्यास्तमसः क्षालनक्षमः ॥ ८ ॥ विचक्षणेनाभिहितं यदाज्ञापयति तातः, ततो निरीक्षितमनेन विमर्शवदनं, विमर्शः प्राह-अनुग्रहो मे, विचक्षणेनोक्तं-यद्येवं ततः शीघ्रं विधीयतां भवता तातादेशः, विमर्शनाभिहितं-एष सज्जोऽस्मि, केवलं विस्तीर्णा वसुन्धरा नानाविधा देशा भूयांसि राज्यान्तराणि तद्यदि कथञ्चिन्मे कालक्षेपः स्यात्ततः कियतः कालान्निवर्तितव्यं ?, विचक्षणेनोक्तं-भद्र ! संवत्सरस्ते कालावधिः, विमर्शः प्राह -महाप्रसादः, ततो विहितप्रणामश्चलितो विमर्शः, अत्रान्तरे शुभोदयस्य पादयोर्निपत्याभिवन्द्य निजचारुतां प्रणम्य च जननीजनको प्रकणाभिहितं-तात! यद्यपि ममार्यकताताम्बाविरहेऽपि न मनसो निर्वृतिस्तथापि सहचरतया मातुले मम गाढतरं प्रतिबद्धमन्तःकरणं, नाहं मामेन विरहितः क्षणमात्रमपि जीवितुमुत्सहे, ततो मामनुजानीत यूयं येनाहमेनं गच्छन्तमनुगच्छामीति, एतच्चाकोल्लसितापत्यस्नेहमोहपूरितहृदयेनानन्दोदकबिन्दुसन्दोहप्लावितनयनपुटेन विचक्षणेन दक्षिणकराङ्गुलीभिरुन्नामितं प्रकर्षस्य मुखकमलकं दत्ता चुम्बिका ३३३॥ Jain Education a l For Private & Personel Use Only Mujainelibrary.org Page #338 -------------------------------------------------------------------------- ________________ उपमिती च. ४-प्र. ॥३३४॥ MACHARACHAN आघातो मूर्धप्रदेशः, साधु वत्स! साध्वितिवदता निवेशितश्चासौ निजोत्सङ्गे, शुभोदयं च प्रत्यभिहितं-तात! दृष्टो बालकस्य विनयः । निरूपितो वचनविन्यासः ? आकलितः स्नेहसारः?, शुभोदयः प्राह-वत्स! किमत्राश्चर्य ?, त्वया बुद्धेर्जातस्येदृशमेव चेष्टितं युज्यते, किं चवत्स!-न युक्तमिदमस्माकं, स्नुषापौत्रकवर्णनम् । विशेषतस्तवाभ्यणे, यत एतदुदाहृतम् ॥ १॥ प्रत्यक्षे गुरवः स्तुत्याः, परोक्षे मित्रबान्धवाः। भृतकाः कर्मपर्यन्ते, नैव पुत्रा मृताः स्त्रियः॥ २ ॥ तथापि चानयोदृष्ट्वा, गुणसम्भारगौरवम् । अवर्णितेन तेनाहं, पुत्र! शक्नोमि नासितुम् ॥ ३ ॥ इयं हि भार्या ते बुद्धिरनुरूपा वरानना । गुणवृद्धिकरी धन्या, यथा चन्द्रस्य चन्द्रिका ॥ ४॥ भर्तृस्नेहपरा पट्टी, सर्वकार्यविशारदा । बलसम्पादिका गेहभरनिर्वहणक्षमा ॥ ५ ॥ विशालदृष्टिरप्येषा, सूक्ष्मदृष्टिरुदाहृता । सर्वसुन्दरदेहापि, द्वेषहेतुर्जडात्मनाम् ।। ६ ॥ अथवा-मलक्षयेण जनिता, पुरे निर्मलमानसे । या च सुन्दरतापुत्री, तस्याः को वर्णनक्षमः ? ॥ ७ ॥ अत एव प्रकर्षोऽपि, नेदानी बहु वर्ण्यते । अनन्तगुण एवायं, जनयित्र्या विभाव्यते ॥ ८ ॥ वत्स! किं बहुनोक्तेन ?, धन्यस्त्वं सर्वथा जने । | यस्येदृशं महाभाग, संपन्नं ते कुटुम्बकम् ॥९॥ अत एव वयं चित्ते, साशङ्काः साम्प्रतं स्थिताः । आकर्ण्य रसनालाभं, नोचितेयं यतस्तव ॥ १०॥ मा भूदुद्धेर्विघाताय, सपत्नी मत्सरादियम् । विशेषतः प्रकर्षस्य, तेन चिन्तातुरा वयम् ।। ११ । किं वा कालविलम्बेन?, प्रस्तुतं प्रविधीयताम् । ततो यथोचितं ज्ञात्वा, युक्तं यत्तत्करिष्यते ॥ १२ ॥ मातुलनेहबद्धात्मा, प्रकर्षः प्रस्थितो यदि । इदं चारुतरं जातं, क्षीरे खण्डस्य योजनम् ॥ १३ ॥ तदेतौ सहितावेव, गच्छतां कार्यसिद्धये । युवाभ्यां न तु कर्तव्या, चिन्तेति प्रतिभाति मे ॥ १४॥ * ततो विचक्षणेन बुद्ध्या चाभिहितं यदाज्ञापयति तातः, ततो निपतितौ गुरूणां चरणेषु विमर्शप्रकर्षों कृतमुचितकरणीयं प्रवृत्तौ गन्तुं इतश्च तदा शरत्कालो वर्तते, स च कीदृशः?-शस्यसम्भारनिष्पन्नभूमण्डलो, मण्डलाबद्धगोपालरासाकुलः । साकुलत्वप्रजाजातसारक्षणो, शरद्धेमन्तवर्णनं ॥३४॥ For Private Personel Use Only Page #339 -------------------------------------------------------------------------- ________________ उपमितौ रक्षणोद्युक्तसच्छालिगोपप्रियः ॥ १॥ यत्र च शरत्काले जलवर्जितनीरदवृन्दचितं, स्फुटकाशविराजितभूमितलम् । भवनोदरमिन्दुकरै- शरद्धेमच.४-प्र. विशदं, कलितं स्फटिकोपलकुम्भसमम् ॥ २॥ अन्यच्च-शिखिविरावविरागपरा श्रुतिः, श्रयति हंसकुलस्य कलस्वनम् । न रमते च न्तवर्णन कदम्बवने तदा, विषमपर्णरता जनदृष्टिका ।। ३ ।। लवणतिक्तरसाच्च पराङ्मुखा, मधुरखाद्यपरा जनजिविका । स्फुटमिदं तदहो प्रियता॥३३५॥ करो, जगति शुद्धगुणो न तु संस्तवः ॥ ४ ॥ तथा स्वच्छसन्नीरपूरं सरोमण्डलं, फुल्लसत्पद्मनेत्रैर्दिवा वीक्षते । यन्नभस्तत्पुनर्लोकयात्रेच्छया, रात्रिनक्षत्रसल्लोचनैरीक्षते ॥ ५ ॥ नन्दितं गोकुलं मोदिताः पामराः, पुष्पितो नीपवृक्षो निशा निर्मला । चक्रवाकस्तथापीह विद्रा-15 णको, भाजनं यस्य यत्तेन तल्लभ्यते ॥६॥ ततश्चैवंविधे शरत्समये पश्यन्तौ मनोरमकाननानि विलोकयन्तौ कमलखण्डभूषितसरोवराणि निरीक्षमाणौ प्रमुदितानि ग्रामाकरनगराणि हृष्टौ शक्रोत्सवदर्शनेन तुष्टौ दीपालिकावलोकनेन आह्लादितौ कौमुदीनिरीक्षणेन परीक्षमाणौ जनहृदयानि प्रयुञ्जानौ स्वप्रयोजनसिद्ध्यर्थमुपायशतानि विचरितौ बहिरङ्गदेशेषु विमर्शप्रकर्षों, न दृष्टं क्वचिदपि रसनायाः कुलं, तथा च विचरतोस्तयोः समायातो हेमन्तः, कीदृशश्चासौ ?–अघितचेलतैलवरकम्बलरल्लकचित्रभानुको, विकसिततिलकलोध्रवरकुन्दमनोहरमल्लिका वनः । शीतलपवनविहितपथिकस्फुटवादितदन्तवीणको, जलराशिकिरणहर्म्यतलचन्दनमौक्तिकसुभगताहरः ॥ १॥ यत्र च हेमन्ते दुर्जन18| सङ्गतानीव हस्वतमानि दिनानि सजनमैत्रीव दीर्घतरा रजन्यः सज्ञानानीव संगृह्यन्ते धान्यानि काव्यपद्धतय इव विरच्यन्ते मनोहरा वेण्यः सुजनहृदयानीव विधीयन्ते स्नेहसाराणि वदनानि परबलकलकलेन रणशिरसि सुभटा इव निवर्तन्ते दवीयोदेशगता अपि निजद्यिताविकटनितम्बबिम्बपयोधरभरशीतहरोष्मसंस्मरणेन पथिकलोका इति,-प्रतापहानिः संपन्ना, लाघवं च दिवाकरे । अथवा-दक्षिणाशावलग्नस्य, सर्वस्यापीदृशी गतिः ॥ १ ॥ अन्यच्च-अयं हेमन्तो दुर्गतलोकान्-प्रियवियोगभुजङ्गनिपातितान् , शिशिरमारुतखण्डि Jain Education in For Private & Personel Use Only Linelibrary.org Page #340 -------------------------------------------------------------------------- ________________ राजसचिते गमनं उपमितौ तविग्रहान् । पशुगणानिव मुर्मुरराशिभिः, पचति किं निशि भक्षणकाम्यया ? ॥१॥ यदा चेयतापि कालेन नोपलब्धा विमर्शप्रकर्षाभ्यां च. ४-प्र. रसनामूलशुद्धिस्तदा प्रविष्टौ तावन्तरङ्गदेशेषु, तत्रापि पर्यटितौ नानाविधस्थानेषु, अन्यदा प्राप्तौ राजसचित्तनगरे, तच्च दीर्घमिवारण्यं, भूरिलोकविवर्जितम् । क्वचिदृष्टगृहारक्षं, ताभ्यां समवलोकिकम् ।। १॥ ततः प्रकर्षणाभिहितं-माम ! किमितीदं नगरं विरलजनतया ॥३३६॥ शून्यमिव दृश्यते ?, किं वा कारणमाश्रित्येदमीदृशं संपन्नं?, विमर्शः प्राह-यथेदं दृश्यते सर्व, समृद्धं निजसम्पदा । केवलं लोकसन्दोहरहितं सुस्थितालयम् ॥१॥ तथेदं भाव्यते नूनं, नगरं निरुपद्रवम् । प्रयोजनेन केनापि, कचिन्निष्क्रान्तराजकम् ॥२॥ युग्मम् । प्रकर्षः प्राह| एवमेतत्सम्यगवधारितं मामेन, विमर्शः प्राह-भद्र ! कियदिदं, जानाम्यहं सर्वस्यैव वस्तुनो दृष्टस्य यत्तत्त्वं, प्रष्टव्यमन्यदपि यत्र ते क|चित्सन्देहः संभवति, प्रकर्षणाभिहितं-माम! यद्येवं ततः किमितीदं नगरं रहितमपि नायकेन विवर्जितमपि भूरिलोकैर्निजश्रियं न परित्यजति ?, विमर्शेनोक्तं-अस्त्यस्य मध्ये कश्चिन्महाप्रभावः पुरुषः तजनितमस्य सश्रीकत्वं, प्रकर्षः प्राह-यद्येवं ततः प्रविश्य निरूपयावस्तं पुरुषं, विमर्शेनोक्तं-एवं भवतु, ततः प्रविष्टौ तौ नगरे प्राप्तौ राजकुले दृष्टस्तत्राहंकारादिकतिचित्पुरुषपरिकरो मिथ्याभिमानो नाम महत्तमः, ततो विमर्शः प्राह-भद्र! सोऽयं पुरुषो यत्प्रभावजन्यमस्य राजसचित्तनगरस्य सश्रीकत्वं, प्रकर्षणोक्तं यद्येवं ततस्तावदेनमुपसृत्य जल्पयावः, पृच्छावश्च कोऽत्र वृत्तान्त इति, विमर्शेनोक्तं-एवं भवतु, ततः संभाषितस्ताभ्यां मिथ्याभिमानः, पृष्टश्च भद्र ! केन पुनर्व्यतिकरण विरलजनमिदं दृश्यते नगरं ?, मिथ्याभिमानः प्राह-ननु सुप्रसिद्धैवेयं वार्ता कथं न विदिता भद्राभ्यां ?, विMमर्शेनोक्तं न कर्तव्योऽत्र भद्रेण कोपः, आवां हि पथिको न जानीवो महच्चात्रार्थे कुतूहलं अतो निवेदयितुमर्हति भद्रः, मिथ्याभि- मानेनोक्तं-अस्ति तावत्समस्तभुवनप्रतीतोऽस्य नगरस्य स्वामी सुगृहीतनामधेयो देवो रागकेसरी, तजनकश्च महामोहः, तथा तयोर्मत्रि ॥ ३३६ ॥ in Educatan in For Private & Personel Use Only R hinelibrary.org Page #341 -------------------------------------------------------------------------- ________________ स उपमितौ तृ. ३-अ. रसनाया मूलशुद्धिः महत्तमाश्च भूयांसो विषयाभिलाषादयः, तेषामितो नगरात् सर्वबलसमुदयेन दण्डयात्रया निर्गतानामनन्तः कालो वर्तते, तेनेदं विरलजनमुपलभ्यते नगरं, विमर्शः प्राह-भद्र ! केन सह पुनस्तेषां विप्रहः ?, मिथ्याभिमानः प्राह-दुरात्मना सन्तोषहतकेन, विमर्शेनोक्तंकिं पुनस्तेन सार्धं विग्रहनिमित्तं?, मिथ्याभिमानेनोक्तं—कचिद्देवादेशेनैव जगद्वशीकरणार्थ विषयाभिलाषेण प्रहितानि पूर्व स्पर्शनरसनादीनि पञ्चात्मीयानि गृहमानुषाणि, ततस्तैर्वशीकृतप्राये त्रिभुवने सन्तोषहतकेन तान्यपि निर्जित्य भूयांसो निर्वाहिताः कियन्तोऽपि लोकाः प्रापिता निर्वृतौ नगर्या, तच्छ्रुत्वा सन्तोषहतकस्योपरि प्रादुर्भूतक्रोधानुबन्धो निर्गतः स्वयमेव देवो रागकेसरी विक्षेपेण, तदिदमत्र विग्रहनिमित्तं, विमर्शेन चिन्तितं-अये ! उपलब्धं तावद्रसनाया नामतो मूलोत्थानं, गुणतः पुनर्विषयाभिलाषं दृष्ट्वा ज्ञास्यामि, यतो जनकानुरूपाणि प्रायेणापत्यानि भवन्ति, ततो भविष्यति मे तद्दर्शनान्निश्चयः, ततोऽभिहितमनेन–भद्र ! यद्येवं ततो भवतां किंनिमित्तमिहावस्थानं ?, मिथ्याभिमानेनोक्तं-प्रस्थितोऽहमप्यासं तदा केवलमपानीकान्निवर्तितो देवेन, अभिहितश्च यथार्य मिथ्याभिमान ! न चलितव्यमितो| नगराद्भवता, इदं हि नगरं त्वयि स्थिते निर्गतेष्वप्यस्मास्वविनष्टश्रीकं निरुपद्रवमास्ते, वयमप्यत्र स्थिता एव परमार्थतो भवामः, यतस्त्वमेवास्य नगरस्य प्रतिजागरणक्षमः, मयाऽभिहितं यदाज्ञापयति देवः, ततः स्थितोऽहं, तदिदमस्माकमत्रावस्थानकारणं, विमर्शेनोक्तंअयि! प्रत्यागता काचिद्देवसकाशात्कुशलवाता ?, मिथ्याभिमानः प्राह-बाढमागता, जितप्रायं वर्तते देवकीयसाधनेन, केवलमसावपि वष्टः | सन्तोषहतको न शक्यते सर्वथाऽभिभवितुं, ददात्यन्तराऽन्तरा प्रत्यवस्कन्दान , निर्वाहयत्यद्यापि कश्चिजनं, अत एव देवेऽपि रागकेसरिणि लग्ने स्वयमेतावान् कालविलम्बो वर्तते, विमर्शनोक्त-क पुनरघुना भवदीयदेवः श्रूयते ?, ततः समुत्पन्ना मिथ्याभिमानस्य प्रणिघिशङ्का, न कथितं यथावस्थितं, अभिहितं चानेन-जानीमः परिस्फुटं, केवलं तामसचित्तं नगरमुररीकृत्य तावदितो निर्गतो देवः, ततः ॐॐॐॐॐॐ ॥३३७॥ उ. भ. २९ Jain Educationa la For Private & Personel Use Only trainelibrary.org Page #342 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. तामसचित्तनगरं कदाचित्तत्रैवावतिष्ठते, विमर्शेनोक्तं-पूरितं भद्रेणावयोः कुतूहलं निवेदितः प्रस्तुतवृत्तान्तः दर्शितं सौजन्यं तद्गच्छावः साम्प्रतमावां, | मिथ्याभिमानेनोक्तं-एवं सिद्धिर्भवतु, तदाकर्ण्य हृष्टो विमर्शः, ततः परस्परं विहितं मनागुत्तमाङ्गनमनं, निर्गतौ राजसचित्तनगराद्वि मर्शप्रकर्षों, विमर्शेनोक्तं-भद्र! कथिता तावदनेन तेषां विषयाभिलाषमानुषाणां मध्ये रसना, तदधुना तमेव विषयाभिलाषं दृष्ट्वा तस्याः ॥३३८॥ स्वरूपमावयोर्गुणतो निश्चेतुं युक्तं, तद्गच्छावस्तत्रैव तामसचित्तनगरे, प्रकर्षः प्राह-यन्मामो जानीते, ततो गतौ तामसचित्तपुरे विमर्शप्रकर्षों, तच्च कीदृशम् ?—"नाशिताशेषसन्मार्गमामूलतस्तेन दुर्ग न लवयं परेषां सदा । सर्वदोद्योतमुक्तं च तद्वर्तते, चौरवृन्दं तु तत्रैव संव"र्धते ॥१॥ वल्लभं तत्सदा पापपूर्णात्मना, निन्दितं तत्सदा शिष्टलोकैः पुरम् । कारणं तत्सदाऽनन्तदुःखोदधेर्वारणं तत्सदाऽशेषसौख्योन्नतेः “॥२॥ केवलं तदपि ताभ्यां विमर्शप्रकर्षाभ्यामीदृशमवलोकितं, यदुत-दवदग्धमिवारण्य, कृष्णवर्ण समन्ततः । रहितं भूरिलोकेन, न | "मुक्तं च निजश्रिया ॥३॥ ततः प्रकर्षस्तं दृष्ट्वा, प्रत्याह निजमातुलम् । माम! किं विद्यते कश्चित्रापि पुरनायकः ? ॥४॥ विमर्शः प्राह "वास्ति, योऽत्र भो! मूलनायकः । केवलं नायकाकारः, कश्चिदत्रास्ति मानवः ॥ ५॥” ततो यावदेतावान् विमर्शप्रकर्षयोर्जल्पः सं18 पद्यते तावदृष्टस्ताभ्यां तत्रैव नगरे प्रवेष्टुकामो दैन्याक्रन्दनविलपनादिभिः कतिचित्प्रधानपुरुषैः परिकरितः शोको नाम पाडीरिकः, ततः संभाषितोऽसौ विमर्शप्रकर्षाभ्यां पृष्टश्च-भद्र ! कोऽत्र नगरे राजा?, शोकः प्राह-ननु भुवनप्रसिद्धोऽयं नरेन्द्रः, तथाहि-महामोहसमुद्भूतो, रागकेसरिसोदरः । धवोऽविवेकितायाश्च, प्रसिद्धोऽयं नराधिपः ॥ १॥ स्वर्गपातालमत्र्येषु, शत्रुभिर्भीतकम्पितैः । नामापि गृह्यते | तस्य, प्रतापहतवैरिणः ।। २ ॥ देवस्याचिन्त्यवीर्यस्य, सत्पराक्रमशालिनः । तस्य द्वेषगजेन्द्रस्य, नाम कः प्रष्टुमर्हति ? ॥३॥ किं च-1 आस्तां तावद्देवः, किं तर्हि ?-या मोहयति वीर्येण, सकलं भुवनत्रयम् । ख्याताऽविवेकिताऽप्यत्र, सा देवी देववल्लभा ॥ ४ ॥ अन्यच्च काकारः, कामः कतिचित्रवान भुवनप्रति शत्रुभिर्भातका ॥३॥ ॥३३८॥ Jain Education For Private & Personel Use Only W w.jainelibrary.org Page #343 -------------------------------------------------------------------------- ________________ उपमितौ नृ. ३-प्र. ॥ ३३९ ॥ Jain Education In —सा महामोहनिर्देशकारिणी गुरुवत्सला । सा महामूढताज्ञायां वर्तते सुन्दरा वधूः ॥ ५ ॥ रागकेसरिनिर्देशं, न लङ्घयति सा सदा । मूढतायाश्च तत्पत्न्याः, सौहार्द दर्शयत्यलम् || ६ || तथा द्वेषगजेन्द्रस्य, सा भर्तुर्गाढवत्सला । तेनाविवेकिता लोके, प्रख्यातिं समुपागता ॥ ७ ॥ तदेतौ भुवनेऽप्यत्र ख्यातौ देवीनरेश्वरौ । इदानीं हन्त भद्राभ्यां कथं प्रष्टव्यतां गतौ ? ॥ ८ ॥ विमर्शः प्राह नैवात्र, कोपः कार्यस्त्वया यतः । सर्वः सर्व न जानीते, सिद्धमेतज्जगत्रये ॥ ९ ॥ आवां दद्वीयसो देशादागतौ न च वीक्षितम् । पूर्वमेतत्पुरं किं तु श्रुतौ देवीनरेश्वरौ ॥ १० ॥ ततञ्च - किं स्याद्वेषगजेन्द्रोऽत्र ?, किं वा स्यान्नगरान्तरे ? । ततः कुतूहलेनेदं, पृष्टं संदिग्धचेतसा ॥ ११ ॥ तद्भद्र ! साम्प्रतं ब्रूहि, किमत्रास्ते नराधिप: ? । किं वा विनिर्गतः कापि ?, पश्यावस्तं नरेश्वरम् ॥ १२ ॥ शोकेनोक्तं जगत्यत्र, वृत्तान्तोऽयमपि स्फुटम् । प्रसिद्ध एव सर्वेषां विदुषां दत्तचेतसाम् ॥ १३ ॥ यथा देवो महामोहस्तत्पुत्रो रागकेसरी । तथा द्वेषगजेन्द्रश्च, समस्तबलसंयुताः ॥ १४ ॥ सन्तोषहतकस्योच्चैर्वधाय कृतनिश्चयाः । विनिर्गताः स्वकस्थानाद्भूरिकालञ्च लङ्घितः || १५ || विमर्शः प्राह यद्येवं, ततो भद्रः किमर्थकम् । इहागतः ? किमास्तेऽत्र, पुरे भोः साऽविवेकिता ? ।। १६ ।। शोकेनाभिहितम् — नास्त्यत्र नगरे तावदधुना साऽविवेकिता । नापि देवसमीपे सा, तत्राकर्णय कारणम् ॥ १७ ॥ यदा तातो महामोहस्तथाऽन्यो रागकेसरी । सन्तोषहतकस्योच्चैर्वधार्थं कृतनिश्चयः ।। १८ ।। तदा प्रचलिते देवे, ताभ्यां सह कृतोद्यमे । देवेन सार्धं सा देवी, प्रस्थिता भर्तृवत्सला ॥ १९॥ ततो द्वेषगजेन्द्रेण सा प्रोक्ता कमलेक्षणा । स्कन्धावारक्षमं देवि !, न त्वदीयं शरीरकम् ॥ २० ॥ दीर्घा कटकसेवेयं, त्वं च गर्भभरालसा । नातः संवाहनायोग्या, वेलामासञ्च वर्तते ॥ २१ ॥ तस्मात्तिष्ठ त्वमत्रेति, ब्रजामो वयमेककाः । तयोक्तं त्वां विना नाथ !, नात्र मे नगरे धृतिः || २२ ॥ तच्छ्रुत्वा देवपादैः सा पुनः प्रोक्ता वरानना । तथापि नैव युक्तं ते, स्कन्धावारे प्रवर्तनम् ॥ २३ ॥ किं तामसचित्तनगरं ॥ ३३९ ॥ ainelibrary.org Page #344 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥३४ ॥ तु-रौद्रचित्तपुरे गत्वा, देवि ! दुष्टाभिसन्धिना । रक्षिता तिष्ठ निश्चिन्ता, पदातिः स हि मेऽनघः ॥ २४ ॥ ततोऽविवेकिता प्राह,किमत्रास्माभिरुच्यताम् ? । यदार्यपुत्रो जानीते, तदेव करणक्षमम् ॥ २५ ॥ ततो विनिर्गतो देवो, महामोहादिभिः सह । रौद्रचित्तपुरे| देवी, देवादेशेन सा गता ॥ २६ ॥ ततोऽपि बहिरङ्गेषु, पुरेषु किल वर्तते । किञ्चित्कारणमाश्रित्य, साऽधुना युक्तकारिणी ॥ २७ ॥ जातश्चासीत्तदा पुत्रस्तथाऽन्योऽप्यधुना किल । निजभर्तुः समायोगादेतदाकर्णितं मया ॥ २८ ॥ तदेवं नास्ति सा देवी, यत्पुनर्मम कारणम् । नगरागमने भद्र !, तदाकर्णय साम्प्रतम् ॥ २९ ॥ अत्रान्तरे प्रज्ञाविशालयाऽभिहिताऽगृहीतसङ्केता–प्रियसखि! यदनेन संसारिजीवन नन्दिवर्धनवैश्वानरवक्तव्यतायां हिंसापरिणयनावसरे वैश्वानरमूलशुद्धिं निवेदयता पूर्वमभिहितमासीत् यदुत-'यादृशं तत्तामसचित्तनगरं यादृशश्चासौ द्वेषगजेन्द्रो राजा यादृशी च साऽविवेकिता यच तस्यास्तस्मात्तामसचित्तनगराद्रौद्रचित्तपुरं प्रत्यागमनप्रयोजनमेतत् सर्वमुत्तरत्र कथयिष्याम' इति तदिदमधुना तेन संसारिजीवेन समस्तं निवेदितमिति, अगृहीतसङ्केतयाऽभिहितं—साधु प्रियसखि ! साधु सुन्दरं मम स्मारितं भवत्या, ततः प्रज्ञाविशालया | संसारिजीवं प्रत्यभिहितं-भद्र ! यदा विचक्षणाचार्येण नरवाहननरेन्द्राय विमर्शप्रकर्षवक्तव्यतां कथयता तव रिपुदारणस्य सतस्त स्यामेव परिषदि निषण्णस्य समाकर्णयतो निवेदितमेवमविवेकितापूर्वचरितं तदा किं विज्ञातमासीद्भवता? यदुत-याऽसौ वैश्वानरस्य मा& ताऽभून्नन्दिवर्धनकाले मम च धात्री सैवेयमविवेकिता साम्प्रतं शैलराजस्य जननी वर्तते मम च पुनर्धात्रीति ? किं वा न विज्ञातमिति ?, संसारिजीवेनोक्तं?-भद्रे ! न किञ्चित्तदा मया विज्ञातं, अज्ञानजनित एव मे समस्तोऽपि निवेदयिष्यमाणोऽनर्थपरम्पराप्रबन्धः, केवलं तदाऽहं चिन्तयामि यथा-कथानिकां काश्चिदेष प्रत्रजितकस्ताताय कथयति, न पुनस्तद्भावार्थमहं लक्षयामि स्म यथेयं साम्प्रतमगृहीतस-1 प्रज्ञाविशालागृहीतसंके| तासंसा लापाः ॥३४॥ Jain Education For Private Personel Use Only ainelibrary.org Page #345 -------------------------------------------------------------------------- ________________ प्रज्ञावि उपमितौ तृ. ३-प्र. ॥३४॥ शालाहीतसंकेतासंसार्यालापा केता न लक्षयति, अगृहीतसङ्केतयाऽभिहितं-भद्र ! किमन्यः कश्चिद्भावार्थो भवति ?, संसारिजीवः प्राह वाढं, भद्रे ! नास्ति प्रायेण मदीयचरिते भावार्थरहितमेकमपि वचनं, ततो न भवत्या कथानकमात्रेण सन्तोषो विधातव्यः, किं तर्हि ?, भावार्थोऽपि बोद्धव्यः, स च परिस्फुट एव भावार्थः, तथाप्यगृहीतसङ्केते! यत्र कचिन्न बुध्यते भवती तत्र प्रज्ञाविशाला प्रष्टव्या यतो बुध्यते सभावार्थमेषा मदीयवचनं, अगृहीतसङ्केतयोक्तं—एवं करिष्यामि, प्रस्तुतमभिधीयतां । ___ ततो विचक्षणसूरिवचनमनुसंदधानः संसारिजीवः कथानकशेषमिदमाह यदुत-ततो विमर्शनाभिहितं-भद्र! वर्णय यदिहागमनकारणं भद्रस्य, शोकेनाभिहितम्-आस्तेऽत्र नगरेऽद्यापि, वयस्योऽत्यन्तवल्लभः । मम जीवितसर्वस्वं, मतिमोहो महाबलः॥१॥ तदर्शनार्थमायातस्ततोऽहं भद्र ! साम्प्रतम् । आवासितं महाटव्यां, मुक्त्वा देवस्य साधनम् ॥२॥ विमर्शेनोक्तम्-स कस्मात्स्वामिना साध, न गतस्तत्र साधने । शोकः प्राह स देवेन, धारितोऽत्रैव पत्तने ॥ ३ ॥ उक्तश्चासौ यथा नित्यं, न मोक्तव्यं त्वया पुरम् । मतिमोह! त्वमेवास्य, यतः संरक्षणक्षमः॥४॥ ततः प्रपद्य देवाज्ञां, संस्थितोऽत्र पुरे पुरा । एतनिवेदितं तुभ्यं, प्रविशामोऽधुना वयम् ॥५॥ विमर्शः प्राह सिद्धिस्ते, तुष्टः शोको गतः पुरे। विमर्शश्च ततश्चेदं, प्रकर्ष प्रत्यभाषत ॥ ६॥ भद्र! या साधनाधारा, प्रोक्ताऽनेन महाटवी । गत्वा तस्यां प्रपश्यावो, रागकेसरिमत्रिणम् ।। ७॥प्रकर्षः प्राह को वाऽत्र, विकल्पो? माम! गम्यताम् । ततः प्रचलितौ तूर्ण, हृष्टौ स्वस्रीयमातुलौ ॥८॥ ततो विलय वेगेन, मार्ग पवनगामिनौ । प्राप्तौ तौ मध्यमे भागे, महाटव्याः प्रयाणकैः ॥ ९॥ अथ तत्र महामोहं, रागकेसरिसंयुतम् । युक्तं द्वेषगजेन्द्रेण, चतुरङ्गबलान्वितम् ॥ १० ॥ आवासितं महानद्याः, पुलिनेऽतिमनोरमे । महामण्डपमध्यस्थं, वेदिकायां प्रतिष्ठितम् ॥ ११ ॥ महासिंहासनारूढं, भटकोटिविवेष्टितम् । गत्वा स्म नातिदूरं तौ, दत्तास्थानं प्रपश्यतः ॥ १२ ॥ ततो विमर्शेनाभिहितं-भद्र ! ॥३४१॥ Jain Educate Kuw.jainelibrary.org Page #346 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥३४२॥ प्राप्तौ तावदावामभीष्टप्रदेशे, ललिता महाटवी, दृष्टं महामोहसाधनं, दर्शनपथमवतीर्णोऽयं दत्तास्थानः सह रागकेसरिणा सपरिकरो महामोहराजः, तन्न युक्तोऽधुनाऽऽवयोरस्मिन्नास्थाने प्रवेशः, मा भूदेतेषामास्थानस्थायिनां लोकानामपूर्वयोरावयोर्दर्शनेन काचिदाशङ्का, अन्यच्च |-अत्रैव प्रदेशे व्यवस्थिताभ्यां दृश्यत एवेदं सकलकालमास्थानं, अतः कुतूहलेनापि न युक्तोऽत्र प्रवेशः, प्रकर्षेणोक्तं एवं भवतु, केवलं मामेयं महाटवी इयं च महानदी इदं च पुलिनं अयं च महामण्डपः एषा च वेदिका एतच्च महासिंहासनं अयं च महामोहनरेन्द्रः एते च सपरिवाराः समस्ता अपि शेषनरेन्द्राः सर्वमिदमदृष्टपूर्व अहो महत्र कुतूहलं, तेनामीषामेकैकं नामतो गुणतश्च मामेन वर्ण्यमानं विस्तरतः श्रोतुमिच्छामि, अभिहितं च पूर्व मामेन यथा-जानाम्यहं दृष्टस्य वस्तुनो यथावस्थितं तत्त्वं, अतः समस्तं निवेदयितुमर्हति मामः, विमर्शः प्राह-सत्यं, अभिहितमिदं मया, केवलं भूरिप्रकारं परिप्रनितमिदं भद्रेण, ततः सम्यगवधार्य निवेदयामि, प्रकर्षः प्राह -विश्रब्धमवधारयतु मामः, ततो विमर्शन समन्तावलोकिता महाटवी निरीक्षिता महानदी विलोकितं पुलिनं निर्वर्णितो महामण्डपः निरूपिता वेदिका निभालितं महासिंहासनं विचिन्तितो महामोहराजा विचारिताः प्रत्येकं महताऽभिनिवेशेन सपरिकराः सर्वे नरेन्द्राः स्वहृदयेन प्रविष्टो ध्यानं तत्र च व्युपरताशेषेन्द्रियग्रामवृत्तिर्निष्पन्दस्तिमितलोचनयुगलः स्थितः कश्चित्कालं ततः प्रकम्पयता शिरः प्रह| सितमनेन, प्रकर्षः प्राह-माम! किमेतत् ?, विमर्शेनोक्तं-अवगतं समस्तमिदमधुना मया, ततः समुद्भूतो हर्षः, प्रच्छनीयमन्यदपि साम्प्रतं यत्ते रोचते, प्रकर्षेणोक्तं-एवं करिष्यामि, तावदिदमेव प्रस्तुतं निवेदयतु मामः, विमर्शेनाभिहितं-यद्येवं ततस्तावदेषा चित्तवृत्तिर्नाम महाटवी,-इयं च भद्र ! विस्तीर्णविविधाद्भुतसंगता । उत्पत्तिभूमिः सर्वेषां, सद्रत्नानामुदाहृता ॥१॥ इयमेव च सर्वेषां, लोको“पद्रवकारिणाम् । महानर्थपिशाचाना, कारणं परिकीर्तिता ।। २ ॥ सर्वेषामन्तरङ्गाणां, लोकानामत्र संस्थिताः । चित्तवृत्तिमहाटव्यां, प्राम-| चित्तवृत्त्य टवीवर्णनं ॥३४२॥ Jain Education a l For Private & Personel Use Only l ainelibrary.org Page #347 -------------------------------------------------------------------------- ________________ उपमितौ ॥३४३॥ प्रमत्तता नदीव० "पत्तनभूमयः ॥ ३ ॥ यदापि बहिरङ्गेषु, निर्दिश्यन्ते पुरेषु ते । किञ्चित्कारणमालोक्य, विद्वद्भिर्ज्ञानचक्षुषा ॥ ४ ॥ तथापि परमार्थेन, "तेऽन्तरङ्गजनाः सदा। अस्यामेव महाटव्यां, विज्ञेयाः सुप्रतिष्ठिताः॥५॥ (युग्मम्) यतः-नैवान्तरङ्गलोकानां, चित्तवृत्तिमहाटवीम् । विहाय | "विद्यते स्थानं, बहिरङ्गपुरे कचित् ॥६॥ ततश्च–सुन्दरासुन्दराः सर्वे, येऽन्तरङ्गाः कचिजनाः । एनां विहाय ते भद्र!, न वर्तन्ते | "कदाचन ॥ ७ ।। अन्यच-मिथ्यानिषेविता भद्र !, भवत्येषा महाटवी । घोरसंसारकान्तारकारणं पापकर्मणाम् ॥ ८ ॥ सम्यनिषेविता | "भद्र , भवत्येषा महाटवी । अनन्तानन्दसन्दोहपूर्णमोक्षस्य कारणम् ।। ९॥ किं चेह बहुनोक्तेन ?, सुन्दरेतरवस्तुनः । सर्वस्य कारणं | "भद्र :, चित्तवृत्तिमहाटवी ॥ १० ॥ इयं चासारविस्तारा, दृश्यते या महानदी । एषा प्रमत्तता नाम, भद्र! गीता मनीषिभिः ॥११॥ | "इयं निद्रातटी तुङ्गा, कषायजलवाहिनी । विज्ञेया मदिरावादविकथास्रोतसां निधिः ॥ १२ ॥ महाविषयकल्लोललोलमालाकुला सदा । "विकल्पानल्पसत्त्वौधैः पूरिता च निगद्यते ॥ १३ ॥ योऽस्यास्तटेऽपि वर्तेत, नरो बुद्धिविहीनकः । तमुन्मूल्य महावर्ते, क्षिपत्येषा महापगा “॥ १४ ॥ यस्तु प्रवाहे नीरस्य, प्रविष्टोऽस्याः पुमानलम् । स यज्जीवति मूढात्मा, क्षणमात्रं तदद्भुतम् ॥ १५ ॥ यदृष्टं भवता पूर्व, राग| "केसरिपत्तनम् । यञ्च द्वेषगजेन्द्रस्य, सम्बन्धि नगरं परम् ॥ १६ ॥ ताभ्यामेषा समुद्भूता, विगाहोमां महाटवीम् । गत्वा पुनः पतत्येषा, | "घोरसंसारनीरधौ ॥ १७ ॥ अतोऽस्यां पतितो भद्र !, पुरुषस्तत्र सागरे । अवश्यं याति वेगेन, तस्य चोत्तरणं कुतः ?, ॥ १८ ॥ ये "गन्तुकामास्तत्रैव, भीमे संसारसागरे । अत एव सदा तेषां, वल्लभेयं महापगा ॥ १९ ॥ ये तु भीताः पुनस्तस्माद्घोरात्संसारसागरात् ।। "ते दूरारतो यान्ति, विहायेमां महानदीम् ॥२०॥ तदेषा गुणतो भद्र !, वर्णिता तव निम्नगा। त्वं तद्विलसितं नाम, साम्प्रतं पुलिनं "शृणु ॥ २१ ॥ एतद्धि पुलिनं भद्र!, हास्यविब्बोकसैकतम् । विलासलाससङ्गीतहंससारसराजितम् ॥ २२॥ स्नेहपाशमहाकाशविकासध तद्विलसितपुलिनं ॥३४३॥ HainEducational For Private Personel Use Only Page #348 -------------------------------------------------------------------------- ________________ R चित्तविक्षेपमंडप उपमितौ& “वलं तथा । घूर्णमानमहानिद्रामदिरामत्तदुर्जनम् ॥ २३ ॥ केलिस्थानं सुविस्तीर्ण, बालिशानां मनोरमम् । विज्ञाततत्त्वैर्दूरेण, वर्जितं शीतृ. ३-प्र. "लशालिभिः ॥ २४ ॥ तदिदं पुलिनं भद्र!, कथितं तव साम्प्रतम् । महामण्डपरूपं ते, कथयामि सनायकम् ॥२५॥-अयं हि चित्त "विक्षेपो, नाना संगीयते बुधैः । गुणतः सर्वदोषौघवासस्थानमुदाहृतः ॥२६॥ अत्र प्रविष्टमात्राणां, विस्मरन्ति निजा गुणाः । प्रवर्तन्ते ॥३४४॥ "महापापसाधनेषु च बुद्धयः ॥ २७ ॥ एतेषामेव कार्येण, निर्मितोऽयं सुवेधसा । राजानो येऽत्र दृश्यन्ते, महामोहादयः किल ॥ २८॥ "बहिरङ्गाः पुनर्लोका, यदि मोहवशानुगाः । स्युर्महामण्डपे भद्र !, प्रविष्टाः कचिदत्र ते ॥ २९ ॥ ततो विभ्रमसन्तापचित्तोन्मादब्रतप्त| "वान् । प्राप्नुवन्ति न सन्देहो, महामण्डपदोषतः ॥ ३० ॥ युग्मम् ॥ एनं भद्र! प्रकृत्यैव, महामण्डपमुच्चकैः । एते नरेन्द्राः संप्राप्य, मो"दन्ते तुष्टमानसाः ।। ३१ ॥ बहिरङ्गाः पुनर्लोका, मोहादासाद्य मण्डपम् । एनं हि दौर्मनस्येनं, लभन्ते दुःखसागरम् ॥ ३२ ॥ अयं हि "चित्तनिर्वाणकारिणी निजवीर्यतः । तेषामेकाग्रतां हन्ति, सुखसन्दोहदायिनीम् ॥ ३३ ॥ केवलं ते न जानन्ति, वीर्यमस्य तपस्विनः । "प्रवेशमाचरन्त्यत्र, तेन मोहात्पुनः पुनः॥ ३४ ॥ यैस्तु वीर्य पुनर्जातं, कथञ्चित् पुण्यकर्मभिः । अस्य नैवात्र ते भद्र !, प्रवेशं कुर्वते "नराः ।। ३५ ॥ एकाग्रमनसो नित्यं, चित्तनिर्वाणयोगतः । ततस्ते सततानन्दा, भवन्त्यत्रैव जन्मनि ।। ३६ ॥ तदेष गुणतो भद्र!, "चित्तविक्षेपमण्डपः । मया निवेदितस्तुभ्यमधुना शृणु वेदिकाम् ॥३७॥ एषा प्रसिद्धा लोकेऽत्र, तृष्णानाम्नी सुवेदिका । अस्यैव च "नरेन्द्रस्य, कारणेन निरूपिता ॥ ३८ ॥ भद्रात एव त्वं पश्य, महामोहेन यो निजः । कुटुम्बान्तर्गतो लोकः, स एवास्यां निवेशितः “॥ ३९ ॥ ये तु शेषा महीपालास्तत्सेवामात्रवृत्तयः । एते निविष्टास्ते पश्य, सर्वे मुत्कलमण्डपे ॥ ४० ॥ एषा हि वेदिका भद्र, प्रकृत्यै"वास्य वल्लभा । महामोहनरेन्द्रस्य, स्वजनस्य विशेषतः ॥ ४१ ॥ अस्यां समुपविष्टोऽयमत एव मुहुर्मुहुः । सगर्व वीक्षते लोकं, सिद्धार्थो SHREE SSSSSS तृष्णावेदिकाव. ॥३४४॥ JainEducation : For Private Personal use only R ainelibrary.org Page #349 -------------------------------------------------------------------------- ________________ उपमितौ तृ. ३-प्र. ॥३४५॥ विपर्यास| सिंहासनं -NCR |"ऽहं किलाधुना ॥ ४२ ॥ एतच्च प्रीणयत्येषा, स्वभावेनैव वेदिका । स्वस्योपरिष्टादासीनं, महामोहकुटुम्बकम् ॥ ४३ ॥ बहिरङ्गाः पुन"र्लोका, यद्येनां भद्र ! वेदिकाम् । आरोहन्ति ततस्तेषां, कौतस्यं दीर्घजीवितम् ? ॥४४॥ अन्यच्चैषा स्ववीर्येण, तृष्णाख्या भद्र! वेदिका। "अत्रैव संस्थिता नित्यं, भ्रामयत्यखिलं जगत् ॥ ४५ ॥ तदेषा गुणतो भद्र !, यथार्था वरवेदिका । मया निवेदिता तुभ्यमिदानीं शृणु वि"टरम् ॥ ४६॥ एतत्सिंहासनं भद्र !, विपर्यासाख्यमुच्यते । अस्यैव विधिना नूनं, महामोहस्य कल्पितम् ॥ ४७ ।। यदिदं लोकवि- "ख्यातं, राज्यं याश्च विभूतयः । तत्राहं कारणं मन्ये, नृपतेरस्य विष्टरम् ॥ ४८ ॥ यावच्चास्य नरेन्द्रस्य, विद्यते वरविष्टरम् । इदं तावदहं "मन्ये, राज्यमेताश्च भूतयः ॥४९॥ यतः-अस्मिन्निविष्टो राजाऽयं, महासिंहासने सदा । सर्वेषामेव शत्रूणामगम्यः परिकीर्तितः॥५०॥ | "यदा पुनरयं राजा, भवेदस्माद्बहिः स्थितः । सामान्यपुरुषस्यापि, तदा गम्यः प्रकीर्तितः ॥ ५१ ।। एतद्धि विष्टरं भद्र!, बहिरङ्गजनैः | "सदा । आलोकितं करोत्येव, रौद्रानर्थपरम्पराम् ॥ ५२ ॥ यतः-तावत्तेषां प्रवर्तन्ते, सर्वाः सुन्दरबुद्धयः । यावत्तैर्विष्टरे लोकैरत्र दृष्टिर्न | "पातिता ।। ५३ ॥ निबद्धदृष्टयः सन्तः, पुनरत्र महासने । ते पापिनो भवन्त्युच्चैः, कुतः सुन्दरबुद्धयः? ॥ ५४ ॥ किं च-यन्नद्यास्तत "पुलीनस्य, मण्डपस्य च वर्णितम् । वेदिकायाश्च तद्वीर्य, सर्वमत्र प्रतिष्ठितम् ॥ ५५ ॥ तदिदं गुणतो भद्र!, कथितं तव विष्टरम् । महा"मोहनरेन्द्रस्य, निबोध गुणगौरवम् ॥५६॥ जराजीर्णकपोलापि, यैषा भुवनविश्रुता । अमुष्येयमविद्याख्या, गात्रयष्टिरुदाहृता ॥ ५७ ॥ "एषाऽत्र संस्थिता भद्र !, सकलेऽपि जगत्रये । यत्करोति खवीर्येण, तदाकर्णय साम्प्रतम् ॥ ५८ ॥ अनित्येष्वपि नित्यत्वमशुचिष्वपि शुद्ध- "ताम् । दुःखात्मकेषु सुखतामनात्मस्वात्मरूपताम् ॥ ५९॥ पुद्गलस्कन्धरूपेषु, शरीरादिषु वस्तुषु । लोकानां दर्शयत्येषा, ममकारपरायणा “॥ ६०॥ युग्मम् । ततस्ते बद्धचित्तत्वात्तेषु पुद्गलवस्तुषु । आत्मरूपमजानन्तः, क्लिश्यन्तेऽनर्थकं जनाः ।। ६१ ॥ तदेनां धारयनुच्चैगोत्र-1 | अविद्यागात्रयष्टिः ॥३४५॥ Jain Educatio n al For Private & Personel Use Only Harjainelibrary.org Page #350 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. ॥ ३४६ ॥ Jain Education "यष्टिं महाबलः । जराजीर्णोऽपि नैवायं, मुच्यते निजतेजसा ।। ६२ ।।" अयं हि भद्र ! राजेन्द्रो, जगदुत्पत्तिकारकः । तेनैव गीयते प्राज्ञै - |र्महामोहपितामहः || ६३ || ये रुद्रोपेन्द्रनागेन्द्रचन्द्रविद्याधरादयः । तेऽप्यस्य भद्र ! नैवाज्ञां लङ्घयन्ति कदाचन ॥ ६४ ॥ तथाहियोऽयं स्ववीर्यदण्डेन, जगञ्चक्रं कुलालवत् । विभ्रम्य घटयत्येव, कार्यभाण्डानि लीलया ।। ६५ ।। तथास्याचिन्त्यवीर्यस्य, महामोहस्य भूपतेः । को नाम भद्र ! लोकेऽस्मिन्नाज्ञां लङ्घयितुं क्षम: ? ।। ६६ ।। तदेष गुणतो भद्र !, वर्णितस्ते नराधिपः । अधुना परिवारोऽस्य, वयेते तं विचिन्तय ।। ६७ ।। केवलं कथयत्येवं, मयि भद्र ! विशेषतः । केनाप्याकूतदोषेण, न त्वं पृच्छसि किश्चन ॥ ६८ ।। हुङ्कारमपि नो दत्से, भावितश्च न लक्ष्यसे । शिरः कम्पनखस्फोटविरहेण विभाव्यसे ॥ ६९ ॥ निश्चलाक्षो मदीयं तु, केवलं मुखमीक्षसे । तदिदं नैव जानेऽहं, बुध्यसे किं न बुध्यसे ? ।। ७० ।। प्रकर्षः प्राह मा मैवं, माम! वोचः प्रसादतः । तवाहं नास्ति तल्लोके, यन्न बुध्ये परिस्फुटम् ॥ ७१ ॥ विमर्शः प्राह जानामि, बुध्यसे त्वं परिस्फुटम् । अयं तु विहितो भद्र !, परिहासस्त्वया सह ॥ ७२ ॥ यतः विज्ञातपरमार्थेऽपि, बालबोधनकाम्यया । परिहासं करोत्येव, प्रसिद्धं पण्डितो जनः ॥ ७३ ॥ बालो विनोदनीयश्च, मादृशां भद्र ! वर्तसे । अतो मत्परिहासेन, न कोपं गन्तुमर्हसि ॥ ७४ ॥ अन्यच्च जानताऽपीदमस्माकं हर्षवृद्धये । त्वया प्रश्नोऽपि कर्तव्यः, कचित्प्रस्तुतवस्तुनि ॥ ७५ ॥ किंच - अविचार्य मया सार्धं, वस्तुतत्त्वं यथास्थितम् । त्वमत्र श्रुतमात्रेण, भद्र ! न ज्ञातुमर्हसि ॥ ७६ ॥ ऐदम्पर्यमतस्तात !, बोद्धव्यं यत्नतस्त्वया । अज्ञातपरमार्थस्य मा भूद्भौतकथानिका ॥ ७७ ॥ प्रकर्षः प्राह —माम ! कथय कीदृशी पुनः सा भौतकथानिका ?, विमर्शेनाभिहितं भद्र! समाकर्णय, अस्ति कचिन्नगरे जन्मबधिरः सदाशिवो नाम भौताचार्यः, स च जराजीर्णकपोलः सन्नुपहासपरेण हस्तसंज्ञयाऽभिहितः केनचिद्धूर्तबटुना यथा – भट्टारक ! किलैवं नीतिशास्त्रेषु पठ्यते, यदुत - विषं गोष्ठी दरि भौतकथानिका ॥ ३४६ ॥ w.jainelibrary.org Page #351 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. भौतकथा निका ॥३४७॥ द्रस्य, जन्तोः पापरतिर्विषम् । विषं परे रता भार्या, विषं व्याधिरुपेक्षितः॥१॥ अतः शीघ्रमस्य बाधिर्यस्य करोतु किञ्चि- दौषधं भट्टारकः, न खलूपेक्षितुं युक्तोऽयं महाव्याधिः, ततः प्रविष्टो भौताचार्यस्य मनसि स एवाऽऽग्रहविशेषः, ततोऽभिहितोऽनेन शान्तिशिवो नाम निजशिष्यः यदुत-गच्छ त्वं वैद्यभवने मदीयबधिरत्वस्य विज्ञाय भेषजं गृहीत्वा च तचूर्णमागच्छ, मा भूत्कालहरणेन व्याधिवृद्धिरिति, शान्तिशिवेनाभिहितं यदाज्ञापयति भट्टारकः, ततः प्राप्तोऽसौ वैद्यभवने दृष्टो वैद्यः, इतश्च बृहती वेलां रमणं विधाय द्वारात्समागतो वैद्यपुत्रः, ततः क्रोधान्धबुद्धिना वैद्येन गृहीतातिपरुषा वालमयी रजुः बद्धश्चारटन्नसौ निजदारकः स्तम्भके गृहीतो लकुटः ताडयितुमारब्धः ताड्यमाने च निर्दयं तत्र दारके शान्तिशिवः प्राह-वैद्य ! किमित्येनमेवं ताडयसि ?, वैद्येनोक्तं न शृणोति कथञ्चिदप्येष पापः, अत्रान्तरे हाहारवं कुर्वाणा वेगेनागत्य लग्ना वैद्यस्य हस्ते वारणार्थ भार्या, वैद्यः प्राह-मारणीयो मयाऽयं दुरात्मा | यो ममैवं कुर्वतोऽपि न शृणोति अपसरापसर त्वमितरथा तवापीयमेव गतिः तथापि लगन्ती ताडिता साऽपि वैद्येन, शान्तिशिवेन चिन्तितं-अये! विज्ञातं भट्टारकस्यौषधं किमधुना पृष्टेन?, ततो निर्गत्य गतोऽसौ माहेश्वरगृहे याचिता तेन रज्जुः समर्पिता माहेश्वरैः शणमयी, शान्तिशिवः प्राह–अलमनया, मम वालमय्याऽतिपरुषया प्रयोजनं, दत्ता तादृश्येव माहेश्वरैरभिहितं च-भट्टारक! किं पुनरनया कार्य ?, शान्तिशिवेनोक्तं-सुगृहीतनामधेयानां सदाशिवभट्टारकाणामौषधं करिष्यते, ततो गृहीत्वा रज्जु गतो मठे शान्तिशिवः, तत्र च दृष्ट्वा गुरुं कृतमनेन विषमभृकुटितरङ्गभङ्गकरालं वक्रकुहरं बद्धश्चाराटीर्मुञ्चन्नसौ मठमध्यस्तम्भके निजाचार्यः, ततो गृहीतबृहल्लकुटोऽसौ प्रवृत्तस्तस्य ताडने, इतश्च माहेश्वरैश्चिन्तितं-च्छामो भट्टारकाणां क्रियायां क्रियमाणायां प्रत्यासन्नाः स्वयं भवामः, ततः समागतास्ते दृष्टो निर्दयं ताडयन्नाचार्य शान्तिशिवः, तैरभिहितं-किमित्येनमेवं ताडयसि ?, शान्तिशिवः प्राह-न शृणोति कथञ्चिद-18 MAGARRIAGRAAKANKAR ॥३४७॥ Jan Education & For Private Personal use only Page #352 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. भौतकथानिका ॥३४८॥ कर प्येष पापः, ततो विहितः सदाशिवेन म्रियमाणेन महाक्रन्दभैरवः शब्दः, ततो लग्ना वारणार्थ हाहारवं कुर्वन्तः शान्तिशिवस्य माहेश्वराः, शान्तिशिवः प्राह-मारणीयो मयाऽयं दुरात्मा, यो ममैवं कुर्वतोऽपि न शृणोति, अपसरतापसरत यूयमितरथा युष्माकमपीयमेव वार्तेति, तथापि वारयतो माहेश्वरानपि प्रवृत्तस्ताडयितुमसौ लकुटेन, ततो बहुत्वात्तेषां रे लात लातेति ब्रुवाणैरुद्दालि(तैः)स्तेन तस्य हस्ताल्लकुटः, चिन्तितं च-नूनं ग्रहगृहीतोऽयं, ततो बद्धस्तैस्ताडयित्वा पश्चाद्वाहुबन्धेन शान्तिशिवः, विमोचितः सदाशिवः, लब्धा तेन चेतना, जीवितो दैवयोगेन, माहेश्वरैरभिहितं-शान्तिशिव! किमिदं भगवतस्त्वया कर्तुमारब्धमासीत् ?, शान्तिशिवः प्राह-ननु बधिरताया वैद्योपदेशादौषधं, किंच-मुञ्चत मां मा भट्टारकव्याधिमुपेक्षध्वं, माहेश्वरैश्चिन्तितं-महामहोऽयं, ततोऽभिहितमेतैः-मुञ्चामस्त्वां यद्येवं न करोषि, शान्तिशिवः प्राह-किमहं भवतां वचनेन स्वगुरोरपि भैषजं न करिष्यामि ? , अहं हि यदि परं तस्यैव वैद्यस्य वचनेन तिष्ठामि, नान्यथा, ततः समाहूतो वैद्यः, निवेदितस्तस्मै वृत्तान्तः, ततो मुखमध्ये हसताऽभिहितं वैद्यन-भट्टारक! न बधिरोऽसौ मदीयो दारकः, किं तर्हि, पाठितो मया क्लेशेन वैद्यकशास्त्राणि स तु रमणशीलतया मम रटतोऽपि तदर्थ न शृणोति ततो मया रोषात्ताडितः तन्नेदमौषधं, किंच-प्रगुणीभूतः खल्वयं साम्प्रतं तव प्रभावादनेनैव भैषजेन, तस्मादतः परं न कर्तव्यं मदीयवचनेन त्वयाऽस्येदमौषधमिति, शान्तिशिवेनाभिहितं-एवं भवतु, भट्टारकैर्हि प्रगुणैर्मम प्रयोजनं, ते च यदि प्रगुणास्ततः किमौषधेन!, ततो मुक्तः शान्तिशिवः ॥ तदेषा भद्र! भौतकथानिका श्रुतमात्रग्राहिणस्तवापि मया सार्धमविचारयतो मा भूदित्येवमर्थ परिचोदितस्त्वं मयेति । & प्रकर्षः प्राह–साधु साधूक्तं मामेन, पृच्छामि तीदानी किञ्चिद्भवन्तं, विमर्शेनोक्तं—प्रश्नयतु भद्रः, प्रकर्षः प्राह-माम! यद्येवं ततो विज्ञातेयं मया समस्तान्तरङ्गलोकाधारभूता बहिरङ्गलोकानां सर्वसुन्दरासुन्दरवस्तुनिवर्तिका सभावार्थी चित्तवृत्तिर्महाटवी, एतानि तु महा ॥३४८॥ Jain Education in For Private & Personel Use Only Wainelibrary.org Page #353 -------------------------------------------------------------------------- ________________ उपमितौ च.४-प्र. ॥३४९॥ नदीपुलिनमहामण्डपवेदिकासिंहासनगात्रयष्टिनरेन्द्ररूपाणि वस्तूनि यानि भवता प्रमत्ततातद्विलसितचित्तविक्षेपतृष्णाविपर्यासाविद्यामहा-14 मोहाभिधानानि निवेदितानि तानि मया भावार्थमधिकृत्य न सम्यग्विज्ञातानि, विकल्पितानि मया यथा नाम्ना परमेतानि भिद्यन्ते नार्थेन, यतः सर्वाण्यपि पुष्टिकारणतयाऽमीषामन्तरङ्गलोकानामनर्थकारणतया च बहिरङ्गजनानां समानानि वर्तन्ते ततो यद्येतेषामस्ति कश्चिदर्थेन भेदस्तं मे निवेदयतु मामः, विमर्शः प्राह ननु निवेदित एव प्रत्येकमेतेषां गुणान् वर्णयता मया परिस्फुटोऽर्थभेदः तथापि स यदि न विज्ञातो भद्रेण ततः पुनरपि निवेदयामि । ततः कथितो विमर्शेन महानद्यादीनां वस्तूनां प्रत्येकं भावार्थः, बुद्धः प्रकर्षेण ॥ अत्रान्तरे नरवाहनः प्राह-भदन्त ! वयमपि बोधनीयास्तेषां भावार्थ, ततः प्रबोधितो नरवाहननरेन्द्रोऽपि तेन भगवता विचक्षणसू|रिणा । ततोऽगृहीतसङ्केतयाऽभिहितं-भद्र! संसारिजीव तर्हि यद्येवं ततोऽहमपीदानीं तेषां महानद्यादिवस्तूनां बोधनीया भवताऽर्थभेदं, संसारिजीवेनोक्तं भद्रे ! स्पष्टदृष्टान्तमन्तरेण न त्वया सुखावसेयमेतेषां प्रविभक्तं स्वरूपं, अतो दृष्टान्तं कथयिष्ये, अगृहीतसङ्केतयोक्तं -अनुग्रहो मे, संसारिजीवेनाभिहितं-अस्ति संभावितसमस्तवृत्तान्तं भवनोदरं नाम नगरं, तत्र च निवारको हरिहरहिरण्यगर्भादी वेल्लहलनामपि प्रभुशक्तेरनादिर्नाम राजा, तस्य च नीतिमार्गनिपुणाऽविच्छेदकारिणी कुयुक्तिमिथ्याविकल्पजल्पानां संस्थिति म महादेवी, तयो- कुमारकथा & श्चात्यन्तवल्लभोऽस्ति वेलहलो नाम तनयः, स च गाढमाहारप्रियो दिवानिशमनवरतं विविधखाद्यपेयानि भक्षयन्नास्ते, ततः संजातं महा जीर्ण, प्रकुपिता दोषाः, संपन्नोऽन्तर्लीनो ज्वरः, तथापि न विच्छिद्यते तस्याहाराभिलाषः, प्रवृत्ता चोद्यानिकागमनेच्छा, ततः कारिता | भूरिप्रकारा भक्ष्यविशेषाः, तांश्च पश्यतस्तस्य एनमेनं च भक्षयिष्यामीति प्रवर्तन्ते चित्तकल्लोलाः, लौल्यातिरेकेण च भक्षितं सर्वेषामाहा-गा।३४९॥ रविशेषाणां स्तोकस्तोक, ततः परिवेष्टितो मित्रवृन्देन परिकरितोऽन्तःपुरेण पठता बन्दिवृन्देन दद्दानं विविधैर्विलासैर्महता विमर्दैन उ.भ.३० Jain Education anal For Private & Personel Use Only Jab.jainelibrary.org Page #354 -------------------------------------------------------------------------- ________________ वेल्लहलकुमारकथा प्राप्तो मनोरमे कामचे, निविष्टं सुखमासनं, तत्र चोपविष्टस विरचिताः पुरतो विविधाहारविस्ताराः, ततश्चाहारलेशभक्षणेन पवनस्पर्शा8 दिना गाढतरं प्रवृद्धो ज्वरः, लक्षितश्च पार्श्ववर्तिना समयज्ञाभिधानेन महावैद्यसुतेन, यदुत-आतुरवदनो दृश्यते कुमारः, ततो दत्तस्तेन शङ्खयोहस्तः, निरूपितानि सन्धिस्थानानि, निश्चितमनेन यथा-ज्वरितः खल्वयं कुमारः, ततोऽभिहितं समयज्ञेन-देव! न युक्तं तव भोक्तुं प्रबलज्वरं ते शरीरं वर्तते, यतोऽत्यन्तमातुरा घूर्णते दृष्टिः आताम्रस्निग्धं वदनकमलं द्रगद्रगायेते शङ्खौ धमधमायन्ते सन्धिस्थानानि ज्वलतीव बहिस्त्वम् दहतीव हस्तं, ततो निवर्तख भोजनात् गच्छ प्रच्छन्नापवरके भजख निवातं कुरुष्व लङ्घनानि पिब कथितमुदकं समाचर विधिनाऽस्य सर्वां प्रतिक्रियाम् , इतरथा सन्निपातस्ते भविष्यति, स तु वेल्लहलो दत्तदृष्टिः पुरतो विन्यस्ते तस्मिन्नाहारविस्तारे एतदेतच्च भक्षयामीति भ्रमयन्नपरापरेषु खाद्यप्रकारेषु स्वीयमन्तःकरणं नाकर्णयति तत्तदा वैद्यसुतभाषितं नाकलयति तस्य हितरूपता न चेतयते तं वारणार्थ लगन्तमपि शरीरे, ततो वारयतो वचनेन धारयतो हस्तेन तस्य समयज्ञस्य समक्षमेव बलात्प्रवृत्तो भक्षयितुमाहारं वेल्लहलः, ततः समुत्कटतयाऽजीर्णस्य प्रबलतया ज्वरस्य न क्रमतेऽसौ गलकेनाहारः तथापि बलादेव क्रामितः कियानपि वेल्लहलेन, ततः समुद्वृत्तं हृदयं संजातः कलमलकः संपन्नं वमनं विमिश्रितं च तेन वमनेन सर्वमपि पुरतो विन्यस्तं भोजनं, ततश्चिन्तितं वेल्लहलेन-क्षुधाक्षामं शरीरं मे, नूनमूनतया भृशम् । एतद्धि वायुनाऽऽक्रान्तमन्यथा वमनं कुतः ॥ १॥ एवं स्थिते-रिक्तकोष्ठं शरीरं & मे, वाताक्रान्तं विनयति । ततश्च प्रीणयामीदं, भुजे भूयोऽपि भोजनम् ॥२॥ ततोऽसौ वान्तिसंमिश्र, तत् पुरःस्थितभोजनम् । निर्लज्जो |भोक्तुमारब्धः, सर्वेषामपि पश्यताम् ॥ ३॥ तदृष्ट्वा समयज्ञेन, प्रोक्तः पूत्कुर्वता भृशम् । देव देव! न युक्तं ते, कर्तु काकस्य चेष्टितम् ६॥४॥ मा च राज्यं शरीरं च, यशश्च शशिनिर्मलम् । देव! हारय भक्तेन, त्वमेकदिनभाविना ॥५॥ अन्यच्चेदं सतां निन्द्यममेध्यं ॥ ३५॥ Jain Educatio n al For Private & Personel Use Only Page #355 -------------------------------------------------------------------------- ________________ उपमिती च. ४-प्र. वेल्लहल६ कुमारकथा शौचदूषणम् । उद्वेगहेतु! भक्तं, देवः खादितुमर्हति ॥ ६॥ देव! दुःखात्मकं चेदं, सर्वव्याधिप्रकोपनम् । गाढमुल्वणदोषाणां, विशेषेण भवादृशाम् ॥ ७ ॥ का वाऽस्योपरि ते मूर्छा ?, यद्वाह्यं पुद्गलात्मकम् । अतो देव! विहायेदमात्मानं रक्ष यत्नतः ॥ ८॥ इत्थं च समयज्ञस्य, रटतोऽपि वचस्तदा । स राजपुत्रः श्रुत्वाऽपि, खचित्ते पर्यचिन्तयत् ॥ ९॥ अहो विमूढः खल्वेष, समयज्ञो न बुध्यते । नूनं मदीयप्रकृति, नावस्थां न हिताहितम् ॥ १०॥ यो वातलं क्षुधाक्षामं, भुञ्जानं मां निषेधति । एतच दूषयत्येष, भोजनं देवदुर्लभम् ॥ ११ ॥ तत्किमेतेन मूर्खेण?, भुखे भोज्यं यथेच्छया । स्वार्थसिद्धिर्मया कार्या, किं ममापरचिन्तया? ॥ १२ ॥ ततः परिजनेनोः, सहितेऽपि पुनः पुनः। समयज्ञे रटत्येवं, भक्षितं तेन भोजनम् ।। १३ ।। ततः प्रबलदोषोऽसौ, भक्षणानन्तरं तदा । सन्निपातं महाघोरं, संप्राप्तो निजकर्मणा ॥ १४ ॥ पुनर्वमनबीभत्से, ततस्तत्रैव भूतले । पश्यतां पतितस्तेषां, काष्ठवन्नष्टचेतनः ॥ १५॥ स लोलमानस्तत्रैव, जघन्ये वान्तिकर्दमे । कुर्वन् घुरघुरारावं, श्लेष्मापूर्णगलस्तदा ॥ १६ ॥ अनाख्येयामचिन्त्यां च, तेषामुद्वेगकारिणीम् । अशक्यप्रतिकारांच, प्राप्तोऽवस्थां सुदारुणाम् ॥ १७॥ न शक्यः समयज्ञेन, त्रातुमेष न बान्धवैः । तदवस्थो न राज्येन, न देवैर्नापि दानवैः ॥ १८ ॥ केवलं तदवस्थेन, लुठताऽशुचिकर्दमे । अनन्तकालं तत्रैव, स्थातव्यं तेन पापिना ॥ १९ ॥ तदेष भद्रे! दृष्टान्तः, प्रस्तुतानां परिस्फुटः । वस्तूनां भेदसिद्ध्यर्थ, मया तुभ्यं निवेदितः ॥ २० ।। ततोऽगृहीतसङ्केता, प्राह विह्वलमानसा । संसारिजीव ! नैवेदं, पौर्वापर्येण युज्यते ॥ २१ ॥ यतः-नद्यादिवस्तुभेदार्थ, कथितं मे कथानकम् । त्वयेदं तत्र मे भाति, कोष्ठो नीराजना क च ॥ २२ ॥ अथास्ति कश्चित्सम्बन्धो, हन्त प्रस्तुतवस्तुनि । स्फुटः कथानकस्यास्य, स इदानीं निवेद्यताम् ॥ २३ ॥ ततः संसारिजीवेन, तद्दार्टान्तिकयोजने बहुभाषणखिन्नेन, तत्सखी संप्रचोदिता ॥ २४ ॥ कथम्? -अस्याः प्रज्ञाविशाले! त्वं, निःशेष मत्कथानकम् । घटय प्रस्तुतार्थेन, नि ॥३५१॥ Jain Education a l For Private & Personel Use Only MM.jainelibrary.org Page #356 -------------------------------------------------------------------------- ________________ 564 कथोपवय: उपमिती च.४-प्र. ॥३५२॥ जशीलक(त)या स्फुटम् ।।२५।। अथ प्रज्ञाविशालाऽऽह, कामं भोः कथयामि ते । भद्रेऽगृहीतसङ्केते!, समाकर्णय साम्प्रतम् ॥ २६ ॥ यस्ते ४ वेल्लहलो नाम, राजपुत्रो निदर्शितः । एषोऽनेन विशालाक्षि!, प्रोक्तो जीवः सकर्मकः ॥ २७ ॥ स एव जायते भद्रे !, नगरे भवनोदरे ।। अनादिसंस्थितिसुतः, स एव परमार्थतः ।। २८ ॥ स एवानन्तरूपत्वाद्वहिरङ्गजनः स्मृतः । सामान्यरूपमुद्दिश्य, स चैकः परिकीर्तितः ॥ २९ ॥ मनुष्यभावमापन्नः, स प्रभुः सर्वकर्मणाम् । महाराजसुतस्तेन, स प्रोक्तोऽनेन सुन्दरि ! ॥ ३०॥ तस्यैव सत्का विज्ञेया, चित्त|वृत्तिर्महाटवी । सुन्दरेतरवस्तूनां, सा तस्यैव च कारणम् ।। ३१ ।। केवलं यावदद्यापि, स आत्मानं न बुध्यते । महामोहादिभिस्तावल्लुप्यते सा महाटवी ॥ ३२ ॥ यदा तु तेन विज्ञातः, स स्यादात्मा कथञ्चन । तद्वीर्य वीक्ष्य नश्यन्ति, महामोहादयस्तदा ॥ ३३ ॥ यावच्च ते विवर्तन्ते, चित्तवृत्तौ महाभटाः । महानद्यादिवस्तूनि, तावत्तस्यां भवन्ति वै ॥ ३४ ॥ तेषामेव यतस्तानि, क्रीडास्थानानि भूभुजाम् । |अतस्तेषु विनष्टेषु, तेषां नाशः प्रकीर्तितः ॥ ३५ ॥ एवं च स्थिते-अविज्ञातात्मरूपस्य, भद्रे! जीवस्य कर्मणा । महामोहनरेन्द्रे च, सप्रतापेऽटवीस्थिते ॥ ३६ ॥ यदा तानि विवर्धन्ते, जीवश्च बहु मन्यते । महानद्यादिवस्तूनि, नितरामात्मवैरिकः ।। ३७ ॥ तदा तानि स्ववीर्येण, यत्कुर्वन्ति पृथक् पृथक् । जीवस्य तद्विशेषार्थ, दृष्टान्तोऽयं निवेदितः ॥ ३८ ॥ युग्मम् । स चैवं योज्यते भद्रे!, प्रस्तुतार्थेन प|ण्डितैः । महानद्यादिवस्तूनां, प्रत्येकं भेदसिद्धये ॥ ३९ ॥ यथाऽऽहारप्रियो नित्यं, राजपुत्रो निवेदितः । तथाऽयमपि विज्ञेयो, जीवो | विषयलम्पटः ॥ ४० ॥ यथा च तस्य संजातमजीर्ण भूरिभक्षणात् । तथाऽस्यापि कुरङ्गाक्षि!, कर्माजीणे प्रचक्षते ॥४१॥ पापाज्ञानात्मकं तच्च, वर्तते कर्म दारुणम् । यतः प्रमत्ततोद्भूता, तज्जन्यं तत्पुर(पुलिन)द्वयम् ॥ ४२ ॥ यथा प्रकुपितास्तस्य, दोषा जातस्तनुज्वरः । तथा रागादयोऽस्यापि, वर्धन्ते ज्वरहेतवः ॥ ४३ ॥ यथा तथास्थितस्यापि, बुद्धि ज्येषु धावति । नरेन्द्रदारकस्येह, तथाऽस्यापि दुरात्मनः ॥३५२॥ Jain Education a l For Private & Personel Use Only R ainelibrary.org Page #357 -------------------------------------------------------------------------- ________________ कथोपनय: उपमिती च. ४-प्र. FASE ॥३५३॥ ॥ ४४ ॥ तथाहि-मनुष्यभावमापन्नः, कर्माजीर्ण सुदारुणम् । रागादिकोपनं मूढश्चित्तज्वरविधायकम् ॥ ४५ ॥ जीवो न लक्षयत्येष, | ततश्चास्य प्रवर्तते । अहितेषु सदा बुद्धिः, प्रकाशं सुखकाम्यया ॥ ४६ ॥ तथाहि स्वदते मद्यं, निद्राऽत्यन्तं सुखायते । विकथा प्रतिभात्युच्चैरस्यानेकविकल्पना ॥ ४७ ॥ इष्टः क्रोधः प्रियो मानो, माया चात्यन्तवल्लभा । लोभः प्राणसमो मन्ये, रागद्वेषौ मनोगतौ ॥४८॥ कान्तः स्पर्शो रसोऽभीष्टः, कामं गन्धश्च सुन्दरः । अत्यन्तदयितं रूपं, रोचते च कलध्वनिः ॥ ४९ ॥ विलेपनानि ताम्बूलमलङ्काराः सुभोजनम् । माल्यं वरस्त्रियो वस्त्रं, सुन्दरं प्रतिभासते ॥ ५० ॥ आसनं ललितं यानं, शयनं द्रव्यसञ्चयाः । अलीककीर्तिश्च जने, रुचिताऽस्य दुरात्मनः ॥ ५१ ॥ चित्तवृत्तिमहाटव्यां, भद्रे! सततवाहिनी । महानदी वहत्युच्चैः, सेयमस्य प्रमत्तता ॥ ५२ ॥ यथा च तद्वस्थस्य, राजपुत्रस्य सुन्दरि !। समुत्पन्ना विलासेच्छा, यातुमुद्यानिकां मतिः(प्रति) ॥५३॥ कारितानि च भोज्यानि, लौल्येन प्राशितानि | च । निर्गतश्च विलासेन, पुरात्प्राप्तश्च कानने ॥ ५४ ॥ निविष्टमासनं दिव्यमुपविष्टश्च तत्र सः । विस्तारितं पुरो भक्तं, नानाखाद्यकसंयुतम् ॥ ५५ ॥ तथास्यापि प्रमत्तस्य, जीवस्य वरलोचने! । कर्माजीर्णात्समुत्पन्ने, भीषणेऽपि मनोज्वरे ॥ ५६ ॥ जायन्ते चित्तकल्लोला, नानारूपाः क्षणे क्षणे । यथोपायं धनं भूरि, विलसामि यथेच्छया ।। ५७ ॥ करोम्यन्तःपुरं दिव्यं, भुखे राज्यं मनोहरम् । महाप्रासादसङ्घातं, कारये काननानि च ॥ ५८ ॥ षभिः कुलकम् ।। ततश्च-महाविभवसंपन्नः, क्षपिताखिलवैरिकः । श्लाघितः सर्वलोकेन, पूरितार्थमनोरथः ॥ ५९ ॥ शब्दादिसुखसन्दोहसागरे मनमानसः । तिष्ठामि सततानन्दो, नान्यन्मानुष्यके फलम् ॥ ६० ॥ सेयमुद्यानिकाकाङ्क्षा, विज्ञेया सुन्दरि! त्वया । ततो जीवो महारम्भैः, कुरुते द्रव्यसञ्चयम् ॥ ६१ ॥ यथेष्टं दैवयोगेन, विधत्तेऽन्तःपुरादिकम् । शब्दादिसुखलेशं च, किंचिदास्वादयेदपि ।। ६२ ।। अस्य जीवस्य जानीहि, तदिदं मृगवीक्षणे! । कारणं मृष्टभोज्यानां, तल्लवानां च भक्षणम् * ** Jain Educaton International For Private & Personel Use Only Www.jainelibrary.org Page #358 -------------------------------------------------------------------------- ________________ उपमिती 18॥ ६३ ॥ ततोऽलीकविकल्पैश्च, सुखनिर्भरमानसः। विलासलास्यसङ्गीतहास्यविब्बोकतत्परः ॥ ६४ ॥ युतो दुर्ललितैर्नित्यं, द्यूतमद्यरति-18 कथोपनया च. ४-प्र. प्रियः । सन्मार्गनगराद् दूरे, याति दौःशील्यकानने ॥ ६५ ॥ एतन्महाविमर्दैन, पुरनिर्गमनं मतम् । उद्यानप्रापणं चेदं, विद्धि नीला ब्जलोचने! ॥ ६६ ॥ स मिथ्याभिनिवेशाख्ये, स्थितो विस्तीर्णविष्टरे । कर्माख्यपरिवारेण, रचितानि ततोऽप्रतः ॥ ६७ ॥ मनोहराणि ॥३५४॥ चित्राणि, लब्धास्वादो विशेषतः । प्रमादवृन्दभोज्यानि, सुन्दरत्वेन मन्यते ॥ ६८ ।। युग्मम् ॥ प्रमत्ततामहानद्याः, पुलिनं पद्मलोचने। तत्तद्विलसितं विद्धि, वृत्तान्तस्यास्य कारणम् ।। ६९ ॥ ततो यथाऽन्नलेशेन, भक्षितेन तनुज्वरः । बायुस्पर्शादिभिश्चोच्चैर्वर्धितस्तस्य दारुणः ॥ ७० ॥ लक्षितश्च सुवैद्यन, वारितश्च सुभोजनात् । न चासौ बुध्यते किंचिद्भोजनाक्षिप्तमानसः॥ ७१ ॥ जीवस्यापि तथा भद्रे !, कर्मा-12 जीर्णोद्भवो ज्वरः । प्रमादात्तेन वर्धेत, तथैवाज्ञानवायुना ॥ ७२ ।। लक्षयन्ति च तं वृद्धं, धर्माचार्या महाधियः । समयज्ञमहावैद्या, वारयन्ति च देहिनम् ॥ ७३ ॥ चतुर्भिः कलापकं । कथम् !-अनादिभवकान्तारे, भ्रान्त्वा भद्रातिसुन्दरम् । अवाप्य मानुषं जन्म, महाराज्यमिवातुलम् ।।७४॥ कर्माजीर्णज्वराक्रान्तं, प्रमादमधुनाऽपि भोः! । मा सेवस्व महामोहसन्निपातस्य कारणम् ।।७५ ॥ कुरुष्व ज्ञानचारित्रसम्यग्दर्शनलक्षणाम् । चित्तज्वरविघाताय, जैनी भद्र! प्रतिक्रियाम् ॥७६॥ स तु प्रमादभोज्येषु, क्षिप्तचित्तो न बुध्यते । तत्तादृशं गुरोर्वाक्यं, |पापो जीवः प्रपच्चितम् ।। ७७ ॥ ततश्च-उन्मत्त इव मत्त इव, ग्राहग्रस्त इवातुरः । गाढसुप्त इवोद्धान्तो, विपरीतं विचेष्टते ॥ ७८ ॥ स एष भद्रे! सर्वोऽपि, चित्तविक्षेपमण्डपः । महानदीकूलसंस्थो, जीवस्यास्य विजृम्भते ।। ७९ ॥ यथा च राजपुत्रेण, भोजनं चारुलोचने । अगच्छदपि कण्ठेन, गमितं लौल्यदोषतः ॥ ८० ॥ तदनन्तरमेवोच्चैर्वान्तं तत्रैव भोजने । जीवस्यापि विजानीहि, समानमिदमजसा 8॥३५४॥ ॥ ८१ ॥ तथाहि कर्माजीर्णज्वरप्रस्तः, सदा विह्वलमानसः । जराजीर्णतनुक्षामो, रोगार्दितशरीरकः ।। ८२ ॥ सर्वेषामक्षमो भोगे, Jain Educatio n al For Private & Personel Use Only Ne Page #359 -------------------------------------------------------------------------- ________________ उपमितौ .४-प्र. ॥३५५॥ भोगानामेष वर्तते । तथापि जायते नास्य, स्तोकाऽपि विरतौ मतिः॥ ८३ ॥ ततश्च गाढलौल्येन, तथाभूतोऽपि सेवते । प्रमादवृन्दभो-2 कथोपनय: ज्यानि, वार्यमाणो विवेकिभिः ॥ ८४॥ शतप्राप्तौ सहनेच्छा, सहस्र लक्षरोचनम् । लक्षे कोटिगता बुद्धिः, कोटौ राज्यस्य वाञ्छनम् | ॥८५॥ राज्ये देवत्ववाञ्छाऽस्य, देवत्वे शक्रतामतिः । शक्रत्वेऽपि गतस्यास्य, नेच्छापूर्तिः कथञ्चन ।। ८६ ॥ सुपुत्रैर्वरयोषाभिः, सर्वकामैर्मुहुर्मुहुः । नास्याभिलाषविच्छित्तिः, कोटिशोऽपि निषेवितैः ।। ८७ ॥ संगृह्णाति ततो मूढः, सर्वार्थान सुखकाम्यया । ते तु दुःखाय जायन्ते, सज्वरस्येव भोजनम् ॥ ८८ ॥ जलज्वलनदायादचौरराजादि भिस्तथा । तस्यार्थभोजनस्योञ्चैबलाद्वान्तिर्विधाप्यते ॥ ८९ ॥ हृत्कलमलकं घोरं, वम्यमानः सहत्ययम् । आराटीर्मुञ्चति प्राज्याः, कृपाहेतुर्विवेकिनाम् ।। ९०॥ तदेषा चारुसर्वाङ्गि!, चित्तविक्षेपमण्डपे । जीवस्य विलसत्युच्चैस्तृष्णानाम्नी सुवेदिका ॥ ९१ ॥ यत्पुनश्चिन्तयत्येवं, तदा वेल्लहलः किल । वाताक्रान्तं शरीरं मे, ततोऽभूद्वमनं मम ॥ ९२ ॥ एतञ्च रिक्तकोष्ठत्वाद्वायुनाऽभिभविष्यते । अतः संप्राणयामीदं, भुजे भूयोऽपि भोजनम् ॥ ९३ ॥ जीवोऽपि चिन्तयत्येव, तदिदं तारवीक्षणे! । पापज्वरवशादुच्चैर्नष्टे विभवसञ्चये ॥ ९४ ।। मृतेषु च कलत्रेषु, पुत्रेषु स्वजनेषु च । अन्येषु च विनष्टेषु, चित्ताबन्धेषु मन्यते ॥ ९५ ॥ न मया चेष्टितं नीत्या, न कृतं चार पौरुषम् । नाश्रितो वा वरस्वामी, न कृता वा प्रतिक्रिया ॥ ९६ ॥ तेनेदं मम सर्वखं, पत्नी वा चारुदर्शना । पुत्रा वा बान्धवा वापि, विनष्टाः पश्यतोऽपि मे ।। ९७ ॥ न चैषां विरहे नूनं, वर्तेऽहं क्षणमप्यतः। उपार्जयामि भूयोऽपि, तान्येवोत्साहयोगतः ॥ ९८ ॥ उपार्जितानि सन्नीत्या, रक्षिष्यामि प्रयत्नतः । अजागलस्तनस्येव, जीवितव्यं वृथा|ऽन्यथा ॥ ९९ ॥ सर्वमस्य विजानीहि, तदिदं सुभ्र! भावतः । जीवस्यास्य विपर्यासनामविष्टरचेष्टितम् ॥ १०॥ यथा च भोक्तुमा- ॥३५५॥ रब्धः, स निर्लज्जतया पुनः । पश्यतः सर्वलोकस्य, वान्तिसंमिश्रभोजनम् ॥ १०१ ॥ ततः सपरिवारेण, तेन पूत्कुर्वता भृशम् । वारितः Jain Education in For Private & Personel Use Only Mjainelibrary.org Page #360 -------------------------------------------------------------------------- ________________ कथोपनयः उपमितौ च. ४-प्र. |समयज्ञेन, तद्दोषाश्च निवेदिताः ॥ १०२ ॥ स तु तत्र गुणारोपाद्भोजने बद्धमानसः । तं रटन्तमनालोच्य, भक्षणं कृतवानिति ॥१०३॥ तथाऽयमपि चावङ्गि! जीवः कर्ममलीमसः । भुक्तोत्सृष्टेषु भोगेषु, निर्लजः संप्रवर्तते ॥ १०४ ॥ परमाणुमया ह्येते, भोगाः शब्दादयो मताः । सर्वे चैकैकजीवेन गृहीताः परमाणवः ॥ १०५ ॥ गृहीत्वा मुक्तपूर्वाश्च, बहुशो भवकोटिषु । भुक्तवान्तास्ततः सत्यमेते शब्दादयोऽनघे ! ॥ १०६॥ यच्चास्य किञ्चिल्लोकेऽत्र, चित्ताबन्धविधायकम् । जीवस्य वस्तु सन्नेत्रे!, तत्सर्व पुद्गलात्मकम् ॥ १०७ ।। तथापि भद्रे! पापात्मा, पश्यतां विमलात्मनाम् । आबद्धचित्तस्तत्रैव, जम्बाले संप्रवर्तते ॥ १०८ ॥ कृपापरीतचित्ताश्च, भोगकर्दमलम्पटम् । तं जीवं वारयन्त्येते, धर्माचार्याः प्रयत्नतः ॥ १०९ ॥ कथम्?-अनन्तानन्दसवीर्यज्ञानदर्शनरूपकः । देवस्त्वं भद्र! नो युक्तमतो भोगेषु | वर्तनम् ॥ ११० ॥ अन्यच्चामी विवर्तन्ते, सर्वे भोगाः क्षणे क्षणे । अपरापररूपेण, तुच्छमास्थानिबन्धनम् ।। १११ ।। वान्ताशुचिसमा|श्चैते, वर्णितास्तत्त्वदर्शिभिः । भद्रः परमदेवोऽपि, नातोऽभून् भोक्तुमर्हति ॥ ११२ ॥ दुःखोपढौकिताश्चामी, दुःखरूपाश्च तत्त्वतः । दुःखस्य कारणं तेन, वर्जनीया मनीषिणा ॥ ११३ ॥ ये च बाह्याणुनिष्पन्नास्तुच्छा गाढमनात्मकाः । तेषु कः पण्डितो रागं, कुर्यादात्मस्वरूपवित् ? ॥ ११४ ॥ अतो ममोपरोधेन, भद्र ! भोगेषु कुत्रचित् । अन्येषु च प्रमादेषु, मा प्रवर्तिष्ट साम्प्रतम् ।। ११५ ॥ तदेवं पद्मपत्राक्षि!, निवारयति सद्गुरौ । प्रमादभोजने सक्तः, स जीवो हृदि मन्यते ॥ ११६ ॥ अहो विमूढः खल्वेष, वस्तुतत्त्वं न बुध्यते । आहादजनकानेष, यो भोगानपि निन्दति ॥ ११७ ॥ तथाहि-मद्यं वरस्त्रियो मांसं, गान्धर्व मृष्टभोजनम् । माल्यताम्बूलनेपथ्यविस्ताराः सुखमासनम् ॥ ११८ ॥ अलङ्काराः सुधाशुभ्रा, कीर्तिर्भुवनगामिनी । सद्रननिचयाः शूरं, चतुरङ्ग महाबलम् ॥ ११९ ॥ राज्यं | |प्रणतसामन्तं, यथेष्टाः सर्वसम्पदः । यद्येतदुःखहेतुस्ते, किमन्यत्सुखकारणम् ? ॥१२०॥ त्रिभिर्विशेषकम् । विप्रलब्धाः कुसिद्धान्तैः, शुष्क P ॥३५६॥ Jain Education For Private Personal Use Only Page #361 -------------------------------------------------------------------------- ________________ कथोपनय: उपमितौ च. ४-प्र. ॥३५७॥ ROCOCCACK पाण्डित्यगर्विताः । ये नूनमीदृशा लोके, भोगभोजनवञ्चिताः ॥ १२१ ॥ ते मोहेन स्वयं नष्टाः, परानपि कृतोद्यमाः । नाशयन्ति हि- तं तेऽतो, वर्जनीया विजानता ॥ १२२ ॥ तथाहियो भोगरहितो मोक्षो, वञ्चनं तदुदाहृतम् । तदर्थ कस्त्यजेदृष्टमिदं भोगसुखामृतम् ? ॥ १२३ ॥ एवंविधविकल्पैश्च, गुरुवाक्यपराङ्मुखः । अभूतगुणसङ्घातं, तेषु भोगेषु मन्यते ॥ १२४ ॥ कथम् ?-स्थिरा ममैते शुद्धाश्च, सुखरूपाश्च तत्त्वतः । एतदात्मक एवाहमलमन्येन केनचित् ॥ १२५ ॥ आस्तामेष गृहीतेन, मोक्षेण प्रशमेन वा । अहं तु नेदृशैक्यैिरात्मानं वञ्चयामि भोः! ॥ १६ ॥ ततश्च-सद्धर्मावेदनव्याजागाढं पूत्कुर्वतोऽग्रतः । गुरोरपि प्रवर्तेत, प्रमादाशुचिकर्दमे ॥ १२७ ॥ सा सर्वेयमविद्याख्या, जीवस्यास्य वरानने ! । महामोहनरेन्द्रस्य, गात्रयष्टिविजृम्भते ॥ १२८ ॥ यथा स भोजनं भूयो, भक्षयित्वा पुनवमन् । संजातसन्निपातत्वात्पतितस्तत्र भूतले ।। १२९ ॥ लुठन्नितस्ततो गाढं, मुञ्चन्नाक्रन्दभैरवान् । अनाख्येयामचिन्त्यां च, प्राप्तोऽवस्था सुदारुणाम् ॥ १३० ॥ न त्रातः केनचिल्लोके, तदवस्थः स्थितः परम् । तथायमपि विज्ञेयो, जीवः सर्वाङ्गसुन्दरि! ॥ १३१ ॥ तथाहि यदा प्रमत्ततायुक्तस्तद्विलासपरायणः । विक्षिप्तचित्तस्तृष्णा”, विपर्यासवशं गतः ।। १३२ ॥ अविद्याऽन्धीकृतो जीवः, सक्तः संसारकर्दमे । आरोपितगुणत्रातस्तत्रैव विषयादिके ।। १३३ ॥ सर्वज्ञं धर्मसूरिं च, वारयन्तं मुहुर्मुहुः । सुवैद्यसन्निभं जीवो, विमूढमिति मन्यते ॥ १३४ ॥ त्रिभिर्विशेषकम् । ततश्च-पापोऽजीर्णज्वराक्रान्तः, स जीवो वान्तिसन्निभे । तं रटन्तमनालोच्यासत्प्रमादे प्रवर्तते ॥१३५॥ तदा निःशेषदोषौघभरपूरितमानसे । सन्निपातसमो घोरो, महामोहोऽस्य जम्भते ॥ १३६ ॥ युग्मम् । ततश्च तद्वशेनायं, जीवः सुन्दरलो|चने! । पश्यतामेव निश्चेष्टो, भवत्येव विवेकिनाम् ।। १३७ ।। मूत्राबाशुचिजाम्बालवसारुधिरपूरिते । निर्बोलं निपतत्येव, नरके वान्तिपिच्छले ॥ १३८ ॥ लुठतीतस्ततस्तत्र, मुञ्चन्नाक्रन्दभैरवान् । सहते तीब्रदुःखौघं, यद्वाचां गोचरातिगम् ।। १३९ ॥ तथा विचेष्टमान ॥ ३५७॥ C in Educator M w.jainelibrary.org Page #362 -------------------------------------------------------------------------- ________________ 6960 उपमितौ च. ४-प्र. कथोपनयः ॥३५८॥ च, वरगात्रि! तपोधनाः । ज्ञानालोकेन पश्यन्ति, तं जीवं शुद्धदृष्टयः ॥ १४० ॥ केवलं सन्निपातेन, समाक्रान्तं भिषम्वराः । अचि- | कित्स्यमिमं ज्ञात्वा, वर्जयन्ति महाधियः ॥ १४१॥ ततश्च तवस्थस्य, तस्य तारविलोचने! । कोऽन्यः स्यात्रायको जन्तोषैरे दुःखौघ सागरे ॥ १४२ ॥ अन्यच्च तवस्थोऽपि, जीवोऽयं वल्गुभाषिणि! । प्रमादभोजनास्वादलाम्पट्यं नैव मुञ्चति ॥ १४३ ॥ दोषाः प्रबलतां | यान्तस्ततो मुष्णन्ति चेतनाम् । अत्यर्थ च महामोहसन्निपातो विवर्धते ॥ १४४ ॥ एवं च स्थिते-संसारचक्रवालेऽत्र, रोगमृत्युजराकुले । अनन्तकालमासीनस्त्यक्तः सद्धर्मवान्धवैः ।। १४५ ॥ तदिदं निजवीर्येण, जीवस्यास्य महाबलः । सन्निपातसमो भद्रे !, महामोहो विचेष्टते ॥ १४६ ॥ किं च-प्रवर्तकश्च सर्वेषां, कार्यभूतश्च तत्त्वतः । महामोहनरेन्द्रोऽयं, नद्यादीनां सुलोचने! ॥ १४७ ॥ तदेवं राजपुत्रीयो, दृष्टान्तोऽनेन सुन्दरि! । महानद्यादिवस्तूनां, दर्शितो भेदसिद्धये ।। १४८ ॥ अथाद्यापि न ते जाता, प्रतीतिः सुपरिस्फुटा । भूयोऽपीदं समासेन, प्रस्पष्टं कथयामि ते ॥ १४९ ।।—विषयोन्मुखता याऽस्य, सा विज्ञेया प्रमत्तता । तत्तद्विलसितं विद्धि, यद्भोगेषु प्रवर्तनम् ॥ १५० ॥ प्रवृत्तौ लौल्यदोषेण, शून्यत्वं यत्तु चेतसः । ज्ञेयः स चित्तविक्षेपो, जीवस्यास्य मृगेक्षणे! ॥ १५१ ॥ तृप्तेरभावो भोगेषु, भुक्तेषु सुबहुष्वपि । उत्तरोत्तरवाञ्छा च, तृष्णा गीता मनीषिभिः ।। १५२ ॥ पापादोगेषु जातेषु, जातनष्टेषु वा पुनः । बाह्योपायेषु यो यत्नो, विपर्यासः स उच्यते ॥ १५३ ॥ अनित्याशुचिदुःखेषु, गाढं भिन्नेषु जीवतः । विपरीता मतिस्तेषु, या साऽविद्या प्रकीर्तिता ॥ १५४ ॥ एतेषामेव वस्तूनां, सर्वेषां यः प्रवर्तकः । एतैरेव च यो जन्यो, महामोहः स गीयते ॥ १५५ ।। तदेवं भिन्नरूपाणि, तानि सर्वाणि सुन्दरि!। महानद्यादिवस्तूनि, चिन्तनीयानि यत्नतः ॥ १५६ ॥ प्राहागृहीतसङ्केता, चारु चारु निवे- दितम् । सत्यं प्रज्ञाविशालाऽसि, नास्ति मे संशयोऽधुना ।। १५७ ॥ तत्तिष्ठ त्वं विशालाक्षि !, साम्प्रतं विगतश्रमः । निवेदयतु ॥३५८ ॥ JainEducation For Private Personel Use Only Miw.jainelibrary.org Page #363 -------------------------------------------------------------------------- ________________ उपमितौ च.४-प्र. ॥३५९॥ संसारिजीव एव ततः परम् ।। १५८ ॥ नरवानराजाय, यद्विचक्षणसूरिणा । निवेदितं प्रकर्षाय, विमर्शेन च धीमता ॥ १५९ ॥ । ततः संसारिजीवेन, प्रोक्तं विमललोचने!। निवेदयाम्यहं तत्ते, विमर्शेन यदीरितम् ॥१६०॥ ततः प्रोक्तं विमर्शन, भद्र ! ज्ञातो यदि त्वया।। महानद्यादिभावार्थस्ततोऽन्यत्किं निवेद्यताम् ? ॥ १६१ ॥ प्रकर्षः प्राह मे माम!, नामतो गुणतोऽधुना । महामोहनरेन्द्रस्य, परिवार निवेदय ।। १६२ ॥ या चेयं दृश्यते स्थूला, राजविष्टरसंस्थिता । एषा किनामिका ज्ञेया ?, किंगुणा वा वराङ्गना ? ॥ १६३ ॥ विमर्शः महामूढता प्राह नन्वेषा, प्रसिद्धा गुणगहरा । भो! महामूढता नाम, भार्याऽस्य पृथिवीपतेः ॥ १६४ ॥ चन्द्रिकेव निशानाथे, स्वप्रभेव दिवाकरे ।। प्रभाव: एषा देवी नरेन्द्रेऽस्मिन् , देहाभेदेन वर्तते ॥ १६५ ॥ अत एव गुणा येऽस्य, वर्णिता भद्र! भूपतेः । ज्ञेयास्त एव निःशेषास्त्वयाऽमुष्याल विशेषतः ॥ १६६ ॥ प्रकर्षः प्राह यद्येवं, ततोऽतिनिकटे स्थितः । महाराजाधिराजस्य, कृष्णवर्णः सुभीषणः ॥ १६७ ॥ निरीक्षमाणो| निःशेष, राजकं वक्रचक्षुषा । य एष दृश्यते सोऽयं, कतमो माम! भूपतिः ॥ १६८ ॥ विमर्शः प्राह विख्यातो, राज्यसर्वखनायकः। मिथ्यादर्शननामायं, महामोहमहत्तमः ॥ १६९ ॥ अनेन तत्रितं राज्यं, वहत्यस्य महीपतेः । बलसम्पादकोऽत्यर्थममीषामेष भू- मिथ्यादर्शभुजाम् ॥ १७० ।। अत्रैव संस्थितो भद्र!, निजवीर्येण देहिनाम् । यदेष बहिरङ्गाना, कुरुते तन्निबोध मे ॥ १७१ ॥ "अदेवे देवसङ्क- नमहिमा | "ल्पमधर्मे धर्ममानिताम् । अतत्त्वे तत्त्वबुद्धिं च, विधत्ते सुपरिस्फुटम् ।। १७२।। अपात्रे पात्रतारोपमगुणेषु गुणग्रहम् । संसारहेतौ निर्वा-18 | "णहेतुभावं करोत्ययम् ॥ १७३ ।। युग्मम् ॥ तथाहि हसितोद्गीतविब्बोकनाट्याटोपपरायणाः । हताः कटाक्षविक्षेपैर्नारीदेहार्धधारिणः | "|| १७४ ॥ कामान्धाः परदारेषु, सक्तचित्ताः क्षतत्रपाः। सक्रोधाः सायुधा घोरा, वैरिमारणतत्पराः।। १७५ ॥ शापप्रसादयोगेन, लस"च्चित्तमलाविलाः । ईदृशा भो! महादेवा, लोकेऽनेन प्रतिष्ठिताः ॥ १७६ ॥ त्रिभिर्विशेषकम् । ये वीतरागाः सर्वज्ञा, ये शाश्वतसुखेश्वराः ।। Jain Education a l For Private & Personel Use Only M w.jainelibrary.org Page #364 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. मिथ्यादर्श| नमहिमा ॥३६॥ | "क्लिष्टकर्मकलातीता, निष्कलाश्च महाधियः ॥ १७७ ॥ शान्तक्रोधा गताटोपा, हास्यत्रीहेतिवर्जिताः । आकाशनिर्मला धीरा, भगवन्तः "सदाशिवाः ॥ १७८ ॥ शापप्रसादनिर्मुक्तास्तथापि शिवहेतवः । त्रिकोटिशुद्धशास्त्रार्थदेशकाः परमेश्वराः ॥ १७९॥ ये पूज्याः सर्वदेवानां, "ये ध्येयाः सर्वयोगिनाम् । ये चाज्ञाकारणाराध्या, निर्द्वन्द्वफलदायिनः ॥ १८० ॥ ते मिथ्यादर्शनाख्येन, लोकेऽनेन स्ववीर्यतः । देवाः "प्रच्छादिता भद्र !, न ज्ञायन्ते विशेषतः ॥ १८१ ॥ पञ्चभिः कुलकम् । तथा-हिरण्यदानं गोदानं, धरादानं मुहुर्मुहुः । स्नानं पानं च "धूमस्य, पञ्चाग्नितपनं तथा ॥ १८२ ॥ तर्पणं चण्डिकादीनां, तीर्थान्तरनिपातनम् । यतेरेकगृहे पिण्डो, गीतवाद्ये महादरः ॥ १८३ ॥ | "वापीकूपतडागादिकारणं च विशेषतः । यागे मत्रप्रयोगेण, मारणं पशुसंहतेः ॥ १८४ ॥ कियन्तो वा भणिष्यन्ते ?, भूतमर्दनहेतवः । | "रहिताः शुद्धभावेन, ये धर्माः केचिदीदृशाः ॥ १८५ ॥ सर्वेऽपि बलिनाऽनेन, मुग्धलोके प्रपञ्चतः । ते मिथ्यादर्शनाढेन, भद्र ! ज्ञेयाः | "प्रवर्तिताः ॥ १८६॥ पञ्चभिः कुलकम् ।। क्षान्तिमार्दवसन्तोषशौचार्जवविमुक्तयः । तपःसंयमसत्यानि, ब्रह्मचर्य शमो दमः ॥१८७॥ अ| "हिंसास्तेयसद्ध्यानवैराग्यगुरुभक्तयः । अप्रमादसदैकाग्र्यनैर्ग्रन्थ्यपरतादयः ॥ १८८॥ ये चान्ये चित्तनैर्मल्यकारिणोऽमृतसन्निभाः । सद्धर्मा "जगदानन्दहेतवो भवसेतवः ।। १८९ ॥ तेषामेष प्रकृत्यैव, महामोहमहत्तमः । भवेत्प्रच्छादनो लोके, मिथ्यादर्शननामकः ॥ १९० ॥ | "चतुर्भिः कलापकम् ॥ तथा-श्यामाकतण्डुलाकारस्तथा पञ्चधनुःशतः । एको नित्यस्तथा व्यापी, सर्वस्य जगतो विभुः॥१९१॥ क्षणस| "न्तानरूपो वा, ललाटस्थो हृदि स्थितः। आत्मेति ज्ञानमात्रं वा, शून्यं वा सचराचरम् ॥ १९२ ॥ पञ्चभूतविवर्तो वा, ब्रह्मोप्तमिति वाऽ"खिलम् । देवोप्तमिति वा ज्ञेयं, महेश्वरविनिर्मितम् ॥ १९३ ॥ प्रमाणबाधितं तत्त्वं, यदेवंविधमजसा । सद्बुद्धिं कुरुते तत्र, महामोहम"हत्तमः ॥१९४।। चतुर्भिः कलापकम् ॥ जीवाजीवौ तथा पुण्यपापसंवरनिर्जराः । आस्रवो बन्धमोक्षौ च, तत्त्वमेतन्नवात्मकम् ॥ १९५॥ 2R5RASARS ॥३६०॥ Jain Education For Private & Personel Use Only jainelibrary.org Page #365 -------------------------------------------------------------------------- ________________ उपमिती च.४-प्र. मिथ्यात्ववर्णनं ॥३६१॥ "सत्यं प्रतीतितः सिद्ध, प्रमाणेन प्रतिष्ठितम् । तथापि निद्भुते भद्र!, तदेष जनदारुणः॥१९६॥ युग्मम् ।। तथा गृहिणो ललनाऽवाच्यम"र्दका भूतघातिनः । असत्यसन्धाः पापिष्ठाः, सङ्ग्रहोपाहे रताः ॥ १९७ ॥ तथाऽन्ये पचने नित्यमासक्ताः पाचनेऽपि च । मद्यपाः पर"दारादिसेविनो मार्गदूषकाः॥ १९८ ॥ तप्तायोगोलकाकारास्तथापि यतिरूपिणः । ये तेषु कुरुते भद्र !, पात्रबुद्धिमयं जने ॥ १९९ ॥ "त्रिभिर्विशेषकम् । सज्ज्ञानध्यानचारित्रतपोवीर्यपरायणाः । गुणरत्नधना धीरा, जङ्गमाः कल्पपादपाः ॥ २००॥ संसारसागरोत्तारकारिणो "दानदायिनाम् । अचिन्त्यवस्तुबोहित्थतुल्या ये पारगामिनः ॥ २०१॥ तेषु निर्मलचित्तेषु, पुरुषेषु जडात्मनाम् । एषोऽपात्रधियं धत्ते, "महामोहमहत्तमः ।। २०२ ।। त्रिभिर्विशेषकम् । तथा-कौतुकं कुहकं मन्त्रमिन्द्रजालं रसक्रियाम् । निर्विषीकरणं तत्रमन्तर्धानं सविस्म“यम् ॥ २०३ ॥ औत्पातमान्तरिक्षं च, दिव्यमाझं खरं तथा । लक्षणं व्यञ्जनं भौम, निमित्तं च शुभाशुभम् ।। २०४ ।। उच्चाटनं सवि| "द्वेषमायुर्वेदं सजातकम् । ज्योतिष गणितं चूर्ण, योगलेपास्तथाविधाः ।। २०५॥ ये चान्ये विस्मयकरा, विशेषाः पापशास्त्रजाः । अन्ये "भूतोपमर्दस्य, हेतवः शाठ्यकेतवः ॥ २०६ ॥ तानेव ये विजानन्ति, निःशङ्काश्च प्रयुञ्जते । न धर्मबाधां मन्यन्ते, शठाः पापपरायणाः "॥ २०७॥ त एव गुणिनो धीरास्ते पूज्यास्ते मनस्विनः । त एव वीरास्ते लाभभाजिनस्ते मुनीश्वराः ॥ २०८ ॥ इत्येवं निजवीर्येण, "बहिरङ्गजनेऽमुना । मिथ्यादर्शनसंज्ञेन, भद्र! पापाः प्रकाशिताः ॥ २०९ ॥ सप्तभिः कुलकम् । ये पुनर्मत्रतादिवेदिनोऽप्यतिनि:"स्पृहाः । निवृत्ता लोकयात्राया, धर्मातिक्रमभीरवः ।। २१० ॥ मूकान्धाः परवृत्तान्ते, स्वगुणाभ्यासने रताः । असक्ता निजदेहेऽपि, किं| "पुनविणादिके? ॥ २११ ॥ कोपाहङ्कारलोभाद्यैर्दूरतः परिवर्जिताः । तिष्ठन्ति शान्तब्यापारा, निरपेक्षास्तपोधनाः ॥ २१२ ।। न दि"व्यादिकमाख्यान्ति, कुहकादि न कुर्वते । मन्त्रादीनानुतिष्ठन्ति, निमित्तं न प्रयुजते ॥ २१३ ॥ लोकोपचार निःशेषं, परित्यज्य यथा-3 ॥३६१॥ उ.भ. ३१ Jain Educational TIMr.jainelibrary.org Page #366 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. वर्णनं ॥३६२॥ "सुखम् । स्वाध्यायध्यानयोगेषु, सक्तचित्ताः सदाऽऽसते ॥२१४॥ ते निर्गुणा अलोकज्ञा, विमूढा भोगवञ्चिताः। अपमानहता दीना, ज्ञा- मिथ्यात्व"नहीनाश्च कुर्कुटाः ॥ २१५ ॥ इत्येवं निजवीर्येण, बहिरङ्गजनेऽमुना । ते मिथ्यादर्शनाख्रन, स्थापिता भद्र! साधवः ॥२१६॥ सप्तभिः नदीना "कुलकम् । तथा-उद्वाहनं च कन्यानां, जननं पुत्रसंहतेः । निपातनं च शत्रूणां, कुटुम्बपरिपालनम् ।। २१७ ॥ यदेवमादिकं कर्म, "घोरसंसारकारणम् । तद्धर्म इति संस्थाप्य, दर्शितं भवतारणम् ।। २१८ ॥ युग्मम् । यः पुनर्ज्ञानचारित्रदर्शनान्यो विमुक्तये । मार्गः "सर्वोऽपि सोऽनेन, लोपितो लोकवैरिणा ।। २१९ ॥” ततश्च भद्र! यत्तुभ्यं, समासेन मयोदितम् । वीर्य महत्तमस्यास्य, ब्रुवाणेन पुरा यथा ॥ २२० ।-अदेवे देवसङ्कल्पमधर्मे धर्ममानिताम् । अतत्त्वे तत्त्वबुद्धिं च, करोत्येष जडात्मनाम् ॥ २२१ ॥ अपात्रे पात्रतारोपमगुणेषु गुणग्रहम् । संसारहेतौ निर्वाणहेतुभावं करोत्ययम् ॥ २२२ ॥ तदिदं लेशतः सर्व, प्रविवेच्य निवेदितम् । विस्तरेण पुनर्वीर्य, कोऽस्य वर्णयितुं क्षमः ? ॥ २२३ ॥ अन्यच्चायं निजे चित्ते, मन्यते भद्र! सर्वदा । मदोद्धतः प्रकृत्यैव, महामोहमहत्तमः ॥ २२४ ॥18 चित्तविक्षेनिक्षिप्तभर एवायं, राज्यसर्वस्वनायकः । महामोहनरेन्द्रेण, कृतः सर्वत्र वस्तुनि ॥ २२५ ।। एवं च स्थिते-विश्रम्भार्पितचित्ताय, मया पतृष्णा| उस्मै हितमुच्चकैः । अन्यव्यापारशून्येन, कर्तव्यं ननु सर्वदा ।। २२६ ॥ ततश्च-मण्डपं चित्तविक्षेपं, तृष्णानाम्नी च वेदिकाम् । गाढं निर्याम समारयत्येष, विपर्यासं च विष्टरम् ॥ २२७ ॥ समारितानि चानेन, यदेतानि बहिर्जने । कुर्वन्ति तदहं वच्मि, समाकर्णय साम्प्रतम् महिमा VIII २२८॥ यदुन्मत्तग्रहप्रस्तसन्निभो भद्र! सर्वदा । जनो दोलायतेऽत्यर्थ, धर्मबुद्ध्या वराककः ॥ २२९ ॥ कथम् करोति भैरवेल "पातं, याति मूढो महापथम् । शीतेन म्रियते माघे, कुर्वाणो जलगाहनम् ॥ २३०॥ पञ्चाग्नितपने रक्तो, दह्यते तीव्रवहिना । गवाश्व-IM॥३६२॥ "त्था दिवन्दारुरास्फोटयति मस्तकम् ।।२३।। कुमारीब्राह्मणादीनामतियानेन निर्धनः। सहते दुःखसङ्घातं, श्राद्धः पूतमलः किल ।।२३२॥ Jain Educat i onal For Private & Personel Use Only WMjainelibrary.org Page #367 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. ॥३६॥ पेयं तवेत्यहो । मजानानः, कुरुते जीव २३० ॥ रागद्वेषादिजय गजने ॥ २३६ | "परित्यज्य धनं गेहं, बन्धुवर्ग च दुःखितः । अटाट्यते विदेशेषु, तीर्थयात्राभिलाषुकः ॥ २३३ ॥ पितृतर्पणकार्येण, देवाराधनकाम्यया । | चित्तविक्षे "निपातयति भूतानि, विधत्ते च धनव्ययम् ।। २३४ ।। मांसैमद्यैर्धनैः खाद्यैर्भक्तिनिर्भरमानसः । ततायोगोलकाकार, ततस्तर्पयते जनम् पतृष्णा| "I॥ २३५ ॥ हास्यं विवेकिलोकस्य, धर्मबुद्ध्या विनाटितः । इत्येवमादिकं धर्म, करोत्येष पृथग्जने ॥ २३६ ॥ न लक्षयति शून्यात्मा, विपर्यास|"भूतमर्द सुदारुणम् । नात्मनो दुःखसवातं, हास्यं नापि धनव्ययम् ॥ २३७ ॥ रागद्वेषादिजातस्य, स्वपापस्य विशुद्धये । एवं च घटते 18 महिमा "लोकस्तत्त्वमार्गादहिष्कतः ॥ २३८ ॥ धर्मोपायमजानानः, कुरुते जीवमर्दनम् । प्रामोति करभं नैव, रासभं दामयत्ययम् ॥२३९॥ | "तिला भस्मीकृता वह्नौ, दग्धं पेयं तवेत्यहो । धनमुद्दालितं धूतैर्जनस्तु हृदि भावितः ॥ २४०॥ न च सन्मार्गवक्तारः, पूत्कुर्वन्तोऽप्यने| "कधा। लोकेनानेन गण्यन्ते, प्रोच्यन्ते च विमूढकाः॥२४१॥ तदिदं भद्र! निःशेषं, मिथ्यादर्शनसंज्ञिना । अमुना संस्कृतस्यास्य, मण्डपस्य "विजम्भितम् ॥ २४२ ॥ यत्पुननियमाणोऽपि, लोकोऽयं नैव मुञ्चति । भद्र ! कामार्थलाम्पट्यं, नानाकारैर्विडम्बनैः ॥ २४३ ॥ कथम् ? "-अप्सरोऽर्थ करोत्येष, नदीकुण्डप्रवेशनम् । पत्युः सङ्गमनार्थ च, दहत्यात्मानमग्निना ॥ २४४॥ स्वार्थ भूतिकामेन, पुत्रस्वजनका"म्यया । अग्निहोत्राणि यागांश्च, कुरुतेऽन्यच्च तादृशम् ॥ २४५॥ दानं ददाति चाशास्ते, भूयादेतन्मृतस्य मे । आशास्ते केशनिर्मुक्तं, न “फलं मोक्षलक्षणम् ॥ २४६॥ यत्किञ्चित्कुरुते कर्म, तन्निदानेन दूषितम् । अर्थकामप्रदं मेऽदः, परलोके भविष्यति ॥ २४७ ॥ तदस्य | "सकलस्येयं, मिथ्यादर्शनसंस्कृता । वृत्तान्तस्येह तृष्णाख्या, वेदिका भद्र ! कारणम् ॥ २४८॥ यत्पुनर्भद्र! लोकोऽयं, दिब्यूढ इव मा"नवः । शिवं गन्तुमनास्तूर्ण, विपरीतः पलायते ॥ २४९ ॥ कथम् ?-देवं विगर्हते मूढः, सर्वज्ञं सर्वदर्शिनम् । वेदाः प्रमाणमित्येवं, "भाषते निष्प्रमाणकम् ॥ २५० ॥ धर्म च दूषयत्येष, जडोऽहिंसादिलक्षणम् । प्रख्यापयति यत्नेन, यागं पशुनिबर्हणम् ॥ २५१ ॥ जीवा SSSSSS मनार्थ च, दहत्यात्मानमाशास्त, भूयादेतन्मृतस्य भविष्यति ॥ २४७ ॥ तदसा । Jain Education For Private Personal use only K inelibrary.org Page #368 -------------------------------------------------------------------------- ________________ उपमिती च. ४-प्र. चित्तविक्षेपतृष्णाविपर्यासमहिमा ॥३६४॥ "दितत्त्वं मोहेनापहतेऽलीकपण्डितः । संस्थापयति शून्यं वा, पञ्चभूतात्मकादि वा ॥ २५२ ॥ ज्ञानादिनिर्मलं पात्रं, निन्दत्येष जडा- "त्मकः । सर्वारम्भप्रवृत्तेभ्यो, दानमुच्चैः प्रयच्छति ॥२५३॥ तपः क्षमा निरीहत्वममून दोषांश्च मन्यते । शाठ्यमुक्तौ(युक्तः)पिशाचत्वं, खि- “गत्वं मनुते गुणान् ।। २५४ ॥ शुभ्रं ज्ञानादिकं मार्ग, मन्यते धूर्तकल्पितम् । कौलमार्गादिकं मूढो, मनुते शिवकारणम् ।। २५५ ॥ “कलयत्यतुलं धर्म, विशेषेण गृहाश्रमम् । निःशेषद्वन्द्वविच्छेदां, गर्हते यतिरूपताम् ।। २५६ ॥ तदनेनात्र रूपेण, मिथ्यादर्शनसंस्कृतम् । "लोके भो! विलसत्येतद्विपर्यासाख्यविष्टरम् ।। २५७ ॥ अन्यच्चास्यैव सामर्थ्याल्लोका ध्वान्तवशंगताः । यदन्यदपि कुर्वन्ति, भद्र! तत्ते | "निवेदये ।। २५८ ॥ जराजीर्णकपोला ये, हास्यप्रायाश्च योषिताम् । वलीपलितखालित्यपिप्लुव्यङ्गादिदूषिताः ॥ २५९ ॥ तेऽपि वपन्ते "जरसा, विकाररसनिर्भराः । कथयन्त्यात्मनो जन्म, गाढमित्वरकालिकम् ॥२६०॥ अनेकद्रव्ययोगैश्च, काष्र्ण्यसम्पत्तये किल । तमसेव | "सहार्दैन, रञ्जयन्ति शिरोरुहान् ॥ २६१ ।। जनयन्ति मृजां देहे, नानास्नेहैर्मुहुर्मुहुः । तथा कपोलशैथिल्यं, यत्नतश्छादयन्ति ते ॥२६२॥ "भ्रमन्ति विकटं मूढास्तरुणा इव लीलया । वयःस्तम्भनिमित्तं च, भक्षयन्ति रसायनम् ॥ २६३ ॥ स्वच्छायां दर्पणे बिम्ब, निरीक्षन्ते "जलेषु च । क्लिश्यन्ते राढया नित्यं, देहमण्डनतत्पराः ॥ २६४ ।। आहूतास्तात तातेति, ललनाभिस्तथापि ते। पितामहसमाः सन्तः, ४"कामयन्ते विमूढकाः ॥ २६५ ॥ सर्वस्य प्रेरणाकाराः, सन्तोऽपि नितरां पुनः । कुर्वन्तो हास्यबिब्बोकान् , गाढं गच्छन्ति हास्यताम् ४ | "|| २६६ ॥ जराजीर्णशरीराणां, येषामेषा विडम्बना । ते भद्र ! सति तारुण्ये, कीदृशाः सन्तु जन्तवः ? ॥ २६७ ॥ श्लेष्मानक्लेदजा"म्बालपूरिते ते कलेवरे । आसक्तचित्ताः खिद्यन्ते, यावजीवं वराककाः ॥ २६८ ॥ अनन्तभवकोटीभिर्लब्धं मानुष्यकं भवम् । वृथा "कुर्वन्ति निहींका, धर्मसाधनवर्जिताः ॥ २६९ ॥ आयतिं न निरीक्षन्ते, देहतत्त्वं न जानते । आहारनिद्राकामातस्तिष्ठन्ति पशुसन्निभाः ॐ ॥३६४ Jain Education For Private Personel Use Only linelibrary.org Page #369 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. "|| २७० ।। ततस्तेषामपारेऽत्र, पतितानां भवोदधौ । निर्नष्टशिष्टचेष्टानां, पुनरुत्तरणं कुतः ? ।। २७१ ॥ तदनेनापि रूपेण, मिथ्यादर्श"नसंस्कृतम् । इदं विजृम्भते भद्र !, विपर्यासाख्यमासनम् ।।२७२॥ अन्यच्च-प्रशमानन्दरूपेषु, सारेषु नियमादिषु । वशेनास्य भवेद्भद्र !, "दुःखबुद्धिर्जडात्मनाम् ॥ २७३ ।। गत्वरेषु सुतुच्छेषु, दुःखरूपेषु देहिनाम् । भोगेषु सुखबुद्धिः स्यादासनस्यास्य तेजसा ॥ २७४ ।। "तथैष भुवनख्यातः, प्रधानोऽत्र महाबलः। बहिरङ्गजनस्योचैः, सर्वानर्थविधायकः ।। २७५ ॥” मया भद्र! समासेन, मिथ्यादर्शननामकः । महामोहनरेन्द्रस्य, कथितस्ते महत्तमः ।। २७६ ॥ ततः प्रकर्षोऽदुष्टात्मा, श्रुत्वा मातुलभाषितम् । उत्क्षिप्य दक्षिणं पाणिं, तं प्रतीदमभाषत ।। २७७ ।।-चारु चारु कृतं माम!, यदेष कथितस्त्वया । या त्वेषाऽर्धासनेऽस्यैव, सा किनाम्नी वराङ्गना ? ॥ २७८ ॥ विमर्शोऽवददेषाऽपि, समानबलसाहसा । अस्यैव भार्या विज्ञेया, कुदृष्टि म विश्रुता ॥ २७९ ॥ ये दृश्यन्ते विमार्गस्था, बहिरङ्गजने सदा । भद्र ! पाषण्डिनः केचित्तेषामेषैव कारणम् ॥ २८० ॥ ते चामी नामभिर्भद्र !, वर्ण्यमाना मया स्फुटम् । ज्ञेया देवादिभेदेन, विभिन्नाश्च परस्परम् ।। २८१ ।। तद्यथा-"शाक्यास्त्रैदण्डिकाः शैवाः, गौतमाश्चरकास्तथा। सामानिकाः सामपरा, वेधर्माश्च धार्मिकाः "॥ २८२ ।। आजीविकास्तथा शुद्धा, विद्युहन्ताश्च चुञ्चणाः । माहेन्द्राश्चारिका धूमा, बद्धवेषाश्च खुख़ुकाः ॥२८३ ।। उल्काः पाशुपताः "कौलाः, काणादाश्चर्मखण्डिकाः । सयोगिनस्तथोलूका, गोदेहा यज्ञतापसाः ॥ २८४ ॥ घोषपाशुपताश्चान्ये, कन्दच्छेदा दिगम्बराः । | "कामर्दकाः कालमुखाः, पाणिलेहात्रिराशिकाः ।। २८५॥ कापालिकाः क्रियावादा गोव्रता मृगचारिणः । लोकायताः शङ्खधमाः, सिद्ध“वादाः कुलंतपाः ॥ २८६ ॥ तापसा गिरिरोहाश्च, शुचयो राजपिण्डकाः । संसारमोचकाश्चान्ये, सर्वावस्थास्तथा परे ॥ २८७ ।। अज्ञा"नवादिनो ज्ञेयास्तथा पाण्डुरभिक्षवः । कुमारप्रतिकाश्चान्ये, शरीररिपवस्तथा ॥ २८८ ॥ उत्कन्दाश्चक्रवालाच, त्रपवो हस्तितापसाः। कुदृष्टिजाताः पाखण्डिन: ||३६५॥ Jain Education For Private & Personel Use Only Wrjainelibrary.org Page #370 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. कुदृष्टिजा खण्डिनः "चित्तदेवा बिलावासास्तथा मैथुनचारिणः ॥२८९।। अम्बरा असिधाराश्च, तथा माठरपुत्रकाः। चन्द्रोद्गमिका(ख्या)श्चान्ये, तथैवोदकमृत्तिकाः "॥ २९० ॥ एकैकस्थालिका मङ्खाः, पक्षापक्षा गजध्वजाः । उलूकपक्षा मात्रादिभक्ताः कण्टकमर्दकाः ॥ २९१ ॥” कियन्तो वाऽत्र गण्यन्ते ?, नानाभिप्रायसंस्थिताः । पाषण्डिनो भवन्त्येते, भो! नानाविधनामकाः ॥ २९२ ॥ देवैर्वादैस्तथा वेषैः, कल्पैर्मोक्षविशुद्धिभिः। वृत्तिभिश्च भवन्त्येते, भिन्नरूपाः परस्परम् ॥ २९३ ॥ तथाहि-रुद्रेन्द्रचन्द्रनागेन्द्रबुद्धोपेन्द्रविनायकाः । निजाकूतवशादेतैरिष्टा देवाः पृथक् पृथक् ।। २९४ ॥ ईश्वरो नियतिः कर्म, स्वभावः काल एव वा । जगत्कर्तेति वादोऽयं, सर्वेषां भिन्नरूपकः ॥ २९५ ॥ त्रिदण्डकुण्डिकामुण्डवल्कचीवरभेदतः । वेषः परस्परं भिन्नः, स्फुट एवोपलक्ष्यते ॥ २९६ ॥ कल्पोऽपि भक्ष्याभक्ष्यादिलक्षणः स्वधिया किल।। अन्योऽन्यं भिन्न एवैषां, तीर्थिनां भद्र! वर्तते ॥ २९७ ॥ विध्यातदीपरूपाभः, सुखदुःखविवर्जितः । एषां पाषण्डिनां भद्र!, मोक्षो भिन्नः परस्परम् ।। २९८ ।। निजाकूतवशेनैव, विशुद्धिरपि तीर्थिकैः । अमीभिर्भद्र ! सत्त्वानां, भिन्नरूपा निवेदिता ।। २९९ ॥ कन्दमूलफलाहाराः, केचिद्धान्याशिनोऽपरे । वृत्तितोऽपि विभिद्यन्ते, ततस्ते भद्र! तीर्थिकाः ॥ ३००॥ एवं च स्थिते—अमी वराकाः सर्वेऽपि, दोलायन्ते भवोदधौ । अस्याः कुदृष्टेर्वीर्येण, शुद्धधर्मबहिष्कृताः ॥३०शा तत्त्वमार्गमजानन्तो, विवदन्ते परस्परम् । स्वाग्रहं नैव ४ मुश्चन्ति, रुष्यन्ति हितभाषिणे ॥३०२॥ तदेषा भुवनख्याता, मिथ्यादर्शनवत्सला । कुदृष्टिविलसत्येव, बहिरङ्गजनाहिता ॥ ३०३ ॥ 8 यस्त्वेष विष्टरे तुङ्गे, निविष्टः प्रविलोक्यते । प्रसिद्ध एव भद्रस्य, स नूनं रागकेसरी ॥ ३०४ ॥ एनं राज्ये निधायोच्चैर्महामोहनराधिपः। ९ गतचिन्ताभरो नूनं, कृतार्थो वर्ततेऽधुना ॥ ३०५ ॥ केवलं दत्तराज्येऽपि, महामोहनरेश्वरे । सविशेष करोत्येष, विनयं नयपण्डितः M॥ ३०६ ॥ महामोहनरेन्द्रोऽपि, सर्वेषामग्रतः स्फुटम् । अस्यैव भोः सुपुत्रस्य, प्रभुत्वं ख्यापयत्यलम् ।। ३०७॥ तदेवं मेहसंबद्धौ, पि ॥३६६ ॥ in Education amalainelibrary.org Page #371 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. रागत्रयं. ॥३६७॥ ROSAGASALMANCE तापुत्रौ परस्परम् । एतावेव वशीकर्तु, क्षमौ भद्र! जगत्रयम् ॥ ३०८॥ यावद्विप्रतपत्येष, नरेन्द्रो रागकेसरी । बहिरङ्गजने तावत्कोतस्त्यः सुखसङ्गमः ॥ ३०९ ॥ यतोऽयं भद्र! संसारसागरोदरवर्तिषु । बहिर्लोके पदार्थेषु, प्रीतिमुत्पादयत्यलम् ॥ ३१० ॥ संक्लिष्टपुण्यजन्येषु, संविष्टेषु स्वरूपतः। संक्लेशजनकेष्वेव, संबध्नाति पृथग्जनम् ।। ३११ ।। अन्यच्च भद्र ! पार्श्वस्थं, यदस्य पुरुषत्रयम् । रक्तव-ठा मतिस्निग्धदेहं च प्रविभाव्यते ॥ ३१२ ॥ एते हि निजवीर्येण, शरीरादविभेदिनः । अनेन विहिता भद्र !, त्रयोऽप्यात्मवयस्यकाः ॥ ३१३ ॥ अतत्त्वाभिनिवेशाख्यः, प्रथमोऽयं नरोत्तमः । दृष्टिराग इति प्रोक्तः, स एवापरसूरिभिः ॥ ३१४ ॥ अयं हि भद्र! तीर्थ्यानामात्मीयात्मीयदर्शने । करोति चेतसोऽत्यन्तमाबन्धमनिवर्तकम् ॥ ३१५ ।। द्वितीयो भवपाताख्यः, पुरुषो भद्र! गीयते । अयमेवापरैः प्राज्ञैः, स्नेहराग इतीरितः ॥ ३१६ ।। अयं तु कुरुते द्रव्यपुत्रखजनसन्ततौ । मूर्छातिरेकतो भद्र!, चेतसो गाढबन्धनम् ॥ ३१७ ॥ अभिष्वङ्गाभिधानोऽयं, तृतीयः पुरुषः किल । गीतो विषयरागाख्यः, स एव मुनिपुङ्गवैः ॥ ३१८ ।। अयं तु भद्र! लोकेऽत्र, भ्रमन्नुद्दामलीलया । शब्दादिविषयमामे, लौल्यमुत्पादयत्यलम् ॥ ३१९ ॥ नरत्रयस्य सामर्थ्यादस्य भद्र! जगत्रयम् । आक्रान्तमेव मन्येऽहं, राग मूढता केसरिणा पुनः ॥ ३२० ॥ सन्मार्गमत्तमातङ्गकुम्भनिर्भेदनक्षमः । स्ववीर्याक्रान्तभुवनः, सत्योऽयं रागकेसरी ॥ ३२१॥ या त्वेषा दृश्यते भद्र!, निविष्टाऽस्यैव विष्टरे । अस्यैव भार्या सा ज्ञेया, मूढता लोकविश्रुता ॥ ३२२ ॥ ये केचिदस्य विद्यन्ते, गुणा भद्र! महीपतेः। द्वेषगतेऽस्यां सर्वे सुभार्यायां, विज्ञेयाः सुप्रतिष्ठिताः ॥ ३२३ ॥ यतः शरीरनिक्षिप्तां, पार्वतीमिव शङ्करः । एनामेष सदा राजा, धारयत्येव जेन्द्रः मूढताम् ॥ ३२४ ॥ ततश्च-अन्योऽन्यानुगतो नित्यं, यथा देहस्तथाऽनयोः । अविभक्ता विवर्तन्ते, गुणा अपि परस्परम् ।। ३२५ ॥ ॥३६७॥ यस्त्वेष वामके पार्श्वे, निविष्टोऽस्यैव भूपतेः । भद्र! द्वेषगजेन्द्रोऽसौ, प्रतीतः प्रायशस्तव ॥ ३२६ ॥ अत्रापि च महामोहनरेन्द्रस्य सुतो-| Jan Education For Private Personal use only Page #372 -------------------------------------------------------------------------- ________________ यतः जन्मना लघुरप्येष राणा द्वेषगजेन्द्रं तुः जायन्त महदो लोकाः । उपमितौत्तमे । चित्तं विश्रान्तमेवोच्चैर्गुणाः कल्याणकारकाः ॥ ३२७ ॥ यतः-जन्मना लघरप्येष, रागकेसरिणोऽधुना । वीर्येणाभ्यधिको लोके, च. ४-प्र. IPनरेन्द्रो भद्र ! वर्तते ।। ३२८ ॥ तथाहि न भयं यान्ति दृष्टेन, रागकेसरिणा जनाः । दृष्ट्वा द्वेषगजेन्द्रं तु, जायन्ते भीत्वकम्पिताः ४॥ ३२९ ॥ यावदेष महावीर्यश्चित्ताटव्यां विजृम्भते । बहिरङ्गजने तावत्कौतस्त्यः प्रीतिसङ्गमः ? ॥ ३३० ॥ येऽत्यन्तसुहृदो लोकाः, ॥३६८॥ स्नेहनिर्भरमानसाः । तेषामेष प्रकृत्यैव, चित्तविश्लेषकारकः ॥ ३३१ ॥ चित्तवृत्तिमहाटव्यां, चलत्येष यदा यदा । तदा तदा भवन्त्येव, जनास्तेऽत्यन्तदुःखिताः ॥ ३३२ ॥ परलोके पुनर्यान्ति, नरके तीव्रवेदने । आबद्धमत्सरा वैरै, प्रविधाय परस्परम् ।। ३३३ ॥ भद्र! द्वेषगजेन्द्रोऽयं, यथार्थो नात्र संशयः । यस्य गन्धेन भज्यन्ते, विवेकाः कलभा इव ।। ३३४ ॥ या त्वस्य भार्या तद्वार्ता, शोकेनैव निवेदिता । अत एव न पार्श्वस्था, दृश्यते साऽविवेकिता ॥ ३३५ ॥ प्रकर्षः प्राह यस्त्वेष, निविष्टस्तुङ्गविष्टरे । नरत्रयपरीवारः, पृष्ठतोऽस्यैव भूपतेः ॥ ३३६ ॥ रक्तवर्णोऽतिलोलाक्षो, विलासोल्लासतत्परः । पृष्ठापीडिततूणीरः, सचापः पञ्चबाणकः ॥ ३३७ ॥ भ्रमद्भमरझङ्कारहारिगीतविनोदितः । विलसद्दीप्तिलावण्यवर्ण्यया वरयोषिता ॥ ३३८ ॥ अस्या एव तनुश्लेषवक्रचुम्बनलालसः । कमनीयाकृतिः सोऽयं, कतमो माम! भूपतिः ? ॥ ३३९ ॥ चतुर्भिः कलापकम् । विमर्शः प्राह नन्वेष, महाश्चर्यविधायकः । उद्दामपौरुषो लोके, प्रसिद्धो मकरध्वजः ॥ ३४० ॥ यद्येषोऽद्भुतकर्तव्यो, भवता नावधारितः । न किञ्चिदपि विज्ञातं, भद्राद्यापि ततस्त्वया ॥ ३४१ ॥ यो भद्र! श्रूयते लोके, परमेष्ठी पितामहः । सोऽनेन कारितो गौरीविवाहे बालविप्लवम् ॥ ३४२ ॥ स एव चाप्सरोनृत्तरूपविक्षिप्तमानसः । अनेनैव कृतो भद्र!, पञ्चवक्रधरः किल ॥ ३४३ ॥ यो लोके जगतो व्यापी, श्रूयते किल केशवः । अनेन कारितः सोऽपि, गोपीनां पावन्दनम् ॥ ३४४ ॥ अन्यच्च भद्र ! सोऽनेन, सुप्रसिद्धो महेश्वरः । दापितोऽर्ध शरीरस्य, गौर्यै विरहकातरः॥ ३४५ ॥ वेदत्रयं Jain Education in For Private & Personel Use Only Maininelibrary.org Page #373 -------------------------------------------------------------------------- ________________ वेदत्रयं उपमितौ च. ४-प्र. ॥३६९॥ àng उल्लासितबृहल्लिङ्गः, स एव सुरकानने । तद्भार्याक्षोभणे रक्तस्तथाऽनेन विनाटितः ॥ ३४६ ॥ उत्पाद्य सुरते तृष्णां, स एवानेन धारितः ।। | दिव्यं वर्षसहस्रं भो, रतस्थ इति गीयते ॥ ३४७ ॥ अन्येऽपि बहवो लोके, मुनयो देवदानवाः । वशीकृत्य कृताः सर्वे, भद्रानेनात्मकिकराः ॥ ३४८ ॥ कोऽस्य लवयितुं शक्तो, नूनमाज्ञां जगत्रये? । आत्मभूतं महावीर्य, यस्येदं पुरुषत्रयम् ॥ ३४९ ॥ अयं हि प्रथमो भद्र!, पुरुषोऽनघपौरुषः । नाना विज्ञाततद्वीः , पुवेद इति गीयते ॥ ३५० ॥ अमुष्य तात! वीर्येण, बहिरङ्गा मनुष्यकाः । पारदायें प्रवर्तन्ते, जायन्ते कुलदूषणाः ।। ३५१ ॥ द्वितीयः पुरुषो ह्येष, स्त्रीवेद इति सूरिभिः । व्यावर्णितो महातेजा, व्यालुप्तभुवनोदरः ॥३५२॥ अस्य धाम्ना तु नस्तात!, योषितो विगतत्रपाः । विलञ्चय कुलमर्यादां, रज्यन्ते परपूरुषे ॥ ३५३ ॥ तृतीयः पुरुषो भद्र !, पण्डवेद इति स्मृतः । येन दन्दह्यते लोको, बहिरङ्गः स्वतेजसा ।। २५४ ॥ आलप्यालमिदं तावदस्य वीर्यविचेष्टितम् । अनिवेद्यं जने येन, विगुप्यन्ते नपुंसकाः ॥ ३५५ ॥ एतन्नरत्रयं भद्र !, पुरस्कृत्य प्रवर्तते । अविज्ञातबलोऽन्येषां, नूनमेष जगत्रये ॥ ३५६ ॥ या त्वेषा पद्मपत्राक्षी, रूपसौन्दर्यमन्दिरम् । अस्यैव वल्लभा भार्या, रतिरेषाऽभिधीयते ।। ३५७ ॥ येऽनेन निर्जिता लोका, नरवीर्यपुरःसरम् । तेषामेषा प्रकत्यैव, सुखबुद्धिविधायिका ॥ ३५८ ।। तथाहि-अस्या वीर्येण भो लोका, दुःखिताः परमार्थतः । तथापि तेऽदो मन्यन्ते, मकरध्वजनिर्जिताः ॥ ३५९ ॥ यदुत-आहादजनकोऽस्मभ्यं, हितोऽयं मकरध्वजः । प्रतिकूलाः पुनर्येऽस्य, कुतस्तेषां सुखोद्भवः? ॥ ३६० ॥ ततो रत्याऽनया भद्र!, ते वशीकृतमानसाः । जाता निर्मिथ्यभावेन, मकरध्वजकिङ्कराः ॥ ३६१ ॥ तदादेशेन कुर्वन्ति, हास्यस्थानं विवे|किनाम् । आत्मनः सततं मूढा, नानारूपं विडम्बनम् ॥ ३६२ ॥ कथम् ?-रचयन्त्यात्मनो वेषं, योषितां चित्तरजनम् । आचरन्ति |च मोहेन, देहे भूषणविभ्रमम् ॥ ३६३ ।। तुष्यन्ति कामिनीलोललोचनार्धविलोकिताः । वहन्ति हृदये प्रीति, तदालापैमनोरमैः ॥३६४।। M॥३६९॥ - Có h Jain Education For Private Personel Use Only ( Mainelibrary.org Page #374 -------------------------------------------------------------------------- ________________ * ब उपमितौ च. ४-प्र.1 ॥३७॥ ACASSASSAGE भ्रमन्ति विकटैः पादैरुन्नामितशिरोधराः । रामाकटाक्षविक्षिप्ताः, सुभगा इति गर्विताः॥३६५ ।। कुलटादृष्टिमार्गेषु, तच्चित्ताक्षेपलम्पटाः। वेदत्रय निष्क्रीडयन्ति मोहान्धा, दत्तकाम् कारणं विना ।। ३६६ ॥ इतस्ततः प्रधावन्ति, दर्शयन्ति पराक्रमम् । तासां मनोऽनुकूलं हि, ते किंग किं यन्न कुर्वते ? ॥ ३६७ ।। कुर्वन्ति चाटुकर्माणि, भाषन्ते किङ्करा इव । पतन्ति पादयोस्तासा, जायन्ते कर्मकारकाः ॥ ३६८ ॥ स-181 हन्ते योषितां पादप्रहारान्मस्तकेन ते । मन्यमाना निजे चित्ते, मोहतस्तदनुग्रहम् ॥ ३६९ ॥ आस्वाद्य मद्यगण्डूष, योषावकसमर्पितम् । । श्लेष्मोन्मिभं च मन्यन्ते, स्वर्गादभ्यधिकं सुखम् ॥ ३७० ॥ ये नरा वीर्यभूयिष्ठा, ललनाभिः स्वलीलया । भ्रूक्षेपेणैव कार्यन्ते, तेऽशुचेरपि मर्दनम् ॥ ३७१ ॥ तत्सङ्गमार्थ दह्यन्ते, सुरतेषु न तोषिणः । दूयन्ते विरहे तासां, म्रियन्ते शोकविह्वलाः ॥ ३७२ ॥ अवधूताश्च खिद्यन्ते, रुण्टन्ति च बहिष्कृताः । पररक्तखनारीभिः, पात्यन्ते दुःखसागरे ॥ ३७३ ।। ईर्ष्णया च वितुद्यन्ते, स्वभार्यारक्षणोद्यताः। एता विडम्बना भद्र !, प्राप्नुवन्तीह ते भवे ॥ ३७४ ॥ परलोके पुनर्यान्ति, घोरे संसारनीरधौ । ये जाता रतिवीर्येण, मकरध्वजकिकराः ॥ ३७५ ।। बहवश्चेदृशाः प्रायो, बहिरङ्गा मनुष्यकाः । ये त्वस्य शासनातीता, विरलास्ते मनीषिणः ॥ ३७६ ॥ तदयं यस्त्वया | पृष्टो, लेशोद्देशादसौ मया । परिवारयुतो भद्र!, वर्णितो मकरध्वजः ॥ ३७७ ॥ प्रकर्षः प्राह-मामेदं, सुन्दरं विहितं त्वया । यम-16 हासतुन्यमपि पृच्छामि, सन्देहं तं निवेदय ॥ ३७८ ॥ मकरध्वजपार्श्वस्थं, यदिदं प्रविभाव्यते । किंनाम किंगुणं चेदं ?, माम! मानुषपञ्चकम् ॥ ३७९ ॥ विमर्शः प्राह-यस्तावदेष शुक्लो मनुष्यकः । स हास इति विज्ञेयो, विषमोऽत्यन्तदुष्करः ॥ ३८० ॥ अयं हि कुरुते भद्र !, निजवीर्येण मानुषम् । बहिरङ्ग विना कार्य, सशब्दमुखकोटरम् ॥ ३८१ ॥ किञ्चिन्निमित्तमासाद्य, निमित्तविरहेण वा । खं वीर्य दर्शय-1 ॥३७०॥ त्युचर्येषामेष महाभटः ॥ ३८२ ॥ महाकहकहध्वानैर्हसन्तः शिष्टनिन्दिताः । निर्वादितमुखास्तुच्छास्ते जने यान्ति लाघवम् ॥ ३८३ ॥1 च्छते Jain Educatiohin onal For Private Personel Use Only Page #375 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-अ. ॥३७१॥ युग्मम् । आशङ्कायाः पदं लोके, जायन्ते निर्निमित्तकम् । जनयन्ति परे वैरं, लभन्ते वक्रविभ्रमम् ॥ ३८४ ॥ मक्षिकामशकादीनामपघातं च देहिनाम् । आचरन्ति विना कार्य, परेषां च पराभवम् ॥ ३८५॥ तदिदं भद्र! निःशेषमिह लोके विज़म्भते । हासोऽयं परलोकेऽस्मात्कर्मबन्धः सुदारुणः ॥ ३८६ ॥ अस्त्यस्य तुच्छता नाम, सद्भार्या हितकारिणी । देहस्थाऽस्यैव पश्यन्ति, तां भो गम्भीरचेतसः ॥ ३८७ ॥ एनमुल्लासयत्येव, निमित्तेन विना सदा । हासं सा तुच्छता वत्स!, लघुलोके यथेच्छया ॥ ३८८ ॥ यतो गम्भीरचित्तानां, निमित्ते सुमहत्यपि । मुखे विकासमात्रं स्यान्न हास्यं बहुदोषलम् ।। ३८९ ॥ या त्वेषा कृष्णसर्वाङ्गी, गाढं बीभत्सदर्शना । दृश्यते ललना सेयमरति म विश्रुता ॥ ३९० ॥ किश्चित्कारणमासाद्य, बहिरङ्गजने सदा । करोत्येष मनोदुःखं, जृम्भमाणाऽतिदुःसहम् ॥ ३९१ ॥ यस्त्वेष दृश्यते भद्र!, कम्पमानशरीरकः । पुरुषः स भयो नाम, प्रसिद्धो गाढदुःसहः ।। ३९२ ॥ विलसन्नेष महाटव्यामेतस्यां किल लीलया । बहिरङ्गजनानुचैः, कुरुते कातराननान् ॥३९३।। कथम्?-त्रस्यन्तीह मनुष्यादेः, कम्पन्ते पशुसंहतेः । अर्थादिहानि मन्वानाः, पलायन्तेऽतिकातराः ॥ ३९४ ॥ अकस्मादेव जायन्ते, त्रस्तास्तरललोचनाः । जीविष्यामः कथं चेति, चिन्तया सन्ति विह्वलाः ॥३९५॥ * मरिष्यामो मरिष्याम, इत्येवं भावनापराः । मुधैव जीवितं हित्वा, वियन्ते सत्त्ववर्जिताः ॥३९६॥ जने च मा भूदश्लाघेत्येवं भावेन विह्वलाः। नोचितान्यपि कुर्वन्ति, कर्माणि पुरुषाधमाः॥३९७ ॥ स एष निकटस्थायिसप्तमानुषसम्पदा । विजृम्भते भयो भद्र!, बहिरङ्गजने सदा ।। ३९८॥ किं च-पलायनं रणे दैन्यमरीणां पादवन्दनम् । अस्यादेशेन निर्लज्जास्ते कुर्वन्ति नराधमाः॥३९९॥ तदेवं भद्र! लोकेऽत्र, ये भयस्य वशं गताः । विनाटिताः परत्रापि, यान्ति भीमे भवोदधौ ॥ ४० ॥ अस्यापि च शरीरस्था, भार्याऽस्ति पतिवत्सला । संवर्धिका कुटुम्बस्य, प्रोच्यते हीनसत्त्वता ॥ ४०१ ।। तां हीनसत्त्वतां देहाद्भार्यामेष न मुञ्चति । नूनं हि म्रियते भद्र !, NAGARILALCALCASSAR | भयहीनसत्त्वते | ॥३७१॥ Jain Education inED For Private & Personal use only V inelibrary.org Page #376 -------------------------------------------------------------------------- ________________ उपमितौ च. ४- प्र. ॥ ३७२ ॥ Jain Education In भयोऽयं रहितस्तया ॥ ४०२ ॥ भद्र ! प्रत्यभिजानीपे, किमेनं तु न साम्प्रतम् ? । तं तत्र नगरे शोकं, यममुं द्रक्ष्यसि स्फुटम् ॥ ४०३ ॥ अनेनैव तदा वार्ता, समस्ताऽपि निवेदिता । सोऽयं समागतस्तूर्णं, शोको भद्र! पुनर्बले ॥ ४०४ ॥ अपेक्ष्य कारणं किञ्चिदयं लोके बहिर्गते । आविर्भूतः करोत्येव, दैन्याक्रन्दनरोदनम् ॥ ४०५ ॥ इष्टैर्वियुक्ता ये लोका, निमग्नाश्च महापदि । अनिष्ठैः संप्रयुक्ताश्च तस्य स्युर्वशवर्तिनः ॥ ४०६ ॥ न लक्षयन्ति ते मूढा, यथैष रिपुरुच्चकैः । अस्यादेशेन मुञ्चन्ति, आराटीः केवलं जडाः || ४०७ ॥ एष शोकः किलास्माकं, दुःखत्राणं करिष्यति । अयं तु वर्धयत्येव, तेषां दुःखं निषेवितः ॥ ४०८ ॥ न साधयन्ति ते स्वार्थ, धर्माद्भश्यन्ति मानवाः । प्राणैरपि वियुज्यन्ते, मूर्च्छासंमीलितेक्षणाः ॥ ४०९ ॥ ताडनं शिरसोऽत्यर्थ, लुभ्वनं कचसन्ततेः । कुट्टनं वक्षसो भूमौ, लोठनं गाढविक्लवम् ॥ ४१० ॥ तथाऽऽत्मोल्लम्बनं रज्वा पतनं च जलाशये । दहनं वह्निना शैलशिखरादात्ममोचनम् ॥ ४११ ॥ भक्षणं का| लकूटादेः, शस्त्रेणात्मनिपातनम् । प्रलापनमुन्मादं च, वैक्लव्यं दैन्यभाषणम् ॥ ४१२ ॥ अन्तस्तापं महाघोरं, शब्दादिसुखवञ्चनम् । लभन्ते पुरुषा भद्र !, ये शोकवशवर्तिनः ॥ ४१३ ॥ इत्थं भूरितरं दुःखं, प्राप्नुवन्तीह ते भवे । कर्मबन्धं विधायोच्चैर्यान्त्यमुत्र च दुर्गतौ ॥ ४१४ ॥ तदेष बहिरङ्गानां दुःखदो भद्र ! देहिनाम् । किञ्चिल्लेशेन शोकस्ते, वर्णितः पुरतो मया ॥ ४१५ ।। अस्यापि च शरीरस्था, | भवस्था नाम दारुणा । विद्यते पत्त्रिका वत्स !, शोकस्य गृहनायिका ॥ ४१६ ॥ साऽस्य संवर्धिका ज्ञेया, तां विना नैव जीवति । अत एव शरीरस्थां धारयत्येष सर्वदा ॥ ४१७ ॥ या त्वेषा दृश्यते कृष्णा, भोः संकोचितनासिका । नारी सा सूरिभिर्भद्र !, जुगुप्सा परिकीर्तिता ॥ ४९८ ॥ इयं तु बहिरङ्गानां लोकानां मनसोऽधिकम् । व्यलीकभावमाधत्ते, तत्त्वदर्शनवर्जिनाम् ॥ ४१९ ॥ कृमिजालोल्वणं देहं पूयकिन्नं मलाविलम् । वस्तु दुर्गन्धि बीभत्सं ते हि दृष्ट्वा कथंचन ।। ४२० ॥ कुर्वन्ति शिरसः कम्पं नासिकाधूननं जडाः । दूरतः शोकभवस्थे ॥ ३७२ ॥ helibrary.org Page #377 -------------------------------------------------------------------------- ________________ प्रपलायन्ते, मीलयन्ति च लोचने ॥ ४२१ ॥ हुं हुं हुमिति जल्पन्ति, वत्रां कुर्वन्ति कन्धराम् । विशन्ति शौचवादेन, सचेलाः शीतले | जले || ४२२ || नासिकां कुभ्वयन्त्युच्चैर्निष्ठीवन्ति मुहुर्मुहुः । आश्लेषे वर्त्मचेलादेः क्रुद्धाः स्नान्ति पुनः पुनः ॥ ४२३ ॥ छायामपि च नेच्छन्ति, परेषां स्प्रष्टुमात्मना । जायन्ते शौचवादेन, वेताला इव दुःखिताः ॥ ४२४ || चित्तशूकावशादेव, साक्षादुन्मत्तका अपि । ॥ ३७३ ॥ ४९ केचिद्भद्र ! प्रजायन्ते, ये जुगुप्सावशं गताः ।। ४२५ ।। परलोके पुनर्यान्ति, तत्त्वदर्शनवर्जिताः । तमोऽभिभूतास्ते मूर्खा, घोरसंसार | चारके ॥ ४२६ ॥ तदेवं बहिरङ्गानां लोकानां बहुदुःखदा । किञ्चित्ते वर्णिता भद्र !, जुगुप्साऽपि मयाऽधुना ॥ ४२७ ॥ प्रकर्षः प्राह — दृश्यन्ते, यान्येतानि पुरो मया । निविष्टानि नरेन्द्राणामुत्सङ्गादिषु लीलया ।। ४२८ ।। गाढं दुर्दान्तचेष्टानि, चटुलानि विशेषतः । आरक्तकृष्णवर्णानि, डिम्भरूपाणि षोडश ॥ ४२९ ॥ अमूनि नामभिर्माम!, गुणैश्च सुपरिस्फुटम् । अधुना वर्ण्यमानानि श्रोतुमिच्छाम्यहं त्वया ॥ ४३० || विमर्शः प्राह – सर्वेषामेतेषां सूरिभिः पुरा । सामान्यतः कषायाख्या, भद्र! लोके प्रकाशिता ।। ४३१ ॥ विशेषतः पुनर्भद्र !, यान्येतानीह वीक्षसे । महत्तमानि दुष्टानि, सर्वेषामग्रतस्तथा ॥ ४३२ ॥ चत्वारि गर्भरूपाणि, रौद्राकाराणि भावतः । तान्यनन्तानुबन्धीनि गीतानि किल संज्ञया ॥ ४३३ ॥ अमूनि च प्रकृत्यैव, मिथ्यादर्शननामकः । अयं महत्तमो भद्र !, स्वात्मभूतानि पश्यति ।। ४३४ ॥ ततश्च बहिरङ्गानां लोकानां निजवीर्यतः । एतान्यपि प्रकुर्वन्ति, मिथ्यादर्शनभक्तताम् ॥ ४३५ ॥ यतः — यावदे - तानि जृम्भन्ते, डिम्भरूपाणि लीलया । चित्तवृत्तिमहाटव्यां तावत्ते बाह्यमानुषाः || ४३६ ॥ अनन्यचित्ताः सततमेनमेव महत्तमम् । लोकवाक्यनिराकाङ्क्षाः, सद्भक्तया पर्युपासते ।। ४३७ ॥ अत एव च - चित्तवृत्तिमहाटव्यामुल्लसत्वेषु ते जनाः । न तत्त्वमार्ग भावेन, प्रपद्यन्ते कदाचन || ४३८ ।। एवं स्थिते ये दोषा वर्णिताः पूर्व, मिथ्यादर्शनसंश्रयाः । बहिर्जनानां सर्वेषां तेषामेतानि कारणम् ॥४३९|| उपमितौ च. ४-प्र. उ. भ. ३२ कषायस्वरूपं ॥ ३७३ ॥ jainelibrary.org Page #378 -------------------------------------------------------------------------- ________________ उपमित्तौ च. ४-प्र. कषायस्वरूपं ॥ ३७४॥ RECESAMACCALCCASSA एतेभ्यो लघुरूपाणि, यानि चत्वारि सुन्दर! । अप्रत्याख्याननामानि, तानि गीतानि पण्डितैः ॥४४०॥ एतानि निजवीर्येण, बहिरङ्गमनुज्यकान् । प्रवर्तयन्ति पापेषु, वारयन्ति निवर्तनम् ॥ ४४१ ॥ किं बहुना?-यावदेतानि गाहन्ते, चित्तवृत्तिमहाटवीम् । तावद्भद्र ! नि वर्तन्ते, न ते पापादणोरपि ॥ ४४२ ॥ तत्त्वमार्ग प्रपद्येरनेतेषु विलसत्स्वपि । लभन्ते तद्बलात्सौख्यं, विरतिं तु न कुर्वते ॥ ४४३ ॥ 5 ततस्तेऽमुत्र संतप्ता, निपतन्ति परत्र च । विधाय पापसंघातं, संसारगहने जनाः ॥ ४४४ ॥ यान्येतानि पुनर्भद्र!, लघीयांसि ततोऽपि च । प्रत्याख्यावारकाणीह, बुधास्तानि प्रचक्षते ॥४४५॥ अमूनि किल वल्गन्ते, यावदत्रैव मण्डपे । बहिरङ्गजनाः सर्वं, तावन्मुञ्चन्त्यघं न वै ॥ ४४६॥ किञ्चिन्मात्रं तु मुञ्चेयुः, पापं बाह्यजनाः किल । चित्तवृत्तिमहाटव्यामेतेषु विलसत्सु भोः ॥ ४४७ ॥ एतान्यपि स्वरूपेण, तस्मात्सन्तापकारणम् । बहिर्जनानां कल्याणे, विरतिस्तत्र कारणम् ॥ ४४८ ॥ एतेभ्योऽपि लघीयांसि, यान्येतानीह सुन्दर । वर्तन्ते गर्भरूपाणि, चत्वारि तव गोचरे ॥ ४४९ ॥ तानि संज्वलनाख्यानि, गीतानि मुनिपुङ्गवैः । लीलया चटुलानीत्थमुल्लसन्ति मुहु-| | र्मुहुः ॥ ४५० ॥ एतानि सर्वपापेभ्यो, विरतानामपि देहिनाम् । इहोल्लसन्ति कुर्वन्ति, बाह्यानां चित्तविप्लवम् ॥ ४५१ ॥ दूषयन्ति ततो भूयः, सर्वपापनिबर्हणम् । ते सातिचारा जायन्ते, वीर्येणैषां बहिर्जनाः ॥ ४५२ ॥ न सुन्दराणि सर्वेषां, तदेतान्यपि देहिनाम् । लघुरू-| पाणि दृश्यन्ते, तात! यद्यपि जन्तुभिः ॥ ४५३ ॥ चतुष्टयानि चत्वारि, तदेतानि विशेषतः । एतेषां नामभिर्भद्र!, गुणैश्च कथितानि ते ॥ ४५४ ॥ प्रत्येकं यानि नामानि, ये गुणाश्च विशेषतः । एतेषां तत्पुनर्भद्र !, को वा वर्णयितुं क्षमः ? ॥ ४५५ ॥ तस्मात्ते कथयिष्यामि, विश्रब्धः कुत्रचित्पुनः । प्रस्तावागतमेवेह, वीर्यमेषां विशेषतः ॥ ४५६ ॥ अन्यच्च-एतेषां गर्भरूपाणां, मध्येऽष्टौ परया मुदा । यान्ये DI||३७४॥ तानि प्रनृत्यन्ति, रागकेसरिणोऽप्रतः ॥ ४५७ ॥ तान्यस्मादेव जातानि, रागकेसरिणः किल । अत्यन्तवल्लभान्यस्य, मूढतानन्दनानि च RECECARRRRRRC Jain Education S oal For Private & Personel Use Only mar.jainelibrary.org Page #379 -------------------------------------------------------------------------- ________________ उपमितौ च. ४- प्र. ॥ ३७५ ॥ Jain Education ॥४५८॥ युग्मम् । यानि त्वेतानि चेष्टन्ते, क्रीडयाऽष्टौ मुहुर्मुहुः । पुरो द्वेषगजेन्द्रस्य, गर्भरूपाणि सुन्दर ! ॥ ४५९॥ अस्मादेव प्रसूतानि, प्रियाणि द्वेषभूपतेः । माताऽविवेकिताऽमीषां सर्वेषां भद्र ! गीयते ॥४६०॥ युग्मम् । एवं च स्थिते - महामोहनरेन्द्रस्य, यानि पौत्राणि सुन्दर ! । तत्पुत्रयोरपत्यानि, तात ! विख्यातवीर्ययोः ॥ ४६१ ॥ तेषाममीषां लोकेऽत्र, दौर्लालित्यविराजितम् । वीर्यं सहस्रजिह्वोऽपि को निवेदयितुं क्षमः १ ॥ ४६२ ॥ युग्मम् । पश्य पश्यात एवैषामेतानि निजचेष्टितैः । शीर्षे सिद्धार्थकायन्ते, सर्वेषामेव भूभुजाम् ||४६३॥ तदिदं ते समासेन, मया तात ! निवेदितम् । महामोहनरेन्द्रस्य, स्वाङ्गभूतं कुटुम्बकम् ॥ ४६४ ॥ ये त्वमी वेदिकाऽभ्यर्णे, विवर्तन्ते महीभुजः । ते महामोहराजस्य, स्वाङ्गभूताः पदातयः || ४६५ ॥ तत्र च य एष दृश्यते भद्र !, रागकेसरिणोऽयतः । आलिष्टललनो मृष्टं, ताम्बूलं स्वादयन्नम् ॥ ४६६ || रणद्विरेफरिञ्छोलिसूचितोत्कटगन्धकम् । लीलाकमलमत्यर्थमाजिघ्रेश्च मुहुर्मुहुः ॥ ४६७ || स्वभार्याऽमलवाब्जे, कुर्वाणो दृष्टिविभ्रमम् । वल्लकीनूपुरारावकाकलीगीतलम्पटः ॥ ४६८ ॥ यश्चैवं विषयानेष, पञ्चापि किल लीलया । भुञ्जानो मन्यते सर्व|मात्मनो मुष्टिमध्यगम् ||४६९॥ भद्र! सोऽयमिहायाता, वयं यस्य दिदृक्षया । रागकेसरिणो मन्त्री, लोके विख्यातपौरुषः || ४७० || पञ्चभिः कुलकं । अस्यैव तानि वर्तन्ते, पुत्रभाण्डानि सुन्दर ! । यानि मिथ्याभिमानेन कथितानि पुराऽऽवयोः ॥ ४७१ ॥ तद्वशेन जगत्सर्वं वशीकृत्य महाबलः । भद्र ! मूनं करोत्येव, चेष्टया तुल्यमात्मनः ॥ ४७२ ॥ तथाहि - एतत्प्रयुक्तैर्ये दृष्टा, मानुषैर्भद्र ! देहिनः । ते स्पर्शरससद्गन्धरूपशब्देषु लालसाः ॥ ४७३ ॥ कार्याकार्यं न पश्यन्ति, बुध्यन्ते नो हिताहितम् । भक्ष्याभक्ष्यं न जानन्ति, धर्माचारवहिष्कृताः ॥ ४७४ ॥ तन्मात्रलब्धसौहार्दा, वर्तन्ते सार्वकालिकम् । नान्यत्किञ्चन वीक्षन्ते, यथाऽसौ वर्तते जडः ॥ ४७५ ॥ त्रिभिर्विशेषकम् । दर्शनादेव निर्णीतो, बुद्ध्या च परिनिश्चितः । रसनाजनको भद्र !, स एवायं न संशयः ॥ ४७६ ॥ रागकेसरिणो राज्यं, तन्त्रयन्निखिलं विषयाभिलाषः ॥ ३७५ ॥ ainelibrary.org Page #380 -------------------------------------------------------------------------- ________________ उपमिती च.४-प्र. ॥३७६॥ सदा । परबुद्धिप्रयोगेण, नैवैष प्रतिहन्यते ॥४७७ ॥ पुरुषाः पण्डितास्तावहिरङ्गा दृढव्रताः। यावदेष स्ववीर्येण, तान्नो क्षिपति कुत्रचित् ४॥ ४७८ ॥ यदा पुनर्महाप्राज्ञस्तानेष सचिवः कचित् । आरभेत स्ववीर्येण, बहिरङ्गमनुष्यकान् ॥ ४७९ ॥ तदा ते निहतप्राया, बालिशा इव किङ्कराः।व्रताग्रहं विमुच्यास्य, जायन्ते विगतत्रपाः॥४८०॥ युग्मम् । वर्धयत्येष साम्राज्यमेतेषामेव भूभुजाम् । बहिरङ्गजनस्यायममात्यो दुःखदः सदा ॥ ४८१ ॥ यतः-अस्यादेशेन कुर्वन्ति, पापं ते बाह्यमानुषाः । तच्च पापं कृतं तेषामिहामुत्र च दुःखदम् ॥ ४८२ ।। | निपुणो नीतिमार्गेषु, गाढं निर्व्याजपौरुषः । भेदकः परचित्तानामुपायकरणे पटुः॥ ४८३ ॥ विदिताशेषवृत्तान्तः, सन्धिविग्रहकारकः । विकल्पबहुलो लोके, सचिवो नास्त्यमूदृशः ॥ ४८४ ।। युग्मम् । किं चात्र बहुनोक्तेन ?, तावदेते नरेश्वराः । यावदेष महामन्त्री, तन्त्रको | राज्यसंहतेः ।। ४८५ ॥ ततः सहर्षः प्रकर्षोऽब्रवीत् साधु माम! साधु सुन्दरं निर्णीतं मामेन, न तिलतुषत्रिभागमात्रयाऽपि चल४ तीदं, एवंविध एवायं विषयाभिलाषो महामन्त्री, नास्त्यत्र सन्देहः, तथाहि-आकारदर्शनादेव, ते गुणा मम मानसे । आदावेव समा-18 रूढा, येऽस्य संवर्णितास्त्वया ॥४८६॥ विमर्शः प्राह-नाश्चर्य, लक्षयन्ति भवादृशाः । नराणां दृष्टमात्राणां, यद्गुणागुणरूपताम् ॥४८७॥ तथाहि ज्ञायते रूपतो जातिर्जातेः शीलं शुभाशुभम् । शीलाद्गुणाः प्रकाशन्ते,गुणैः सत्त्वं महाधियाम् ।।४८८॥ न केवलं त्वया भोगत. स्यैव, दर्शनादेव लक्षिताः । गुणाः किं तर्हि ? सर्वेषां, नूनमेषां महीभुजाम् ।। ४८९ ॥ बुद्धेर्जातस्य ते भद्र !, किं वा स्यादविनिश्चितम्। ष्णास्व० M यत्तु मां प्रश्नयस्येवं, तात! सा तेऽभिजातता ॥ ४९० ॥ प्रकर्षः प्राह-यद्येवं, ततो माम! निवेद्यताम् । किनामिकेयं भार्याऽस्य ?, मत्रिणो मुग्धलोचना ।। ४९१ ॥ विमर्शः प्राह-भद्रेयं, भोगतृष्णाऽभिधीयते । गुणैस्तु तुल्या विज्ञेया, सर्वथाऽस्यैव मत्रिणः ॥ ४९२ ॥ ये त्वेते पुरतः केचित्पार्श्वतः पृष्ठतोऽपरे । दृश्यन्ते भूभुजो भद्र!, मत्रिणोऽस्य नताननाः ।। ४९३ ॥ दुष्टाभिसन्धिप्रमुखास्ते विज्ञेया Jain Education For Private & Personel Use Only Page #381 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. ज्ञानावरणाद्याः महाभटाः।महामोहनरेन्द्रस्य, स्वाङ्गभूताः पदातयः॥४९४॥युग्मम् अन्यच्च-महामोहनृपस्येष्टा, रागकेसरिणो मताः । भृत्या द्वेषगजेन्द्रस्य, | सर्वेऽप्येते महीभुजः॥ ४९५ ॥ अनेन मत्रिणाऽऽदिष्टा, राज्यकार्येषु सर्वदा । एते भद्र! प्रवर्तन्ते, निवर्तन्ते च नान्यथा ॥ ४९६ ॥ |ये केचिद्वाह्यलोकानां, क्षुद्रोपद्रवकारिणः । अन्तरङ्गा महीपालास्तेऽमीषां मध्यवर्तिनः ॥ ४९७ ॥ नार्यों डिम्भाश्च ये केचिदन्येऽप्येवंविधा। जने । अमीषां मध्यगाः सर्वे, द्रष्टव्यास्ते महीभुजाम् ॥ ४९८ ॥ तदेते परिमातीता, निवेद्यन्तां कथं मया? । संक्षेपत: समाख्याताः, स्वाङ्गभूताः पदातयः ॥ ४९९ ॥ प्रकर्षः प्राह-ये त्वेते, वेदिकाद्वारवर्तिनः । निविष्टा भूभुजः सप्त, माम! मुत्कलमण्डपे ॥ ५००॥ युक्ताः सत्परिवारेण, नानारूपविराजिनः । एते किंनामका ज्ञेयाः?, किंगुणा वा महीभुजः ? ॥ ५०१ ॥ विमर्शः प्राह-भद्रेते, सप्तापि वरभूभुजः । महामोहनृपस्यैव, बहिर्भूताः पदातयः॥ ५०२ ॥ तत्र च-य एष दृश्यते भद्र!, संयुक्तः पञ्चभिर्नरैः । ज्ञानसंवरणो नाम, प्रसिद्धः स महीपतिः ॥ ५०३ ॥ अत्रैव वर्तमानोऽयं, बहिःस्थं सकलं जनम् । करोयन्धं स्ववीर्येण, ज्ञानोद्योतविवर्जितम् ॥५०४॥ कि च–सान्द्राज्ञानान्धकारेण, यतो मोहयते जनम् । ततोऽयं शिष्टलोकेन, मोह इत्यपि कीर्तितः ॥ ५०५ ॥ यस्त्वेष नवभिर्युक्तो, मानुषैः प्रविभाव्यते । दर्शनावरणो नाम, विख्यातः स महीतले ।। ५०६ ॥ दृश्यन्ते पञ्च या नार्यस्ताः स्ववीर्येण सुन्दराः । करोत्येष ४ जगत्सर्व, घूर्णमानगतिक्रियम् ॥ ५०७ ॥ ये त्वमी पुरुषा भद्र!, चत्वारोऽस्य पुरः स्थिताः । एतत्सामर्थ्ययोगेन, जगदन्धं करोत्ययम् ॥५०८ ॥ नरद्वयसमायुक्तो, यः पुनर्भद्र! दृश्यते । स एष वेदनीयाख्यो, राजा विख्यातपौरुषः ॥ ५०९ ॥ सातनामा प्रसिद्धोऽस्य, जगति प्रथमो नरः । करोत्याहादसन्दोहनन्दितं भुवनत्रयम् ॥ ५१० ॥ द्वितीयः पुरुषो भद्र!, यस्त्वस्य प्रविलोक्यते । असातनामकः ४ सोऽयं, जगत्सन्तापकारकः॥ ५११ ॥ दीर्घहस्वैः समायुक्तश्चतुर्भिडिम्भरूपकैः । विवर्तते महीपालो, यस्त्वेष तव गोचरे ॥ ५१२ ।। ||३७७॥ For Private & Personel Use Only Page #382 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. ॥ ३७८ ॥ आयुर्नामा प्रसिद्धोऽयं सर्वेषां भद्र ! देहिनाम् । निजे भवे किलावस्थां कुरुते डिम्भतेजसा ।। ५१३॥ युग्मम् । द्विचत्वारिंशता युक्तो, मानुषाणां | महाबलः । यस्त्वेष दृश्यते भद्र !, नामनामा महीपतिः ॥ ५१४ ॥ निजमानुषवीर्येण, जगदेष चराचरम् । विडम्बयति यत्तात !, तदाख्यातुं न पार्यते ॥ ५१५ ॥ युग्मम् । तथाहि – चतुर्गतिकसंसारे, नरनारकरूपताम् । ये दधाना विवर्तन्ते, पशुदेवतया परे ॥ ५१६॥ एकेन्द्रियादिभेदेन, नानादेहविवर्तिनः । नानाङ्गोपाङ्गसंबद्धाः संघातकरणोद्यताः ॥ ५१७ ॥ भिन्नसंहननाः सत्त्वा, नानासंस्थानचारिणः । वर्णगन्धरसस्पर्शभेदेन विविधास्तथा ॥ ५१८ ॥ गौरवेतरहीनाश्च स्वोपघातपरायणाः । पराघातपराः केचिदिष्टजन्मानुपूर्विणः ॥ ५१९ ॥ सदुच्छासातपोद्योतविहायोगतिगामिनः । त्रसस्थावरभेदाश्च, सूक्ष्मबादररूपिणः ।। ५२० || पर्याप्तकेतराः केचिदन्ये प्रत्येकचारिणः । साधारणाः स्थिराः केचित्तथान्ये स्थिररूपिणः || ५२१ || शुभाशुभत्वं बिभ्राणाः, सुभगा दुर्भगास्तथा । सुखरा दुःखरा लोके, ये चादेया मनोहराः ॥ ५२२ ॥ अनादेयाः स्ववर्गेऽपि, यशः कीर्तिसमन्विताः । अयशः कीर्तियुक्ताश्च निर्मिताऽऽत्मशरीरकाः || ५२३ ॥ प्रणताशेषगीर्वाणमौलिमालाचिंतक्रमाः । ये च तीर्थकरा लोके, भवन्ति भवभेदिनः || ५२४ ॥ निजमानुषवीर्येण, सर्वमेष नराधिपः । तदिदं जृम्भते वत्स !, नामनामा महाबलः ।। ५२५ ।। दशभिः कुलकं । यः पुनर्भद्र ! भूपोऽयं, वीक्षते पुरतः स्थितम् । आत्मभूतं महावीर्य, नीचोचं पुरुषद्वयम् ॥ ५२६ ॥ गोत्राभिधानो विख्यातः, स एष जगतीपतिः । देहिनां कुरुते भद्र!, सुन्दरेतरगोत्रताम् ॥ ५२७ ॥ नरपञ्चकसेव्योऽयं यः पुनः प्रविभाव्यते । अन्तराय इति ख्यातः, स तात ! वरभूपतिः ।। ५२८ ।। अयं तु नरवीर्येण कुरुते बाह्यदेहिनाम् । दानभोगोपभोगाप्तिवीर्यविनं नराधिपः ।। ५२९ ।। तदेते कथितास्तात !, नामभिर्गुणलेशतः । सप्तापि भूभुजस्तुभ्यं, समासेन मयाऽधुना ॥ ५३० ॥ वीर्यवक्तव्यतामेषां विस्तरेण पुनर्यदि । वर्णयामि ततोऽत्येति, तत्रैव मम जीवितम् ॥ ५३१ ॥ तदेवमतिगम्भीरं, श्रुत्वा Jain Educatio national ज्ञानाव रणाद्याः ॥ ३७८ ॥ ww.jainelibrary.org Page #383 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. ॥ ३७९ ॥ Jain Education In मातुलजल्पितम् । प्रकर्षो दृष्टचित्तत्वादिदं वचनमत्रवीत् ।। ५३२ ॥ चारु माम ! कृतं चारु, मोचितो मोहपञ्जरात् । एतेषां वर्णनं राज्ञां, कुर्वतैवमहं त्वया ॥ ५३३ ॥ केवलं कच्चिदद्यापि, मामं पृच्छामि संशयम् । तमाकर्ण्य पुनर्मामो, मह्यमाख्यातुमर्हति ॥ ५३४ ॥ ततो विमर्शस्तुष्टात्मा, तं प्रतीदमभाषत । पृच्छ यद्रोचते तुभ्यं, भद्र ! विश्रब्धचेतसा ॥ ५३५ ॥ प्रकर्षः प्राह-मामायं, विस्मयो मम मानसे । एषु संकीर्त्यमानेषु राजसु प्रतिभासते ॥ ५३६ ॥ यदाऽमून्मण्डपान्तःस्थान्निरीक्षे नायकानहम् । परिवारं न पश्यामि तदाऽमीषां निजं निजम् ॥ ९३७ ॥ यदा विलोकयाम्युचैः, परिवारं विशेषतः । तदा विस्फारिताक्षोऽपि, नैवेक्षे नायकानहम् ॥ ५३८ ॥ भवता तु परीवारो, नायकाच पृथक् पृथक् । नामतो गुणतश्चैव, कीर्तिता बत तत्कथम् ? ॥ ५३९ ॥ विमर्शेनोदितं - वत्स !, न विधेयोऽत्र विस्मयः । नैकदोभयवेसाऽत्र, कश्चिदन्योऽपि विद्यते ॥ ५४० ॥ यतः — ये निरावरणज्ञानाः, केवलालोकभास्कराः । प्रभुं परिकरं चैषां, नैकदा तेऽपि जानते ॥ ५४१ ।। यतः सामान्यरूपा राजानः सर्वेऽमी परिकीर्तिताः । विशेषरूपा विज्ञेयाः सर्वे चामी परिच्छदाः ॥ ९४२ ॥ तथाहि " अवयष्यत्र सामान्यं, विशेषोऽवयवाः स्मृताः । राजानश्चांशिनो ज्ञेयास्तदंशास्तु पदातयः || ५४३ ॥ इह चना"यातः कस्यचित्साक्षादेकदा ज्ञानगोचरम् । यथैतौ प्रकृतिस्तात !, सा सामान्यविशेषयोः ॥ ५४४ || देशकालस्वभावैश्च भेदोऽपि च न "विद्यते । तादात्म्यादेतयोस्तात !, तेनैकः प्रतिभाति ते ॥ ५४५ ।। तथाहि — के तरोर्भेदिनः सन्तु धवाश्रखदिरादयः । धवाम्रादिविना“भूतः, कस्तरुर्वा ? प्रकाश्यताम् ||५४६ ॥ श्रुतस्कन्धातिरेकेण, नास्त्यध्ययनसंभवः । न चाध्ययननिर्मुक्तः, श्रुतस्कन्धोऽस्ति कश्चन ॥ ५४७ ॥ "केवलं यौगपद्येन, न दृष्टौ तावितीयता । नादृष्टावेव तौ वत्स !, कालभेदेन दर्शनात् ॥ ५४८ ॥ तथाहि--दृश्यते हि तरुर्दूरान्न लक्ष्यन्ते “धवादयः । अभ्यर्णे तेऽपि दृश्यन्ते, लक्ष्यते न तरुः पृथक् ॥ ५४९ ॥ तथापि तहूयं दृष्टं, कालभेदेऽपि कीर्त्यते । यथाक्रमेण दृष्टत्वाद्भूपा सामान्य विशेषयोभेदाभेदौ ॥ ३७९ ॥ ainelibrary.org Page #384 -------------------------------------------------------------------------- ________________ सामान्य| विशेषयोर्भेदाभेदी उपमितौ IMI"(द्धवा)द्याश्चक्षुरादिभिः ॥५५०॥ अतो भेदेन दृष्टत्वाद्भिन्नमेवेदमिष्यताम् । अभिन्नस्य हि नो भिन्नं, कालभेदेऽपि दर्शनम् ॥५५॥ तथाहि च. ४-प्र. का-अभेदेऽपि स्वभावाधैर्यत्सामान्यविशेषयोः । संख्यासंज्ञाऽङ्ककार्येभ्यो, भेदोऽप्यस्ति परिस्फुटः ॥ ५५२ ।। तेन तहारजः सर्वो, व्यव॥३८॥ S"हारो न दुष्यति । भेदाभेदात्मके तत्त्वे, भेदस्यत्थं निदर्शनात् ॥ ५५३ ॥ तथाहि-संख्यया तरुरित्येको, भूयांसः खदिरादयः । संज्ञाMI"ऽपि तरुरित्येषां, धवाम्राकादिभेदिनाम् ।। ५५४ ॥ अनुवृत्तिस्तरोस्तेषु, लक्षणं पृथगीक्ष्यते । धवाश्वत्थादिभेदानां, व्यावृत्तिश्च परस्परम् | B“॥ ५५५ ॥ कार्य तु तरुमात्रेण, साध्यं छायादिकं पृथक् । विशिष्टफलपुष्पाद्यमन्यदेवाम्रकादिभिः॥ ५५६ ॥ व्यवहारोऽपि सामान्ये, ल श्रुतस्कन्धेऽन्य एव हि । अन्य एवास्य भेदेषु, यदुद्देशादिलक्षणः ॥ ५५७ ॥" तस्मात्तं भेदमाश्रित्य, संख्यासंज्ञादिगोचरम् । अभेदं च | तिरोधाय, देशकालखभावजम् ॥ ५५८ ।। राजानः परिवाराश्च, मया वत्स! पृथक् पृथक् । नामतो गुणसंख्याभ्यां, तवाग्रे परिकी|र्तिताः ॥ ५५९ ॥ युग्मम् । एवं च भेदिनोऽप्येते, न परस्परभेदिनः । यौगपद्येन भासन्ते, भद्र ! तन्मुश्च संशयम् ॥५६०॥ न चान्यत्रापि कर्तव्यो, विस्मयो लक्षणादिभिः । कथ्यमाने मया भेदे, भोः सामान्यविशेषयोः ॥५६१॥ प्रकर्षेणोदितं माम!, नष्टोऽयं संशयोऽधुना । |ममैष माम ! सन्देहः, परिस्फुरति मानसे ॥ ५६२ ॥ यदुत-य एते सप्त राजान, एतेषां मध्यवर्तिनः । तृतीयश्च चतुर्थश्च, पञ्चमः षष्ठ एव च ॥ ५६३ ॥ एते महीपाश्चत्वारो, यथा व्यावर्णितास्त्वया । तथा जनस्य लक्ष्यन्ते, सुन्दरेतरकारिणः ।। ५६४ ॥ नैकान्तेनैव सर्वेषामपकारपरायणाः। एते हि बाह्यलोकानां, केषाञ्चित्सुखहेतवः ॥५६५।। त्रिमिर्विशेषकम् । आद्यो राजा द्वितीयश्च, यश्च पर्यन्तभूपतिः । दुःखदा एव सर्वेषां, त्रयोऽप्येते तु देहिनाम् ॥५६६॥ ततः सपरिवारेण, महामोहमहीभुजा। एतैश्च हृतसाराणां, तेषां किं नाम जीवितम् ? ॥ ५६७ ॥ एवं च स्थिते-किं विद्यन्ते जनाः केचिद्वहिरङ्गेषु देहिषु? । अमीभिर्न कर्थ्यन्ते, ये चतुर्भिररातिभिः ॥ ५६८ ॥ किं ॐॐॐ ॥३८॥ Jain Educaton In For Private & Personel Use Only Blainelibrary.org Page #385 -------------------------------------------------------------------------- ________________ मोहादिबाधका: उपमिती IA वा न संभवन्त्येव, तादृशा माम! देहिनः । येऽमीषां निजवीर्येण, प्रतापक्षतिकारिणः ॥ ५६९ ॥ तच्छ्रुत्वा भागिनेयोक्तं, वचनं विहिता- च. ४-प्र. दरः । अवादीदीदृशं वाक्यं, विमर्शो मधुराक्षरैः ।। ५७० ॥ विद्यन्ते बहिरङ्गेषु, वत्स! लोकेषु तादृशाः । एतेषां वीर्यनिर्णाशाः, के- वलं विरला जनाः ॥ ५७१॥ तथाहि सद्भूतभावनामत्रतत्रशास्त्रा महाधियः । कृतात्मकवचा नित्यं, ये तिष्ठन्ति बहिर्जनाः॥ ५७२ ॥ ॥३८१॥ अप्रमादपरास्तेषामेते सर्वेऽपि भूभुजः। महामोहादयो वत्स!, नोपतापस्य कारकाः॥५७३॥ युग्मम् । यतः सततं भावयन्त्येवं, निर्मलीमसमानसाः । जगत्स्वरूपं ये धीराः, श्रद्धासंशुद्धबुद्धयः ॥ ५७४ ॥ कथम्?-"अनादिनिधनो घोरो, दुस्तरोऽयं भवोदधिः । राधावेधोपमा "लोके, दुर्लभा च मनुष्यता ॥ ५७५ ॥ मूलं हि सर्वकार्याणामाशापाशनिबन्धनम् । जलबुद्बुदसंकाशं, दृष्टनष्टं च जीवितम् ॥ ५७६ ॥ "बीभत्समशुचेः पूर्ण, कर्मजं भिन्नमात्मनः । गम्यं रोगपिशाचानां, शरीरं क्षणभङ्गुरम् ॥ ५७७ ॥ यौवनं च मनुष्याणां, सन्ध्यारक्ताभ्र"विभ्रमम् । चण्डवातेरिताम्भोदमालारूपाश्च सम्पदः ॥ ५७८ ॥ आदौ संपादिताहादाः, पर्यन्तेऽत्यन्तदारुणाः । एते शब्दादिसम्भोगाः "किम्पाकफलसन्निभाः॥ ५७९ ॥ माता भ्राता पिता भार्या, पुत्रो जातेति जन्तवः । जाताः सर्वेऽपि सर्वेषामनादिभवचक्रके ॥ ५८० ॥ | "उषित्वैकतरौ रात्रौ, यथा प्रातर्विहङ्गमाः । यथायथं ब्रजन्येव, कुटुम्बे विश्रबान्धवाः ॥ ५८१ ॥ इष्टैः समागमाः सर्वे, स्वप्नाप्तनिधिरूप"ताम् । नूनं समाचरन्त्येव, वियोगानलतापिनः ।। ५८२ ॥ जरा जर्जरयत्येव, देहं सर्वशरीरिणाम् । दलयत्येव भूतानि, भीमो मृत्युम"हीधरः ।। ५८३ ॥” ततश्च तेषामेवंविधानेकभावनाभ्यासलासिनाम् । निर्धूततमसा पुंसां, निर्मलीभूतचेतसाम् ॥ ५८४ ॥ भद्र ! नैष महीपालो, महामोहः सभार्यकः । जायते बाधको नापि, सवधूकाविमौ सुतौ ॥ ५८५ ।। युग्मम् । अन्यच्च-न शोको नारतिस्तेषां, न | भयो नापि शेषकाः । दुष्टाभिसन्धिप्रमुखा, नूनं बाधाविधायकाः ॥ ५८६ ॥ नामूनि डिम्भरूपाणि, न चान्ये भद्र ! तादृशाः । यैरेवं RSS4552525ॐॐॐ ॥३८ ॥ Jain Educationinternational For Private & Personel Use Only Page #386 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. मोहादिबाधका ॥३८२॥ |भावनाशस्त्रैः, पिता पुत्रा अमी जिताः ॥ ५८७॥ युग्मम् । तथा-सर्वज्ञागमतत्त्वेषु ये सन्ति सुविनिश्चिताः । ये पुनः सद्विचारेण, क्षालयन्यात्मकल्मषम् ॥ ५८८ ॥ नयन्ति स्थिरतां चित्तं, सर्वज्ञागमचिन्तया । पश्यन्त्युन्मार्गयायित्वं, मूढानां च कुतीर्थिनाम् ॥ ५८९ ॥ तेषामेष जनानां भो, निर्मलीभूतसद्धियाम् । न बाधकः प्रकृत्यैव, महामोहमहत्तमः ॥ ५९० ॥ त्रिभिर्विशेषकम् । याऽप्येषा गृहिणी पूर्व, वर्णिता वीर्यशालिनी । कुदृष्टिः सापि तद्वीर्यादूरतः प्रपलायते ॥ ५९१ ॥ ये पुनर्भावयन्त्येवं, मध्यस्थेनान्तरात्मना । शरीरचित्तयो रूपं, योषितां परमार्थतः ॥ ५९२ ॥ यदुत-"सितासिते विशाले ते, ताम्रराजिविराजिनी । जीव! चिन्तय निर्मिथ्यमक्षिणी मांसगोलको “॥ ५९३ ॥ सुमांसको सुसंस्थानौ, सुश्लिष्टौ वक्रभूषणौ । लम्बमानाविमौ वधौं, कौँ यौ ते मनोहरौ॥ ५९४ ॥ यावेतावुल्लसद्दीप्ती, "भवतश्चित्तरखको । ततचर्मावृतं स्थूलमस्थिमात्रं कपोलकौ ॥ ५९५ ॥ ललाटमपि तादृक्षं, यत्ते हृदयवल्लभम् । दीर्घोत्तुङ्गा सुसंस्थाना, "नासिका चर्मखण्डकम् ॥ ५९६ ॥ यदिदं मधुनस्तुल्यमधरोष्ठं विभाति ते । मांसपेशीद्वयं स्थूरविवं लालामलाविलम् ॥ ५९७ ॥ ये कु"न्दकलिकाकारा, रदनाश्चित्तहारिणः । एतेऽस्थिखण्डकानीति, पद्धतिस्थानि लक्षय ॥ ५९८ ॥ व एषोऽलिकुलच्छायः, केशपाशो मनो| "हरः । योषितां तत्तमो हार्व, प्रकाशमिति चिन्तय ॥ ५९९ ॥ यौ काञ्चनमहाकुम्भविभ्रमौ ते हदि स्थितौ । स्त्रीस्तनौ मूढ ! बुध्यख, "तौ स्थूलौ मांसपिण्डकौ ॥ ६००॥ यल्लासयति ते चित्तं, ललितं दोलताद्वयम् । ततचर्मावृतं दीर्घ, तदस्थियुगलं चलम् ।। ६०१॥ "अशोकपल्लवाकारौ, यौ करौ ते मनोहरौ । तावस्थिघटितौ विखि, चर्मनद्धौ करङ्ककौ ॥ ६०२ ॥ यद्रजयति ते चित्तं, वलित्रयविराजि"तम् । उदरं मूढ ! तद्विष्ठामूत्राश्रमलपूरितम् ॥६०३॥ यदाक्षिपति ते स्वान्तं, श्रोणीबिम्बं विशालकम् । प्रभूताशुचिनिर्वाहद्वारमेतद्विभाव्य"ताम् ॥ ६०४ ।। यो मूहोटकस्तम्भसन्निभौ परिकल्पितौ। तावूरू पूरिती विद्धि, वसामज्जाशुचेर्नलौ ॥६०५ ।। सञ्चारिरक्तराजीवब-10 AGRONARY ॥३८॥ Jain Educat i onal For Private & Personel Use Only XMw.jainelibrary.org Page #387 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. ॥ ३८३ ॥ Jain Education “न्धुरं भाति यच ते । तदङ्घ्रियुगलं स्नायुबद्धास्भां पञ्जरद्वयम् || ६०६ ॥ यत्ते कर्णामृतं भाति, मन्मनोल्लापजल्पितम् । तन्मारणात्मकं "मूढ !, विषं हालाहलं तव ॥ ६०७ ॥ शुक्रशोणितसंभूतं, नवच्छिद्रं मलोल्वणम् । अस्थिशृङ्खलिकामात्रं हन्त योषिच्छरीरकम् || ६०८ ॥ "न चास्माद्भिद्यते जीव !, तावकीनं शरीरकम् । कचैवं ज्ञाततस्त्वोऽपि कुर्यात्कङ्कालमीलकम् ॥ ६०९ ॥ प्रचण्डपवनोद्धूतध्वजचेलाप्रचश्व“लम् । चित्तं तु विदुषां खीणां, कथं रागनिबन्धनम् ? ॥ ६१० ॥ विलसल्लोलकल्लोलजालमालाकुले जले । शशाङ्कबिम्बवल्लोकैस्तद् प्रहीतुं "न पार्यते ॥ ६११ ॥ स्वर्गापवर्गसन्मार्गनिसर्गार्गलिकासमाः । एता हि योषितो नूनं, नरकद्वारदेशिकाः ॥ ६१२ ॥ न भुक्तासु न यु"क्तासु, न वियुक्तासु देहिनाम् । विद्यमानासु नारीषु, सुखगन्धोऽपि विद्यते ॥ ६१३ ॥ याश्चैवं योषितोऽनेक महानर्थविधायिकाः । सुख"मार्गार्गलास्तासु, तुच्छं स्नेहनिबन्धनम् ॥ ६१४ ॥ एवं व्यवस्थिते नृणां यदिदं मूढचेष्टितम् । तदीदृशं ममाभाति, पर्यालोचयतोऽधुना " ||६१५ ॥ यदुत महाविगोपको भूयान, हसनं च विडम्बनम् । बिब्बोका वध्यभूमीषु, गच्छतां पटहोपमाः ||६१६ ॥ नाट्यं तु प्रेरणाकारं, " गान्धर्व रोदनोपमम् । विवेकिकरुणास्थानं, योषिदात्मनिरीक्षणम्॥ ६१७॥ विलासाः सन्निपातानामप्रध्याहारसन्निभाः । उच्चैर्विनाटनं योषिदा" श्लेषसुरसादिकम् ।। ६.१८।। तदेवंविधसद्भूतभावनाभावितात्मभिः । तैर्जितो भद्र ! सत्पुम्भिरेषोऽपि मकरध्वजः ||६१९|| चतुर्भिः कलापकम् ।” अन्यच्च याप्येषा वर्णिता पूर्व, महाबीर्या रतिर्मया । भार्याऽस्य साऽपि तैर्नूनं, भावनाबलतो जिता ॥ ६२०॥ तथैवंविधसद्भावभावनाऽऽसक्तचेतसाम् । तेषामेषोऽप्यहो हासो, दूराद्दूरतरं गतः ॥ ६२१ ॥ तथा सद्भाव निर्मलजलैः, क्षालितामलचेतसाम् । सर्वत्र निर्व्यलीकानां, जुगुप्सापि न बाधिका ॥ ६२२ ॥ तथाहि यैस्तस्वतो विनिर्णीता, शरीराशुचिरूपता । जलशौचाग्रहस्तेषां नात्यन्तं मनसः प्रियः ।। ६२३ ॥ यदेव चेतसः शुद्धेः, सम्पादकमनिन्दितम् । तदेव शौचं विज्ञेयं, यत एतदुदाहृतम् ॥ ६२४ ॥ सत्यं शौचं तपः शौचं, शौचमिन्द्रियनिग्रहः । मोहादि बाधकाः ॥ ३८३ ॥ jainelibrary.org Page #388 -------------------------------------------------------------------------- ________________ उपमितौ व. ४-प्र. ॥ ३८४ ॥ Jain Education In सर्वभूतदया शौचं, जलशौचं तु पञ्चमम् ॥ ६२५ ।। एवं च स्थिते — कार्य जलैर्न नोऽकार्य, किं तु तत्कार्यमीदृशम् । विधीयमानं यच्छौचं, भूतानां नोपघातकम् || ६२६ ।। तच्च संजायते नूनं, बहिर्मलविशुद्धये । नान्तरङ्गमलक्षालि, यत उक्तं मनीषिभिः ।। ६२७ ॥ चित्तमन्तर्गतं दुष्टं, न स्नानाद्यैर्विशुध्यति । शतशोऽपि हि तद्धौतं, सुराभाण्डमिवाशुचि || ६२८|| किंच - शरीरमलमप्येतज्जलशौचं कृतं जनैः । तेषां विशोधयत्येकं, क्षणमात्रं न सर्वदा ॥ ६२९ ॥ यतः — रोमकूपादिभिर्जन्तोः, शरीरं शतजर्जरम् । धौतं धौतं स्रवत्येव, नैतच्छुचि कदाचन ॥ ६३० ॥ तथाहि — कचित्प्रवर्तमानानां देवताऽतिथिपूजने । केषाञ्चित्कारणं भक्तेर्जलशौचमनिन्दितम् ॥ ६३१ ॥ केवलं नाग्रहः कार्यो, विदुषा तत्त्ववेदिना । तत्रैव जलजे शौचे, स हि मूर्खत्वकारणम् ॥ ६३२ ॥ ततश्च — एवं विशुद्धबुद्धीनां, जलशौचादि कुर्वताम् । संज्ञानपरिपूतानां तेषां तात ! महात्मनाम् ॥ ६३३ ॥ याप्येषा कथिता पूर्वमिहामुत्र च दुःखदा । जुगुप्सा साऽपि | नष्टत्वान्नैव बाधाविधायिका || ६३४॥ युग्मम् । यावप्येतौ जगच्छत्रू, पूर्व व्यावर्णितौ मया । ज्ञानसंवरणो राजा, दर्शनावरणस्तथा ॥ ६३५|| तौ सर्वज्ञागमाभ्यासवासनावासितात्मनाम् । अप्रमादपराणां च नैव तेषां कदर्थकौ ॥ ६३६ ॥ युग्मम् । योऽप्यन्तरायनामायं, राजा पर्यन्तसंस्थितः । दानादिविघ्नहेतुस्ते, मया पूर्व निवेदितः || ६३७ || निराशानां निरीहानां, दायिनां वीर्यशालिनाम् । तेषां भद्र ! मनुष्याणां, सोऽपि किं किं करिष्यति ? || ६३८ ॥ युग्मम् । अन्येऽपि ये भटा दुष्टा, या नार्यो ये च डिम्भकाः । केचिदत्र बले तेऽपि न तेषां भद्र! बाधकाः ॥ ६३९ ।। एते तु भूपाश्चत्वारः, सप्तानां मध्यवर्तिनः । तेषां भोः सुन्दराण्येव, सर्वकार्याणि कुर्वते ॥ ६४० ॥ ततञ्च — इदं निर्जित्य वीर्येण, तेऽन्तरङ्गबलं जनाः । तिष्ठन्ति सततानन्दा, निर्बाधाः शान्तचेतसः ॥ ६४१ ॥ स्वसाधनयुतो यस्मान्महामोहनराधिपः । अयमेव बहिर्लोके, परत्रेह च दुःखदः ॥ ६४२ ॥ एवं च स्थिते – सद्भावभावनास्त्रेण, यैः स एष वशीकृतः । कुतो दुः मोहादिबाधकाः ॥ ३८४ ॥ Page #389 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. मोहनाशका: ॥३८५॥ खोद्भवस्तेषां ?, निर्द्वन्द्वा सुखपद्धतिः ॥६४३॥ केवलं तादृशास्तात!, बहिरङ्गेषु देहिषु । अत्यन्तविरला लोकास्तेनेदं गीयते जनैः ॥६४४॥ शैले शैले न माणिक्य, मौक्तिकं न गजे गजे। साधवो न हि सर्वत्र, चन्दनं न वने वने ।। ६४५ ॥ तदेवं कथितं तुभ्यं, सन्ति ते बाह्यदेहिनः । केवलं विरला राज्ञां, येऽमीषां दर्पनाशिनः ॥ ६४६ ॥ प्रकर्षः प्राह ते माम!, कुत्र तिष्ठन्ति देहिनः । यैरीदृशोऽपि विक्षिप्तः, शत्रुवर्गो महात्मभिः ? ॥६४७॥ विमर्शेनाभिहितं-वत्स! समाकर्णय साम्प्रतं श्रुतं मयाऽऽप्तजनसकाशात्पूर्व यदुत-अस्ति समस्तवृत्तान्तसन्तानाधारविस्तारमनादिनिधनं भूरिप्रकाराद्भुतभूमितलं भवचक्रं नाम नगरं, अतिविस्तीर्णतया च तस्य नगरस्य विद्यन्ते तत्र बहून्यवान्तरपुराणि, सन्ति बहुतराः पाटकाः, संभवन्ति बहुतमा भवनपतयः, संभाव्यन्ते भूयांसि देवकुलानि, सङ्ख्यातीताश्च नानाजातयस्तत्र लोकाः प्रतिवसन्ति, ततोऽहमेवं वितर्कयामि यदुत-विद्यन्ते तत्र भवचक्रेनगरे बहिरङ्गलोकाः यैरेष महामोहनरेन्द्रप्रमुखः शत्रुवर्गः स्ववीर्येण विक्षिप्त इति ॥ प्रकर्षः प्राह-माम! तत् किमन्तरङ्गं तन्नगरं ? किं वा बहिरङ्गमिति ?, विमर्शेनोक्तं–तात! न शक्यते & तदेकपक्षनिक्षेपेणावधारयितुं यथाऽन्तरङ्गं यदिवा बहिरङ्गमिति, यस्मात्तत्र यथा बहिरङ्गजनास्तथैतेऽपि सर्वेऽन्तरङ्गलोका विद्यन्ते, यतोऽमीषां प्रतिपक्षभूतोऽसौ सन्तोषस्तत्रैव नगरे श्रूयते, ततोऽमीभिरनुविद्धं समस्तं नगरं, प्रकर्षणोक्तं-नन्वमी अत्र वर्तमानाः कथं तत्र विद्येरन् ?, विमर्शेनोक्तं–तात! योगिनः खल्वेते महामोहराजादयः सर्वेऽप्यन्तरङ्गलोकाः तस्मादत्रापि दृश्यन्ते तत्रापि वर्तन्ते, न कश्चिद्विरोधः, यतो जानन्ति यथेष्टबहुविधरूपकरणं कुर्वन्ति परपुरप्रवेशं समाचरन्ति चान्तर्धानं पुनः प्रकटीभवन्ति यथेष्टस्थानेषु, ततोऽचिन्त्यमाहात्म्यातिशयाः खल्वेते राजानः, ते यथाकामचारितया कुत्र न विद्येरन् ?, तस्मादुभयलोकाधारतयोभयरूपमेवैतद्भद्र ! भवचक्रं नगरं ।। प्रकर्षेणोक्तं-तर्हि यदि तत्र सन्तोषो वर्तते ते चामीषां भूभुजां दर्पोद्दलनकारिणो महात्मानो लोका विद्यन्ते ततो ॥३८५॥ उ. भ. ३३ For Private & Personel Use Only Rajainelibrary.org Page #390 -------------------------------------------------------------------------- ________________ उपमिती द्रष्टव्यं तन्नगरं, महन्मे कुतूहलं अनुप्रहेण दर्शयतु माम! गच्छावस्तावत्तत्रैव नगरे, विमर्शेनोक्तं-ननु सिद्धमिदानीमावयोः समीहितं, प्रतिगमच. ४-प्र. दृष्टो विषयाभिलाषो मत्री, निश्चितमस्य रसनाजनकत्वं, अतोऽवगता तस्य सम्बन्धिनी मूलशुद्धिः, संपादितं राजशासनं, अतः किमधु-8 नेच्छा नाऽन्यत्र गतेन ?, स्वस्थानमेवावयोर्गन्तुं युक्तं, प्रकर्षेणोक्तं-माम! मैवं वोचः, यतो वर्धितं भवचक्रव्यतिकरं वर्णयता भवता मम तद्दर्शनकौतुकं, ततो नादर्शितेन तेन गन्तुमर्हति मामः, दत्तश्चावयोः कालतः संवत्सरमात्रमवधिस्तातेन, निर्गतयोश्चाद्यापि शरद्धेमन्तलक्षणमृतुद्वयमात्रमतिक्रान्तं, यतोऽधुना शिशिरो वर्तते, तथाहि-पश्यतु मामो मञ्जरीबन्धुरा वर्तन्ते साम्प्रतं प्रियङ्गुलताः, विकासहासनिर्भरा | विराजन्तेऽधुना रोध्रवलयः, विदलितमुकुलमजरीकमिदानीं विभाति तिलकवनं, अपि च-शिशिरतुषारकणकनिर्दग्धमशेषसरोजमण्डलं, || शिशिरतुसह किसलयविलाससुभगेन महातरुकाननेन भोः! । पथिकगणं च शीतवातेन विकम्पितगात्रयष्टिकं, ननु खलसदृश एष तोषादिव वर्णनं हसति कुन्दपादपः ॥ १॥ नूनमत्र शिशिरे विदेशगाः, सुन्दरीविरहवेदनातुराः। शीतवातविहताः क्षणे क्षणे, जीवितानि रयन्ति मू-18 | ढकाः ॥२॥ पश्य माम! कृतमुत्तरायणं, भास्करेण परिवर्धितं दिनम् । शर्वरी च गमितेषदूनतां, पूर्वरात्रिपरिमाणतोऽधुना ॥ ३ ॥ बहलागरुधूपवरेऽपि गृहे, वररल्लककम्बलतूलियुते । बहुमोहनृणां शिशिरेऽत्र सुखं, न हि पीनवपुर्ललनाविरहे ॥ ४ ॥ अथापि वर्धितं तेजो, महत्त्वं च दिवाकरे। अथवा-विमुक्तदक्षिणाशे किं, म्लानिलाघवकारणं?॥५॥कार्यभारं महान्तं निजस्वामिनो, यान्त्यनिष्प-18 नमेते विमुच्याधुना । पश्य माम! स्वदेशेषु दुःसेवकाः, शीतभीताः स्वभार्याकुचोष्माशया ॥ ६ ॥ ये दरिद्रा जराजीर्णदेहाश्च ये, वातला ये च पान्था विना कन्थया । भोः कदा शीतकालोऽपगच्छेदयं, माम! जल्पन्ति ते शीतनिर्वेदिताः॥७॥ यावमश्वादिभक्ष्याय लोलू ॥३८६॥ दयते, भूरिलोकं तुषारं तु दोदूयते । दुर्गतापत्यवृन्दं तु रोरूयते, जम्बुकः केवलं माम! कोकूयते ॥ ८॥ वहन्ति यत्राणि महेक्षुपीडने, Jain Education For Private & Personel Use Only M ainelibrary.org Page #391 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. ॥ ३८७ ॥ हिमेन शीता च तडागपद्धतिः । जनो महामोहमहत्तमाज्ञया, तथापि तां धर्मधियाऽवगाहते ॥ ९ ॥ अन्यश्च — अयं हि लङ्घितप्रायो, वर्तते शिशिरोऽधुना । ततः षण्मासमात्रेऽपि किमु त्रस्यति मामकः १ ॥ १० ॥ गम्यतां भवचक्रेऽतो, ममानुग्रहकाम्यया । मामेन परतो यत्ते, रोचते तत्करिष्यते ॥ ११ ॥ अनिवर्तकनिर्बन्धमेवं विज्ञाय भावतः । ततस्तदनुरोधेन, विमर्शो गन्तुमुद्यतः ॥ १२ ॥ अथ मिथ्यानिवेशादिस्यन्दनत्रातसुन्दरम् । ममत्वादिगजस्तोमगलगर्जितबन्धुरम् ॥ १३ ॥ अज्ञानादिमहाश्वीयहेषारवमनोहरम् । दैन्यचापललौल्यादिपादातपरिपूरितम् ॥ १४ ॥ महामोहनरेन्द्रस्य चतुरङ्गं महाबलम् । अपसृत्य ततः स्थानात्ताभ्यां सर्वं विलोकितम् ॥ १५ ॥ ततो निर्णीतमार्गेण, हृष्टौ स्वस्त्रीयमातुलौ । गच्छतस्तत्पुरं तूर्णमविच्छिन्नप्रयाणकैः ॥ १६ ॥ मार्गोत्सारणकामेन, मातुलं प्रति भाषितम् । ततः प्रकर्षसंज्ञेन, तदेवं पथि गच्छता ॥ १७ ॥ माम ! यः श्रूयते लोके, सार्वभौमो महीपतिः । स कर्मपरिणामाख्यः, प्रतापाक्रा राजकः ॥ १८ ॥ तस्य सम्बन्धिनीमाज्ञां, महामोहनराधिपः । किमेष कुरुते ! किं वा, नेति मे संशयोऽधुना ॥ १९ ॥ विमर्शः प्राह— नैवास्ति, भद्र! भेदः परस्परम् । अनेन परमार्थेन, स हि ज्येष्ठः सहोदरः ॥ २० ॥ अयं पुनः कनिष्ठोऽस्यां महाटव्यां व्यव स्थितः । यतोऽयं चरटप्रायो, महामोहनराधिपः ॥ २१ ॥ ये दृष्टाः केचिदस्याप्रे, भवताऽत्र महीभुजः । समस्ता अपि विज्ञेयास्ते तस्यापि पदातयः ॥ २२ ॥ केवलं स कर्मपरिणामाख्यः, सुन्दराणीतराणि च । कार्याणि कुरुते लोके, प्रकृत्या सर्वदेहिनाम् ॥ २३ ॥ अयं तु सर्वलोकानां महामोहनरेश्वरः । करोत्यसुन्दराण्येव, कार्याणि ननु सर्वदा ॥ २४ ॥ अन्यच – अयं जिगीषुर्भूपाल:, स राजा नाटकप्रियः । एते भूपा निषेवन्ते, महामोहमतः सदा ॥ २५ ॥ किं तु लोके महाराजो, यतोऽस्यापि महत्तमः । स कर्मपरिणामाख्यो, भ्रातेति परिकीर्तितः ॥ २६ ॥ तस्मादेते महीपालास्तस्यापि पुरतः सदा । गत्वा गत्वा प्रकुर्वन्ति, नाटकं हर्षवृद्धये ॥ २७ ॥ भवन्ति गा Jain Education Internation कर्मपरि णाममोहराजयो राभाव्यं ॥ ३८७ ॥ Painelibrary.org Page #392 -------------------------------------------------------------------------- ________________ या उपमितौयनाः केचित्केचिदातोद्यवादकाः । वादित्ररूपतामेव, भजन्ते भक्तितोऽपरे ॥ २८ ॥ किं बहुना?-महामोहनरेन्द्राद्याः, सर्वेऽमी तात! कमेपरिच. ४-प्र. भूभुजः । सर्वथा हेतुतां यान्ति, तत्र संसारनाटके ॥ २९ ॥ स तावन्मात्रसंतुष्टः, सपत्नीको नराधिपः । तदेव नाटकं पश्यन्नित्यमास्ते 31 णाममोहनिराकुलः ॥ ३० ॥ अन्यच्च-एतेषां तावदस्त्येव, सर्वेषां स प्रभुर्नृपः । अन्येषामपि स स्वामी, प्रायेणान्तरभूभुजाम् ॥ ३१ ।। किं राजयो॥३८८॥ बहुना?-स सर्वसमुदायात्मा, सुन्दरेतरनायकः । अयं तदेकदेशात्मा, तदादेशविधायकः ॥ ३२ ॥ तथाहि-येऽन्तरङ्गजनाः केचि-1 राभाव्यं द्विद्यन्ते सुन्दरेतराः । स कर्मपरिणामाख्यस्तेषां प्रायः प्रवर्तकः ॥ ३३ ॥ यावन्ति चान्तरजाणि, निर्वृति नगरी विना । पुराणि तेषु स स्वामी, बहिरङ्गेषु भावतः ॥ ३४ ॥ अयं पुनर्महामोहो, यावन्तोऽत्र विलोकिताः । भवता भूभुजः स्वामी, तदादेशेन तावताम् ॥ ३५॥ यदेष निजवीर्येण, किश्चिदर्जयते धनम् । समर्पयति तत्तस्य, निःशेष नतमस्तकः ॥ ३६॥ अनेनोपार्जितस्योथैर्धनस्य विनियोजनम् ।। स राजा कुरुते नित्यं, सुन्दरेतरवस्तुषु ॥ ३७ ॥ अयं हि विग्रहारूढः, सदाऽऽस्ते विजिगीषया । स तु भोगपरो राजा, न जानात्येव विग्रहम् ॥ ३८ ॥ एवं च स्थिते-एष वत्स! करोत्याज्ञां, भक्तिनिर्भरमानसः । तस्य किं तु ततो भिन्नं, नात्मानं मन्यते नृपः॥ ३९॥ अन्यच्च-यदृष्टं भवता पूर्वे, महामोहपुरद्वयम् । तत्कर्मपरिणामेन, भटभुक्क्याऽस्य योजितम् ॥ ४०॥ अतः पुरद्वये तत्र, सैन्यमस्य | सुभक्तिकम् । तथाऽटव्यां च निःशेषमास्ते विग्रहतत्परम् ॥ ४१ ॥ प्रकर्षः प्राह मामेदमनयोः किं क्रमागतम् । राज्यं ? किंवाऽन्यसम्बन्धि, गृहीतं बलवत्तया ॥ ४२ ॥ विमर्शेनोदितं वत्स!, नानयोः क्रमपूर्वकम् । परसत्कमिदं राज्यं, हठादाभ्यां विनिर्जितम् ॥ ४३ ।। यतः-जीवः सकर्मको यस्ते, बहिरङ्गजनस्तथा । संसारिजीव इत्येवं, मया पूर्व निवेदितः ॥४४॥ तस्यैषा भुज्यते सर्वा, चित्तवृत्ति- ॥३८८॥ महाटवी । वीर्येण तं बहिष्कृत्य, स्वीकृताऽऽभ्यां न संशयः ॥ ४५ ॥ प्रकर्षणोक्तम्-कियान् कालो गृहीताया, वर्तते माम! मे वद ।। 4ॐॐॐ Jain Education For Private Personel Use Only Page #393 -------------------------------------------------------------------------- ________________ उपमितौ ॥३८९॥ 25 *****ASARASAR विमर्शः प्राह-नैवादि, जानेऽहमपि तत्त्वतः॥४६॥ तदेष परमार्थस्ते, कथ्यते वत्स! साम्प्रतम् । निःशेष प्रलयं याति, येन तावकसंशयः॥४७॥ स कर्मपरिणामाख्यो, दानोदालनतत्परः । प्रणताशेषसामन्तकिरीटच्छुरिताधरः ।। ४८॥ प्रभावमात्रसंसिद्धकार्यविस्तारसुस्थितः । राजाधिराजः सर्वत्र, निविष्टो विष्टराधिपः॥ ४९ ॥ युग्मम् ॥ अयं पुनर्महामोहस्तत्सैन्यपरिपालकः । तदत्तमन्त्रसैन्यश्च, तत्कोशपरिवर्धकः ॥ ५० ॥ तदादेशकरो नित्यं, तथापि गुरुपौरुषः । नूनं तं पालयत्येष, राजकार्ये यथेच्छया ।। ५१ ॥ तेनैष लौकिकी वाचोयुक्तिमाश्रित्य पण्डितैः । महासननिविष्टोऽपि, ऊवो राजा निगद्यते ॥५२॥ नानानयोर्भिद्यते तात!, तस्माद्भेदः परस्परम् । यस्मा देकमिदं राज्यमेतत्तुभ्यं निवेदितम् ॥ ५३॥ प्रकर्षः प्राह मे माम!, विनष्टः संशयोऽधुना । अथवा त्वयि पार्श्वस्थे, कुतः सन्देहसम्भवः ॥ ५४॥ तदेवंविधसज्जल्पकल्पनाऽपगतश्रमौ । तौ विलय विनोगे, भवचक्रे परागतौ ।। ५५ ॥ इतश्च परिपाट्यैव, शिशिरो लजितस्तदा । संप्राप्तश्च जनोन्मादी, वसन्तो मन्मथप्रियः ॥ ५६ ॥ स ताभ्यां नगरासने, भ्रमन्नुदामलीलया । वसन्तकाननेपः, कीदृशः प्रविलोकितः ।। ५७ ॥ यदुत-नृत्यन्निव दक्षिणपवनवशोद्वेल्लमानकोमललताबाहुदण्डैगायन्निव मनोज्ञविहङ्गकलकलकलकिमहाराजाधिराजप्रियवयस्यकमकरकेतनस्य राज्याभिषेके जयजयशब्दमिव कुर्वाणो मत्तकलकोकिलाकुलकोलाहलकण्ठकूजितैतर्जयनिव विलसमानवरचूतैककलिकातर्जनीभिराकारयन्निव रक्ताशोककिसलयदलललिततरलकरविलसितैः प्रणमन्निव मलयमारुतान्दोलितनमच्छिखरमहातरूत्तमाङ्गैर्हसन्निव नवविकसितकुसुमनिकराट्टहासै रुन्निव त्रुटितवृन्तवन्धननिपतमानसिन्दुवारसुमनोनयनसलिलैः पठन्निव शुकसारिकास्फुटाक्षरोल्लापजल्पितेन सोत्कण्ठक इव माधवीमकरन्दबिन्दुसन्दोहास्वादनमुदितमत्तमधुकरकुलझणझणायितनिर्भरतया । अपि च-इति नर्तनरोदनगानपरः, पवनेरितपुष्पजधूलिधरः । स बसन्तऋतुहरूपकरः, कलितो नगरोपवनान्तचरः॥१॥ ततो विमर्श | वसन्ततु वर्णन ॥३८९॥ Jain Educati M o nal a linelibrary.org Page #394 -------------------------------------------------------------------------- ________________ उपमितौ ॥३९ ॥ नाभिहितः प्रकर्षः यथा-वत्स! काले तव भवचक्रनगरदर्शनकुतूहलं संपन्न, यतोऽत्रैव वसन्ते प्रायेणास्य नगरस्य सौन्दर्यसारमुपल-15 वसन्तर्तुभ्यते, तथाहि-पश्यामीषां काननाभोगविलोकनकौतुकेन निर्गतानां नागरिकलोकानां याऽवस्था वर्तते-सन्तानकवनेषु परिमुह्यति धावति बकुलवृक्षके, विकसितमाधवीषु धृतिमेति विलुभ्यति सिन्दुवारके । पाटलपल्लवेषु न च तृप्यति नूनमशोकपादपे, चूतवनेषु याति चन्दनतरुगहनमथावगाहते ॥ १॥ इति मधुमासविकासिते रमणीयतरे द्विरेफमालिकेव । एतेषां ननु दृष्टिका विलसति सुचिरं वरे तरुप्रताने ॥२॥ बहुविधमन्मथकेलिरसा दोलारमणसहेन । एते सुरतपराश्च गुरुतरमधुपानमदेन ॥ ३ ॥ अन्यच्च-विकसिते सहकारवने रतः, कुरुबकस्तबकेषु च लम्पटः । मलयमारुतलोलतया वने, सततमेति न याति गृहे जनः॥४॥ इदमहो पुरलोकशताकुलं, प्रवरचूतवना वलिमध्यगम् । विलसतीह सुरासवपायिनां, ननु विलोकय भद्र ! कदम्बकम् ॥ ५॥ मणिविनिर्मितभाजनसंस्थितैरतिविनीतजनप्रविलौ-18 है कितैः । प्रियतमाधरमृष्टविदेशनैश्चकषरत्नमयूखविराजितैः ॥ ६॥ सुरभिनीरजगन्धसुवासितैः, सुवनितावदनाम्बुरुहार्पितैः । विविधमद्य रसैर्मुखपेशलैः, कृतमिदं तदहो मदनिर्भरम् ॥ ७॥ तथाहि-पश्य वत्स! यदत्रापानकेष्वधुना वर्तते-पतन्ति पादेषु पठन्ति मादिताः, पिबन्ति मद्यानि रणन्ति गायनाः । रसन्ति वक्राम्बुरुहाणि योषितामनेकचाटूनि च कुर्वते जनाः ॥ ८॥ वदन्ति गुह्यानि सशब्दतालकं, मदेन नृत्यन्ति लुद्धन्ति चापरे । विघूर्णमानैर्नयनैस्तथापरे, मृदङ्गवंशध्वनिना विकुर्वते ॥ ९॥ स्वपूर्वजोल्लासनगर्वनिर्भरा, धनानि यच्छ|न्ति जनाय चापरे । भ्रमन्ति चान्ये विततैः पदक्रमैरितस्ततो यान्ति विना प्रयोजनम् ॥ १०॥ एवं च यावद्दर्शयति प्रकर्षस्य विमर्शस्तदापानकं तावन्निपतिता माधवीलतावितानमण्डपे कुवलयदलविलासलासिनी प्रकर्षस्य दृष्टिः, अभिहितमनेन-मामेदमपरमापानकमेतस्मात्सविशेषतरं विजृम्भते, विमर्शनाभिहितं ननु सुलभाऽत्र भवचक्रनगरे वसन्तसमयागमप्रमोदितानां नागरकलोकानामापानप ९. ॥ Jain Education D ata For Private & Personel Use Only Page #395 -------------------------------------------------------------------------- ________________ कचिद्रसमपुरमा लन हेमकुम्भबान निबदमैथुनाता, पून उपमितीदरम्परा, तथाहि-पश्य चम्पकवीथिकां निरूपय मृद्वीकामण्डपान् विलोकय कुब्जकवनगहनानि निरीक्षस्व कुन्दपादपसन्दोहं निभालय च. ४-प्र. रक्ताशोकतरुस्तोमं साक्षात्कुरू, बकुलविटपिगहनानि, यद्येतेषामेकमपि विलसदुद्दामकामिनीवृन्दपरिकरितमहेश्वरनागरकलोकविरचितापा 18 नकविरहितमुपलभ्येत भवता ततो मामकीनवचनेऽन्यत्रापि न सम्प्रत्ययो विधेयः प्रतारकत्वान्द्रेणेति, प्रकर्षणोक्तं ननु कोऽत्र सन्देहः?, ॥३९१॥ दृश्यन्ते प्रायेणैवात्र प्रदेशे स्थितैर्य एते मामेनोद्घाटिता वनविभागा इति, किंच-न केवलमेते काननाभोगाः सर्वेऽपि विविधमधुपानमत्तोत्तालकलितललितमलोल्लासमिलितबहललोककलकलाकुलाः, किं तर्हि ?, कचिद्रसन्नूपुरमेखलागुणैनितम्बबिम्बातुलभारमन्थरैः ॥ तरुप्रसूनोच्चयवाञ्छयाऽऽगतैः, सभर्तृकै न्ति विलासिनीजनैः ॥ १॥ कचित्तु तैरेव विघट्टिताः स्तनैर्महेभकुम्भस्थलविभ्रमैरिमे । विभान्ति दोलापरिवर्तिभिः कृताः, सकामकम्पा इव माम! शाखिनः ॥ २ ॥ कचिल्लसद्रासनिबद्धकौतुकाः, कचिद्रहःस्थाननिबद्धमैथुनाः । इमे कचिन्मुग्धविलासिनीमुखैर्न पाषण्डादधिका न शोभया ॥ ३॥ विमर्शेनाभिहितं-साधु भद्र ! साधु सुन्दरं विलोकितं भवता, नूनमेवंविधा एव सर्वेऽपीमे काननाभोगाः, अत एव मयाऽभिहितं यथाऽवसरे भवतो भवचक्रनगरदर्शनकुतूहलं संपन्न, यतोऽस्मिन्नेव वसन्तकाले नगरस्यास्य सौन्दर्यसारमुपलभ्यते, तदेते विलोकिता भद्र! भवता तावद्वहिर्वनाभोगाः साम्प्रतं प्रविशावो नगरं विलोकयाव-| स्तदीयश्रियं येन तब कौतुकमनोरथः परिपूर्णो भवति, प्रकर्षणोक्तं-अतिदर्शनीयमिदं बहिर्लोकविलसितं रमणीयतरोऽयं प्रदेशः पथि श्रान्तश्चाहं अतः प्रसादं करोतु मे मामः तिष्ठतु तावदत्रैव क्षणमेकं स्तोकवेलायां नगरे प्रवेक्ष्याव इति, विमर्शेनाभिहितं—एवं भ-5 वतु॥ ततो यावदेष जल्पस्तयोः संपद्यते तावत् किं संवृत्तम् ?, स्थघणघणरावगर्जितः, करिसङ्घातमहाभ्रविभ्रमः । निशितास्त्रवितानवैद्युतश्चलशुक्लाश्वमहाबलाहकः॥ १ ॥ निपतन्मदवारिसुन्दरः, प्रमदभरोडुरलोकसेवितः । जनिताखिलसुन्दरीमनोबृहदुन्माथकरूपधारकः लोलाक्षनृपागमः ॥३९१॥ JainEducational For Private sPersonal use Only nelibrary Page #396 -------------------------------------------------------------------------- ________________ लोलाक्षनृपागमः उपमितौ च. ४-प्र. ॥३९२॥ ॥२॥ मधुमासदिदृक्षया पुरादथ वरराजकपौरवेष्टितः । नृपतिर्निरंगात्समं बलैर्ऋतुरिव बन्धुधिया घनागमः ॥ ३॥ स च वादितमर्दलैर्लसद्वरकंसालकवेणुराजितैः । कृतनृत्तविलासचारुभिर्न न भाति स्म सुचच्चरीशतैः ॥ ४॥ ततो दृष्टस्ताभ्यां विमर्शप्रकर्षाभ्यां नगरानिर्गतो महासामन्तवृन्दपरिकरितो वरवारणस्कन्धारूढो विकसितोद्दण्डपुण्डरीकपरिमण्डलपाण्डुरेण महता छत्रेण वारितातपो मघवानिवाधिष्ठितैरावतो विबुधसमूहमध्यगतश्च स नरेन्द्रः, विलोकितश्च तस्य पुरतो हृष्टः कलकलायमानो भूरिसितातपत्रफेनपिण्डः क्षुभित इव महासागरश्चलत्कदलिकासहस्रकरैः स्पर्द्धया त्रिभुवनमिवाधिक्षिपन्नतिभूरितयाऽसौ जनसमुदायः, प्राप्तश्चोद्यानपरिसरे राजा । अत्रान्तरे विशेषतः समुल्लसिताश्चच्चर्यः प्रहता मृदङ्गा वादिता वेणवः समुल्लासितानि कंसालकानि रणरणायितानि मजीरकाणि प्रवर्धितस्तालारवो | विजृम्भितः खिड्गकोलाहलः प्रवृत्तो जयजयरवः समर्गलीभूतो बन्दिवृन्दशब्दः प्रवृत्ता गणिकागणाः क्षुभितः प्रेक्षकजनः संजाताः केहालयः, ततस्ते लोकाः केचिन्नृत्यन्ति केचिद्वल्गन्ति केचिद्धावन्ति केचित्कलकलायन्ते केचित्कटाक्षयन्ति केचिल्लुठन्ति केचिदुपहसन्ति के चिद्गायन्ति केचिद्वादयन्ति केचिदुल्लसन्ते केचिदुत्कृष्टिशब्दान् मुञ्चन्ति केचिदाहुमूलमास्फोटयन्ति केचित्परस्परं मलयजकश्मीरजक्षोद|रसेन कनकशृङ्गकैः सिञ्चन्ति, ततश्चैवं सति-लसदुद्भटभूरिविलासकरे, मदनानलदीपितसर्वजने । अथ तादृशलोचनगोचरतां, किम|चिन्ति गते तु महामतिना ? ॥ १ ॥ इदं हि तदा मधुमासरसवशमत्तजनजनितं तत्तादृशं गुन्दलमवलोक्य विमर्शेन चिन्तितं यदुत"अहो महामोहसामर्थ्य अहो रागकेसरिविलसितं अहो विषयाभिलाषप्रतापः अहो मकरध्वजमाहात्म्यं अहो रतिविजृम्भितं अहो हासम"हाभटोल्लासः अहो अमीषां लोकानामकार्यकरणधीरता अहो प्रमत्तता अहो स्रोतोगामिता अहो अदीर्घदर्शिता अहो विक्षिप्तचित्तता अहो "अनालोचकत्वं अहो विपर्यासातिरेकः अहो अशुभभावनापरता अहो भोगतृष्णादौालित्यं अहो अविद्यापहृतचित्ततेति" ॥ ततः प्रकर्षों ॥३९२॥ Jain Education For Private & Personel Use Only Plainelibrary.org Page #397 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-अ. ॥३९३॥ वसन्तमकरध्वजयोः सख्यं विस्फारिताक्षो निरीक्षमाणस्तल्लोकविलसितमभिहितो विमर्शेन–भद्र! एते बहिरङ्गजना यद्विषयो मया वर्णितस्तेषां महामोहादिमहीभुजांप्रतापः, प्रकर्षः प्राह-माम! केन पुनर्वृत्तान्तेन कतमस्य वा भूभुजः प्रतापेन खल्वेते लोका एवं चेष्टन्ते ?, विमर्शेनोक्तं निरूप्य - कथयामि, ततः प्रविश्य ध्यानं निश्चित्य परमार्थमभिहितमनेन–भद्र! समाकर्णय, असौ चित्तवृत्तिमहाटव्यां प्रमत्ततानदीपुलिनवर्तिनि ४ चित्तविक्षेपमहामण्डपे महामोहराजसम्बन्धिन्यां तृष्णावेदिकायां महाविष्टरे निविष्टो दृष्टस्त्वया मकरध्वजः, तस्यायं वसन्तः प्रियवयस्यको भवति, ततो लचितप्राये शिशिरे गतोऽयमासीत् तन्मूले, स्थितस्तेन सह सुखासिकया, अयं च वसन्तः कर्मपरिणाममहादेव्याः कालपरिणतेरनुचरः, ततस्तस्मै मकरध्वजाय प्रियसुहृदे निवेदितमनेन वसन्तेनात्मगुह्यं यदुत-स्वामिनीनिर्देशेन गन्तव्यमधुना मया भवचक्रनगरमध्यवर्तिनि मानवावासाभिधानेऽवान्तरपुरे तेनाहं चिरविरहकातरतया भवतो दर्शनार्थमिहागत इति, ततः सहर्षेण मकरध्वजेनोक्तं-सखे ! वसन्त किं विस्मृतं भवतोऽतीतसंवत्सरे यन्मया भवता च तत्र पुरे विलसितं येनैवं भाविविरहवेदनाविधुरचित्ततया | खिद्यसे, तथाहि-यदा यदा भवतस्तत्र पुरे गमनाय स्वामिनीनिर्देशोऽभवत् तदा तदा मह्यमप्येष महामोहनरेन्द्रस्तत्रैव पुरे राज्यं वितरति स्म, तत्किमितीयमकारणे भवतो मया सह वियोगाशङ्का?, वसन्तेनोक्तं वयस्य ! प्रत्युज्जीवितोऽहमधुनाऽनेन कमनीयवचनेन, इतरथा विस्मृत एवासीन्नूनं ममैष व्यतिकरः, तथाहि-यत्तचिन्तानांपन्नकार्याणां, सुहृद्विरहचिन्तया । विस्मरत्येव हस्तेऽपि गृहीतं निखिलं नृणाम् ॥११॥ तत्सुन्दरमेवेदं गच्छाम्यहमधुना भवद्भिस्तूर्णमागन्तव्यं, मकरध्वजेनोक्तं—विजयस्ते, ततः समागतोऽत्र पुरे वसन्तः, दर्शितं काननादिषु निजविलसितं, मकरध्वजेनापि विज्ञापितो विषयाभिलाषः यथा–पाल्यतां ममानुग्रहेण सा चिरन्तनी सम्भावना, चित्तस्थ एव भवतामेष वसन्तवृत्तान्तः, ततो निवेदितं विषयाभिलाषेण रागकेसरिणे तदवस्थमेव तन्मकरध्वजवचनं, तेनापि कथितं । ॥३९३॥ Jan Education For Private Personel Use Only RHainelibrary.org Page #398 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. ॥३९४॥ मकरध्वजस्याभि का महामोहराजाय, ततश्चिन्तितमनेन-अये कृतपूर्व एवास्य वसन्तगमनावसरे प्रतिसंवत्सरं मया मकरध्वजस्य मानवावासपुरे राज्यप्रसादः, तदधुनाऽपि दीयतामस्मै मकरध्वजाय राज्यं, यतो न लङ्घनीया कदाचिदप्युचितस्थितिरस्मादृशैः प्रभुभिः, पालनीया भृत्याश्चिरन्तनसम्भावनया, ततश्चैवमवधार्य महामोहराजेनामन्त्रितास्ते सर्वेऽपि निजास्थानस्थायिनो महीपालाः यदुत-भो भोः समाकर्णयत यूयंदातव्यं मया भवचक्रनगरान्तर्भूते मानवावासपुरे मकरध्वजाय राज्यं; तत्र युष्माभिः समस्तैः सन्निहितैर्भाव्यम् अङ्गीकर्तव्योऽस्य पदातिभावो विधातव्यो राज्याभिषेको भवितव्यमाज्ञानिर्देशकारिभिरनुशीलनीयानि यथाई राज्यकार्याणि सर्वथा कर्तव्यमक्षुण्णं समस्तस्थानेषु, मयाऽपि प्रतिपत्तव्यमस्य राज्ये स्वयमेव महत्तमत्वं, तस्मात्सज्जीभवत यूयं गच्छामस्तत्रैव पुरे, ततस्तैर्भूपतिभिरवनितलविन्यस्तहस्तमस्तकैः सम|स्तैरभिहितं यदाज्ञापयति देवः, ततोऽभिहितो महामोहराजेन मकरध्वजः यथा-भद्र ! भवताऽपि राज्ये स्थितेन तत्र पुरे न हरणीयमेतेषां नरपतीनां निजं निजं यत्किमपि यथाईमाभाव्यं, द्रष्टव्याः सर्वेऽप्यमी पुरातनसम्भावनया, मकरध्वजेनोक्तं यदादिशति मोहराजः, ततः समागतास्ते सर्वेऽप्यत्र नगरे, अभिषिक्तो मानवावासपुरे राज्ये मकरध्वजः, प्रतिपन्नः शेषैर्यथाई तन्नियोगः, इतश्च योऽयं गजस्कन्धारूडो दृश्यत एष मानवावासवर्तिनि ललितपुरे लोलाक्षो नाम बहिरङ्गो राजा, ततस्तेन मकरध्वजेन ससैन्यपौरजनपदः स्वमाहात्म्येन निर्जित्य निःसारितोऽयमित्थं बहिः काननेषु, न चायमात्मानं तेन निर्जितं वराको लक्षयति, नाप्येते लोकास्तेनाभिभूतमात्मानमवबुध्यन्ते, ततो भद्रानेन व्यतिकरण तस्य मकरध्वजस्य महामोहादिपरिकरितस्य प्रतापादेते लोकाः खल्वेवं विचेष्टन्त इति, प्रकर्षणोक्तं -सोऽधुना कुत्र मकरध्वजो वर्तते?, विमर्शः प्राह-नन्वेष सन्निहित एव सपरिकरः, सोऽमूनेवं विनाटयति, प्रकर्षः प्राह-माम! तर्हि स कस्मानोपलभ्यते, विमर्शेनोक्तं ननु निवेदितमेव मया भवतः पूर्व, जानन्येतेऽन्तरङ्गलोकाः कर्तुमन्तर्धानं समाचरन्ति परपुरुषप्रवेश, in Educat i onal For Private & Personel Use Only Harjainelibrary.org Page #399 -------------------------------------------------------------------------- ________________ IF उपमितौ च. ४-अ. मकरध्वजस्याभिषेका ततोऽमीषां जनानां शरीरेष्वनुप्रविष्टा निजविजयहृष्टास्ते भद्र! प्रेक्षणकमिदं प्रेक्षन्ते, प्रकर्षः प्राह-मामकतर्हि कथं तानेवंस्थितानपि भवान् साक्षात्कुरुते ?, विमर्शेनोक्तं-अस्ति मे योगानं विमलालोकं नाम, तद्बलेनेति, प्रकर्षणोक्तं ममापि क्रियतां तस्या जनस्य | दानेनानुग्रहो येनाहमपि तानवलोकयामि, ततो विमर्सेनाखितं प्रकर्षस्य तेन योगाजनेन लोचनयुगलं, अभिहितश्च वत्स! निरूपये*दानी निजहृदयानि, निरूपितानि प्रकर्षेण, ततः सहर्षेणाभिहितमनेन-माम! दृश्यते मयाप्यधुना कृतराज्याभिषेको महामोहादिपरिक रितो मकरध्वजः, तथाहि-एष सिंहासनस्थोऽपि, जनमेनं धनुर्धरः । आकृष्याकृष्य निर्भिन्ते, आकर्णान्तं शिलीमुखैः ॥ १॥ तैर्विद्धं विह्वलं दृष्ट्वा, ततो लोकं सराजकम् । प्रहारजर्जरं चेत्थं, विकारकरणाकुलम् ॥ २ ॥ महाकहकध्वानैः, सह रत्या प्रमोदितः । हस्ते तालान्विधायोचैईसत्येष नराधिपः ॥ ३॥ सुहृतं सुहृतं देव!, वदन्त इति किङ्कराः । महामोहादयोऽप्यस्य, हसन्तीमे पुरः स्थिताः ॥४॥ तत्किमत्र बहुना जल्पितेन ? महाप्रसादो मे माम!, कृत एवातुलस्त्वया । यद्राज्यलीला भुजानो, दर्शितो मकरध्वजः ॥ ५॥ विमशेनोक्तं-वत्स! कियदद्यापीदं ?, बहुतरमत्र भवचक्रनगरे भवताऽन्यदपि द्रष्टव्यं, संभवन्त्यत्र भूरिप्रकाराणि प्रेक्षणकानि, प्रकर्षः प्राह -माम! त्वयि सप्रसादे दर्शके किं वा मम दर्शनकुतूहलं न परिपूर्येत?, केवलं मकरध्वजस्य समीपे महामोहरागकेसरिविषयाभिलाषहासादयः सपत्नीकाः समुपलभ्यन्ते अधुना मया ते तु द्वेषगजेन्द्रारतिशोकादयो नोपलभ्यन्ते तत् किमत्र कारणं ?, किं नागतास्तेऽत्र मकरध्वजराज्ये ?, विमर्शेनोक्तं वत्स! समागता एव तेऽत्र भवचक्रनगरे, न सन्देहो विधेयः, किं तु निवेदितमेव मया यथाऽऽविर्भाव| तिरोभावधर्मकाः खल्वेतेऽन्तरङ्गलोकाः, ततस्ते द्वेषगजेन्द्रशोकादयोऽत्रैव तिरोभूतास्तिष्ठन्ति, राज्ञः सेवावसरमपेक्षन्ते, एते तु महामोहादयो लब्धावसरतया राज्ञः सभायामाविर्भूताः स्वनियोगमनुशीलयन्ति, किं तु प्रचण्डशासनः स्वल्वेष मकरध्वजनरेन्द्रः ततोऽस्य ॥३९५॥ Jain Education a l For Private 3 Personal Use Only Page #400 -------------------------------------------------------------------------- ________________ उपमिती च. ४-प्र. मकरध्वजादेराभाव्य ॥३९६॥ राज्ये यस्य यावान्नियोगस्तेन तावाननुष्ठेयः यस्य यावन्माहात्म्यं तेन तावदर्शनीयं यस्य यावद्यदाभाव्यं तेन तावत्तदेव ग्राह्यं नाधिकमूनं वा, तथाहि-यदयं लोलाक्षो राजा सहाशेषराजवृन्देन निखिललोकाश्च जिता अप्यनेन मकरध्वजेन न जानन्ति, सपरिकरमेनं बन्धुभूतं मन्यन्ते, तदिदं महामोहेन विहितमयमेवास्य नियोगोऽत्रैव माहात्म्यमिदमेवास्याभाव्यमिति, यत्पुनरेते लोकाः प्रीतिमुद्वहन्तो वलान्ते कृतकृत्यमात्मानमवगच्छन्ति तदिदं रागकेसरिणा जनितं, अस्यैव च नियोगमाहात्म्याभाव्यगोचरभूतं, यत्पुनरेते लुभ्यन्ति शब्दादिषु कुर्वन्ति विकारशतानि तदिदं विषयाभिलाषस्य विजृम्भितं नियोगादिकं च, यत्पुनरट्टाट्टहासैहसन्ति दर्शयन्ति विब्बोकान् इदं हास्यस्य विलसितं, एवं तत्पन्नीनामपि यथाई शेषाणामपि नरपतीनां च डिम्भरूपाणां च नियोगमाहात्म्याभाव्यप्रणव्यापाराः प्रतिनियता एव द्रष्टव्याः, यत्पुनरमी जनाः शब्दादिकं भोगजातमुपभुजते सहर्षमनुकूलयन्ति कलत्राणि चुम्बन्ति तेषां वक्राणि समाश्लिष्यन्ति गात्राणि सेवन्ते मैथुनानि तत्रैवमादिके कर्मणि नैष मकरध्वजराजोऽन्यस्य नियोगं ददाति, किं तर्हि १, रत्या सह स्वयमेव कुरुते, यतोऽस्यैव तत्र है कर्मणि सामर्थ्य नान्यस्येति, तदेवं वत्स! विद्यन्ते तत्र द्वेषगजेन्द्रशोकादयः, केवलं स्वकीयं नियोगावसरं प्रतीक्षन्ते, तेन नाविर्भवन्ति, प्रकर्षेणोक्तं यद्येवं ततः किं शून्यीभूतोऽधुना चित्तवृत्तौ स महामोहास्थानमण्डपः ?, विमर्शेनोक्तं तदेवं, निवेदितमेव तुभ्यं, कामरूपिणः खल्वमी अन्तरङ्गजनाः ततः समागताः सर्वेऽप्यत्र मकरध्वजराज्ये तथापि तन्महामोहास्थानं तवस्थमेवास्ते, इदं हि कतिचिदिनभावि मुहूर्तसुन्दरं मकरध्वजराज्य, तत्तु महामोहराज्यमाकालप्रतिष्ठमनन्तकल्पविमर्दसुन्दरं अतः का तत्र विचलनाशङ्का ?, अन्यच्च -तत्समस्तभुवनव्यापकं महामोहराज्यमिदं पुनरत्रैव मानवावासपुरे मकरध्वजराज्यं, केवलं चिरन्तनस्थितिपालनव्यसनितया निजपदातैरपि स्वयमेव राज्येऽभिषिक्तस्य पुरतोऽस्य मकरध्वजस्य महामोहनरेन्द्रोऽयमेवं भृत्यभावमाचरति, तस्मादविचलमेव भद्र! तन्महामो ॥३९६ Jain Education For Private Personel Use Only nelibrary.org Page #401 -------------------------------------------------------------------------- ________________ 1555 उपमिती हास्थानं, तत्र वर्तमाना एवामी नूनमत्र दृश्यन्ते, प्रकर्षेणोक्तं-नष्टो मे संशयोऽधुना । अत्रान्तरे करिवरादवतीर्णः स लोलाक्षो राजा मद्यपदशा 1 प्रविष्टश्चण्डिकायतने तर्पिता मद्येन चण्डिका विहितपूजः समुपविष्टस्तस्या एव चण्डिकायाः पुरोवर्तिनि महति परिसरे मद्यपानार्थ, तत सहैव तावता जनसमाजेन बद्धमापानकं, प्रकटितानि नानारत्नविसंघटितानि विविधमद्यभाजनानि, समर्पिताः समस्तजनानां कनकचषकः ॥ ३९७॥ निकराः, प्रवर्तिता मधुधाराः, ततो विशेषतः पीयते प्रसन्ना गीयते हिन्दोलक: उपरि परिधीयते नवरङ्गकः दीयते वादनेभ्यः विधी यते नर्तनं अभिनीयते करकिसलयेन विधीयते प्रियतमाधरबिम्बचुम्बनं अवदीर्यते रदनकोटिविलसितेन उपचीयते मदिरामनिर्भरता प्रहीयते लज्जाशङ्कादिकं निर्मीयते दयितावदनेषु दृष्टिः विलीयते गाम्भीर्य स्थीयते जनै लविज़म्भितेन व्यवसीयते सर्वमकार्यमिति । इतश्च लोलाक्षनृपतेः कनिष्ठो भ्राता रिपुकम्पनो नाम युवराजः, तेन मदपरवशतया कार्याकार्यमविचार्याभिहिता निजा महादेवी रतिललिता यदुत-प्रियतमे ! नृत्य नृत्येति, ततः सा गुरुसमक्षमतिलजाभरालसापि ज्येष्ठवचनं लवयितुमशनुवती भर्तुरादेशेन नर्तितुं प्रवृत्ता, तां च* नृत्यन्तीमवलोकयमानो मनोहरतया तल्लावण्यस्य विकारकारितया मधुमदस्याक्षिप्तचित्तस्ताडितोऽनवरतपातिना शरनिकरेण स लोलाक्षो नृपतिर्मकरध्वजेन तां प्रति गाढमध्युपपन्नश्चेतसा न च शक्नोत्यध्यवसातुं स्थितः कियतीमपि वेलाम् , इतश्च भूरिमद्यपानेन मदनिर्भर निश्चेष्टीभूतमापानकं प्रलुठिताः सर्वे लोकाः प्रवृत्ताश्छर्दयः संजातमशुचिकर्दमपिच्छलं निपतिता वायसाः समागताः सारमेयाः अवली ढानि जनवदनानि प्रसुप्तो रिपुकम्पनः जागर्ति रतिललिता, अत्रान्तरे वशीकृतो महामोहेन क्रोडीकृतो रागकेसरिणा प्रेरितो विषयाभिभलाषेण अभिभूतो रतिसामर्थ्येन निर्मिन्नो हृदयमर्मणि शरनिकरप्रहारैर्मकरध्वजेन म्रियमाण इवात्मानमचेतयमानः प्रचलितो लोलाक्षो ॥३९७॥ न रतिललितानणार्थ वेगेन प्राप्तस्तत्समीपं प्रसारितौ बाहुदण्डौ, ततः किमेतदिति चिन्तितं रतिललितया, लक्षितं तदाकूतमनया समुत्पन्नं उ.भ.३४ For Private & Personel Use Only R ainelibrary.org Page #402 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-अ. ॥३९८॥ STEROSSANSAR साध्वसं संजातं भयं विगलितो मदिरामदः पलायितुं प्रवृत्ता गृहीता लोलाक्षेण विमोचितोऽनवाऽऽत्मा धावन्ती पुनर्गृहीता लोलाक्षेण मद्यपदशा ततः पुनर्विमोच्यात्मानं प्रविष्टा तत्र चण्डिकायतने स्थिता चण्डिकाप्रतिमायाः पृष्ठतो भयेन कम्पमाना, अत्रान्तरे द्वेषगजेन्द्रस्य संपन्नो राजादेशः, आविर्भूतोऽसौ, दृष्टः प्रकर्षण, स प्राह-माम! स एष द्वेषगजेन्द्रः सहितो मिजडिम्मरूपैः, विमर्शेनोक्तं-वत्स! संपन्नोऽस्य नियोगावसरः, केवलमस्य विलसितमधुना विलोकयतु वत्सः, प्रकर्षेणोक्तं एवं करोमि, ततः प्रतिपनं द्वेषगजेन्द्रेण राजशासनं, अधिष्ठितो लोलाक्षः चिन्तितमनेन-मारयाम्येनां पापां रतिललितां या मां विहायेत्थं नष्टेति, गृहीतोऽनेन खङ्गः प्रविष्टश्चण्डिकायतने मदिरामदान्धतया तबुद्ध्या विदारिताऽनेन चण्डिका, नष्टा रतिललिता, बहिर्निर्गत्य तयाऽऽर्यपुत्रार्यपुत्र! त्रायस्व त्रायस्वेति कृतो हाहारवः, विबुद्धो रिपुकम्पनः सहितो लोकेन, अभिहितमनेन—प्रियतमे! कुतस्ते भयं ?, कथितमनवा लोलाक्षचेष्टितं, ततोऽधिष्ठितः सोऽपि द्वेषगजेन्द्रेण, सस्पर्ध सतिरस्कारमाहूतोऽनेन रणाय लोलाक्षः, प्रक्षुभिताः सुभटाः समुत्थितानि शेषवनपानकानि समुल्लसितः कलकल: सन्नद्धं चतुरङ्गबलं प्रादुर्भूतं गुन्दलं, ततश्चाविज्ञातव्यतिकरतया मदिरामदपरवशतया च परस्परमेव कातरनराः कातरनरैः खरैः खरा वेगसरैवेंगसरास्तुरगैस्तुरगा वरकरभैर्वरकरभा रथवरै रथवराः कुखरैः कुखरास्तदपरैर्वरकुखरैर्वरकुजरा नरवरप्रेरितैश्चर्णयितुमारब्धाः , संजातमकाण्डे बहुजनमर्दनं, इतश्च तथा रिपुकम्पनेनाहूतो लोलाक्षश्चलितस्तदभिमुखं द्वेषगजेन्द्राधिष्ठितः, मदिरामदान्धतया लग्नौ तौ करवालयुद्धेन, ततो गाढामर्षान्निपातितो रिपुकम्पनेन लोलाक्षः संजातो महाविप्लवः, तमवलोक्य प्रविष्टौ नगरे विमर्शप्रकाँ स्थिती निरा IA॥३९८॥ |बाधस्थाने, विमर्शेनोक्तं वत्स! दृष्टं द्वेषगजेन्द्रमाहात्म्यं, स प्राह-सुष्ठ दृष्टं माम! तावतां विलासानामीदृशं पर्यवसानं, विमर्शेनोक्तं 5 -भद्र! मद्यपायिनामेवंविधमेव पर्यवसानं भवति, “मदिरामत्ता हि प्राणिनः कुर्वन्त्यगम्यगमनानि न लक्षयन्ति पुरःस्थितं मारयन्ति Jain Education a l jainelibrary.org Page #403 -------------------------------------------------------------------------- ________________ उपमितौ "प्रियबान्धवान् जनयन्त्यकाण्डविडुरं समाचरन्ति समस्तपातकानि भवन्ति सर्वजगत्सन्तापकाः निपात्यन्ते निष्प्रयोजनं मृत्वा च गच्छन्ति च. ४-प्र. "दुर्गती, किमत्राश्चर्यमिति, किं च-मद्ये च पारदार्ये च, ये रताः क्षुद्रजन्तवः । तेषामेवंविधानर्थान् , वत्स! कः प्रष्टुमर्हति ? ॥१॥ "मद्यं हि निन्दितं सद्भिर्मद्यं कलहकारणम् । मद्यं सर्वापदां मूलं, मद्यं पापशताकुलम् ॥२॥ न त्यजेब्यसनं मये, पारदार्ये च यो नरः। ॥३९९॥ “यथाऽयं वत्स! लोलाक्षस्तथाऽसौ लभते क्षयम् ॥ ३ ॥ मद्यं च पारदार्य च, यः पुमास्तात! मुञ्चति । स पण्डितः स पुण्यात्मा, स "धन्यः स कृतार्थकः ॥४॥” प्रकर्षणोक्तं—एवमेतन्नास्त्यत्र संशयः, ततस्तयोस्तत्र नगरे विचरतोर्गतानि कतिचिदिनानि, अन्यदा मानवावासपुरे राजकुलासन्ने दृष्टस्ताभ्यां पुरुषः, प्रकर्षेणोक्तं-माम! स एष मिथ्याभिमानो दृश्यते, विमर्शेनोक्तं सत्यं, स एवायं, प्रकर्षः प्राह-ननु राजसचित्तनगरे किलाविचलोऽयं, तत् कथमिहागतः?, विमर्शेनोक्तं–एवं नाम मकरध्वजस्योपरि सप्रसादो महामोहराजो रिपुकम्पयेनास्य राज्ये यदचलं निजबलं सबालं तदप्यानीतं, केवलं कामरूपितयाऽयं मिथ्याभिमानो मतिमोहश्च यद्यपीहानीतौ दृश्येते तथापि नगृहे पुत्रतयोरेव राजसचित्ततामसचित्तपुरयोः परमार्थतस्तिष्ठन्तौ वेदितव्यौ, प्रकर्षणोक्तं-माम!, कुत्र पुनरेषोऽधुना गन्तुं प्रवृत्तः१, विमर्शेनोक्तं जन्ममि थ्याभि-भद्राकर्णय, योऽसौ दृष्टस्त्वया रिपुकम्पनः स निहते लोलाक्षेऽधुना राज्येऽभिषिक्तः, तस्य चेदं भवनं, अतोऽयं मिथ्याभिमानः मानः केनचित् कारणेनेदं राजसदनं प्रवेष्टुकाम इव लक्ष्यते, प्रकर्षः प्राह-ममापीदं नरपतिनिकेतनं दर्शयतु मामः, विमर्शेनोक्तं—एवं करोमि, ततः प्रविष्टौ तौ तत्र नृपतिगेहे ॥ इतश्च तस्य रिपुकम्पनभूपतेरस्ति द्वितीया मतिकलिता नाम महादेवी, सा च तस्मिन्नेव समये ॥३९९॥ ददारकं प्रसूता, अथ तत्र जातमात्रे राजसूनौ भास्करोदये विकसितमिव तामरसं व्यपगततिमिरनिकरमिव गगनतलं विनिद्रमिव सुन्दर-18 जननयनयुगलं भुवनमिव स्वधर्मकर्मव्यापारपरायणं तद्राजभवनं राजितुं प्रवृत्तं, कथं ?, विरचिता मणिप्रदीपनिवहाः विस्तारिता मङ्गलद Jain Education MOMainelibrary.org Page #404 -------------------------------------------------------------------------- ________________ उपमिती च. ४-प्र. रिपुकम्पनगृहे पुत्रजन्ममिथ्याभि ॥४० ॥ मानः पणमालाः संपादितानि भूतिरक्षाविधानानि निर्वतिता गौरसिद्धार्थकैनन्दावर्तशतपत्रलेखाः निवेशिताः सितचामरधारिण्यो विलासिन्यः, I ततः प्रचलिता वेगेनास्थानस्थायिनो भूपतेः सुतजन्ममहोत्सवं निवेदयितुं प्रियंवदिका, कथं ?-रभसोद्दामविसंस्थुलगमनं, गमनस्खलितसु- नूपुरचरणम् । चरणजलत्तोत्तालितहृदयं, हृदयविकम्पस्फुरितनितम्बम् ॥ १॥ स्फुरितनितम्बनिनादितरसनं, रसनालग्नपयोधरसिचयम् । सिचयनिपातितलजितवदनं, वदनशशाङ्कोद्योतितभुवनम् ॥ २ ॥ अपि च नितम्बबिम्बवक्षोजदुर्वारभरनिःसहा । तथापि रभसाद्वाला, वेगाद्धावति सा तदा ।। ३ ।। निवेदिते तया राजपुत्रजन्ममहोत्सवे । आनन्दपुलकोद्भेदनिर्भरः समपद्यत ॥ ४॥ अत्रान्तरे प्रविष्टो मिध्याभिमानः, ततोऽधिष्ठितमनेन रिपुकम्पनशरीरं, ततश्च-तेनावष्टब्धचित्तोऽसौ, तदानीं रिपुकम्पनः । न मानसे न वा देहे, नापि माति जगत्रये ॥ १॥ चिन्तितं च पुनस्तेन, विपर्यासितचेतसा । अहो कृतार्थो वर्तेऽहमहो वंशसमुन्नतिः ॥ २॥ अहो देवप्रसादो मे, अहो लक्षणयुक्तता । अहो राज्यमहो वर्गः, संपन्नं जन्मनः फलम् ॥ ३ ॥ अहो जगति जातोऽहमहो कल्याणमालिका । अहो मे धन्यता सर्वमहो सिद्धं समीहितम् ॥ ४ ॥ अपुत्रेण मया योऽयमुपयाचितकोटिभिः । प्रार्थितः सोऽद्य संपन्नो, यस्य मे कुलनन्दनः ॥ ५॥ ततः | कटककेयूरहारकुण्डलमौलयः । निवेदिकायै लक्षण, दीनाराणां सहार्पिताः ॥ ६॥ उल्लसत्सर्वगात्रेण, हर्षगद्गदभाषिणा । प्रकृतीनां समा| दिष्टः, सुतजन्ममहोत्सवः ॥ ७ ॥ ततो नरपतेर्वाक्यं, श्रुत्वा मत्रिमहत्तमैः । क्षणेन सदने तत्र, बत किं किं विनिर्मितम् ॥ ८॥ पव| ननिहतनीरसङ्घातमध्यस्थितानेकयादःसमूहोर्ध्वपुच्छच्छटाघातसंपन्नकल्लोलमालाकुले । यादृशः स्यान्निनादो महानीरधौ तत्र गेहे समन्तादथो तादृशस्तूर्यसङ्घातघोषः क्षणादुत्थितः ॥९॥ तथा-प्रवरमलयसम्भवक्षोदकश्मीरजातागुरुस्तोमकस्तूरिकापूरकर्पूरनीरप्रवाहोक्षसंपन्नसत्कर्दमामोदसन्दोहनिष्यन्दबिन्दुप्रपूरेण संपादिताशेषजन्तुप्रमोदं तथा रत्नसङ्घातविद्योतनिर्नष्टसूर्यप्रभाजालसञ्चारमालोक्यते तत्तदा मन्दिरम् ॥१०॥ ॥४० ॥ Jain Education For Private Personel Use Only Page #405 -------------------------------------------------------------------------- ________________ उपमितौ रिपुकम्प नगृहे पुत्रजन्ममिथ्याभि ॥४०१॥ मानः बहुनाटितकुब्जकवामनकं, प्रविधूर्णितकञ्चुकिहासनकम् । जनदापितरत्नसमूहचितं, त्रुटितातुलमौक्तिकहारभृतम् ॥ ११ ॥ लसदुद्भटवेपभटाकुलकं, ललनाजनलासविलासयुतम् । वरखाद्यकपानकतुष्टजनं, जनितं प्रमदादिति वर्धनकम् ॥ १२ ॥ अथ तादृशि वर्धनके निखिले, प्रमदेन प्रनृत्यति भृत्यगणे । अतिहर्षवशेन कृतोर्श्वभुजः, स्वयमेव ननर्त चिरं स नृपः ॥ १३ ॥ ततस्तत्तादृशं दृष्ट्वा, महासंम| गुन्दलम् । प्रकर्षः संशयापन्नः, प्रत्याह निजमातुलम् ॥ १३ ॥ निवेदयेदं मे माम!, महदन कुतूहलम् । किमितीमे रटन्त्युच्चै निर्वादितमुखा जनाः ॥ १४ ॥ अत्यर्थमुल्ललन्ते च, किमर्थमिति मोदिताः ? । किं चामी मृत्तिकाभारं, निजाङ्गेषु वहन्ति ? भोः! ॥ १५॥ चर्मावनद्धकाष्ठानि, दृढमास्फोटयन्ति किम् ? । विष्ठासंभारमुक्तोल्यो, मन्दं मन्दं चलन्ति किम् ? ॥ १६ ॥ किंवैष सदनस्यास्य, नायकः पृथिवीपतिः । बालहास्यकरं मूढः, करोत्यात्मविडम्बनम् ? ॥ १७ ॥ तदत्र कारणं माम!, यावन्नो लक्षितं मया । इदं तावन्ममाभाति, महाकौतुककारणम् ॥ १८ ॥ विमर्शः प्राह ते वत्स, कथ्यतेऽत्र निबन्धनम् । यदस्य सकलस्यापि, वृत्तान्तस्य प्रवर्तकम् ॥ १९॥ पश्यतस्ते प्रविष्टोऽत्र, य एष नृपमन्दिरे । मिथ्याभिमानस्तेनेदं, तात! सर्व विजृम्भितम् ॥ २० ॥ अयं हि राजा जातो मे, सूनुरेवं विचिन्तयन् । न माति देहे नो गेहे, न पुरे न जगत्रये ॥ २१ ॥ ततो मिथ्याभिमानेन, विह्वलीकृतचेतसा । आत्मा च सकलश्वेत्थं, लोकोऽनेन विडम्बितः ।। २२ ।। न चेदं लक्षयत्येष, नूनमात्मविडम्बनम् । यतो मिथ्याभिमानेन, वराकं मन्यते जगत् ॥ २३ ॥ प्रकर्षः प्राह यद्येवं, ततोऽस्य परमो रिपुः । माम! मिथ्याभिमानोऽयं, यः खल्वेवं विडम्बकः ॥ २४ ॥ विमर्शः प्राह को वाऽत्र ?, सं शयो भद्र ! वस्तुनि । निश्चितं रिपुरेवायं, बन्धुरस्य प्रभासते ॥२५॥ प्रकर्षः प्राह यद्येवं, ततो योऽस्य वशं गतः । स एष नृपतिर्माम!, ४ कीदृशो रिपुकम्पनः ? ॥ २६ ॥ विमर्शेनोदितं वत्स!, न भावरिपुकम्पनः । किंतु-बहिर्वैरिषु शूरोऽयं, तेनेत्थमभिधीयते ॥ २७ ॥ ॥४०१॥ Jain Edad For Private & Personel Use Only Wrjainelibrary.org Page #406 -------------------------------------------------------------------------- ________________ 25 उपमिती च. ४-प्र. ॥४०२॥ ४ इह च-यो बहिः कोटिकोटीनामरीणा जयनक्षमः । प्रभविष्णुर्विना ज्ञानं, सोऽपि नान्तरवैरिणाम् ॥ २८॥ तन्नास्य वत्स! दोषोऽयं, नाप्येषां शेषदेहिनाम् । यतोऽत्र परमार्थेन, ज्ञानाभावोऽपराध्यति ॥२९॥ यस्मादज्ञानकामान्धाः , किञ्चिदासाद्य कारणम् । यान्ति मिथ्याभिमानस्य, ध्रुवमस्य वशं नराः॥३०॥ तेनाभिभूतचित्तास्ते, बाला इव जनैः सह । विडम्बयन्ति चात्मानं, यथैष रिपुकम्पनः ॥ ३१ ॥ ज्ञानावदातबुद्धीनां, पुत्रे राज्ये धनेऽपि वा । लोकाश्चर्यकरे जाते, महत्यप्यस्य कारणे ॥ ३२ ॥ चित्ते न लभते ढोकं, धन्यानामान्तरो रिपुः । वत्स ! मिथ्याभिमानोऽयं, ते हि मध्यस्थबुद्धयः ॥ ३३ ॥ युग्मम् ।। यावच्च कथयत्येवं, विमर्शस्तत्र कारणम् । तावद्राजकुलद्वारे, नरौ द्वौ समुपागतौ ॥ ३४ ॥ प्रकर्षेणोदितं माम!, दृश्येते काविमौ नरौ । स प्राह मतिमोहेन, युक्तः शोकोऽ शोकमहिम यमागतः ॥ ३५ ॥ अत्रान्तरे सूतिकागृहे समुल्लसितः करुणाकोलाहलोन्मिश्रः पूत्काररावः प्रधावन्ति स्म महाहाहारवं कुर्वाणा नरपतेरभिमुखं दासचेट्यः प्रशान्तमानन्दगुन्दलं, किमेतदिति पुनः पुनः पृच्छन् कातरीभूतो राजा, ताभिरभिहितं-त्रायस्व देव! त्रायस्व, कुमारो भग्नलोचनो जातः कण्ठगतप्राणैस्ततो धावत धावत, ततो वजाहत इव संजातो राजा, तथापि सत्त्वमवलम्ब्य सपरिकरो गतः सूतिकागृहे दृष्टः स्वप्रभोद्भासितभवनभित्तिभागः संपूर्णलक्षणधरः किञ्चिच्छेषजीवितव्यो दारकः, समाहूतं वैद्यमण्डलं, पृष्टो वैद्याधिपतिः किमेतदिति, स प्राह-देव! समापतितोऽस्य कुमारस्य सद्योघाती बलवानातङ्कः, स च प्रचण्डपवन इव प्रदीपमेनमुपसंहरति(तु) लग्नः पश्यतामेवास्माकं मन्दभाग्यानां, नृपतिराह-भो भो लोकाः शीघ्रमुपक्रमध्वं यथाशक्त्या, कुमारं यो जीवयति तस्मै राज्यं प्रयच्छामि, स्वयं च पदातिभावं प्रतिपद्येऽहं, तदाकर्ण्य सादरेण लोकैः प्रयुक्तानि भेषजानि वाहिता मन्त्राः निबद्धानि कण्डकानि लि-5॥४०२।। खिता रक्षाः कृतानि भूतिकर्माणि नियोजिता विद्या वर्तितानि मण्डलानि संस्मृता देवता, विन्यासितानि तत्राणि, तथा कुर्वतामपि Jain Education S ea For Private & Personel Use Only P Mw.jainelibrary.org Page #407 -------------------------------------------------------------------------- ________________ शोकमहिम उपमिती च. ४-प्र. ॥४०३॥ च गतः पञ्चत्वमसौ दारकः, अत्रान्तरे कामरूपितया शोकमतिमोहाभ्यां सपरिकरयोर्मतिकलितारिपुकम्पनयोः कृतः शरीरानुप्रवेशः, ततश्च हा हताऽस्मि निराशाऽस्मि, मुषिताऽस्मीति भाषिणी । त्रायस्ख देव! देवेति, वदन्ती नष्टचेतना ॥१॥ क्षणान्निपतिता भूमौ, मृतं वीक्ष्य कुमारकम् । सा देवी वज्रसङ्घातताडितेवातिविह्वला ॥ २॥ हा पुत्र! जात जातेति, ब्रुवाणो मूर्च्छया यथा । राजापि पतितो भूमौ, मुक्तः प्राणैस्तथैव सः॥३॥ ततो हाहारवो घोरो, महाक्रन्दश्च भैरवः । जनोरस्ताडशब्दश्च, क्षणेन समजायत ॥ ४ ॥ अथ मुक्तविलोलकेशकं, दलितविभूषणभग्नशङ्खकम् । रिपुकम्पनयोषितां शतैर्वृहदाक्रन्दनकं प्रवर्तितम् ॥ ५॥ लालाविलवकोटरं, लुठितं भूमितले सुदीनकम् । उल्लञ्चितकेशपाशकं, बृहदाराटिविमोचतत्परम् ॥ ६ ॥ हाहा हाहेति सर्वतः, करुणध्वानपरायणं जनम् । अथ | वीक्ष्य स विस्मितेक्षणो, बुद्धेः सूनुरुवाच मातुलम् ।। ७ ।। यदुत—किमेतैः क्षणमात्रेण, हित्वा तत्पूर्वनर्तनम् । प्रकारान्तरतो लोकैः, प्रारब्धं नर्तनान्तरम् ? ॥ ८॥ विमर्शेनोदितं वत्स!, यौ तौ दृष्टौ त्वया नरौ । ताभ्यां निजप्रभावेण, प्रविश्येदं प्रवर्तितम् ॥९॥ निवेदितं मया तुभ्यं, यथैते नैव मुत्कलाः । कुर्वन्त्यत्र पुरे लोकाः, स्वतन्त्राः कर्म किश्चन ॥ १०॥ किं तर्हि ?-यथा यथा स्ववीर्येण, कारयन्ति शुभेतरम् । अन्तरङ्गजनाः कर्म, कुर्वन्त्येते तथा तथा॥११॥ ततो मिथ्याभिमानेन, तादृक्षं नाटिताः पुरा। एताभ्यां पुनरीदृक्षं, किं कुर्वन्तु वराककाः? ॥१२॥ सज्ज्ञानपरिपूतानां, मतिमोहो महात्मनाम् । बाधां न कुरुते ह्येष, केवलं शुभचेतसाम् ।। १३ ॥ नापि शोको भवेत्तेषां, बाधको भद्र! भावतः। यैरादावेव निणीतं, समस्तं क्षणभङ्गुरम् ॥१४॥अत्र पुनः-पुत्रस्नेहवशेनैष, मतिमोहान्मृतो नृपः । शोकस्तु कारयत्येवं, प्रलापं करुणं जनैः ॥१५॥ प्रकर्षेणोदितं माम!, किमत्र नृपमन्दिरे । क्षणमात्रेण संजातमीदृशं महदद्भुतम् ? ॥१६॥ किं वाऽन्यत्रापि जायेत, विरुद्धमिदमीदृशम् ? । विमर्शेनोदितं नात्र, भवचक्रेऽतिदुर्लभम् ॥१७॥ एतद्धि नगरं भद्र!, परस्परवि ACCIRCRACKASSES ॥४०३॥ Jain Education Inten N inelibrary.org Page #408 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. % ॥४०४॥ धनगर्व रोधिभिः । अमुक्तमीदृशैः प्रायो, विविधैः संविधानकैः ॥ १८ ॥ यावच्च मुक्तफूत्कार, दारुणाक्रन्दभीषणम् । पताकाजालबीभत्स, | विषमाहतडिण्डिमम् ॥१९॥ उद्वेगहेतुस्ते भद्र !, नितरां जनतापकम् । इदं हि नापकं रौद्रं, न निर्गच्छति मन्दिरात् ॥२०॥ तावदन्यत्र गच्छावो, न युक्तं द्रष्टुमीदृशम् । परदुःखं कृपावन्तः, सन्तो नोबीक्षितुं क्षमाः ॥ २१ ॥ त्रिभिर्विशेषकम् । एवं भवतु तेनोक्ते, निर्गतौ राजमन्दिरात् । संप्राप्ती हट्टमार्गेषु, ततः स्वस्रीयमातुलौ ॥ २२ ॥ अत्रान्तरे कृतम्लानिर्विज्ञाय रिपुकम्पनम् । मृतं समुद्रस्नानार्थ, पश्चिमे याति भास्करः ॥ २३ ॥ अथादिये तिरोभूते, तिमिरेण मलीमसे । जगत्यशेषे संजाते, बोधिते दीपमण्डले ॥ २४ ॥ गोधनेषु | निवृत्तेषु, विलीनेषु शकुन्तिपु । बेतालेषु करालेषु, कौशिकेषु विचारिषु ॥ २५ ॥ मूकीभूतेषु काकेषु, निद्रिते नलिनीवने । निजावश्य-13 |कलनेषु, मुनिपु ब्रह्मचारिषु ॥ २६ ॥ रटत्सु चक्रवाकेषु, रहितेषु स्वकान्तया । उल्लसत्सु भुजङ्गेषु, सतोपे कामिनीजने ॥ २७ ॥ इत्थं | |प्रदोषे संपन्ने, प्रहृष्टजनमानसे । कचिनिजापणद्वारे, दृष्टस्ताभ्यां महेश्वरः ।। २८ ॥ उत्तुङ्गविष्टरे रम्ये, निविष्टः किल लीलया । विनी-| तैबेहुभिदेक्षणिकपुत्रेविवेष्टितः ॥ २९ ॥ वनेन्द्रनीलवैडूर्यपद्मरागादिराशिभिः । पुरतः स्थापितैस्तु.नाशिताशेषतामसः ॥ ३०॥ विक| टेहोटकस्तोमै, राजतैश्च पुरःस्थितैः । दीनारादिमहाकूटैगर्वितो विवर्तिभिः ॥ ३१ ॥ प्रकर्षेणोदितं माम!, किमित्येष महेश्वरः ।। उन्नामितेकभूर्मन्दं, वीक्षते मन्थरेक्षणः॥ ३२ ॥ आर्थिनां वचनं किं वा, सादरं बहुभाषितम् । एप बाधिर्यहीनोऽपि, नाकर्णयति लीलया ॥ ३३ ॥ कृतप्राजलयो नम्रा, य एते चाटुकारिणः । एतान्नो वीक्षते कस्मात्तुणतुल्यांश्च मन्यते ॥ ३४ ॥ दृष्ट्वा दृष्ट्वा स रत्नानि, किश्चिद्ध्यात्वा मुहुर्मुहुः । स्तब्धाङ्गः स्मेरवदनः, किं भवत्येव वाणिजः ॥ ३५ ॥ विमर्शनाभिहितं-भद्राकर्णय, अस्ति तस्यैव मिथ्या RA भिमानस्य स्वाङ्गभूतो धनगर्वो नाम वयस्यः, तेनाधिष्ठितोऽयं वराकः, तेनाधिष्ठितानामीदृशमेव स्वरूपं भवति, अयं हि मन्यते-"ममेदं ASS **525 ||४०४॥ lain Education For Private Personal Use Only setorary.org Page #409 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. ॥४०५॥ "रत्नकनकादिकं धनम् , अहमस्य स्वामी, ततः कृतकृत्योऽहं, संपन्नं जन्मनः फलं, मत्तो बराक भुवनं, ततश्चेत्थं विकारबाहुलः परिप्लवतेला धनगर्वः "न लक्षयति धनस्वरूपं न चिन्तयति परिणामं नालोचयत्यायतिं न विचारयति तत्त्वं न गणयति क्षणनश्वरतामिति।" प्रकर्षः प्राह-माम! योऽसौ रागकेसरिडिम्भरूपाणां मध्ये दृष्टो मया पञ्चमो डिम्भः सोऽस्य निकटवर्ती दृश्यते, विमर्शेनोक्तं-सत्यमेतत्स एवायं । अत्रान्तरे समायातः कश्चिद्भुजङ्गः निविष्टो महेश्वरसमीपे याचितोऽनेनोत्सारकं महेश्वरः, दत्तोऽनेन, ततो रहसि स्थितस्य प्रकाशितदिक्चक्रवालं बहुविधानधैयरत्नघटितं दर्शितं तेन भुजङ्गेन तस्य महेश्वरवाणिजकस्य मुकुटं, प्रत्यभिज्ञातश्चानेन भुजङ्गः यथैष हेमपुराधिपतेबिभीषणनृपतेः पदातिर्दुष्टशीलश्च, ततो नूनं हृतमनेनेदं भविष्यति, अत्रान्तरे प्रविष्टोऽसौ रागकेसरितनयो वाणिजकशरीरे, ततस्तत्प्रतापाच्चिन्तितमनेन-भवतु नाम हृतं, तथापि ग्रहीतव्यमेवेदं मया, ततोऽभिहितोऽनेन भुजङ्गः-भद्र ! किं ते क्रियतां ?, भुजङ्गेनोक्तं-अस्योचितं मूल्यं दत्त्वा गृह्यतामिदं भवतेति, तुष्टो वाणिजकः, तोपितो मूल्येन भुजङ्गः, पलायितो वेगेन, गते च तस्मिंस्तत्पदानुसारेण समागतं बिभीषणराजबलं, लब्धा कुतश्चिद्विक्रयवार्ता, प्राप्तः सलोत्रो वाणिजकः, गृहीतः पुरत एव लोकस्य, ततश्च क्षणमात्रेण, लुप्तास्ते रत्नराशयः । बद्धोऽसावारटन्नुच्चै, राजकेन महेश्वरः ॥ १॥ इतस्ततो भयोद्धान्ता, वणिकपुत्राः सकिङ्कराः । सर्वेऽपि वान्धवैः सार्ध, नष्टास्ते पार्श्ववर्तिनः ॥ २॥ ततो विलुपसर्वस्वः, स्वजनेः परिवर्जितः । आबद्धो लोप्रकः कण्ठे, महारासभरोपितः ॥ ३ ॥ भूत्या विलि-| तसर्वाङ्गस्तस्कराकारधारकः । स राजापध्यकारीति, निन्द्यमानः पृथगजनैः ॥ ४॥ महाकलकलवानसंपूरितदिगन्तरैः । नीयमानो नृपेणोक्तैः, पुरुषैः कृतताडनैः ॥ ५॥ विद्राणवदनो दीनः, सर्वाशानाशविह्वलः । तस्मिन्नेव क्षणे दृष्टः, स ताभ्यामिभ्यवाणिजः ॥ ६॥ ॥४०५॥ प्रकर्षेणोदितं माम!, किमिदं दृष्टमद्भुतम् । किमिन्द्रजालं किं स्वप्नः, किं वा मे मतिविभ्रमः ॥ ७॥ यदस्य क्षणमात्रेण, न सा लीला | Jain Education a l (N aw.jainelibrary.org Page #410 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. ॥ ४०६ ॥ Jain Education न तद्धनम् । न ते लोका न तत्तेजो, न गर्वो न च पौरुषम् ॥ ८ ॥ विमर्शेनोदितं वत्स !, सत्यमेतन्न विभ्रमः । अत एव न कुर्वन्ति, धनगर्व महाधियः ॥ ९ ॥ “धनं हि धर्मसंतप्तविहङ्गगलचश्चलम् । ग्रीष्मोष्माक्रान्तशार्दूलजिह्वातरलमीरितम् ॥ १० ॥ इन्द्रजालमिवाने"कदर्शिताद्भुतविभ्रमम् | क्षणदृष्टविनष्टं च, नीरबुद्बुदसन्निभम् ॥ ११ ॥ युग्मम् । अस्य वाणिजकस्येदं तात ! दुर्नयदोषतः । नष्टं महा"पदस्थानं, जातं च विविधं धनम् ॥ १२ ॥ इहान्येषां पुनर्भद्र!, दोषसंश्लेषवर्जिनाम् । अपि नश्येदिदं रिक्थं भवेच्च भयकारणम् ॥१३॥ " तथाहि - येऽपि फूत्कृत्य फूत्कृत्य, पादं मुञ्चन्ति भूतले । तेषामपि क्षणार्धेन, नश्यतीदं न संशयः ॥ १४ ॥ प्राप्नुवन्ति च दुःखानि, “धनिनो धनदोषतः । जलज्वलनलुण्टाकराजदायादतस्करैः ।। १५ ।। अन्यच्चेदं धनं वत्स !, मेघजालमिवातुलम् । हतं प्रचण्डवातेन, “यदा याति कथञ्चन ॥ १६ ॥ तदा नालोकयति रूपं न विगणयति परिचयं न निरूपयति कुलीनतां नानुवर्तयति कुलक्रमं नाकलयति "शीलं नापेक्षते पाण्डित्यं नालोचयति सौन्दर्यं नावरुध्यते धर्मपरतां नाद्रियते दानव्यसनितां न विचारयति विशेषज्ञतां न लक्षयति सदा"चारपरायणतां न परिपालयति चिरस्नेहभावं नोररीकरोति सत्त्वसारतां न प्रमाणयति शरीरलक्षणम्, किं तर्हि ? गन्धर्वनगराकारे, “पश्यतामेव देहिनाम् । तद्धनं क्षणमात्रेण, क्वापि न ज्ञायते गतम् ? ॥ १ ॥ अर्जितं बहुभिः केशैः, पालितं जीवितं यथा । नष्टं तु "यादृङ् नृत्यत्सु, नटेष्वपि तदीक्षितम् ॥ २ | तथाप्यमी महामोह निहताः क्षुद्रजन्तवः । ईदृशेऽपि धने भद्र!, चिन्ताबद्धं (न्धं) वितन्वते ॥ ३ ॥ अलीकधनगर्वेण, बिह्वलीभूतमानसाः । विकारकोटीः कुर्वन्ति, यथैवैष महेश्वरः ॥ ४ ॥ तदीदृशो धनस्येह, पर्यन्तस्तात ! जन्मनि । "परलोके पुनर्घोरा, घनाद्दुः खपरम्परा ॥ ५ ॥ प्रकर्षेणोदितं माम!, येन स्यान्निश्चलं धनम् । तथा शुद्धविपाकं च, स्यात् कल्याणनिबन्ध“नम् ||६|| तत्तादृशं जगत्यत्र, किमस्ति बत कारणम् । किं वा न संभवत्येव तदिदं मे निवेद्य ॥ ७ ॥ विमर्शेनोदितं तात !, संभ tional धनिचेष्टा ॥ ४०६ ॥ w.jainelibrary.org Page #411 -------------------------------------------------------------------------- ________________ धनिचेष्टा उपमिती च. ४-अ. ॥४०७॥ MAXILIAISRUSSANAS "वत्येव तादृशम् । कारणं विरलानां भोः, केवलं तेन मीलकः ॥८॥ करोति वर्धनस्थैर्ये, अजातं जनयेद्धनम् । अत्यन्तदुर्लभं भद्र। "पुण्यं पुण्यानुबन्धि यत्।सायच-दयाभूतेषु वैराग्यं, विधिवद्गुरुपूजनम्। विशुद्धा शीलवृत्तिश्च,पुण्यं पुण्यानुबन्ध्यदन॥१०॥ "अथवा-परोपतापविरतिः, परानुग्रह एव च। स्वचित्तदमनं चैव, पुण्यं पुण्यानुबन्ध्यदः ॥११।। एतश्चान्यभवे धन्यैरुपात्तमि"हापि वा । स्थिरमेव धनं तेषां, सुमेरोः शिखरं यथा ॥१२॥ अन्यच्च ते महात्मानस्तत्पुण्यपरिढौकितम् । बाखं तुच्छ मलप्रायं, विज्ञाय "क्षणगत्वरम् ॥ १३॥ योजयन्ति शुभे स्थाने, स्वयं च परिभुञ्जते । न च तत्र धने मूच्छामाचरन्ति महाधियः ॥ १४ ॥ ततश्च तद्धनं "तेषां, सत्पुण्यावाप्तजन्मनाम् । इत्थं विशुद्धबुद्धीनां, जायते शुभकारणम् ॥ १५॥ निन्ये बाह्ये महानर्थकारणे मूञ्छिता धने । शून्यास्ते "दानभोगाभ्यां, ये पुनः क्षुद्रजन्तवः ।। १६ ॥ इहैव चित्तसन्तापं, घोरानर्थपरम्पराम् । यत्ते'लमन्ते पापिष्ठास्तत्र किं भद्र ! कौतुकम् ? "॥१७॥ तदत्र परमार्थोऽयं, मूर्छागौं धने सति । न कार्यों दानभोगौतु, कर्तव्यौ तत्त्ववेदिना ॥१८॥ यस्तु नैवं करोत्युच्चैः, "स वराको निरर्थकम् । अमूल्यकः कर्मकरः, केवलं परिताम्यति ॥१९॥ स्नेहदुर्नयगन्धोऽपि, वर्जनीयश्च जानता । अन्यथा जायते कष्टं, | "यथाऽस्य वणिजो महत् ॥ २०॥" यावत्स कथयत्येवं, बुद्धिसूनोः स्वमातुलः । अन्यस्तावत्समापनो, वृत्तान्तस्तं निबोधत ॥ २१ ॥ | दृष्टस्ताभ्यां युवा कश्चिदवतीर्णो वणिक्पथे । दुर्बलो मलिनः क्षामो, जरञ्चीवरधारकः ।। २२ ॥ आपणे प्रन्थिमुन्मोच्य, रूपकैस्तेन मोदकाः । स्रजः पर्णानि गन्धाश्च, क्रीतं वस्त्रयुगं तथा ॥ २३ ॥ गत्वा च निकटे वाप्यां, भक्षितं तेन भोजनम् । सन्मानितं सताम्बूलं, स्नातः संपूरितोदरः ।। २४ ।। बद्धश्चामोटकः पुष्पैः, सद्गन्धैर्वासितं वपुः । ततः परिहिते वस्ने, प्रस्थितो राजलीलया ॥ २५ ॥ निरीक्षतेऽभिमानेन, निजदेहं पुनः पुनः । समारयति चामोटं, गन्धमाघ्राय मोदते ॥२६॥ प्रकर्षेणोदितं माम!, क एष तरुणस्तथा ॥४०७॥ Jain Education For Private & Personel Use Only H ainelibrary.org Page #412 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. ॥ ४०८ ॥ Jain Education Int क प्रस्थितः किमर्थं वा, विकारैरिति भज्यते ? ॥ २७ ॥ विमर्शेनोदितं वत्स !, महतीयं कथानिका । लेशोद्देशेन ते किञ्चित् कथ्यते तन्निबोध मे ॥ २८ ॥ समुद्रदत्तस्य सुतो, वास्तव्योऽत्रैव पत्तने । अयं हि रमणो नाम, तरुणो भोगतत्परः ॥ २९ ॥ बालकालात्समारभ्य, गणिकाव्यसने रतः । अयं च रमणो भद्र !, न चेतयति किञ्चन ॥ ३० ॥ गृहं समुद्रदत्तस्य, रत्नसम्भारपूरितम् । यदासीद्विभवैः पूर्व, विक्षिप्तधनदालयम् ॥ ३१ ॥ तदनेन दिनैः स्तौकैर्गणिकारतबुद्धिना । अनाशककुटेस्तुल्यं, विहितं पापकर्मणा ॥ ३२ ॥ अधुना निर्धनो दीनः, परकर्मकरो लघुः । जातोऽयमीदृशः पापो, दुःखार्तो निजकर्मणा ॥ ३३ ॥ परकर्मकरत्वेन, कतिचिद्रूपकानयम् । अद्यागतः समासाद्य, हट्टे व्यसननाटितः ॥ ३४ ॥ ततः परं पुनर्वत्स !, यदनेन विचेष्टितम् । तद्दृष्टमेव निःशेषं, त्वया किं तत्र कथ्यताम् ? ॥ ३५ ॥ अस्ति चात्र पुरे ख्याता गणिका मदनमञ्जरी । तस्याश्च कुन्दकलिका, दुहिता यौवनोद्भटा ॥ ३६ ॥ तस्यामासक्तचित्तेन, नाशितो धनसञ्चयः । अनेन धनहीनश्च गेहान्निःसारितस्तया ॥ ३७ ॥ ततोऽद्य रूपकानेष, कियतोऽप्यतिनिष्ठया । संप्राप्य प्रस्थितस्तस्याः, सदने रतकाम्यया ॥ ३८ ॥ अत्रान्तरे सतूणीरमाकृष्टशरदारुणम् । नरं सानुचरं वीक्ष्य, प्रकर्षः प्राह मातुलम् ॥ ३९ ॥ हा माम माम ! पश्य त्वं, शरेण रमणं नरः । कश्चिदेष निहन्त्युच्चैस्तदेनं ननु वारय ॥ ४० ॥ विमर्शेनोदितं वत्स !, स एष मकरध्वजः । चर्यया निर्गतो रात्रौ भयेन सह लीलया ॥ ४१ ॥ वर्तते को ममाज्ञायां ?, को वा नेत्यत्र पत्तने । परीक्षार्थं जनोल्लापवेषकर्तव्यचेतसाम् ॥ ४२ ॥ युग्मम् । शरमाकृष्य वीर्येण, तदेष रमणो ननु । अनेनैव गृहं तस्या, वराको वत्स ! नीयते ॥ ४३ ॥ तत्किं ते वारणेनास्य, यदनेन पुरस्कृतः । रमणोऽनुभवत्येष, तन्निभालय कौतुकम् ॥ ४४ ॥ एवं भवतु तेनोक्ते, तौ गतौ गणिकागृहे । दृष्टा च कुन्दकलिका, गृहद्वारेऽतिचर्चिता ॥ ४५ ॥ तदभ्यर्णे विमर्शेन, कुञ्चिता निजनासिका । निष्ठयूतं धूनितं शीर्ष, वालिताऽन्यत्र कन्धरा ॥ ४६ ॥ ततो रमणस्य वेश्यासंगः ॥ ४०८ ॥ ainelibrary.org Page #413 -------------------------------------------------------------------------- ________________ उपमिती च.४-प्र. वेश्याविपाकः ॥४०९॥ हाहेति जल्पन्तमुद्विग्नं तं खमातुलम् । प्रकर्षः प्राह ते माम!, किं व्यलीकस्य कारणम् ? ॥४७॥ स प्राह वसनच्छन्ना, पुष्पालकारभारिताम् । किमेनां निकटे त्वं नो, वीक्षसेऽशुचिकोष्ठिकाम् ? ॥४८॥ तदस्या दूरतः स्थित्वा, देशे गन्धविवर्जिते । वृत्तान्तो योऽत्र जायेत, पश्यावस्तं निराकुलौ ॥ ४९ ॥ निश्छिद्रा च भवेत् काचिदशुचेरपि कोष्ठिका । इयं तु नवभिारैः, क्षरत्येवातिमुत्कला ॥५०॥ तदहं क्षणमप्येकं, नात्र भोः स्थातुमुत्सहे । तुभ्यं शेपे शिरोऽनेन, गन्धेन मम दुष्यति ॥ ५१ ॥ प्रकर्षेणोदितं माम!, सत्यमेतन्न संशयः । ममापि नासिका व्याप्ता, गन्धेनोत्पादितारतिः ॥ ५२ ॥ तत्तूर्णमपसरावः, ततोऽपमृतौ विमर्शप्रकर्षों स्थितौ सविलोके दूरदेशे, अत्रान्तरे संप्राप्तो रमणः, तदनु चाकृष्टबाणः समागत एव भयसहितो मकरध्वजः, । दृष्टा रमणेन कुन्दकलिका, ततः प्रत्युज्जीवित इव सुधासेकसिक्त इव संप्राप्तरत्ननिधान इव महाराज्येऽभिषिक्त इव गतः परमहर्ष रमणः, अत्रान्तरे निर्गता निजगृहान्मदनमजरी, दृष्टस्तयाऽसौ, लक्षिता च सकिञ्चनता, ततः संज्ञिता कुन्दकलिका, निरीक्षितः कुन्दकलिकया रमणः, संजातः प्रहृष्टतरः, अत्रान्तरे विज्ञायावसरमाकर्णान्तमापूर्य विमुक्तो मकरध्वजेन शिलीमुखैः, ताडितस्तेन रमणः, गृहीताऽनेन कण्ठे कुन्दकलिका, प्रविष्टोऽभ्यन्तरे, निकटीभूता मदनमञ्जरी, समर्पितं रूपकादि सर्वखं, गृहीतमनया, कृतोऽसौ यथाजातः, ततोऽभिहितं मदनमञ्जर्या-वत्स! सुन्दरमनुष्ठितं भवता यदिहागतोऽसि, समुत्सुका त्वयि वत्सा कुन्दकलिका, किंतु भीमनृपतेः सुतश्चण्डो नाम राजपुत्रः साम्प्रतमिहाजिगमिषुर्वतते, तदत्रावलीनो भवतु वत्सः, एतच्चाकर्णयतो रमणस्य कृतो भयेन शरीरेऽनुप्रवेशः, अत्रान्तरे समागतो द्वारि चण्डः, समुल्लसितो बहुलकलकलः, विजम्भितो भयः, प्रकम्पितो रमणः, प्रविष्टश्चण्डः, दृष्टोऽनेन रमणः, गृहीतः क्रोधेन चण्डः, समाकृष्टाऽसिपुत्रिका, १ वदामि. २ बाणः. ॥४०९॥ उ.भ. ३५ in Education R ainelibrary.org Page #414 -------------------------------------------------------------------------- ________________ उपमिती च. ४-प. ॥४१०॥ समाहूतो रणाय रमणः, ततो गतेन दैन्यं प्राप्तेन नैर्लज्यं नीतेन क्लीबतां भयेनाभिभूतेन तेन रमणेनागत्य कृतं चण्डस्याङ्गुलीगृहीतदन्ते वेश्याविनाष्टाङ्गपादपतनं, त्रायख देव! त्रायस्वेति भाषितानि करुणवचनानि, संपन्ना चण्डस्य दया, न मारितोऽसौ केवलं रोषोत्कर्षात् छिन्नो- पाक ऽनेन रमणस्यामोटकः त्रोटिता नासिका विलुप्तौ कौँ विदलिता दशनपतिः लूषितमधरोष्ठं विकर्तितौ कपोलौ उत्पाटितमेकं लोचनं दत्तो | मुखे वामपादपाणिप्रहारः निःसारितो भवनात् , हसितं सहस्ततालं मदनम जरीकुन्दकलिकाभ्यां, प्रत्यायितश्चण्डोऽपि पेशलवचनैः कृतो हृतहृदयः, रमणस्तु निर्गच्छन्नितरां जर्जरितः प्रहारै राजलोकेन प्राप्तो नारकसमं दुःखं वियुक्तः प्राणैः कृच्छ्रेण ॥ ततः प्रकर्षेणोक्तंअहो मकरध्वजसामर्थ्यमहो भयविलसितं अहो कुट्टनीप्रपञ्चचातुर्य अहो सर्वथा करुणास्थानं सोपहासप्रेक्षणकप्रायं चेदं रमणचरितमिति । विमर्शेनोक्तं-वत्स!-ये] गणिकाव्यसने रक्ता, भवन्त्यन्येऽपि मानवाः । तेषामेवंविधान्येव, चरितानि न संशयः ॥ १ ॥ “वस्त्रभूषण-II "ताम्बूलगन्धमाल्यविलेपनैः । हृताक्षास्ते न पश्यन्ति, सहजाशुचिरूपताम् ॥ २ ॥ संचरिष्णुमहाविष्ठाकोष्ठिकाभिर्विमूढकाः । वाञ्छन्त"स्ताभिराश्लेषं, कुर्वन्त्येव धनक्षयम् ।। ३ ॥ ततो भिक्षाचरप्राया, भवन्ति कुलदूषणाः । न च मूढा विरज्यन्ते, तामवस्थां गता अपि “॥४॥ ततस्ते प्राप्नुवन्त्येव, वेश्याव्यसननाटिताः । एवंविधानि दुःखानि, वत्स! किं चात्र कौतुकम् ? ॥ ५॥ चलचित्ताः प्रकृत्यैव, कु"लजा अपि योषितः । चटुलत्वेन वेश्यानां, तात! कः प्रश्नगोचरः ॥६॥ कुलीना अपि भो! नार्यः, सर्वमायाकरण्डिकाः । को मायां "जीर्णवेश्यानां, वत्स! पृच्छेत्सकर्णकः ॥ ७॥ शेषाभिरपि नारीभिः, स्नेहे दत्तो जलाजलिः । यस्यास्था गणिकास्नेहे, स मूर्खपट्ट"बन्धकः ॥ ८॥ अन्यस्मै दत्तसंकेता, वीक्षतेऽन्यं गृहे परः । अन्यश्चित्ते परः पार्थे, गणिकानामहो नरः॥ ९॥ कुर्वन्ति चाटुकर्माणि, ॥४१०॥ "यावत्स्वार्थः प्रपूर्यते । च्युतसारं विमुश्चन्ति, निर्लाक्षालक्तकं यथा ॥ १०॥ पुरापघसरप्राया, गणिकाः परिकीर्तिताः । ये तास्वपि च Jain Education L ocal For Private & Personel Use Only T urjainelibrary.org Page #415 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. NOSSOS ॥४११॥ | "गृध्यन्ति, ते श्वानो न मनुष्यकाः ॥११॥" तस्मादेवंविधं नूनमन्येषामपि देहिनाम् । चरितं यैः कृतं पापैर्गणिकाव्यसने मनः ॥१२॥ प्रकर्षेणोक्तं-सत्यमेतन्नास्त्यत्र सन्देहः, ततोऽतिवाहितस्ताभ्यां कचिद्देवमन्दिरे रात्रिशेषः-अत्रान्तरे गलत्तारा, कथितध्वान्तकेशिका । नभःश्रीः पाण्डुरा जाता, रोगाघ्रातेव बालिका ॥ १ ॥ आददानः श्रियं तस्या, निजवीर्येण भास्करः । कारुण्यादिव संजातः, सप्रभावो भिषग्वरः ।। २॥ ततोऽरुणप्रभाभिन्ने, पूर्वे गगनमण्डले । जाते रक्तेऽभ्रसङ्घाते, गतच्छाये निशाकरे ॥ ३ ॥ तस्करेषु निलीनेषु, लपत्सु कृकवाकुषु । कौशिकेषु च मूकेषु, कुररेषु विराविषु ॥ ४ ॥ स्वकर्मधर्मव्यापारच्छलेनेव कृतादरम् । सर्व तदा जगज्जातमारोग्यार्थ नभःश्रियः ॥५॥ त्रिभिर्विशेषकम् । अथोदिते सहस्रांशी, प्रबुद्धे कमलाकरे । सङ्गमे चक्रवाकानां, जने धर्मपरायणे ॥ ६॥ विमर्शः प्राह ते वत्स!, महदत्र कुतूहलम् । भवचक्रं च विस्तीर्ण, नानावृत्तान्तसङ्कुलम् ॥ ७॥ स्तोककालावधिः शेषो, द्रष्टव्यं बहु तिष्ठति । न शक्यते ततः कर्तुमेकैकस्थानवीक्षणम् ॥ ८॥ तदिदं वचनं तात!, मामकीनं समाचर । आकालहीनं ते येन, पूर्यते तत्कुतूहलम् ॥९॥ य एष दृश्यते तुङ्गः, शुभ्रः स्फटिकनिर्मलः । महाप्रसादो विस्तीर्णो, विवेको नाम पर्वतः ॥ १०॥ आरूढैदृश्यते भद्र !, समस्तमिह पर्वते । इदं विचित्रवृत्तान्तं, भवचक्रं महापुरम् ॥ ११॥ तदत्रारुह्यतां तात!, निपुणं च विलोक्यताम् । यच्च न जायते सम्यक्, पृ-15 च्छयतामेष तज्जनः ॥ १२ ॥ यतोऽत्राखिलवृत्तान्ते, विदिते नगरे तव । पश्चादपि न जायेत, चित्तौत्सुक्यं कदाचन ॥ १३ ॥ एवं है भवतु तेनोक्ते, समारूढौ च पर्वते । अथ तत्र विवेकाख्ये, तुष्टौ स्वस्रीयमातुलौ ॥ १४ ॥ प्रकर्षः प्राह मामैष, रमणीयो महागिरिः। दृश्यते सर्वतः सर्व, भवचक्रं मयाऽधुना ॥ १५ ॥ किं तु देवकुले माम!, नग्नो ध्यानपरायणः । वेष्टितः पुरुषैर्दीनः, क्षामो मुत्कलकेशिकः ॥ १६ ॥ नंष्टुकामो दिगालोकी, सेटिकाशुभ्रहस्तकः । दृश्यते पुरुषः कोऽयं, पिशाचाकारधारकः? ॥ १७ ॥ विमर्शेनोदितं Steel विवेक पर्वतः द्यूतफलं ॥४११॥ Jain Education in For Private Personel Use Only Mainelibrary.org Page #416 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. ॥४१२॥ वत्स!, विख्यातातुलसंपदः । कुबेरसार्थवाहस्य, सूनुरेष कपोतकः॥१८॥ धनेश्वर इति ख्यातमभिधानं प्रतिष्ठितम् । अस्य पूर्वगुणैः पश्चादाहूतोऽयं कपोतकः ।। १९ ।। अनर्घ्यरत्नकोटीभिः, पूरितं पापकर्मणा । अनेनापि पितुर्गेहं, श्मशानसदृशं कृतम् ।। २० ।। द्यूतेषु रतचित्तोऽयं, न चेतयति किञ्चन । निर्वाहिते धने स्वीये, द्यूतार्थ चौरिकापरः ॥ २१ ॥ चौर्य पुरेऽत्र कुर्वाणो, भूरिवाराः कदार्थितः । राज्ञाऽसौ मान्यपुत्रत्वात्केवलं न विनाशितः ।। २२ ।। अद्य रात्रौ पुनः सर्व, हारितं कर्पटादिकम् । ततो व्यसनतप्तेन, मस्तकेन कृतः पणः ॥ २३ ॥ एभिरेष महाधूतैर्वराकैः कितवैर्जितः । शिरोऽपि लातुमिच्छद्भिरधुनैवं विनाट्यते ॥ २४ ॥ नंष्टुमेभ्यो न शक्नोति, स्वपापभरपूरितः । क्षुद्रर्वितर्ककल्लोलैः, केवलं परितप्यते ॥ २५ ॥ प्रकर्षः प्राह न ज्ञातं, किमनेन तपस्विना । द्यूतं हि देहिनां लोके, थर्वानर्थविधायकम् ? ॥२६॥ धनक्षयकरं निन्छ, कुलशीलविदूषणम् । प्रसूतिः सर्वपापानां, लोके लाघवकारणम् ॥ २७ ॥ संक्लिष्टचे४ तसो मूलमविश्वासकरं परम् । पापैः प्रवर्तितं द्यूतं, किमनेन न लक्षितम् ? ॥ २८ ॥ विमर्शेनोदितं वत्स!, महामोहमहीपतेः । व& राकः किं करोत्येष, यो वशः सैन्यवर्तिनः ॥ २९ ॥ यतः-महामोहहता येऽत्र, विशेषेण नराधमाः। द्यूते त एव वर्तन्ते, प्राप्नुवन्ति च तत्फलम् ॥ ३० ॥ यावच्च कथयत्येवं, विमर्शः किल चेष्टितम् । तावत्रोटितमेवोच्चैः, कितवैस्तस्य मस्तकम् ॥ ३१ ॥ प्रकर्षः प्राह ४मामेदं !, महानर्थविधायकम् । रमन्ते द्यूतमत्रैव, तेषामेवंविधा गतिः ॥ ३२ ॥ तं मातुलोऽब्रवीद्भद्र !, सम्यक् संलक्षितं त्वया । न छूते रक्तचित्तानां, सुखमत्र परत्र वा ॥ ३३ ॥ अत्रान्तरे महारण्ये, निपपात कथञ्चन । दृष्टिः प्रकर्षसंज्ञस्य, नीलाब्जदललासिनी ॥३४॥ ततश्च तन्मुखं हस्तं, कृत्वा स प्राह मातुलम् । क एष तुरगारूढः, प्रखिन्नः श्रमपीडितः ॥ ३५ ॥ उद्गीर्णहेतिः पापात्मा, जीवमारणत४त्परः । स्वयं दुःखपरीतोऽपि, दुःखदोऽरण्यदेहिनाम् ॥ ३६॥ मध्याह्नेऽपि पिपासातों, बुभुक्षाक्षामकुक्षिकः । जम्बुकं पुरतः कृत्वा, प्रधा शकः किं करोयेष, यो यत्येवं, विमर्शः किल मृगया ॥ ३२ ॥ तं मातुला व्यसनफलं ॥४१२॥ 25 Jain Education Intel 831 For Private & Personel Use Only M ainelibrary.org Page #417 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. १४१३॥ मासखादनफलं वन्नुपलभ्यते ॥३७॥ त्रिभिर्विशेषकम् । विमर्शेनोक्तम्-अत्रैव मानवावासे, विद्यतेऽवान्तरं पुरम् । ललितं नाम तस्यायं, राजा ललननामकः ॥ ३८ ॥ मृगयाव्यसने सक्तो, न लक्ष्यति किञ्चन । अयमत्र महारण्ये, तिष्ठयेव दिवानिशम् ॥ ३९ ॥ सामन्तैः स्वजनैलोकैस्तथा मन्त्रिमहत्तमैः । वार्यमाणोऽपि नैवास्ते, मांसखादनलालसः ॥ ४०॥ सीदन्ति राज्यकार्याणि, विरक्तं राजमण्डलम् । ततस्तं तादृशं वीक्ष्य, चिन्तितं राज्यचिन्तकैः ।। ४१ ॥ नोचितो राज्यपद्माया, ललनोऽयं दुरात्मकः । ततः पुत्रं व्यवस्थाप्य, राज्ये गेहाद्वहिष्कृतः ॥ ४२ ॥ तथाप्याखेटके रक्तो, मांसलोलो नराधमः । एकाकी दुःखितोऽरण्ये, नित्यमास्ते पिशाचवत् ॥४३॥ इह च वत्स!-“परमा"रितजीवानां, पिशितं योऽपि खादति । इहामुत्र च दुःखाना, पद्धतेः सोऽपि भाजनम् ॥ ४४ ॥ यस्तु क्रूरो महापापः, स्वयमेव निकृ"न्सति । स्फुरन्तं जीवसवातं, तस्य मांसं च खादति ॥ ४५ ॥ तस्येह यदि दुःखानि, भवन्त्येवंविधानि भोः! । परत्र नरके पातो, "वत्स! किं तत्र कौतुकम् ॥४६॥ युग्मम् । बीभत्समशुचेः पिण्डो, निन्द्यं रोगनिबन्धनम् । कृमिजालोल्वणं मांसं, भक्षयन्तीह राक्षसाः ॥४७॥ यस्त्विदं धर्मबुद्ध्यैव, भक्ष्यते स्वर्गकाम्यया । कालकूटविषं नूनमास्ते जीवितार्थिनः ॥ ४८ ।। अहिंसा परमो धर्मः, स कुतो "मांसभक्षणे ?। अथ हिंसा भवेद्धर्मः, स्यादग्निहिमशीतलः ॥ ४९॥ किमत्र बहुना?-धर्मार्थ रसगृद्ध्या वा, मांसं खादन्ति ये नराः । "निघ्नन्ति प्राणिनो वा ते, पच्यन्ते नरकाग्निना ॥ ५० ॥ अन्यच्च-यथा गोमायुघाताय, ताम्यत्येष निरर्थकम् । आखेटके रतात्मानस्तथैवान्येऽपि जन्तवः ।। ५१ ॥ यावञ्च वर्णयत्येवं, विमर्शस्तस्य चेष्टितम् । तावल्ललनवृत्तान्तो, यो जातस्तं निबोधत ॥ ५२ ॥ स जम्बुकविनाशार्थ, धावन्नुच्चैर्दुरुत्तरे । सतुरङ्गो महागते, पतितोऽधोमुखस्तले ॥ ५३ ॥ ततः संचूर्णिताङ्गोऽसौ, क्षुद्यमानो येन च । अत्राणो | विरटन्नुच्चैस्तत्रैव निधनं गतः॥ ५४ ॥ ततः प्रकर्षणाभिहितम्-अधुनैवामुना प्राप्तं, मृगयाव्यसने फलम् । विमर्शः प्राह न फलं, ॥४१३॥ Jain Education For Private & Personel Use Only Kajainelibrary.org Page #418 -------------------------------------------------------------------------- ________________ उपमिती च. ४-प्र. ॥४१४॥ OSHIRISHA MASCARIASG पुष्पमेतद्विभाव्यताम् ॥ ५५ ॥ फलं तु नरके घोरे, स्यादेवंविधकर्मणाम् । तथापि मूढाः खादन्ति, मांसं हिंसन्ति देहिनः ॥५६॥ इतश्च राजपुरुषैर्जिह्वामुत्पाट्य दारुणैः । तप्तं तानं नरः कश्चित्पाव्यमानो निरीक्षितः॥ ५७ ॥ ततो दयापरीतात्मा, प्रकर्षः प्राह मातुलम् ।हा हा किमेष पुरुषो, निघृणैर्माम! पीड्यते ? ॥ ५८ ॥ विमर्शेनोक्तं-भद्राकर्णय, अयं पुरुषोऽत्रैव मानवावासान्तर्भूते चणकपुरे वा विकथास्तव्यो महाधनः सुमुखो नाम सार्थवाहः, अयं च बालकालादारभ्य वाक्पारुष्यव्यसनी, ततो लोकैर्गुणनिष्पन्नमस्य दुर्मुख इति नाम | प्रतिष्ठितं, प्रकृत्यैव चास्य प्रतिभासते स्त्रीकथा रोचते भक्तकथा मनोऽभीष्टा राजकथा हृदयिता देशकथा, सर्वथा जल्पे सति न कथचिन्निजतुण्डं धारयितुं पारयति । इतश्च चणकपुराधिपतिरेव तीव्रो नाम राजा गतो रिपूणामुपरि विक्षेपेण लग्नमायोधनं जिता रि-17 पवः, इतश्च निर्गते तस्मिन्नास्थायिकायां प्रस्तुताऽनेन राजकथा यदुत-प्रबलास्ते रिपवः, पराभविष्यन्ति राजानं, आगमिष्यन्ति ते पुरलुण्टनार्थ, ततो यथाशक्त्या पलायध्वं यूयं, तदाकर्ण्य नष्टं समस्तं पुरं, समागतो राजा, दृष्टं तन्निरुद्वसं चणकपुरं, किमेतदिति पृष्टमनेन, कथितः केनचिब्यतिकरः, कुपितो दुर्मुखस्योपरि तीव्रनरेन्द्रः, ततः पुनरावासिते पुरे प्रख्याप्य तं दुर्वचनभाषणलक्षणमपराधं | पौराणामेवंविधोऽस्य दण्डो निर्वतितो राक्षेति । प्रकर्षेणोदितं माम!, महाकष्टकमीदृशम् । यहुर्भाषणमात्रेण, संप्राप्तोऽयं वराककः॥१॥18॥ मातुलेनोदितं वत्स!, विकथाऽऽसक्तचेतसाम् । अनियन्त्रिततुण्डानां, कियदेतदुरात्मनाम् ? ॥२॥ इयं हि कुरुते वैरं, देहिनां निर्निमित्तकम् । विधत्ते जनसन्तापं, मुत्कला भद्र! भारती ॥ ३ ॥ ते धन्यास्ते महात्मानस्ते श्लाघ्यास्ते मनखिनः । ते वन्द्यास्ते दृढास्तत्त्वे, ते जगत्यमृतोपमाः ॥ ४ ॥ येषां मिताक्षरा सत्या, जगदाहादकारिणी । काले सद्बुद्धिपूता च, वर्तते भद्र ! भारती ॥ ५ ॥ युग्मम् । ॥४१४॥ ये तु मुत्कलवाणीका, तदन्तेऽर्दवितर्दकम् । तैरत्रैव महानर्था, नेदृशा वत्स! दुर्लभाः ॥ ६ ॥ सुश्लिष्टा मोचयत्येषा, भारती तात! देहि-है। संप्राप्तोऽयं वरावणमपराधं से SARKAARAARAK नाम् ? ॥ २ ॥ JainEducation For Private Personel Use Only Oljainelibrary.org Page #419 -------------------------------------------------------------------------- ________________ उपमिती हर्षशोकवृत्तान्तः च. ४-अ. ॥४१५॥ नम् । उच्छृङ्खला पुनर्वत्स!, तमेषा बन्धयत्यलम् ॥ ७॥ तदस्य विकथामूलं, दुर्भाष्यव्यसने फलम् । इदमीशमापन्नं, परलोके च दु-18 गतिः॥८॥ अत्रान्तरे प्रकर्षेण, राजमार्गे निपातिता । दृष्टिदृष्टश्च तत्रैकः, शुक्लवर्णाम्बरो नरः ॥ ९॥ ततः पप्रच्छ तं वीक्ष्य, क एष ते इति मातुलम् । तेनोक्तं वत्स! हर्षोऽयं, रागकेसरिसैनिकः॥ १०॥ अस्त्यत्र मानवावासे, बासवो नाम वाणिजः । इदं च दृश्यतेऽभ्यणे, तस्य गेहं महाधनम् ॥ ११ ॥ बालकाले वियुक्तश्च, वयस्योऽत्यन्तवल्लभः । धनदत्तः समायातो, वासवानन्ददायकः ॥ १२॥ इदं कारणमुद्दिश्य, भवनेऽत्र प्रवेक्ष्यति । अयं हर्षः प्रविष्टश्च, पश्य किं किं करिष्यति ॥ १३ ॥ ततो विस्फारिताक्षोऽसौ, प्रकर्षस्तनिरीक्षते । इतश्च वासवस्तेन, धनदत्तेन मीलितः ।। १४ ॥ ततः प्रविष्टस्तदेहे, स हर्षः सकुटुम्बके । संजातं च वणिग्गेहं, बृहदानन्दसुन्दरम् ॥ १५ ॥ आहूता बान्धवाः सर्वे, प्रवृत्तश्च महोत्सवः । ततो गायन्ति नृत्यन्ति, वादितानन्दमर्दलाः ॥ १६ ॥ अपि चवरभूषणमुज्वलवेषधरं, प्रमदोद्धुरखादनपानपरम् । धनदत्तसमागमजातसुखं, तदभूदथ वासवगेहसुखम् ।। १७ ॥ अथ तादृशि विस्म| यसजनके, क्षणमात्रविवर्धितवर्धनके । निजमाममवोचत बुद्धिसुतः, प्रविलोकनकौतुकतोषयुतः ॥ १८ ॥ यदिदं वेल्लते माम!, सर्वमर्दवितर्दकम् । वासवीयगृहं तत्कि, तेन हर्षेण नाटितम् ॥ १९ ॥ विमर्शेनोदितं-वत्स!, साधु साधु विनिश्चितम् । अकाण्डसदनक्षोभे, हर्ष एवात्र कारणम् ॥ २०॥ अत्रान्तरेऽतिबीभत्सः, कृष्णवर्णधरो नरः । दृष्टो द्वारि प्रकर्षेण, तस्य वासवसद्मनः ॥ २१ ॥ ततस्तेनो|दितं माम!, क एष पुरुषाधमः । विमर्शेनोक्तम्-वत्स! शोकवयस्योऽयं, विषादो नाम दारुणः ।। २२ ॥ यश्चैष पथिकः कश्चि प्रवेष्टुमिह वाञ्छति । प्रविष्टेऽत्र विषादोऽयं, भवनेऽत्र प्रवेक्ष्यते ॥ २३ ॥ ततः प्रविश्य पान्थेन, तेन वासवसन्निधौ । एकान्ते वासवस्यैव, गुह्यं किञ्चिन्निवेदितम् ॥ २४ ॥ अत्रान्तरे प्रविष्टोऽसौ, विषादस्तच्छरीरके । मूर्छया पतितश्चासौ, वासवो नष्टचेतनः ॥ २५ ॥ SAX*XXXR0**RASA ॥४१५॥ Join Education For Private Personel Use Only inelibrary.org Page #420 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. हर्षशोकवृत्तान्त: ॥४१६॥ हा हा किमेतदित्युच्चैर्विलपन्निखिलो जनः । ततः समागतस्तस्य, निकटे भयविह्वलः ॥ २६ ॥ अथ वायुप्रदानाद्यैः, पुनः संजातचेतनः। प्रलापं कर्तुमारब्धः, सविषादः स वासवः ॥ २७ ॥ कथम् !-हा पुत्र! तात वत्सातिसुकुमारशरीरक । ईदृशी तव संजाता, कावस्था मम कर्मणा ॥ २८ ॥ निर्गतोऽसि ममापुण्यैर्वत्स! वारयतो मम । देवेन निघृणेनेदं, तव जात! विनिर्मितम् ॥ २९॥ हा ह-I तोऽस्मि निराशोऽस्मि, मुषितोऽस्मि विलक्षणः । एवं व्यवस्थिते वत्स!, त्वयि किं मम जीवति ॥ ३०॥ यावच्च प्रलपत्येवं, स पुत्रस्नेहकातरः । तावद्विषादः सर्वेषु, प्रविष्टः स्वजनेष्वपि ॥ ३१ ॥ अथ ते तस्य माहात्म्यात्सर्वे वासवबान्धवाः । हाहारवपरा गाद, प्रलापं कर्तुमुद्यताः ॥ ३२ ॥ ततश्च-क्षणेन विगतानन्दं, दीनविह्वलमानुषम् । रुदन्नारीजनं मूढ, जातं वासवमन्दिरम् ।। ३३ ॥ ततस्तत्तादृशं दृष्ट्वा, प्रकर्षः प्राह मातुलम् । किमिदं माम! संजातं, गृहे तु प्रेक्षणान्तरम् ? ॥ ३४ ॥ विमर्शः प्राह तत्तुभ्यमादावेव निवेदितम् । मया यथाऽन्तरायत्ता, बहिरङ्गा इमे जनाः ॥ ३५॥ ततश्चेदं तथा पूर्व, हर्षेण प्रविनाटितम् । अधुना नाटयत्येवं, विषादोऽसौ वराककम् ॥ ३६ ॥ तदत्र भवने लोकाः, किं कुर्वन्तु तपस्विनः ?। ये हि हर्षविषादाभ्यां, क्षणार्धेन विनाटिताः ।। ३७ ॥ प्रकर्षः प्राह किं गुह्यं, कर्णाभ्यर्णविवर्तिना । अनेन वासवस्यास्य, पुरुषेण निवेदितम् ? ॥ ३८ ॥ विमर्शनोदितं वत्स!, समाकर्णय साम्प्रतम् । अस्त्यस्य वर्धनो नाम, पुत्रो हृदयवल्लभः ।। ३९ ।। स चैक एव पुत्रोऽस्य, यौवनस्थो मनोहरः । उपयाचितकोटीभिर्जातो विनयतत्परः ॥४०॥ अनेन वार्यमाणोऽपि, स धनार्जनकाम्यया । प्रविधाय महासार्थ, गतो देशान्तरे पुरा ॥४१॥ स चोपायं धनं भूरि, स्वदेशागमकामुकः । कादम्बर्या महाटव्यां, गृहीतो वत्स! तस्करैः ॥ ४२ ॥ विलुप्तं धनसर्वस्वं, हतः सार्थः सबान्धवः । बद्धा गृहीता बन्द्यश्च, तस्करैर्धनकामिभिः ॥ ४३ ॥ तासां मध्ये गृहीतश्च, वर्धनः क्रूरकर्मभिः । स सार्थवाह इत्येवंवादिभिर्भद्र! तस्करैः॥४४॥ HARSHAN C ॥४१६॥ Jain Education Interi For Private & Personel Use Only linelibrary.org Page #421 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. SECRU ॥४१७॥ नीत्वा पल्लिं ततोऽनेकयातनाशतपीडितः । स चौरैर्विहितो वत्स!, वर्धनो धनवाञ्छया ॥ ४५ ॥ अयं च पुरुषस्तस्य, सर्वदा पादधा-14 हर्षशोकवकः । वत्स! लम्बनको नाम, गृहजो दासदारकः ॥ ४६॥ ततस्तं तादृशं दृष्ट्वा, स्वामिनं चौरपीडितम् । नंष्ट्वा कथञ्चिदायातो, वृत्ता वृत्तान्त: न्तस्य निवेदकः ॥४७॥ निवेदिते च वृत्तान्ते, तथा वासववाणिजः। यदकार्षीत्त्वया तच्च, दृष्टमेव ततः परम् ॥४८॥ प्रकर्षेणोदितं माम!, प्रलापाक्रन्दरोदनैः । किममीभिः परित्राणं, तस्य संजनितं कृतैः? ॥४९॥ विमर्शनोदितं वत्स!, नैतदेवं तथापि च । एवमेते प्रकुर्वन्ति, विषादेन विनाटिताः ॥ ५० ॥ धनदत्तागमं प्राप्य, ये हर्षवशवर्तिनः । वर्धनापदमासाद्य, विषादेन विनाटिताः ४॥५१॥ तेषां हर्षविषादाभ्यामेतेषां पीडितात्मनाम् । कीदृशी वा भवेत्तात!, पर्यालोचितकारिता? ॥ ५२॥ ततश्च-अवीक्ष्य वस्तुनस्तत्त्वमनालोच्य हिताहितम् । एते विडम्बयन्येवमात्मानं तद्वशानुगाः ॥ ५३ ॥ किंच-नात्र केवलमीदृक्षं, वासवीये गृहोदरे।। आभ्यां हर्षविपादाभ्यां, प्रेक्षणं वत्स! नाट्यते ॥ ५४॥ किं तर्हि ?-सर्वत्र भवचक्रेऽस्मिन् , कारणैरपरापरैः । एतौ नर्तयतो नित्यं, जनमेनं गृहे गृहे ।। ५५ ॥ यतः-पुत्रं राज्यं धनं मित्रमन्यद्वा सुखकारणम् । हर्षस्यास्य वशं यान्ति, प्राप्यास्मिन् मूढजन्तवः ॥५६॥ ततस्ते तत्परायत्ताः, सद्बुद्धिविकला नराः । वत्स! किं किं न कुर्वन्ति, हास्यस्थानं विवेकिनाम् ॥ ५७ ।। न चिन्तयन्ति ते मूढा, यथेदं पूर्वकर्मणा । पुत्रराज्यादिकं सर्व, जन्तूनामुपपद्यते ॥ ५८ ॥ ततः कर्मपरायत्ते, तुच्छे बाह्येऽतिगत्वरे । कथञ्चित्तत्र संपन्ने, हर्षः स्यात्केन हेतुना ॥ ५९ ॥ तथा-विषादेन च बाध्यन्ते, वियोगं प्राप्य वल्लभैः । अनिष्टैः संप्रयोगं च, नानाव्याधिशतानि च ॥६॥ बाधिताश्च विषादेन, सदाऽमी मूढदेहिनः । आक्रन्दनं मनस्तापं, दैन्यमेवं च कुर्वते ॥ ६१ ॥ न पुनर्भावयन्त्येवं, यथेदं पूर्वसंचितैः । ॥४१७॥ कर्मभिर्जनितं दुःखं, विषादावसरः कथम्? ॥ ६२ ॥ अन्यच्च-विषादो वर्धयत्येव, तहुःखं तात! देहिनाम् । न त्राणकारकखाणं, Jain Education For Private Personal use only dow.jainelibrary.org Page #422 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. ॥४१८॥ पत. | केवलं शुभचेष्टितम् ।। ६३ ॥ यतः-दुःखानि पापमूलानि, पापं च शुभचेष्टितैः । सर्व प्रलीयते वत्स!, ततो दुःखोद्भवः कुतः ? ॥६४॥प्रकर्षः प्राह यद्येवं, ततः सुन्दरचेष्टिते । वरमेभिः कृतो यत्नो, न विषादस्य शासने ॥६५॥ विमर्शनाभिहितम्-चारु चारूदितं वत्स!, केवलं मूढजन्तवः । इदमेते न जानन्ति, भवचक्रनिवासिनः ॥ ६६ ॥ अन्यच्चान-कियन्ति संविधानानि, शृङ्गग्राहिकया 51 तव । मया निवेदयिष्यन्ते, नगरे पारवर्जिते ? ॥ ६७ ॥ इतश्च-अस्य स्वरूपविज्ञाने, बलवत्ते कुतूहलम् । अतः समासतो वत्स!, तुभ्यमेतन्निवेदये ॥ ६८ ॥ आरूढः पर्वते तात!, विवेकाख्येऽत्र निर्मले । इदं विलोकयत्येवं, रूपतः किं निवेद्यताम् ॥ ६९॥ गुणतश्च पुनर्वत्स!, वर्ण्यमानं मया स्फुटम् । इदं यथावबुध्यस्ख, भवचक्रं महापुरम् ।। ७० ।। अवान्तरपुरैर्वत्स!, भूरिभिः परिपूरितम् । यद्यपीदं तथाप्यत्र, श्रेष्ठं पुरचतुष्टयम् ॥७१॥ एकं हि मानवावासं, द्वितीयं विबुधालयम् । तृतीयं पशुसंस्थानं, चतुर्थ पापिपञ्जरम् ॥७२॥ एतानि तानि चत्वारि, प्रधानानीह पत्तने । पुराणि व्यापकानीति, सर्वेषां मध्यवर्तिनाम् ।। ७३ ॥ तत्रेदं मानवावासं, महामोहादिभिः सदा । अन्तरङ्गजनैाप्तमेतैः कलकलाकुलम् ॥७४॥ कथम् ?-"क्वचिदिष्टजनप्राप्तौ, तोषनिर्भरमानुषम् । कचिद्वेष्यजनासत्तेर्विमनीभूत-18 "दुर्जनम् ।। ७५ ॥ कचिद्धनलवावाप्तिजनितानन्दसुन्दरम् । कचिद्रविणनाशोत्थबृहत्सन्तापतापितम् ॥ ७६ ॥ क्वचिहुर्लभसत्सूनुजन्मो|"मृतमहोत्सवम् । कचिदत्यन्तचित्तेष्टमरणाक्रन्दगुन्दलम् ॥ ७७ ॥ कचित्सुभटसङ्घातप्रारब्धरणभीषणम् । कचिन्मिलितसन्मित्रविमुक्तनय"नोदकम् ।। ७८ ॥ क्वचिद्दारिद्र्यदौर्भाग्यविविधव्याधिपीडितम् । कचिच्छब्दादिसंभोगादलीकसुखनिर्भरम् ॥ ७९ ॥ कचित्सन्मार्गदूरस्थ-15 पापिष्ठजनपूरितम् । कचिच्च धर्मबुद्ध्यापि, विपरीतविचेष्टितम् ॥ ८० ॥ किं चेह बहुनोक्तेन ?, चरितानि पुरा मया । यावन्ति वर्णिता- ॥४१८॥ "न्युचैर्महामोहादिभूभुजाम् ॥ ८१ ॥ तावन्ति वत्स! दृश्यन्ते, सर्वाण्यत्र विशेषतः । सततं मानवावासे, कारणैरपरापरैः ।। ८२ ॥” त Jain Educatio n al For Private & Personel Use Only ww.jainelibrary.org Page #423 -------------------------------------------------------------------------- ________________ उपमितौ गतिचतुकवर्णन च. ४-प्र. ॥४१९॥ "दिदं मानवावासं, किञ्चिल्लेशेन वर्णितम् । अधुना कथ्यते तुभ्यं, सत्पुरं विबुधालयम् ॥ ८३ ॥"नाकरूपमिदं ज्ञेयं, सत्पुरं विबुधाल"यम् । सत्पारिजातमन्दारसन्तानकवनाकुलम् ॥ ८४ ॥ उल्लसद्भिश्च गन्धाढ्यैर्नमेरुहरिचन्दनैः । सदा विकसितै रम्यं, कहारकमलाकरैः ॥ ८५ ॥ पद्मरागमहानीलवनवैडूर्यराशिभिः । दिव्यहाटकसम्मिघटितानेकपाटकम् ।। ८६ ॥ प्रेजन्मणिप्रभाजालैः, सदा निर्नष्टता-1 "मसम् । विचित्ररत्नसङ्घातमयूखैः प्रविराजितम् ।। ८५ ॥ दिव्यभूषणसद्गन्धमाल्यसंभोगलालितम् । नित्यप्रमोदमुद्दामगीतनृत्यमनोहरम् ॥८६॥ नित्यं प्रमुदितैर्दिव्यैस्तेजोनिर्जितभास्करैः । लसत्कुण्डलकेयूरमौलिहारविराजितैः ॥ ८७॥ कलालिकुलझङ्कारहारिमन्दारदामभिः । "अम्लानवनमालाभिनित्यमामोदिताशयैः ।। ८८ ॥ रतिसागरमध्यस्थैः, प्रीणितेन्द्रियसुस्थितैः । सदेदमीशैलोकैः, पूरितं विबुधालयम्" ॥८९॥ षड्भिः कुलकम् । यः पूर्व वेदनीयाख्यनृपतेः पुरुषो मया। साताभिधानस्ते भद्र !, कथितस्तत्र मण्डपे॥९०॥ स कर्मपरिणामेन, जनाहादविधायकः । विहितो निखिलस्यास्य, पुरस्य वरनायकः॥ ९१॥ युग्मम् । ततस्तेन लसद्भोगं, सतताहादसुन्दरम् । इदं हि वत्स! निःशेष, धार्यते विबुधालयम् ॥ ९२॥ प्रकर्षेणोदितं माम!, महामोहादिभूभुजाम् । किमत्र प्रसरो नास्ति ?, येनेदमतिसुन्दरम् ॥ ९३ ॥ विमर्शः प्राह मा मैवं, मन्येथास्त्वं कथञ्चन । प्रभवन्ति प्रकर्षेण, यतोऽत्रान्तरभूभुजः ।। ९४ ।। ईर्ष्याशोकभयक्रोधलोभमोहमदभ्रमैः । सतताकुलितं वत्स!, पुरं हि विबुधालयम् ॥ ९५ ॥ प्रकर्षः प्राह यद्येवं, ततोऽत्र ननु किं सुखम् ? । किं वेदं हृष्टचित्तेन, भवता चारु वर्णितम् ? ॥ ९६ ॥ ततस्तेनोदितं वत्स!, न सुखं परमार्थतः । नाप्यत्र सुन्दरं किञ्चित्तत्त्वतो विबुधालये ।। ९७ ॥ केवलं मुग्धबुद्धीनां, विषयामिषवाञ्छिनाम् । अत्रास्था महती वत्स!, मयेदं तेन वर्णितम् ॥ ९८ ॥ इतरथा-महामोहनरेन्द्रस्य, परिवारसमायुजः । क राज्यं ? क च लोकानां, सुखवार्तेति दुर्घटम् ॥ ९९ ॥ तदिदं ते समासेन, कथितं विबुधालयम् । अधुना पशुसंस्थानं, ॥ ४१९॥ Jain Education inline For Private & Personel Use Only A ainelibrary.org Page #424 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-अ. NAAG कवर्णन ॥४२०॥ कथ्यमानं निबोध मे ॥१००॥"बुभुक्षारतिसन्तापपिपासावेदनातुराः । दाहशोकभयोद्वेगबन्धताडनपीडिताः ॥१०१॥ सततं दुःखिता "लोका, धार्यन्तेऽत्र पुरेऽखिलाः । महामोहादिभिर्वत्स!, दीनाः शरणवर्जिताः॥ १०२ ॥ धर्माधर्मविवेकेन, विकलाः कलुषात्मकाः। "तिष्टन्त्यनन्तजातीयाः, पुरेऽत्र पुरुषाः किल ॥ १०३॥” तदिदं पशुसंस्थानं, वर्णितं ते महापुरम् । इदानीं वर्ण्यते वत्स!, तदिदं पापिपरम् ॥ १०४ ॥ येऽत्र लोका महापापप्राग्भारभरपूरिताः । वसन्ति तेषां दुःखस्य, नास्ति विच्छेदसम्भवः ॥ १०५ ॥ योऽसौ ते वेदनीयाख्यनृपतेः पुरुषो मया । असातनामकः पूर्व, वर्णितस्तत्र मण्डपे ॥ १०६ ।। तस्येदं भो! महामोहराजेन निखिलं पुरम् । कचित्तोषितचित्तेन, भटभुक्त्या समर्पितम् ॥ १०७ ॥ ततस्तेन पुरे सर्वे, परमाधार्मिनामकैः । अत्र लोकाः कर्थ्यन्ते, पुरुषैः स्वनियोजितैः ॥ १०८ ॥ कथम् ?-"पाय्यन्ते तप्तताम्राणि, नीयन्ते क्षतचूर्णताम् । खाद्यन्ते निजमांसानि, दह्यन्ते तीब्रवहिना ॥ १०९ ॥ "शाल्मलीरभिरोधन्ते, वनकण्टकसंकुलाः । तार्यन्ते क्लेदबहुलां, वत्स! वैतरणी नदीम् ॥ ११०॥ छिद्यन्ते करुणाहीनैरसिपत्रवनेरितैः । | "कुन्ततोमरनाराचकरवालगदाशतैः ॥ १११ ॥ पच्यन्ते कुम्भपाकेन, पाट्यन्ते क्रकचादिभिः । कलम्बवालुकापृष्ठे, भ्रज्यन्ते चणका इव “॥ ११२ ॥ अन्यच्च-पाटकाः सन्ति सप्तात्र, तत्राद्ये पाटकत्रये । परमाधार्मिकरित्थं, जन्यते दुःखपद्धतिः ॥ ११३ ॥ परस्परं च "कुर्वन्ति, दुःखमेते निरन्तरम् । षट्सु पाटेषु भिद्यन्ते, सप्तमे वनकण्टकैः ॥ ११४ ॥ किं च-बुभुक्षया कदर्थ्यन्ते, प्रपीड्यन्ते पि"पासया । काष्ठीभवन्ति शीतेन, वेदनावेगविह्वलाः ॥ ११५ ॥ क्षणेन द्रवतां यान्ति, क्षणेन स्थिररूपताम् । क्षणेन च विलीयन्ते, गृहन्ति च शरीरकम् ॥ ११६ ॥" न शक्तः कोटिजिह्वोऽपि, दुःखं वर्णयितुं जनः । वसतामत्र लोकानां, यादृशं पापिपश्चरे ।। ११७ ॥ एकान्तदुःखगर्भार्थ, तदिदं पापिपचरम् । कथितं ते समासेन, पुरं वत्स! मयाऽधुना ॥ ११८ ॥ तस्मादेतानि चत्वारि, विज्ञातानि ॥४२०॥ Jain Education in For Private & Personel Use Only N ainelibrary.org Page #425 -------------------------------------------------------------------------- ________________ उपमितौ च. ४- प्र. ॥ ४२१ ॥ उ. भ. ३६ Jain Education यदि त्वया । पुराणि विदितं वत्स ! भवचक्रं ततोऽधुना ॥ ११९ ॥ अत्रान्तरे - आकर्ण्य मातुलीयां तां, भारतीं भगिनीसुतः । अदादादरतो दृष्टिं भवचक्रे समन्ततः ॥ १२० ॥ ततो निःशेषतो वीक्ष्य, तारविस्फारितेक्षणः । त्वरयोद्विग्नचेतस्को, निजगाद ससंभ्रमः ॥ १२१ ॥ कथम् ? हा हा हा माम! दृश्यन्ते, कष्टाः सप्त महेलिकाः । असूर्या नगरेऽमुष्मिन् दारुणाकारधारिकाः ॥ १२२ ॥ आक्रान्ताशेषधामानः, कृष्णा बीभत्सदर्शनाः । वेताल्य इव नाम्नाऽपि, लोककम्पविधायिकाः ॥ १२३ ॥ एताः काः किंप्रयुक्ता वा, किंवीर्याः किंपरिच्छदाः । चेष्टन्ते कस्य बाधायै ?, तथैवंकृतनिश्चयाः ॥ १२४ ॥ इदं मे सर्वमाख्यातं यावदद्यापि नो त्वया । तावत्प्रतारणं मन्ये, भवचक्रस्य वर्णनम् ॥१२५॥ अतः समस्तं मामोऽदो, मह्यमाख्यातुमर्हति । विमर्शेनोदितं – वत्स !, निबोध त्वं निवेद्यते ॥ १२६ ॥ जरा रुजा मृतिश्चेति, खलता च कुरूपता । दरिद्रता दुर्भगता, नामतोऽमूः प्रकीर्तिताः ॥ १२७ ॥ तत्र - सा कालपरिणत्याख्या, भार्या या मूलभूपतेः । तया प्रयोजिता तावज्जरेयं भुवनोदरे ॥ १२८ ॥ बाह्यान्यपि निमित्तानि, वर्णयन्तीह केचन । अस्याः प्रयोजकानीति, लवणाद्यानि मानवाः ।। १२९ ॥ वीर्य पुनरदोऽमुष्या, यदाश्लेषेण देहिनाम् । हरत्यशेषसद्वर्णलावण्यं बलशालिनाम् ॥ १३० ॥ गाढाश्लेषात्पुनर्वत्स !, विपरीतमनस्कताम् । कुरुते शोच्यतां लोके, देहिनां वीर्यशालिनाम् ॥ १३१ ॥ वली पलितखालित्यपिप्लुव्यङ्गकुवर्णताः । कम्पकर्कशिकाशोकमोहशैथिल्यदीनताः ॥ १३२ ॥ गतिभङ्गान्ध्यबाधिर्यदन्तवैकल्यरीणताः । जरापरिकरः प्रौढो, वायुरत्र बलाम्रणीः ॥ १३३ ॥ अनेन परिवारेण, परिवारितविग्रहा । जरेयं विलसत्यत्र, मत्तावद्गन्धहस्तिनी ॥ १३४ ॥ अधुना यस्य बाधायै, चेष्टते कृतनिश्चया । जरेयमेव तं वत्स !, विपक्षं ते निवेदये ॥ १३५ ॥ तस्या एव महादेव्या, विद्यतेऽनुचरः परः । यौवनाख्यो महावीर्यश्च श्वदुद्दामपौरुषः ॥ १३६ ॥ स च योगी तदादेशात्प्रविश्याङ्गेषु देहिनाम् । तनोति बलमौर्जित्यं, बन्धुराकारधारितां ॥ १३७ ॥ किं च - विलासहा जरास्वरूपं ॥ ४२१ ॥ w.jainelibrary.org Page #426 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. ॥४२२॥ रुजास्वरूपं सबिब्बोकविपर्यासपराक्रमैः । वलानोत्प्लवनोल्लासलासधावनसम्मदैः ॥ १३८ ॥ गर्वशौण्डीर्यखिङ्गत्वसाहसादिभिरुद्धतैः । युतः पदातिभिलॊकैलीलया स विज़म्भते ॥१३९॥ तत्सम्बन्धादमी भोगसम्भोगसुखनिर्भरम् । आत्मानं मन्वते लोका, भवचक्रनिवासिनः ॥१४॥ ततस्तं निजवीर्येण, यौवनाख्यमियं जरा । मृद्गाति सपरीवारं, क्रुद्धा कृत्येव साधकम् ॥ १४१॥ ततस्ते जरसा वत्स!, जना मतियौवनाः । परीता दुःखकोटीभिर्जायन्ते दीनविक्लवाः ॥ १४२ ॥ स्वभार्ययाऽप्यवज्ञाताः, परिवारावधीरिताः । उपास्यमानाः स्वापत्यैस्तरुणीमिस्तिरस्कृताः ॥ १४३ ॥ स्मरन्तः पूर्वभुक्तानि, कासमाना मुहुर्मुहुः । श्लेष्माणमुगिरन्तश्च, लुठन्तो जीर्णमञ्चके ॥ १४४ ॥ परतप्तिपराः प्रायः, क्रुध्यन्तश्च पदे पदे । आक्रान्ता जरया वत्स!, केवलं शेरते जनाः ॥ १४५ ॥ युग्मम् । एषा जरा समासेन, लोकपीडनतत्परा । वर्णिता तेऽधुना वक्ष्ये, रुजां वैवखतीं मुजाम् ॥ १४६ ॥ यो वेदनीयनृपतेरसाताख्यो वयस्यकः । वर्णितस्तत्प्रयुक्तेयं, रुजा तेन दुरात्मना ॥ १४७ ॥ वर्णयन्ति निमित्तानि, बहिर्भूतानि सूरयः । अस्याः प्रयोजकान्युच्चै नाकाराणि शास्त्रतः॥ १४८॥ धीधृतिस्मृतिविभ्रंशः, सम्प्राप्तिः कालकर्मणाम् । असात्म्यार्थागमश्चेति, रुजाहेतुरयं गणः ॥ १४९ ॥ वातपित्तकफानां च, यद्यत्संक्षोभकारणम् । रजस्तमस्करं चेति, तत्तदस्याः प्रयोजकम् ॥ १५० ॥ किं तु बाह्यान्यपि निमित्तानि, स एव परमार्थतः । असाताख्यः प्रयुते|ऽतः, स एव परकारणम् ।। १५१ ॥ प्रविष्टेयं शरीरेषु, योगित्वेन शरीरिणाम् । स्वास्थ्यं निहत्य वीर्येण, करोत्यातुरतां पराम् ।। १५२॥ ज्वरातिसारकुष्ठार्शःप्रमेहप्लीहधूमकाः । अम्लकग्रहणीशूलहिकाश्वासक्षयभ्रमाः ।। १५३ ॥ गुल्महृद्रोगसंमोहल्लासानाहकम्पकाः । कण्डूकोष्ठारुचीशोफभगन्दरगलामयाः ।। १५४ ॥ पामाजलोदरोन्मादशोषवीसर्पछर्दयः । नेत्ररोगशिरोरोगविद्रधिप्रमुखा भटाः॥ १५५ ॥ सर्वेऽप्यस्याः परीवारः, स्वात्मभूतो महाबलः । यत्प्रभावादियं वत्स!, रुजा जेतुं न पार्यते ॥ १५६ ॥ चतुर्भिः कलापकम् । अस्ति ॥४२२॥ BREAK Jain Education a l For Private & Personel Use Only jainelibrary.org Page #427 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. ॥ ४२३ ॥ Jain Education Int नीरोगता नाम, वेदनीयाख्यभूपतेः । पदातिनेह सातेन, प्रयुक्ता भवचक्रके ॥ १५७ ॥ सा वर्णबल सौन्दर्यधी धृति स्मृतिपाटवैः । परीता कुरुते लोकं, सुखसन्दर्भनिर्भरम् ॥ १५८ ॥ तां चैषा दारुणा हत्वा क्षणान्नीरोगतां रुजा । प्रवर्तयति लोकानां, तीव्रार्ति तनुचित्तयोः ॥ १५९ ॥ तेनेयं तद्विघाताय, रुजेत्थं वत्स ! वल्गते । एतदाक्रान्तमूर्तीनां चेष्टाऽऽख्यातुं न पार्यते ॥ १६० ॥ तथाहि — कूजन्ति करुणध्वानैः क्रन्दन्ति विकृतस्वराः । रुदन्ति दीर्घपूत्कारैरारटन्ति सविह्वलाः ॥ १६१ ॥ गाढं दीनानि जल्पन्ति, रुण्टन्ति च मुहुमुहुः । लुठन्तीतस्ततो मूढाश्चेतयन्ते न किञ्चन ॥ १६२ ॥ नित्यमार्ताः सदोद्विमा, विक्कुवास्त्राणवर्जिताः । भयोद्धान्तधियो दीना, नरकेष्विव नारकाः ॥ १६३ ॥ भवन्ति भवचक्रेऽत्र, सत्त्वाः पापिष्ठयाऽनया । हत्वा नीरोगतां वत्स !, रुजया परिपीडिताः ॥ १६४ ॥ तदेषा लेशतो वत्स !, रुजा ते गदिता मया । मृतिर्मर्दितविश्वेयं, साम्प्रतं ते निवेद्यते ॥ १६५ ॥ योऽसौ ते दर्शितः पूर्वमायुर्नामा महीपति: । चतुर्नरपरीवारस्तत्क्षयोऽस्याः प्रयोजकः ॥ १६६ ॥ प्रयुज्यते विचित्रैश्च, बहिर्हेतुशतैरियम् । विषाग्निशस्त्रपानीयगिरिपातातिसाध्वसैः ॥ १६७ ॥ बुभुक्षाव्याधिदुर्व्यालपिपासोष्ण हिमश्रमैः । वेदनाहारदुर्ध्यानपराघातारतिभ्रमैः ॥ १६८ ॥ प्राणापानोपरोधाद्यैः, किं तु तैरप्युदीरिता । तमेवायुःक्षयं प्राप्य, मृतिरेषा विवल्गते ॥ १६९ ॥ वीर्य पुनरदोऽमुष्या, यदियं देहिनां क्षणात् । हरत्युच्छ्रासनिश्वासं, चेष्टां भाषां सचेतनाम् ॥ १७० ॥ विधत्ते रक्तनिर्नाशं, वैकृत्यं काष्ठभूतताम् । दौर्गन्ध्यं च क्षणादूर्ध्वं स्वपनं दीर्घनिद्रया ॥ १७१ ॥ परिवारस्तु नास्त्यस्या, न चेयं तमपेक्षते । इयं हि तीव्रवीर्येण, सदैका किंमनुष्यिका ॥ १७२ ॥ यतोऽस्या नाममात्रेण, भुवनं सचराचरम् | सनरेन्द्रं सदेवेन्द्रं, कम्पते त्रस्तमानसम् ॥ १७३ ॥ सद्वीर्यबलभाजोऽपि प्रभवोऽपि जगत्रये । आसन्नामपि मत्वैनां, भवन्ति भयकातराः ॥ १७४ | अतः परिच्छदेनास्यास्तात ! किं वा प्रयोजनम् ? । एकिकापि करोत्येषा, दूरे यच्छ्रयतेऽद्भुतम् ।। १७५ ।। अ मृतिस्वरूपं ॥ ४२३ ॥ inelibrary.org Page #428 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. ॥४२४॥ एव सदैश्वर्यादियमुद्दामचारिणी । किञ्चिन्नापेक्षते वत्स!, विचरन्ती यथेच्छया ॥ १७६ ॥ ईश्वरेषु दरिद्रेषु, वृद्धेषु तरुणेषु च । दुर्बलेषु बलिष्ठेषु, धीरेषु करुणेषु च ॥ १७७ ॥ आपद्गतेषु हृष्टेषु, वैरभाजिषु बन्धुषु । तापसेषु गृहस्थेषु, समेषु विषमेषु च ॥ १७८ ॥ किं चात्र बहुनोक्तेन ?, सर्वावस्थागतेष्वियम् । प्रभवत्येव लोकेषु, भवचक्रनिवासिषु ॥ १७९ ॥ अस्त्यङ्गभूता सद्भार्या, जीविका नाम विश्रुता । तस्यायुर्नामनृपतेर्लोकाहादनतत्परा ॥ १८० ॥ तद्बलावतिष्ठन्ते, निजस्थानेष्वमी जनाः । अतो हितकरत्वेन, सा सर्वजनवल्लभा ॥ १८१ ॥ अतस्तां जीविका हत्वा, मृतिरेपा सुदारुणा । लोकं स्वस्थानतोऽन्यत्र, प्रेषयत्येव लीलया ॥ १८२ ॥ प्रहिताश्च तथा यान्ति, दृश्यन्ते न यथा पुनः । नीयन्ते च तथा केचिद्यथाऽसौ रिपुकम्पनः॥ १८३ ॥ व्रजन्तश्च धनं गेहं, बन्धुवर्ग परिच्छदम् । सर्व विमुच्य गच्छन्ति, मृत्यादेशेन ते जनाः ।। १८४ ॥ एकाकिनः कृतोद्योगाः, सुकृतेतरशम्बलाः । दीर्घ मार्ग प्रपद्यन्ते, सुखदुःखसमाकुलम् ॥ १८५ ॥ तन्निजास्तु तथा कृत्वा, रोदनाकन्दगुन्दलम् । लगन्ति स्वीयकृत्येषु, खादन्ति च पिबन्ति च ॥ १८६ ॥ विभजन्ते धनं भोगैयुध्यन्ते च तदर्थिनः । सारमेया इवासाद्य, किञ्चिदामिषखण्डकम् ।। १८७ ॥ तदर्थ तु कृताघौघास्ते जना दुःखकोटिभिः । केवलाः परिपीड्यन्ते, मृत्यादिष्टा बहिर्गताः ॥ १८८ ॥ एवं च स्थिते-निवेदिता मृतिर्वत्स!, नानाकारेषु धामसु । संचार्यते यया लोको, भवचक्रे मुहुर्मुहुः ॥ १८९ ॥ अधुना वर्ण्यमानेयं, खलताऽप्यवधार्यताम् । एतत्स्वरूपविज्ञाने, यद्यस्ति तव कौतुकम् ॥ १९० ॥ अस्ति पापोदयो नाम, सेनानीर्मूलभूपतेः । प्रयुक्ता तात! तेनैषा, खलता भवचक्रके ॥ १९१ ।। बहिनिमित्तमप्यस्याः, किल दुर्जनसङ्गमः ।। केवलं तत्त्वतः सोऽपि, पापोदयनिमित्तकः ॥ १९२ ॥ वीर्यमस्याः शरीरेषु, वर्तमानेयमुच्चकैः । कुरुते देहिनां दुष्टं, मनः पापपरायणम् ॥ १९३ ॥ शाठ्यपैशुन्यदौःशील्यवैभाष्यगुरुविप्लवाः। मित्रद्रोहकृतघ्नत्वनैर्लज्यमदमत्सराः ॥ १९४ ॥ मर्मोद्घट्टनवैयात्ये, परपीडननि खलतास्वरूपं ॥४२४॥ Jain Education in r inelibrary.org Page #429 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. ॥४२५॥ सससससससस चयाः । ईर्ष्यादयश्च विज्ञेयाः, खलतापरिचारिकाः ॥ १९५ ॥ युग्मम् । अस्ति पुण्योदयो नाम, द्वितीयो मूलभूपतेः । सेनानीस्तत्प्रयुतोऽस्ति, सौजन्याख्यो नरोत्तमः ॥ १९६ ॥ स वीर्यधैर्यगाम्भीर्यप्रश्रयस्थैर्यपेशलैः । परोपकारदाक्षिण्यकृतज्ञत्वार्जवादिभिः ॥ १९७ ॥ युतः पदातिभिस्तात!, जनं बन्धुरमानसम् । कुर्वाणो निजवीर्येण, सत्सुधाक्षोदपेशलम् ॥ १९८ ॥ सद्धर्मलोकमर्यादां, सदाचारं सुमित्रताम् । घटयंश्चातुलां लोके, सद्विश्रम्भसुखासिकाम् ॥ १९९ ।। जनयत्येव केषाञ्चिद्भवचक्रेऽपि देहिनाम् । निर्मिभ्यं चारुताबुद्धिं, गाढं सौन्दर्ययोगतः ॥ २०० ॥ तस्येयं खलता तात!, नितरां परिपन्थिनी । यतः सोऽमृतमेषा तु, कालकूट विषाधिका ॥ २०१॥ अतो निहत्य तं वीर्यादियं पापिष्ठमानसा । एवं विवर्तते वत्स!, पुरेऽत्र सपरिच्छदा ॥ २०२॥ एनया हतसौजन्याश्चेष्टन्ते यादृशं जनाः ।। तदुक्त्याऽलं तथापीषद्भणित्वा तव कथ्यते ॥ २०३ ॥ चर्चितानेकदुर्मायाः, परवञ्चनतत्पराः। निष्पिष्टा द्वेषयत्रेण, मुक्तस्नेहाः खलाः स्फुटाः ॥ २०४ ॥ अगृह्यमाणाः सत्कृत्यैर्भषन्तः संस्तुतेष्वपि । खादन्तो निजवर्गाश्च, ते खला मण्डलाधिकाः ॥ २०५ ॥ उत्पादयन्तश्छिद्राणि, पातयन्तः स्थिरामपि । कार्ये त्रिपिटिकां कुर्युरुद्वेगं ते खलाः खलु ॥ २०६॥ चित्तेन चिन्तयन्त्यन्यदन्यज्जल्पन्ति भाषया । क्रिययाऽन्यत्र चेष्टन्ते, ते खलाः खलताहताः ।। २०७॥ कचिदुष्णाः कचिच्छीताः, कचिन्मध्यमतां गताः । नैकरूपा भवन्त्येते, सान्निपाता इव ज्वराः ॥२०८॥ किं च-तवानुरोधतो वत्स!, कथाप्येषा मया कृता । स्वयं त्वमीषां नामापि, नाहमाख्यातुमुत्सहे ॥ २०९॥ तदेषा खलता तात!, लेशतो गदिता मया । निबोध साम्प्रतं वत्स!, वर्ण्यमानां कुरूपताम् ॥२१०॥ योऽसौ ते पूर्वमाख्यातो, नामनामा महीपतिः । स दौष्ट्येन युनक्त्येना, भवचक्रे कुरूपताम् ॥२११।। बाहुविध्यं धत्युच्चैबहिरङ्गानि भावतः । तस्यैवादेशकारीणि, यान्यस्याः कारणानि भोः! ॥ २१२ ॥ तथाहि-दुष्टाहारविहाराद्यैः, प्रकुप्यन्तः कफादयः । भूयांसो देहिनां देहे, जनयन्ति कुरूपताम् ॥२१३॥ BHASHASASAR कुरूपता स्वरूपं ॥४२५॥ Jain Educational For Private Personel Use Only djainelibrary.org Page #430 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. ॥ ४२६ ॥ Jain Education वीर्यं पुनरदोऽमुष्या, यदेषा देहवर्तिनी । सदा हि कुरुते रूपं दृष्टेरुद्वेगकारणम् ॥ २१४ ॥ खञ्जताकुण्टताकाण्यवामनत्व विवर्णताः । कुब्जत्वान्धत्ववाडव्यहीनाङ्गत्वादि (ति) दीर्घताः ॥ २१५ ॥ इत्याद्याः परिवारेऽस्या, वर्तन्ते वत्स ! दुर्जनाः । यत्सम्पर्कादियं हृष्टा, विल| सत्यतिलीलया ॥ २१६ ॥ अस्ति प्रयुक्ता तेनैव, नामनाम्ना सुरूपता । सुप्रसन्नेन तन्मूलबहिरङ्गनिमित्तजा ॥ २१७ ॥ तथाहि - शुभाहारविहाराद्यैः, प्रसीदन्तः कफादयः । हेतवो देहिनां देहे, जनयन्ति सुरूपताम् ॥ २९८ ॥ सा जनं भवचक्रेऽत्र, दृष्टेराहादकारणम् । प्रसन्नवर्णं पद्माक्षं, सुविभक्ताङ्गभूषणम् ॥ २१९ ॥ गजेन्द्रगामिनं रम्यं, सुराकारानुकारिणम् । करोति निजवीर्येण, लोकमोदनकारिणी ॥ ॥ २२० ॥ तस्या विपक्षभूतेयं, प्रकृत्यैव कुरूपता । तां हत्वाऽऽबिर्भवत्येषा, देहिदेहेषु योगिनी ॥ २२९ ॥ ततः सुरूपताहीनाः, | प्रादुर्भूतकुरूपताः । भवन्ति ते जना वत्स !, दृष्टेरुद्वेगकारिणः ॥ २२२ ॥ अनादेयाः स्वहीनत्वशङ्किता हास्यभूमयः । भवन्ति क्रीडनस्थानं, बालानां रूपगर्विणाम् ॥ २२३ ॥ निर्गुणाश्च भवन्त्येते, प्रायशो वामनादयः । आकृतौ च वसन्त्येते, प्रकृत्या निर्मला गुणाः ॥ २२४ ॥ विडम्बनकरी लोके, तदियं ते कुरूपता । निरूपिताऽधुना वत्स !, कथयामि दरिद्रताम् ॥ २२५ ॥ प्रयुक्ता तावदेषाऽपि, वत्स ! तेनैव पापिना । अन्तरायं पुरस्कृत्य, पापोदयचमूभृता ॥ २२६ ॥ प्रयुञ्जते पुनर्लोके, हेतवो ये बहिर्गताः । एनां दरिद्रतां तात !, तानहं ते निवेदये ॥ २२७ ॥ जलज्वलनलुण्टाकराजदायादतस्कराः । मद्यद्यूतादिभोगित्ववेश्याव्यसनदुर्नयाः ॥ २२८ ॥ ये चान्ये कुर्वते केचिद्धनहानिं वयस्थिकाम् । अस्यास्ते हेतवः सर्वे, वत्स ! ज्ञेयाः प्रयोजकाः ॥ २२९ ॥ युग्मम् | केवलं तत्त्वतस्तेऽपि, सान्तरायं चमूभृतम् । पापोदयाख्यं कुर्वन्ति, प्रहृमस्याः प्रयोजकम् ॥ २३० ॥ दुराशापाशसंमूढं, धनगन्धविवर्जितम् । वीर्येण कुरुते लोकमेषा तातः ! दरिद्रता ॥ २३९ ॥ दैन्यं परिभवो मौढ्यं, प्रायशो बह्नपत्यता । हृदयन्यूनता याच्या, लाभाभावो दुरिच्छता ॥ २३२ ॥ बुभुक्षारतिसन्तापाः, दरिद्रतास्वरूपं ॥ ४२६ ॥ Dainelibrary.org Page #431 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. ॥ ४२७ ॥ Jain Education Inter कुटुम्बपरिदेवनम् । अस्या इत्यादयो वत्स !, भवन्ति परिचारकाः ।। २३३ ॥ युग्मम् । अस्ति पुण्योदयाख्येन, प्रयुक्तः पृथिवीतले जनाह्लादकरोऽत्यन्तमैश्वर्याख्यो नरोत्तमः ॥ २३४ ॥ स सौष्ठवमहोत्सेकहृदयोन्नतिगौरवैः । जनवाल्लभ्यलालित्यमहेच्छादिविवेष्टितः ॥ २३५ ॥ सुभूरिघनसम्भारपूरितं जनताधिकम् । करोति सुखितं मान्यं, लोकमुद्दामलीलया ॥ २३६ ॥ इयं हि चेष्टते तात !, परिवारसमेयुषी । तदुद्दलनचातुर्यमाविभ्राणा दरिद्रता ॥ २३७ ॥ न तेन सार्धमेतस्याः, सहावस्थानमीक्ष्यते । एतत्रासादसौ वत्स !, दूरतः | प्रपलायते ॥ २३८ ॥ ततोऽनया हतैश्वर्यास्ते जना दुःखपीडिताः । गाढं विह्वलतां यान्ति, विधुरीभूतमानसाः ॥ २३९ ॥ दुराशापाशबद्धत्वाद्भूयो धनलवेच्छया । नानोपायेषु वर्तन्ते, ताम्यन्ति च दिवानिशम् ॥ २४० ॥ ते च पापोदयेनैषामुपाया बहवोऽप्यलम् । प्रबलेन विपाट्यन्ते, खे घना इव वायुना ॥ २४१ ॥ ततो रुण्टन्त्यमी मूढाः खिद्यन्ते मनसाऽधिकम् । शोचन्ति पुरतोऽन्येषां वाञ्छन्ति परसम्पदः ॥ २४२ ॥ कुतो घृतं कुतस्तैलं, कुतो धान्यं क्क चेन्धनम् ? । कुटुम्बचिन्तया दग्धा, इति रात्रौ न शेरते ॥ २४३ ॥ कुर्वन्ति निन्द्यकर्माणि, धर्मकर्मपराङ्मुखाः । व्रजन्ति शोच्यतां लोके, लघीयांसस्तृणादपि ॥ २४४ ॥ परप्रेष्यकरा दीनाः, क्षुत्क्षामा मलपूरिताः । भूरिदुःखशतैर्ब्रस्ताः, प्रत्यक्षा इव नारकाः ॥ २४५ ॥ भवन्ति ते जनास्तात !, येषामेषा दरिद्रता । ऐश्वर्याख्यं निहन्त्युच्चैः, करोत्यालिङ्गनं मुदा ॥ २४६ ॥ तदेवमीरिता तात !, तुभ्यमेषा दरिद्रता । इयं दुर्भगतेदानीं, गद्यमाना निशम्यताम् ॥ २४७ ॥ रुष्टेन भवचक्रे - ऽत्र, केषाञ्चिदेहिनामलम् । प्रयुक्तेयं विशालाक्षी, तेन नाममहीभुजा ॥ २४८ ॥ बहिरङ्गं भवेदस्यास्तात ! चित्रं प्रयोजकम् । वैरूप्यदुः| स्वभावत्वदुष्कर्मवचनादिकम् ॥ २४९ ॥ तत्तु नैकान्तिकं ज्ञेयं, स एव परमार्थतः । हेतुरैकान्तिकोऽमुष्या, नामनामा महीपतिः ॥ २५० ॥ वीर्य तु वर्णयन्त्यस्या, ज्ञाततत्त्वा मनीषिणः । अवल्लभमतिद्वेष्यं, यदेषा कुरुते जनम् ।। २५१ ।। दीनताभिभवो लज्जा, चित्तदुःखासि दुर्भगतास्वरूपं ॥ ४२७ ॥ linelibrary.org Page #432 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. .॥४२८॥ काऽतुला । न्यूनता लघुता वेषविज्ञानफलहीनता ॥ २५२ ॥ इत्याद्याः परिवारेऽस्या, भवन्ति बहवो जनाः । पुरेऽत्र यद्लादेषा, बम्ध्रमीति बलोद्धरा ॥ २५३ ॥ अस्ति प्रयुक्ता तेनैव, सुप्रसन्नेन देहिनाम् । नाना सुभगता नाम्ना, प्रख्याता जनमोदिनी ॥ २५४ ।। सा सौष्ठवमनस्तोषगर्वगौरवसम्मदैः । आयत्यपरिभूताद्यैः, परिवारितविग्रहा ॥ २५५ ॥ व्रजन्ती भवचक्रेऽत्र, जनमानन्दनिर्भरम् । करोति सखितं मान्यं, निःशेषजनवल्लभम् ॥२५६॥ तस्याश्च प्रतिपक्षत्वादियं दुर्भगताऽधमा । उन्मूलनकरी तात!, करिणीव लताततेः॥२५७॥ अतः सोन्मूलिता येषामेनया हितकारिणी । ते प्रकृत्यैव जायन्ते, जनानां गाढमप्रियाः ॥ २५८ ।। स्वभत्रेऽपि न रोचन्ते, परेभ्यो नितरां पुनः । बन्धुभ्योऽपि न भासन्ते, जना दुर्भगताहताः॥ २५९॥ गम्यत्वात्ते सपनानां, वल्लभानामवल्लभाः । नयन्ति क्लेशतः कालमात्मनिन्दापरायणाः ।। २६० ।। तदेषाऽपि समासेन, वत्स! दुर्भगता मया । तुभ्यं निगदिता याऽसावुद्दिष्टा सप्तमी पुरा ॥ २६१ ॥ एवं च स्थिते-जरा रुजा मृतिश्चेति, खलता च कुरूपता । दरिद्रता दुर्भगता, उद्दिष्टाः क्रमशो यथा ।। २६२ ॥ एता या यत्प्रयुक्ता वा, यद्वीर्या यत्परिच्छदाः। चेष्टन्ते यस्य बाधायै, निर्दिष्टाः क्रमशस्तथा ॥२६३।। युग्मम् । एताश्चैवं विवलान्ते, विपक्षक्षयमुच्चकैः । कुर्वाणा भवचक्रेऽत्र, लोकपीडनतत्पराः ।। २६४ ।। प्रकर्षेणोदितं माम!, किमासां विनिवारकाः । लोकपाला न विद्यन्ते, नगरेऽत्र नृपादयः ? ॥ २६५ ।। विमर्शेनोदितं वत्स!, नैताः शक्या नृपादिभिः । निवारयितुमित्यत्र, कारणं ते निवेदये ॥ २६६ ।। ये केचिद्वीर्यभूयिष्ठाः, प्रभवो भवनोदरे । तेष्वपि प्रभवन्येताः, सर्वेषु प्रसभं मुदा ॥ २६७ ॥ सर्वत्र विचरन्तीनामासामुद्दामलीलया । गजानामिव मत्तानां, नास्ति मल्लो जगत्रये ॥२६७॥ स्वप्रयोजनवीर्येण, विलसन्तीनिरङ्कुशं । को नाम भुवने साक्षादेताः स्खलयितुं क्षमः ? ॥२६८॥ प्रकर्षणोक्तं—माम! तत्कि पुरुषेण न यतितव्यमेवामूषां निराकरणे?, विमर्शेनोक्तं वत्स! निश्चयतो निराकरणे न यतितव्यमेव, यतो न | निश्चयव्यवहारौ ॥४९ Jain Education Intalnih For Private & Personel Use Only N ainelibrary.org Page #433 -------------------------------------------------------------------------- ________________ उपमिती च. ४-अ. ॥४२९॥ RSS शक्यत एवावश्यंभाविनीनामासां निराकरणं कर्तु, विमृश्यकारी च पुरुषः कथमशक्येऽर्थे प्रवर्तते ?, न हि कर्मपरिणामकालपरिणति निश्चयस्वभावलोकस्थितिभवितव्यतादिसंपूर्णकारणसामग्रीवलप्रवर्तितानामवश्यमाविर्भवन्तीनाममूषामन्येषां वा कार्यविशेषाणां निराकरणे यत-13 व्यवहारी मानः पुरुषः प्रयासाहते कञ्चिदर्थ पुष्णाति, प्रकर्षः प्राह-माम! पूर्व भवता प्रत्येकमासां जरारुजादीनामपराण्येवान्तरङ्गबहिरङ्गाणि प्रवर्तकानि निर्दिष्टानि तत्कथमिदानी कर्मपरिणामादीनि प्रवर्तकत्वेनोच्यन्ते ?, विमर्शेनोक्तं-तानि विशेषकारणानीतिकृत्वा प्राधान्येनोतानि, परमार्थतस्तु यथानिर्दिष्टकर्मपरिणामादिकारणकलापव्यापारमन्तरेण न नयननिमेषोन्मेषमात्रमपि कार्यजातं किञ्चिज्जगति जायते, प्रकर्षः प्राह-माम! यद्येवं ततः पुरुषेण किमात्मनो निजवर्गीणस्य वाऽमूरभ्यर्णवर्तिनीरापतन्तीरुपलक्ष्य न कर्तव्य एव कश्चिदासां निवारणोपायः ? किं नान्वेषणीया एवं वेद्यौषधमत्रतअरसायनचतुर्विधदण्डनीत्यादयः समुपस्थितजरारुजामृत्यादिनिर्घातनोपायाः? किं सर्वथा पादप्रसारिकैवान श्रेयस्करी ? किमकिश्चित्कर एव पुरुषो हेयोपादेयहानोपादाने ?, ननु प्रत्यक्षविरुद्धमिदं, यतः प्रवर्तन्त एव पुरुषा 3 हिताहितयोरवाप्तिनिराकरणकामतया, प्रवृत्ताश्चोपायेन प्राप्नुवन्ति हितमर्थ, निराकुर्वन्ति चोपस्थितमप्युपायत एवाहितमिति, विमर्शेनोक्तंवत्स! विश्रब्धो भव मोत्तालतां यासीः परामृश वचनैदम्पर्य, निश्चयतो हि मयोक्तं यथा-मा प्रवर्तिष्ट पुरुषः, व्यवहारतस्तु तत्प्रवृत्ति | को वारयति ?, पुरुषेण हि सर्वत्र पुरुषापराधमलः सदनुष्ठाननिर्मलजलेन क्षालनीयः, तदर्थ हि तत्प्रवृत्तिः, यतो नाकलयत्यसौ ४ तदा भाविकार्यपरिणाम, ततो व्यवहारतः सर्वहेयोपादेयहानोपादानसाधनं समाचरत्येव । किं च-चिन्तितं चानेन-यदुताहं न प्रवर्ते| तथाप्यसावप्रवर्तमानो नासितुं लभते, यतः कर्मपरिणामादिकारणसामग्र्या वेतालाविष्ट इव हठात्प्रवर्तत एव, न चाकिश्चित्करः पुरुषः, w ॥४२९॥ किं तर्हि ?, स एव प्रधानः, तदुपकरणत्वात्कर्मपरिणामादीनां, न च पादप्रसारिका श्रेयस्करी, व्यवहारतः पुरुषप्रवृत्तेहिताहितनिर्वर्तनाप ॐ 45% in Educate For Private 3 Personal Use Only ki jainelibrary.org Page #434 -------------------------------------------------------------------------- ________________ उपमितौरवर्तनक्षमत्वात् , निश्चयतस्तु निःशेषकारणकलापपरिणामसाध्यत्वात् कार्याणां, अन्यथा पूर्वमाकलिते पुरुषेण वैपरीत्येन तु परिणते पश्चा- निश्चयव्यच. ४-प्र. प्रयोजने न विधेयौ हर्षविषादौ समालम्बनीयो निश्चयाभिप्रायो यथेत्थमेवानेन विधातव्यमितिभावनया विधेयो मध्यस्थभावः, न वहारौ चैतञ्चिन्तनीयं यद्येवमहमकरिष्यं ततो नेत्थमभविष्यदिति, यतस्तथाऽवश्यंभाविनः कार्यस्य कुतोऽन्यथाकरणं ?, नियता हि निश्चयाकूतेन | ॥४३०॥ नियतकारणसामग्रीजन्या च सकलकालं तथैवानन्तकेवलिज्ञानगोचरीभूता च समस्ताऽपि जगति बहिरङ्गान्तरङ्गकार्यपर्यायमाला, सा यया परिपाट्या व्यवस्थिता यैश्च कारणैराविर्भावनीया तयैव परिपाट्या तान्येव च कारणान्यासाद्याविर्भवति, कुतस्तस्यामन्यथाभावः ?, अतोऽतीतचिन्ता मोहविलसितमेव । व्यवहारतोऽपि हितावाप्तयेऽहितनिषेधाय च प्रवर्तमानेन पुरुषेण सुपर्यालोचितकारिणा नानैका मक्ति . न्तिकानात्यन्तिके तत्साधने भेषजमनतबरसायनदण्डनीत्यादौ महानादरो विधेयः, अपि त्वैकान्तिकात्यन्तिकं तत्साधनमन्वेषणीय, सर्वथा | स्वरूपं सदनुष्ठानोपायेन तत्र यातव्यं यत्रैते जरारुजादयः सर्वेऽप्युपद्रवा न प्रभवन्ति । प्रकर्षः प्राह-माम! कुत्र पुनरेते न प्रभवन्ति ?, विम शेनोक्तं-अस्ति सन्नगरी रम्या, निर्वृति म विश्रुता । अनन्तानन्दसन्दोहपरिपूर्णा निरत्यया ॥ १ ॥ तस्यां न प्रभवन्त्येव, संस्थिताना-18 |मुपद्रवाः । जरारुजाद्याः सा यस्मात्सर्वोपद्रववर्जिता ॥ २॥ तस्यां च गन्तुकामेन, सेव्याः सद्वीर्यवृद्धये । पुरुषेण सदा तत्त्वबोधश्रद्धाPनसक्रियाः ॥ ३॥ ततो विवृद्धवीर्याणां, तस्या मार्गेऽपि तिष्ठताम् । तनूभवन्ति दुःखानि, वर्धते सुखपद्धतिः ॥ ४ ॥ इदं तु नगरं भद्र!, भवचक्रं चतुर्विधम् । सदैवामुक्तमेताभिस्तथाऽन्यैर्भूर्युपद्रवैः ॥ ५ ॥ को वाऽत्र गणयेत्तात!, क्षुद्रोपद्रवकारिणाम् । पुरे संख्यानमदिप्येषां, स्वस्थानमिदमीदृशम् ॥ ६॥ प्रकर्षः प्राह मामेदं, नगरं ननु सर्वथा । एवं कथयतो दुःखबहुलं कथितं त्वया ॥ ७ ॥ साधु ॥४३॥ साधूदितं वत्स!, बुद्धं वत्सेन भाषितम् । विज्ञातं भवचक्रस्य, सारमित्याह मातुलः॥८॥ प्रकर्षः प्राह यद्येवं, ततोऽत्र नगरे जनाः। ॥ ३ ॥ ततो विशुदवायसर्बोपद्रववर्जिता ॥ २ जवानन्दसन्दोह परिपूर्ण निरत्यया शाम ! कत्र पुनरेते न प्रा Jain Educati o nal For Private & Personel Use Only Khwjainelibrary.org Page #435 -------------------------------------------------------------------------- ________________ unician उपमितौ च. ४-अ. भवानिर्वेदः, ॥४३१॥ वसन्तः किं सुनिर्विण्णाः, किं वा नेति निवेद्यताम् ॥ ९ ॥ विमर्शेनोदितं वत्स!, निर्वेदो नास्ति देहिनाम् । अत्रापि वसतां नित्यं, तत्राकर्णय कारणम् ॥ १०॥ य एते कथितास्तुभ्यं, महामोहादिभूभुजः । अन्तरङ्गाः स्ववीर्येण, वशीकृतजगत्रयाः॥ ११ ॥ एतेषां कौशलं किश्चिदपूर्व जनमोहने । विद्यते तदशेनैते, निर्विद्यन्ते न नागराः ॥ १२ ॥ एते हि चरटप्राया, दु:खदाः शत्रवोऽतुलाः । महाहै मोहादयो वत्स!, भवचक्रनिवासिनाम् ॥ १३ ॥ तथापि प्रतिभासन्ते, तेषां मोहितचेतसाम् । यथते सुहृदोऽस्माकं, वत्सलाः सुखहेतवः ॥ १४ ॥ इदं च नगरं वत्स!, दुःखसङ्घातपूरितम् । तथाप्यत्र स्थिता लोका, मन्यन्ते सुखसागरम् ॥ १५ ॥ निश्चिन्ता निर्गमोपाये, वसनेनात्र मोदिताः । निवसन्ति सदा तुष्टा, महामोहादिबान्धवैः ॥ १६ ॥ योऽपि निर्गमनोपायं, भवचक्रात्प्रभाषते । तस्याप्येतेऽपि रुष्यन्ति, यथैष सुखपञ्चकः ॥ १७ ॥ तच्च तच्च प्रकुर्वन्ति, महायत्नेन सर्वथा । येनात्रैव भवत्येषां, वासः पापेन कर्मणा ॥ १८ ॥ तदेवं निजवीर्येण, महामोहादिशत्रुभिः । क्रोडीकृता न जानन्ति, किञ्चिदेते तपस्विनः ॥ १९॥ शब्दादिसुखसम्भोगं, तुच्छं दुःखात्मकं सदा । एते मनसि मन्यन्ते, यथेदममृतोपमम् ॥ २० ॥ ततोऽमी यावदेतेषां, प्रभवो वत्स! भूभुजः । भवचक्रे न निर्विण्णास्तावल्लोकाः कदाचन ॥ २१ ॥ प्रकर्षः प्राह यद्येवं, ततोऽमीषां दुरात्मनाम् । सदोन्मत्तकतुल्यानां, किमस्माकं विचिन्तया? ॥ २२ ॥ केवलं माम! सर्वेषां, महामोहादिभूभुजाम् । दर्शितं भवचक्रेऽत्र, मम वीर्य त्वया स्फुटम् ॥ २३ ॥ यस्त्वसौ वर्णितः पूर्व, महामोहमहत्तमः ।। ६ वष्टः कुदृष्टिपत्नीको, मिथ्यादर्शननामकः ॥ २४ ॥ तेन यद्भवचक्रेऽत्र, स्ववीर्येण विजृम्भितम् । तन्मेऽद्यापि त्वयाऽऽख्यातं, नापि संद र्शितं मम ।। २५॥ ततोऽहं द्रष्टुमिच्छामि, श्रोतुं च गुणरूपतः । तद्वशीभूतलोकानां, चरितं माम! साम्प्रतम् ॥ २६ ॥ विमर्शः प्राह नगरं, समस्तमिदमजसा । प्रायेण वर्तते तस्य, वशे नास्त्यत्र संशयः ॥ २७ ॥ तथाहि-यदिदं वर्णितं तेऽत्र, मया पुरचतुष्टयम् । RAMOROSCAM मिथ्यात्ववर्णनं ॥४३१॥ Jain Education For Private & Personel Use Only M ainelibrary.org Page #436 -------------------------------------------------------------------------- ________________ उपमिती मिथ्यात्ववर्णन च. ४-प्र. ॥४३२॥ ला तत्र सर्वत्र विद्यन्ते, लोकास्तद्वशवर्तिनः ॥ २८ ॥ तथापि ये विशेषेण, तस्याज्ञाकारिणो जनाः । तेषां स्थानानि ते भद्र !, दर्शयामि परिस्फुटम् ॥ २९ ॥ ततश्चोर्ध्वं विशेषेण, कृत्वाऽसौ दक्षिणं करम् । तर्जन्या दर्शयत्येवं, तानि स्थानानि यत्नतः ॥ ३० ॥ अमूनि मानवावासे, दृश्यन्ते यानि सुन्दर!। अभ्यन्तरपुराणीह, पडवान्तरमण्डले ॥ ३१॥ एतानि वत्स! लोकानां, तेषां स्थानानि लक्षय । मिथ्यादर्शनसंज्ञेन, ये वशीकृतचेतसः ॥ ३२ ॥ प्रकर्षेणोक्तं-माम! किन्नामकान्येतानि पुराणि? किमभिधाना वैतेषु लोकाः प्रतिवसन्ति ?, विमर्शेनोक्तं वत्स! समाकर्णय-एकमत्र पुरे तावन्नैयायिकमितीरितम् । नैयायिकाश्च गीयन्ते, ते जना येऽत्र संस्थिताः ॥ ३३ ॥ अन्यद्वैशेषिकं नाम, पुरमत्राभिधीयते । वैशेषिकाश्च ते लोका, येऽस्य मध्ये व्यवस्थिताः ॥३४॥ तथाऽपरं जनैः सांख्य, पुरमत्र प्रकाशितम् । सांख्याश्च ते विनिर्दिष्टा, लोका येऽत्र वसन्ति भोः ॥३५॥ इहापरं पुनबौद्धं, पुरमाख्यायते जनैः । प्रसिद्धा बौद्धसंज्ञाश्च, ते जना येऽस्य मध्यगाः ॥ ३६॥ मीमांसकपुरं नाम, तथाऽन्यत्परिकीर्तितम् । मीमांसकाश्च गीयन्ते, ते लोका येऽत्र संस्थिताः ॥३७॥ लोकायतमिति प्रोक्तं, पुरमत्र तथाऽपरम् । बार्हस्पत्याश्च ते लोका, ये वास्तव्याः पुरेऽत्र भोः! ॥ ३८ ॥ तदेतेषु पुरेपूच्चैर्येऽमी लोकाः प्रकीर्तिताः । ते विशेषेण कुर्वन्ति, मिथ्यादर्शनशासनम् ॥ ३९ ॥ यच्च प्रोक्तं मया पूर्व, सभार्यस्य विजृम्भितम् । तस्य सर्व तदेतेषु, लोकेषु ननु दृश्यते ॥ ४० ॥ प्रकर्षेणोक्तं-षडत्र यानि श्रूयन्ते, मण्डले लोकवार्तया । दर्शनानि किमेतानि, तान्याख्यातानि मे त्वया ? ॥४१॥ विमर्शेनोदितं वत्स!, कथ्यते ते परिस्फुटम् । एतानि पञ्च तान्येव, मीमांसकपुरं विना ॥ ४२ ॥ अर्वाकालिकमेतद्धि, मीमांसकपुरं मतम् । तेन दर्शनसंख्यायामेतल्लोकैर्न गण्यते ॥ ४३ ॥ तथाहि-जैमिनिर्वेदरक्षार्थ, दूषणोद्धारणेच्छया । चकार किल मीमांसां, दृष्ट्वा तीर्थिकविप्लवम् ॥ ४४ ॥ तस्मादेतानि पञ्चैव, मीमांसकपुरं विना । लोकैदर्शनसंख्यायां, गण्यन्ते नात्र संशयः ॥४३२॥ Jain Education in For Private & Personel Use Only linelibrary.org Page #437 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. ॥ ४३३ ॥ स. भ. ३७ Jain Educatio | ॥ ४५ ॥ प्रकर्षः प्राह यद्येवं ततो ब्रूहि क वर्तते । तत्पुरं माम! यल्लोकैर्गीयते षष्ठदर्शनम् ? ॥ ४६ ॥ विमर्शेनाभिहितं यदिदं दृश्यतेऽत्रैव, विवेकवरपर्वते । निर्मलं शिखरं तुङ्गमप्रमत्तत्वनामकम् ॥ ४७ ॥ विस्तीर्णमिदमत्यर्थमत्रैव च निवेशितम् । पुरं लोकोत्तरं वत्स !, तज्जैनमभिधीयते ॥ ४८ ॥ तस्य ते कथयिष्यामि, ये गुणाः शेषजित्वराः । तथापि लोकरूढ्यैव, षष्ठं हि तदुदाहृतम् ॥ ४९ ॥ अन्यच्च तत्र ये लोकास्तेषामेष महत्तमः । न बाधकः प्रकृत्यैव, मिथ्यादर्शननामकः ॥ ५० ॥ प्रकर्षेणोकं— अधः स्थितेषु बाध्यन्ते, पुरेषु यमी जनाः । शिखरस्थे न बाध्यन्ते, माम! किं तत्र कारणम् ? ॥ ५१ ॥ विमर्शेनोक्तं — अस्त्यत्र निर्वृतिलोंके, नगरी सुमनोहरा । सा च भुक्तेरतिक्रान्ता, महामोहादिभूभुजाम् ॥ ५२ ॥ निर्द्वन्द्वानन्दसंपूर्णा, सततं निरुपद्रवा । एभिश्वाकर्णिता सर्वैः, सा लोकैः पुरवासिभिः ॥ ५३ ॥ ततो लोकायतं मुक्त्वा, ये शेषपुरवासिनः । नगरीं गन्तुमिच्छन्ति, तामेते वत्स ! निर्वृतिम् ॥ ५४ ॥ एते च सर्वे तां गन्तुमन्तरङ्गैर्महापथैः । स्वकल्पितैः प्रवाञ्छन्ति, परस्परविरोधिभिः ।। ५५ ।। ततश्च — अमीभिर्वत्स ! भूरिष्ठैर्ये मार्गाः परिकल्पिताः । निर्वृतेः प्रापकास्ते हि न घटन्ते सुयुक्तितः ॥ ५६ ॥ विवेकपर्वतोत्तुङ्ग शिखरस्थित सत्पुरे । वसद्भिर्यः पुनर्दृष्टः, सन्मार्गोऽतिमनोहरः ॥ ५७ ॥ स निर्वृतिं नयत्येव, लोकं नास्त्यत्र संशयः । पक्षपातविमुक्तेन मया तेनेदमुच्यते ॥ ५८ ॥ - यथाऽमी बाघिता लोका, येऽधः स्थपुरवर्तिनः । मिथ्यादर्शनसंज्ञेन, न गिरिस्थे महापुरे ॥ ५९ ॥ यतः - तन्मिथ्यादर्शनस्यैव, माहात्म्यं स्फुटमुच्यते । यदेते न विजानन्ति, सन्मार्ग निर्वृतेर्जनाः ॥ ६० ॥ दिज्यूढा इव मन्यन्ते, कुमार्गमपि तत्त्वत्वः । सन्मार्ग इति यच्चैते, तचस्यैव विजृम्भितम् ॥ ६१ ॥ ये त्वेते शिखरे लोका, वर्तन्ते वत्स ! सत्पुरे । एषामेतद् द्वयं नास्ति, तेनेमे तस्य दूरगाः ॥ ६२ ॥ एतानि च पुराण्यत्र, प्रत्यासन्नानि तेन ते । दर्शितानि मया वत्स !, नेयता परिकीर्तिता ॥ ६३ ॥ किं तर्हि ? - उपलक्षणसेवानि, विज्ञातव्यानि भावतः । मिथ्यादर्शनवश्याना षड्दर्शनवर्णनम् ॥ ४३३ ॥ w.jainelibrary.org Page #438 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. षड्दर्शन वर्णनम् ॥४३४॥ मन्येषामपि तादृशम् ॥ ६४ ॥ यतः-यान्येतानि पुराण्यत्र, दृश्यन्ते वत्स! भूतले । नान्यत्र देशकालेषु, स्थानकानि बहूनि च ॥ ६५ ॥ एतत्तु शिखरस्थायि, सत्पुरं भद्र! सर्वदा । अप्रच्युतमनुत्पन्नं, शाश्वतं परमार्थतः ॥ ६६ ॥ प्रकर्षेणोदितं माम!, येऽमीभिः परिकल्पिताः । स्वबुद्ध्या निवृतेर्मार्गा, लोकैः पुरनिवासिभिः ॥ ६७ ॥ तानहं श्रोतुमिच्छामि, प्रत्येकं सकुतूहलः । ततो मेऽनुग्रहं कृत्वा, भवानाख्यातुमर्हति ॥ ६८ ॥ विमर्शः प्राह यद्येवं, ततः कृत्वा समाहितम् । चेतस्त्वं वत्स! बुध्यस्ख, मार्गान्वक्ष्ये परिस्फुटम् ॥ ६९ ॥ तत्र नैयायिकैस्तावदेष कल्पितो वत्स! निर्वृतिमार्गः, यदुत-प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वपरिज्ञानान्निःश्रेयसाधिगमः । तत्रार्थोपलम्भहेतुः प्रमाणं, तच्चतुर्धा, तद्यथाप्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि । तत्र प्रत्यक्षम्-इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षं, तत्पूर्वकं त्रिविधमनुमानं, तद्यथा-पूर्ववच्छेषवत्सामान्यतोदृष्टं च, तत्र पूर्ववत्कारणात्कार्यानुमानं, यथा मेघोन्नतेर्भविष्यति वृष्टिरिति, शेषवकार्यात्कारणानुमानं, यथा विशिष्टान्नदीपूरदर्शनादुपरि वृष्टो देव इति, सामान्यतोदृष्टं नाम यथा देवदत्तादौ गतिपूर्विका देशान्तरप्राप्तिमुपलभ्य दिनकरेऽपि सा गतिपूर्विकैव समधिगम्यते, प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानं, यथा गौस्तथा गवय इति, आप्तोपदेशः शब्द आगम इत्यर्थः । तदेवमिदं चतुर्विधं प्रमाणमभिहितं । तथाऽऽत्माशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयं । किं स्यादित्यनवधारणात्मकः प्रत्ययः संशयः, किमयं स्थाणुः स्यादुत पुरुष इति । येन प्रयुक्तः प्रवर्तते तत्प्रयोजनं । अविप्रतिपत्तिविषयापन्नो दृष्टान्तः । सिद्धान्तश्चतुर्विधः, तद्यथा-सर्वतबसिद्धान्तः प्रतितत्रसिद्धान्तः अधिकरणसिद्धान्तः अभ्युपगमसिद्धान्तश्चेति । प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः । संशयादूर्ध्व भवितव्यताप्रत्ययस्तर्कः, यथा भवितव्यमत्र स्थाणुना पुरुषेण वेति । संशयतर्काभ्यामूर्व ॥४३४॥ Jain Educationa la For Private & Personel Use Only Vahainelibrary.org Page #439 -------------------------------------------------------------------------- ________________ उपमिती वर्णनम् ॥४३५॥ SSSSSSSSSSSSSSSSS निश्चयतः प्रत्ययो निर्णयः, यथा पुरुष एवायं स्थाणुरेव वा । तिस्रः कथाः-वादजल्पवितण्डाः, तत्र शिष्याचार्ययोः पक्षप्रतिपक्षपरिग्रहेणाभ्यासख्यापनाय वादकथा, विजिगीषुणा सार्ध छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः, स एव स्वपक्षप्रतिपक्षस्थापनाहीनो वितण्डा । अनैकान्तिकादयो हेत्वाभासाः । नवकम्बलो देवदत्त इत्यादि छलं । दूषणाभासास्तु जातयः । निग्रहस्थानानि पराजयवस्तूनि, तद्यथाप्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधैः प्रतिज्ञासंन्यासः हेत्वन्तरं अर्थान्तरं निरर्थक अविज्ञातीर्थमपार्थकं अप्राप्तकालं न्यूनमधिकं पुनरुक्तं अननुभषणं अप्रतिज्ञानं अप्रति( कथाविक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगः अपसिद्धान्तो हेत्वाभीसाश्चेति निग्रहस्थानानि । तदेते प्रमाणादयः षोडश पदार्था नैयायिकदर्शनसमासः॥ वैशेषिकैः पुनरयं वत्स! परिकल्पितो निर्वृतिनगरीगमन-2 मार्गः, यदुत-द्रव्यगुणकर्मसामान्यविशेषसमवायानां षण्णां पदार्थानां तत्त्वपरिज्ञानान्निःश्रेयसाधिगमः । स हि निर्वृतिनिःश्रेयसरूपा । तत्र पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मनो इति नव द्रव्याणि । रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वबु| द्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारगुरुत्वद्रवत्वस्नेहवेगशब्दाः पञ्चविंशतिर्गुणाः । उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति पञ्च कर्माणि । सामान्यं द्विविधं-परमपरं च, तत्र परं सत्तालक्षणं, अपरं द्रव्यत्वादीति । नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः । अयुतसिद्धानामाधाराधेयभूतानां यः सम्बन्ध इहप्रत्ययहेतुः स समवायः। लैङ्गिकप्रत्यक्षे द्वे एव प्रमाणे । इति वैशेषिकदर्शनसमासार्थः । सांख्यैस्तु वत्स! निजबुद्ध्या परिकल्पितोऽयं निर्वृतिनगर्याः पन्थाः, यदुत-पञ्चविंशतितत्त्वपरिज्ञानान्निःश्रेयसाधिगमः । तत्र त्रयो गुणाः-सत्त्वं | रजस्तमश्च । तत्र प्रसादलाघवप्रणयानभिष्वङ्गाद्वेषप्रतीतयः कार्य सत्त्वस्य, शोकतापभेदस्तम्भोद्वेगापद्वेषाः कार्य रजसः, मरणसादनबीभत्सदैन्यगौरवाणि तमसः कार्य । ततः सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः, सैव प्रधानमित्युच्यते । प्रकृतेश्च महानाविर्भवति, बुद्धि ॥४३५ Jain Education Intern For Private & Personel Use Only Minelibrary.org Page #440 -------------------------------------------------------------------------- ________________ उपमितौ चं. ४-प्र. षड्दर्शनवर्णनम् ॥४३६॥ रित्यर्थः । बुद्धेश्चाहङ्कारः । ततोऽहङ्कारादेकादशेन्द्रियाणि, तद्यथा-पञ्च बुद्धीन्द्रियाणि स्पर्शनरसनघ्राणचक्षुःश्रोत्ररूपाणि पञ्च कर्मेन्द्रियाणि वाक्पाणिपादपायूपस्थलक्षणानि मनश्चाविर्भवति । तथा तत एवाहङ्कारात्तमोबहुलात्पश्च तन्मात्राणि स्पर्शरसरूपगन्धशब्दलक्षणान्याविर्भवन्ति । तेभ्यश्च पृथिव्यादीनि पञ्च महाभूतानि । तदेषा चतुर्विंशतितत्त्वात्मिका प्रकृतिः । तथा परः पुरुषश्चैतन्यखरूपः, स चानेको जन्ममरणकरणानां नियमदर्शनाद्धर्मादिषु प्रवृत्तिनानात्वाच्च । प्रकृतिपुरुषयोश्योपभोगार्थः संयोगः पङ्ग्वन्धयोरिव, उपभोगश्च | शब्दाद्युपलम्भो गुणपुरुषान्तरोपभोगश्च । प्रत्यक्षानुमानागमाः प्रमाणानि । इति सांख्यदर्शनसंक्षेपार्थः॥ बौद्धैः पुनर्भद्र ! परिकल्पितेयं | निर्वृतिनगरीवर्तनी, यदुत-द्वादशायतनानि, तद्यथा-पञ्चेन्द्रियाणि पञ्च शब्दादयो मनो धर्मायतनं च, धर्मास्तु सुखादयो विज्ञेयाः ।। प्रत्यक्षानुमाने द्वे एव प्रमाणे । इति बौद्धदर्शनसमासार्थः ॥ अथवा वैभाषिकसौत्रान्तिकयोगाचारमाध्यमिकभेदाच्चतुर्विधा बौद्धा भवन्ति, तत्र वैभाषिकमतमिदं, यदुत-क्षणिकं वस्तु, तद्यथा-जातिर्जनयति स्थितिः स्थापयति जरा जर्जरयति विनाशो नाशयति ।। तथाऽऽत्माऽपि तथाविध एव पुद्गलश्चासावभिधीयते ॥ सौत्रान्तिकमतं पुनरिदं-रूपवेदनाविज्ञानसंज्ञासंस्काराः सर्वशरीरिणामेते पञ्च स्कन्धा विद्यन्ते, न पुनरात्मा । त एव हि परलोकगामिनः । तथा क्षणिकाः सर्वे संस्काराः स्खलक्षणं परमार्थतः । अन्यापोहः शब्दार्थः। सन्तानोच्छेदो मोक्ष इति ॥ योगाचारमतं त्विदं-विज्ञानमात्रमिदं भुवनं, न विद्यते बाह्यार्थः । वासनापरिपाकतो नीलपीतादिप्रतिभासाः । आलयविज्ञानं सर्ववासनाधारभूतं । आलयविज्ञानविशुद्धिरेव चापवर्ग इति ॥ माध्यमिकदर्शने तु–सर्वशून्यमिदं, स्वप्नोपमः प्रमाणप्रमेयप्रविभागः । 'मुक्तिस्तु शून्यतादृष्टिस्तदर्थ शेषभावना' इति बौद्ध विशेषाणां मतसंक्षेपार्थः ॥ लोकायतैः पुनर्वत्स! सा निर्वतिनगरी नास्तीति प्रख्यापितं लोके, यतोऽमी ब्रुवते-नास्ति निर्वृतिर्नास्ति जीवो नास्ति परलोको नास्ति पुण्यं नास्ति पापमित्यादि । Jain Education Intel I For Private & Personel Use Only meinelibrary.org Page #441 -------------------------------------------------------------------------- ________________ षड्दर्शन S उपमितौ किं तर्हि ?, पृथिव्यापस्तेजो वायुरिति तत्त्वानि, तत्समुदाये शरीरेन्द्रियविषयसंज्ञा । तेभ्यश्चैतन्यं मद्याङ्गेभ्यो मदशक्तिवत् । जलबुद्बुद्च. ४-प्र. वज्जीवाः । प्रवृत्तिनिवृत्तिसाध्या प्रीतिः पुरुषार्थः, स च काम एव, नान्यो मोक्षादिः । तस्मान्नान्यत्पृथिव्यादिभ्यस्तत्त्वमस्ति, दृष्टहान्य- वर्णनम् दृष्टकल्पनासम्भवादिति । प्रत्यक्षमेव चैकं प्रमाणमिति लोकायतमतसमासः ॥ मीमांसकानां पुनरेष मार्गः, यदुत-वेदपाठानन्तरं ॥४३७॥ धर्मजिज्ञासा कर्तव्या । यतश्चैवं ततस्तस्य निमित्तपरीक्षा । निमित्तं च चोदना । यत उक्तं-"चोदनालक्षणोऽर्थो धर्मः” । चोदना च क्रि यायां प्रवर्तकं वचनमाहुर्यथा-'अग्निहोत्रं जुहुयात्स्वर्गकामः' इत्यादि । तेन धर्मो लक्ष्यते, नान्येन प्रमाणेन, प्रत्यक्षादीनां विद्यमानो-14 लपलम्भनत्वादिति । प्रत्यक्षानुमानशब्दोपमानार्थापत्त्यभावाः षट् प्रमाणानि । इति मीमांसकमतसमासः ॥ अमीभिः पुनर्वत्स! विवे कमहापर्वतारूढ़ रप्रमत्तत्वशिखरस्थितैजैनपुरनिवासिभि®नलोकैरयं दृष्टो निर्वृतिनगरीगमनमार्गः, यदुत-जीवाजीवानवबन्धसंवरनिर्जरामोक्षास्तत्त्वं । तत्र सुखदुःखज्ञानादिपरिणामलक्षणो जीवः । तद्विपरीतस्त्वजीवः । मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः स आस्रवः । आस्रवकार्य बन्धः । आस्रवविपरीतः संवरः । संवरफलं निर्जरा । निर्जराफलं मोक्ष इत्येते सप्त पदार्थाः । तथा विधिप्रतिषेधानुष्ठानपदार्थाविरोधश्च । अत्र जैनदर्शने स्वर्गकेवलार्थिना तपोध्यानादि कर्तव्यं 'सर्वे जीवा न हन्तव्या' इति वचनात् 'सततसमितिगुप्तिशुद्धा क्रिया असपत्नो योग' इति वचनात् । उत्पादविगमध्रौव्ययुक्तं सत् । एकं द्रव्यमनन्तपर्यायमर्थ इति । प्रत्यक्षपरोक्षे द्वे एवं प्रमाणे । इति जैनमतस्य दिग्दर्शनमात्रम् ॥ तत्रैते प्रथमास्तावञ्चत्वारो वत्स! वादिनः । नैयायिकादयो नैव, निवृतेर्मार्गवेदकाः ॥ १॥ यतः-एकान्तनित्यमिच्छन्ति, पुरुषं तत्र गामुकम् । सर्वत्रगं च वाञ्छन्ति, तथाऽन्ये क्षणनश्वरम् ॥ २॥ नित्यश्चासौ कथं का गच्छेत्तस्यामविचलो यतः । सर्वत्रगश्च यो भद्र!, स क गच्छेत्कुतोऽपि वा ॥३॥ नश्वरोऽपि विनष्टत्वान्न तस्यां गन्तुमर्हति । तस्मा in Education intermina For Private & Personel Use Only Mr.jainelibrary.org Page #442 -------------------------------------------------------------------------- ________________ निर्वृति उपमितौ च. ४-प्र. ॥४३८॥ माग देते न जानन्ति, मार्ग तस्यास्तपस्विनः ॥४॥ लोकायतास्तु दूरेण, वर्तन्ते वत्स! निर्वृतेः। ये हि पापहतात्मानो, निराकुर्वन्ति तामपि ॥५॥ किं च-लोकायतमतं प्राज्ञैज्ञेयं पापौघकारणम् । निर्द्वन्द्वानन्दपूर्णाया, निवृतेः प्रतिषेधकम् ॥ ६॥ तस्माइष्टाशयकरं, क्लिष्टस-1 त्वविचिन्तितम् । पापश्रुतं सदा धीरैर्वयं नास्तिकदर्शनम् ॥ ७॥ परमार्थेन सा वत्स!, नेष्टा मीमांसकैरपि । यैः सर्वज्ञं निराकृत्य, वेदप्रामाण्यमीरितम् ॥ ८ ॥ तदेवमेते सर्वेऽपि, भूमिष्ठपुरवासिनः । अनेन कारणेनोक्ता, मिथ्यादर्शनमोहिताः ॥ ९॥ एते तु शिखरा-18 रूढाः, पुरे वास्तव्यका जनाः । यं वदन्ति स निर्मिथ्यो, निर्वृतेः प्रगुणः पथः ॥ १०॥ ततश्च यथावस्थितसन्मार्गवेदिनां वीर्यशा| लिनाम् । महत्तमो न बाधायै, मिथ्यादर्शननामकः ॥ ११ ॥ ज्ञानश्रद्धानपूतास्ते, निःस्पृहा भवचारके । चारित्रयानमारुह्य, निवृति | यान्ति मानवाः ॥ १२॥ यथा च सन्मा(त्यो मा)र्गोऽयं, यथा चान्ये न तद्विधाः । इदं च पुरतो वत्स!, यद्यहं ते विचारये ॥१३॥ ततो | जन्म ममात्येति, न विचारस्य निष्ठितिः । तेनेदं ते समासेन, प्रविभज्य निवेद्यते ॥ १४ ॥ युग्मम् । ज्ञानदर्शनचारित्रलक्षणो ह्यान्तरो मतः । विद्वद्भिर्निवृतेर्मार्गः, प्रगुणः सुपरिस्फुटः ॥ १५ ॥ स दृष्टः पर्वतारूढैन दृष्टो भूमिवासिभिः । तेनैते तत्र गन्तारो, न गन्तारो भुवि स्थिताः ॥ १६ ॥ तदेते कथितास्तुभ्यं, भवचक्रे मया जनाः । ये मिथ्यादर्शनाख्येन, तेन भद्र! विडम्बिताः ॥ १७ ॥ प्रकर्षः प्राह मामेदं, भवचक्रं मया पुरम् । सर्व विलोकितं दृष्टं, वीर्यमान्तरभूभुजाम् ॥ १८ ॥ केवलं तदिदं जातं, महाहास्यकरं परम् । | आभाणकं जगत्यत्र, यद्वालैरपि गीयते ॥१९॥ गन्त्रीमनुष्यसामग्र्या, यो वधूमाहरिष्यति । तस्यैव विस्मृता हन्त, सा वधूरिति कौतुकम् ।। २० ॥ तथाहि-महामोहादिजेतारो, महात्मानो नरोत्तमाः । द्रष्टव्या भवचक्रेऽत्र, सन्तोषसहिताः किल ॥ २१॥ एतदर्थ- मिहायातौ, मामावामत्र पत्तने । न दृष्टास्ते महात्मानो, न च सन्तोषभूपतिः ॥ २२ ॥ अतोऽधुनापि तान्मामो, मदनुग्रहकाम्यया । ॥४३८॥ Jain Educatio n al For Private & Personel Use Only Manjainelibrary.org Page #443 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. ॥ ४३९ ॥ Jain Education Inte गत्वा ते यत्र वर्तन्ते, तत्स्थानं दर्शयत्वलम् ॥ २३ ॥ विमर्शेनोदितं वत्स !, यदिदं शिखरे स्थितम् । जैनं पुरं भवन्त्येव, नूनमत्र तथाविधाः || २४ ॥ तस्मादत्रैव गच्छावो, येनेदं ते कुतूहलम् । साक्षाद्दर्शनतो वत्स !, निःशेषं परिपूर्यते ॥ २५ ॥ एवं भवतु तेनोके, तौ गतौ तत्र सत्पुरे । दृष्टाश्च साधवस्तत्र, निर्मलीमसमानसाः ॥ २६ ॥ विमर्शः प्राह भद्रेते, ते लोका यैर्महात्मभिः । निक्षिप्ता निजवीर्येण, महामोहादिभूभुजः ॥ २७ ॥ “सर्वे भगवतामेषां, बान्धवा वत्स! जन्तवः । एते त्रसेतराणां च बान्धवाः सर्वदेहिनाम् ॥ २८ ॥ समस्ता मातरोऽमीषां, नरामरपशुस्त्रियः । एतेऽपि सूनवस्तासां भगवन्तो नरोत्तमाः ॥ २९ ॥ बाह्ये परिग्रहे वत्स !, निजेऽपि “च शरीरके । चित्तं न लग्नमेतेषां पद्मवज्जलपङ्कयोः ॥ ३० ॥ सत्यं भूतहितं वाक्यममृतक्षरणोपमम् । एते परीक्ष्य भाषन्ते, कार्ये सति “मिताक्षरम् ॥ ३१॥ असङ्गयोगसिद्ध्यर्थं, सर्वदोष विवर्जितम् । आहारमेते गृह्णन्ति, लौल्यनिर्मुक्तचेतसः ॥ ३२ ॥ किं चेह बहुनोक्तेन ?, "चेष्टा या या महात्मनाम् । सा सा भगवतामेषां महामोहादिसूदनी ॥ ३३ ॥ तेन वत्स ! भगवतामेतेषां सम्बन्धिन्याऽपेक्षया तस्यां "चित्तवृत्तिमहाटव्यामेवं जानीहि यदुत — अत्यन्तशुष्का सा प्रमत्तता नदी, विरलीभूतं तद्विलसितपुलिनं, परिभग्नश्चित्तविक्षेपमण्डपः, “निरस्ता तृष्णावेदिका, विघटितं विपर्यासविष्टरं, संचूर्णिता चाविद्यागात्रयष्टिः, प्रलीनो महामोहराजः, उञ्चाटितो महामिध्यादर्शनपि - "शाचः, निर्नष्टो रागकेसरी, निर्भिन्नो द्वेषगजेन्द्रः, विपाटितो मकरध्वजः, विदारितो विषयाभिलाषः, निर्वासिता महामूढतादयस्तद्भार्याः, “विहिंसितो हासभटः, विकर्तिते जुगुप्सारती, निषूदितौ भयशोकौ विदलिता दुष्टाभिसन्धिप्रभृतयश्चरटाः, पलायितानि डिम्भरूपाणि, “विद्राविता ज्ञानसंवरणादयस्ते त्रयो दुष्टनरपतयः, अनुकूलीभूतास्ते चत्वारः सप्तानां मध्यवर्तिनो वेदनीयाद्याः, व्यपगतं चतुरङ्गमपि | "तत्सकलं बलं, प्रशान्ता बिब्बोकाः, विगलिता विलासाः, तिरोभूताः समस्तविकाराः । किं बहुना ? सर्वथा — यद्दृष्टं भवता तस्यां व साधुवर्णनम् ॥ ४३९ ॥ ainelibrary.org Page #444 -------------------------------------------------------------------------- ________________ उपमितौली "र्णितं च मया पुरा । वस्तु किञ्चित्समस्तानां, दुःखदं बाह्यदेहिनाम् ॥१॥ चित्तवृत्तिमहाटव्यां, तत्सर्वमिह संस्थिताः । प्रलीनं वत्स! च. ४-प्र. | "पश्यन्ति, नूनमेते महाधियः॥२॥ युग्मम् सा सर्वोपद्रवैर्मुक्ता, श्वेता रत्नौघपूरिता । एतेषां ध्यानयोगेन, चित्तवृत्तिः प्रभासते ॥३॥ तदेते | ॥४४॥ | "ते महात्मानो, ये मया वत्स! वर्णिताः । पूर्व तपोधनाः सम्यक् , पश्य विस्फारितेक्षणः ॥४॥प्रकर्षणोक्तं-चारु चारु कृतं माम!, विहितो मदनुग्रहः । जनितः धूतपापोऽहमेतेषां दर्शनात्त्वया ॥५॥ कृतं मानसनिर्वाणं, विहितः पटुलोचनः । आनन्दामृतसेकेन, गात्रं निर्वापितं च मे ॥ ६॥ केवलं दर्शनीयोऽसौ, ममाद्यापि ननु त्वया । यो वर्णितो महावीर्यो, माम! सन्तोषभूपतिः ॥ ७॥ विमर्श-15 चित्तसमानोक्तं—य एष दृश्यते वत्स!, सद्दष्टेः सुखदायकः । शुभ्रश्चित्तसमाधानो, नाम विस्तीर्णमण्डपः॥ ८॥ सर्वेषां वल्लभोऽमीषां, जनानां धानमपुरवासिनाम् । स सन्तोषमहाभूपो, नूनमत्र भविष्यति ॥ ९ ॥ प्रकर्षः प्राह यद्येवं, ततोऽत्रैव प्रविश्यताम् । एवं भवतु वत्सेति, ण्डप: बभाषे तस्य मातुलः ॥ १० ॥ प्रविश्य चोचिते देशे, ताभ्यां दृष्टः स मण्डपः । निजप्रभावविक्षिप्तजनसन्तापसुन्दरः ।। ११ ॥ तत्र ४ संतोषभूप: च-राजमण्डलमध्यस्थं, दीप्तिनिर्धूततामसम् । वेष्टितं भूरिलोकेन, सच्चित्तानन्ददायकम् ॥ १२ ॥ विशालवेदिकारूढमुपविष्टं वरासने । दत्तास्थानं नरेन्द्रं तौ, पश्यतः स्म चतुर्मुखम् ॥ १३ ॥ ततः प्रकर्षस्तं वीक्ष्य, मनसा हर्षनिर्भरः । मनाक् संजातसन्देहो, मातुलं प्रत्य सात्त्विकभाषत ॥ १४ ॥ अहो रम्यमिदं जैन, पुरं यत्रेदृशः प्रभुः । ईदृक्षो मण्डपो लोका, वास्तव्या यत्र चेदृशाः॥ १५ ॥ एवं च स्थिते| यत्रेदृशं पुरं माम!, विवेकवरपर्वते । किं सोऽयं भवचक्रेऽत्र, वर्तते दोषपूरिते ॥ १६ ॥ विमर्शनोदितं वत्स!, यस्मिन्नेष महागिरिः। पुरव० वर्तते तदहं वक्ष्ये, स्थानमस्य निशामय ॥ १७ ॥ चित्तवृत्तिमहाटव्यां, वर्तते परमार्थतः । भवचक्रे तु विद्वद्भिरुपचारेण कथ्यते ॥ १८॥ ॥४४॥ यतोऽत्र विद्यते वत्स!, सल्लोकपरिपूरितम् । अन्तरङ्ग सुविस्तीर्ण, पुरं सात्त्विकमानसम् ॥ १९ ॥ तत्रायं संस्थितो वत्स!, विवेकवरप-1 Jain Education in HOwarelibrary.org Page #445 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. ॥ ४४१ ॥ Jain Educatio र्वतः । आधाराधेयसम्बन्धस्तेनैवं परिकीर्तितः ॥ २० ॥ प्रकर्षेणोदितं -माम ! यद्येवं ततो यदिदमस्य पर्वतस्याधारभूतं सात्त्विकमानसं पुरं ये च तत्सेविनो बहिरङ्गलोकाः यश्चायं विवेकमहागिरिः यच्चेदमप्रमत्तशिखरं यच्चादो जैनं पुरं ये चात्र स्थिता बहिरङ्ग - | जनाः यश्चायं चित्तसमाधानमहामण्डपो या चेयं वेदिका यचेदं सिंहासनं यश्चायं नरेन्द्रो यश्चायमस्य परिवारः तदिदं सर्व मम जन्मापूर्वं ततो ममानुग्रहधिया प्रत्येकं विशेषतस्तद्वर्णयितुमर्हति मामः, विमर्शेनोकं - वत्स ! यद्येषं ततः समाकर्णय - यदिदं पर्वता - धारं पुरं सात्त्विकमानसम् । तदन्तरङ्गरत्नानां सर्वेषामाकरो मतम् ॥ २१ ॥ अनेकदोषपूर्णेऽपि भवचक्रे व्यवस्थितम् । नेदं स्वरूपतो वत्स !, दोषसंश्लेषभाजनम् || २२ || अधन्या भवचक्रेऽत्र, वर्तमाना मनुष्यकाः । इदं स्वरूपतो वत्स !, न पश्यन्ति कदाचन ॥ २३ ॥ यानि निर्मलचित्तादिपुराण्यन्तरभूमिषु । अत्रैव प्रतिबद्धानि तानि जानीहि भावतः ॥ २४ ॥ स कर्मपरिणामाख्यो, राजा नेदं महापुरम् । सभुक्तिकं ददात्येकं, महामोहादिभूभुजाम् ॥ २५ ॥ किं तर्हि ?, स्वयमेव भुनक्तीदं, तथाऽन्यैर्वरभूमिपैः । शुभाशयादिभिर्वत्स !, भोजयेच्च सभुक्तिकम् ॥ २६ ॥ इदं हि जगतः सारमिदं च निरुपद्रवम् । इदमेव कृताह्लादं, बहिर्जनमनोहरम् ॥ २७ ॥ तदिदं ते समासेन, पुरं सात्त्विकमानसम् । निवेदितं मया वत्स !, शृणु चात्राधुना जनम् ।। २८ ।। ये लोका निवसन्त्यत्र, पुरे सात्त्विकमानसे । बहिरङ्गा भवन्त्येषां, शौर्यवीर्यादयो गुणाः ॥ २९ ॥ बहिरङ्गा जनास्ते हि, निवसन्त्यत्र सत्पुरे । पुरमाहात्म्यमान्त्रेण, गच्छन्ति विबुधालये ॥ ३० ॥ अन्यच्च वसतामत्र, पुरे सात्त्विकमानसे । प्रत्यासन्नतया याति, विवेको दृष्टिगोचरे ॥ ३१ ॥ ततश्च — यद्यारोहन्त्यमुं लोका, विवेकवरपर्वतम् । ततो जैनं समासाद्य, पुरं यान्ति सुखास्पदम् ॥ ३२ ॥ एवं च स्थिते – पुरप्रभावमात्रेण, सदैते सुन्दरा जना: । विवेकशिखरारूढाः पुनः स्युरतिसुन्दराः ॥ ३३ ॥ किं च अन्येषां पापिनां वत्स !, भवचक्रनिवासिनाम् । सदा न प्रति onal सात्त्विकपुरव० ॥ ४४१ ॥ Page #446 -------------------------------------------------------------------------- ________________ उपमिती च. ४-अ. विवेकशिखरवर्णनं ॥४४२॥ SISSEASTUSSURSS भातीदं, जनानां जैनसत्पुरम् ॥ ३४ ॥ निवसन्ति पुनर्येऽत्र, पुरे सात्विकमानसे । बहिरङ्गजनास्तेषां, भातीदं जैनसत्पुरम् ॥ ३५ ॥ तदमी भाविकल्याणा, लोका मार्गानुयायिनः । वास्तव्यकाः पुरे येऽत्र, सदा प्रकृतिसुन्दरे ॥ ३६॥ तदेते कथितास्तुभ्यं, पुरे सात्विकमानसे । लोकाः महागिरे रूपं, समाकर्णय साम्प्रतम् ॥ ३७ ॥ तावद्दारुणदुःखार्ता, भवचक्रनिवासिनः । जना यावन्न पश्यन्ति, ते विवेकमहागिरिम् ॥ ३८ ॥ यदा पुनः प्रपश्यन्ति, ते विवेकमहागिरिम् । तदा न रमते तेषां, भवचक्रे मतिर्नृणाम् ॥ ३९ ॥ ततश्चविहाय भवचक्रं ते, समारुह्य महागिरिम् । विमुच्य दुःखं जायन्ते, निर्द्वन्द्वानन्दभागिनः॥ ४० ॥ यतोऽत्र निर्मले तुङ्गे, स्थितानां वत्स! देहिनाम् । भवचक्रमिदं सर्व, करस्थमिव भासते ॥४१॥ ततो विविधवृत्तान्तं, दुःखसङ्घातपूरितम् । विलोक्येदं विरज्यन्ते, नगरात्तेऽमुतो जनाः ॥ ४२ ॥ विरक्ताश्च भवन्त्यत्र, प्रतिबद्धा महागिरौ । विवेके भावतः सौख्यहेतुरेष च सगिरिः॥४३॥ ततश्च -विवेकसद्रेिर्वत्स!, माहात्म्येनास्य ते जनाः । भवन्ति सुखिनोऽत्यन्तं, भवचक्रेऽपि संस्थिताः ॥ ४४ ॥ तदेष सर्वलोकानां, सुखहेतुर्महागिरिः । विवेको वर्णितस्तुभ्यमधुना शिखरं शृणु ॥ ४५ ॥ इदं हि शिखरं तात!, सर्वदोषनिबर्हणम् । उत्रासकारणं मन्ये, दुष्टान्तरमहीभुजाम् ॥ ४६॥ यतः-विवेकारूढलोकानां, यग्रुपद्रवकारिणः । आगच्छेयुः कचिद्भद्र!, महामोहादिशत्रवः ॥ ४७ ॥ ततस्ते निर्दयैर्भूत्वा, विवेकारूढजन्तुभिः । शिखरादप्रमत्तत्वाल्लोट्यन्तेऽस्मान्न संशयः ॥४८॥ युग्मम् । ततस्ते चूर्णिताशेषशरीरावयवाः पुनः । दूरतः प्रपलायन्ते, शिखरं वीक्ष्य कातराः॥ ४९ ॥ तदिदं नूनमेतेषां, दलनार्थ विनिर्मितम् । विवेकवासिशत्रूणामन्तरङ्गमहीभुजाम् ॥५०॥ किं च--शुभ्रं विशालमुत्तुङ्ग, सर्वलोकसुखावहम् । वत्सेदमप्रमत्तत्वशिखरं गाढसुन्दरम् ॥ ५१ ॥ तदिदं ते समासेन, कथितं शिखरं| मया । अधुना वर्ण्यते जैन, पुरं तत्त्वं निशामय ॥ ५२ ।। इदं हि सत्पुरं वत्स!, निरन्तानन्दकारणम् । दुर्लभं भवचक्रे तु, जन्तुभिः ॥४४२॥ Jain Education For Private Personal Use Only Page #447 -------------------------------------------------------------------------- ________________ Gls उपमितौ च.४-प. ॥४४३॥ पुण्यवर्जितैः॥ ५३ ।। यतः कालेन भूयसा लोकाः, पर्यटन्तः कथञ्चन । आसादयन्ति कृच्छ्रेण, पुरं सात्त्विकमानसम् ॥ ५४॥ स्थित्वा तत्र पुनर्यान्ति, भवचक्रे निरन्तके । एनं वत्स! न पश्यन्ति, विवेकवरपर्वतम् ॥ ५५ ॥ भूरिभिर्विहितैस्तात!, ततश्चेत्थं गमागमैः । कदाचित्तेऽत्र पश्येयुर्विवेकवरपर्वतम् ॥ ५६ ॥ नारोहन्ति च दृष्टेऽपि, तथान्ये वत्स! सद्गिरौ । प्रयान्ति च विदन्तोऽपि, भवचक्रे खवैरिणः ॥ ५७ ॥ आरोहेयुः कदाचिच्च, तत्रारूढाः सुदुर्लभम् । शिखरं ते न पश्येयुरिदं वत्सातिसुन्दरम् ॥ ५८ ॥ दृष्टेऽपि नानुतिष्ठन्ति, तत्रारोहणमुचकैः । शैथिल्येनैव तिष्ठन्ति, भवचक्रे सकौतुकाः ॥ ५९ ॥ यदा तु धन्याः शिखरमारोहन्ति मनोहरम् ।। इदं वत्स! जना जैन, पश्यन्त्येव तदा पुरम् ॥ ६० ॥ सा चैषा भवचक्रेऽत्र, वर्तमानैः सुदुर्लभा । सामग्री जन्तुभिर्वत्स!, याऽस्य दर्शनकारिणी ॥ ६१ ॥ तेनेदं सततानन्दकारणं जैनसत्पुरम् । भवचक्रे मया तुभ्यं, दुर्लभं प्रतिपादितम् ॥ ६२ ॥ इदं रत्नौघसंपूर्णमिदं |सर्वसुखास्पदम् । इदमेव जगत्यत्र, सारात्सारतरं मतम् ।। ६३ ॥ तदिदं ते समासेन, वर्णितं जैनसत्पुरम् । अधुना येऽत्र वास्तव्या, लोकास्तानवधारय ।। ६४ ॥ एते हि सततानन्दाः, सर्वाबाधाविवर्जिताः । पुरप्रभावतो वत्स!, वर्तन्ते जैनसजनाः ॥६५॥ प्रस्थिता नगरी सर्वे, निर्वृतिं कृतनिश्चयाः । आरात्प्रयाणकैः केचिद्वसन्ति विबुधालये ॥ ६६ ॥ वीर्य वीक्ष्य भयोद्धान्तमहामोहादिशत्रुभिः ।। |एते जैना जना वत्स!, दूरतः परिवर्जिताः ॥ ६७ ॥ प्रकर्षेणोदितं माम!, नैतदेवं यतः कचित् । यथैव ते मया दृष्टा, भवचक्रनिवासिनः ॥ ६८ ॥ महामोहादिभिर्ग्रस्तास्तथैतेऽपि न संशयः । तथाहि-एतेष्वपि जैनलोकेषु दृश्यन्ते सर्वाणि तत्कार्याणि, यस्मादेतेऽपि "मूर्छन्ति भगवद्विम्बेषु रज्यन्ते स्वाध्यायकरणेषु स्निह्यन्ति साधर्मिकजनेषु प्रीयन्ते सदनुष्ठानेषु तुष्यन्ति गुरुदर्शनेषु हृष्यन्ति सदर्थोपलम्भेषु "द्विषन्ति व्रतातिचारकरणेषु क्रुध्यन्ति सामाचारीविलोपेषु रुष्यन्ति प्रवचनप्रत्यनीकेषु माद्यन्ति कर्मनिर्जरणेषु अहङ्कुर्वन्ति प्रतिज्ञातनि ॥४४३॥ Jan Education For Private Personel Use Only ainelibrary.org Page #448 -------------------------------------------------------------------------- ________________ उपमिती च. ४-प्र. ॥४४४॥ "हिणेषु अवष्टश्नन्ति परीषहेषु स्मयन्ते दिव्याधुपसर्गेषु गृहयंति प्रवचनमालिन्यं वञ्चयन्तीन्द्रियधूर्त्तगणं लुभ्यन्ति तपश्चरणेषु गृध्यन्ति मोहाद्या "वैयावृत्याचरणेषु अभ्युपपद्यन्ते सद्ध्यानयोगेषु तृष्यन्ति परोपकारकरणेषु निन्नन्ति प्रमादचौरवृन्दं बिभ्यति भवचक्रभ्रमणात् जुगुप्सन्ते * बान्धवाः "विमार्गचारिता रमन्ते निर्वृतिनगरीगमनमार्गे उपहसन्ति विषयसुखशीलतां उद्विजन्ते शैथिल्याचरणात् शोचन्ति चिरन्तनदुश्चरितानि "गर्हन्ते निजशीलस्खलितानि निन्दन्ति भवचक्रनिवासं आराधयन्ति जिनाज्ञायुवत्ति प्रतिसेवन्ते द्विविधशिक्षाललनां ॥" तदेवं सर्वकार्याणि, महामोहादिभूभुजाम् । एतेषु माम! दृश्यन्ते, जैनेषु सुपरिस्फुटम् ॥ ६९ ॥ तत्कथं भवता प्रोक्तमेवं सति ममाप्रतः । यथैते दूरतस्त्यक्ता, महामोहादिशत्रुभिः ॥ ७० ॥ विमर्शेनोदितं वत्स!, य एते भवतोदिताः । महामोहादयस्तेऽन्ये, वत्सला जैनबान्धवाः ॥ ७१॥ एते हि द्विविधा वत्स!, महामोहादयो मताः । एकेऽरयोऽत्र जन्तूनामपरेऽतुलबान्धवाः ॥ ७२ ॥ यतः-प्रथमा भवचक्रेऽत्र, पातयन्ति सदा जनम् । अप्रशस्ततया तेषां, प्रकृतिः खलु तादृशी ॥ ७३ ॥ इतरे निर्वृति लोकं, नयन्ति निकटे स्थिताः । प्रशस्तास्ते यतस्तेषां, प्रकृतिः साऽपि तादृशी ॥ ७४ ॥ तदेते शत्रुभिस्त्यक्ता, बन्धुभिः परिवेष्टिताः । महामोहादिभिर्वत्स!, मोदन्ते जैनसज्जनाः ॥७५॥ एवं च-अमी सकलकल्याणभाजिनो जैनसजनाः । निवेदिता मया तुभ्यमधुना शृणु मण्डपम् ॥७६॥ अयं चित्तसमाधानो, मण्डपः सर्वदेहिनाम् । संप्राप्तः कुरुते सौख्यमतुलं निजवीर्यतः ॥ ७७ ॥ अस्यैव भूपतेनमास्थानार्थ विनिर्मितः । वेघसा त्रिजगद्वन्धोरादरादेष मण्डपः ॥ ७८॥ नास्त्येव भवचक्रेऽत्र, सुखगन्धोऽपि सुन्दर! यावञ्चित्तसमाधानो, नैष संप्राप्यते जनैः ॥७९॥ तदेष लेशतो वत्स!, वर्णितो वरमण्डपः । एषा निःस्पृहता नाम, वेदिका ते निवेद्यते ॥८॥ ये लोका वेदिकां वत्स!, स्मरन्येना ॥४४४॥ पुनः पुनः । तेषां शब्दादयो भोगाः, प्रतिभान्ति विषोपमाः ॥ ८१॥ न तेषु वर्तते चित्तं, क्षीयते कर्मसञ्चयः । जायन्ते निर्मलत्वेन, Jain Education in For Private & Personel Use Only Pragainelibrary.org Page #449 -------------------------------------------------------------------------- ________________ उपमितौ च.४-प्र. ॥४४५॥ भवचक्रपराङ्मुखाः ॥ ८२ ॥ येषामेषा स्थिता चित्ते, धन्यानां वत्स! वेदिका । नेन्द्र देवों भूपैर्नान्यैस्तेषां प्रयोजनम् ॥ ८३ ॥ ए-1 पाऽपि नूनमस्यैव, निविष्टा वरभूपतेः । आस्थानार्थ विधात्रेति, वत्स! सुन्दरवेदिका ।। ८४ । इयं निःस्पृहता तात!, वर्णिता ते सुवे|दिका । जीववीयमिदं नाम, साम्प्रतं शृणु विष्टरम् ॥ ८५॥ जीववीर्यमिदं येषां, परिस्फुरति मानसे । सुखमेव परं तेषां, दुःखानामुद्भवः कुतः ॥ ८६ ॥ अयं हि राजा दीप्ताङ्गो, दृश्यते यश्चतुर्मुखः । निविष्टोऽत्र जगद्वन्धुर्दत्तास्थानो मनोरमः ॥ ८७॥ यः शुभ्रः जीववीर्यपरिवारोऽस्य, यद्राज्यं या विभूतयः । यचातुलं महत्तेजो, विष्टरं तत्र कारणम् ॥ ८८ ।। किं चात्र बहुनोक्तेन !, पुरं लोका महागिरिः ।। विष्टर | शिखरं सत्पुरं लोका, मण्डपो वरवेदिका ॥८९ ॥ राजाऽयं सह सैन्येन, राज्यं भुवनसुन्दरम् । जगच्छिष्टमिदं सर्व, माहात्म्येनास्य नसान्दति ॥ ९० ॥ तथाहि-यद्येतन भवत्यत्र, जीववीर्य वरासनम् । महामोहादिभिः सर्व, तदिदं परिभूयते ॥ ९१ ॥ विद्यमाने पुनसर्वत्स!, जीववीर्यवरासने । महामोहादयो नैव, प्रविशन्त्यत्र मण्डपे ॥ ९२ ॥ अन्यच्च-कचित्तिरस्कृतं तात!, महामोहादिभिवेलम् । इदमाविर्भवत्येव, जीववीर्यप्रभावतः ॥ ९३ ॥ इदं सिंहासनं वत्स!, यावत्र प्रकाशते । तावद्धि सर्वतोभद्रं, राजा सैन्यं गिरिः पुरम् ॥ ९४ ॥ तदिदं वर्णितं वत्स!, जीववीर्यवरासनम् । परिवारयुतो राजा, साम्प्रतं ते निवेद्यते ॥ ९५ ॥ प्रकर्षेण चिन्तित-अये। भावार्थायान्येतानि प्रतिपादितान्यनेन मे वस्तूनि तेषामेष भावार्थों मम स्फुरति हृदये यदुत-अकामनिर्जरापेक्षं, जन्तुवीये यदुत्कटम् । वबोधः | मिध्यादृष्टेविना ज्ञानं, तद्धि सात्त्विकमानसम् ॥ ९६ ॥ ये तेन संयुता लोका, वास्तव्यास्ते प्रकीर्तिताः । त एव तत्प्रभावेण, प्रयान्ति | | विबुधालये ॥ ९७ ॥ धनपुत्रकलत्रादेः, शरीरात्कर्मणस्तथा । अन्योऽहं भेदतो दुष्टा, महामोहादिशत्रवः ॥ ९८ ॥ अज्ञातजैनसिद्धान्त, | ॥४४५॥ प्राकमेंनिजेरणाजने । या स्यादेवंविधा बुद्धिः, स विवेक इहेष्यते ॥९९॥ युग्मम् । विवेकादप्रमत्तत्वं, कषायादि निवतेने । यद्भवल्लघुदोषाणा, RAN उ.म.३० Jan Educational For Private Personal Use Only Iw.jainelibrary.org Page #450 -------------------------------------------------------------------------- ________________ FRE उपमितौ चारित्रधमराजवर्णनं दा शिखरं तदुदाहृतम् ॥१०॥ चतुर्वर्णमहासङ्घप्रमोदपरकारणम् । द्वादशाङ्गं पुन न, वचनं पुरमुच्यते ॥१०१॥ वास्तव्यका जनास्तत्र, च.४-प्र. के तदादेशकारिणः । त एव च चतुर्वर्णा, यथोक्तगुणभूषणाः ॥ १०२ ॥ एष एव च सारोऽत्र, यथार्थो वरमण्डपः । यतः-विना चित्तसमाधान, पुरमेतन्न शोभते ॥ १०३ ।। वेदिका चासनं चेदं, कथितं प्रकटाक्षरैः । यथार्थमेव विज्ञेयमिदं द्वितयमनसा ।। १०४॥ ॥४४६॥ तितो येन मया सर्वमिदं भावार्थसंयुतम् । बुद्धं सोऽहं नृपं सैन्यं, भोत्स्ये नास्त्यत्र संशयः ॥ १०५॥ ततश्न-बोधावष्टम्भतुष्टात्मा, स * प्राह निजमातुलम् । माम! वर्णय राजानं, येनाहमवधारये ॥ १०६॥ ततस्तन्मातुलेनोक्तं, वत्स! योऽयं नराधिपः । लोके चारित्रध मोऽयं, प्रसिद्धोऽत्यन्तसुन्दरः॥ १०७॥ अनन्तवीर्यों विख्यातः, प्रगुणों जगते हितः । समृद्धः कोशदण्डाभ्यां, ज्ञेयः सर्वगुणाकरः ॥१०८ ॥ यान्यस्य वत्स! दृश्यन्ते, चत्वारि वदनानि भोः! । तेषां नामानि ते वक्ष्ये, वीर्याणि च निबोध मे ॥ १०९॥-दानं शीलं तपस्तात!, चतुर्थ शुद्धभावनम् । एतानि ननु वाणां, नामान्येषां यथाक्रमम् ॥ ११ ॥ तत्राचं दापयत्यत्र, पात्रेभ्यो जैनसपुरे । सज्ज्ञानं मोहनाशार्थमभयं जगतः प्रियम् ॥ १११ ॥ तथा-सद्धर्माधारदेहानां, यदुपग्रहकारणम् । आहारवस्त्रपात्रादि, दीयतामिति भाषते ॥ ११२ ॥ दीनान्धकृपणेभ्यश्च, दीयमानं कृपापरैः । आहारादिकमेतद्भो!, वदनं न निषेधति ॥ ११३ ॥ गवाश्वभूमिहेमानि, यच्चान्यदपि तादृशम् । तन्नेच्छति गुणाभावादीयमानमिदं मुखम् ॥ ११४ ॥ अन्यच-सदाशयकरं वक्रमाप्रहच्छेदकारकम् । इदं जगति लोकानामनुकम्पाप्रवर्तकम् ॥ ११५ ॥ दानाख्यं तदिदं भद्र!, वर्णितं प्रथमं मुखम् । भूपतेरस्य शीलाख्यं, द्वितीयमधुना शृणु ॥ ११६॥ य एते साधवो वत्स!, वर्तन्ते जैनसत्पुरे । यदिदं भाषते वक्र, तत्ते सर्व प्रकुर्वते ॥ ११७ ॥ अष्टादश सहस्राणि, नियमानां नरोत्तमाः । अस्यादेशेन कुर्वन्ति, सदैते वत्स! साधवः ॥ ११८॥ इदमेव हि सर्वस्खमिदमेव विभूषणम् । इदमालम्बनं नादीनि वक्राणि ॥४४६॥ Jain Educat onal Kww.jainelibrary.org Page #451 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. चारित्रधमराजवर्णनं दा ॥४४७॥ नादीमि वाणि वत्स!, साधूनां शीलमुत्तमम् ।। ११९ ॥ तेभ्यः संपूर्णमादेश, सुखमेतत्प्रयच्छति । किश्चिन्मात्रं प्रकुर्वन्ति, वचोऽस्य मुनिशेषकाः १२०॥ शीलाख्यं वदनं वत्स!, तदिदं वर्णितं मया । तृतीयं तु तपोनाम, वदनं तन्निबोध मे ।। १२१ ॥ चारित्रधर्मराजस्य, वकमेतन्मनोहरम् । आकाङ्घातिविनाशेन, जनेऽत्र कुरुते सुखम् ॥ १२२ ॥ विशिष्टज्ञानसंवेगशमसातकरं परम् । तपःसंज्ञमिदं वक्रमव्याबाघसुखावहम् ।। १२३ ।। इदमस्य नरेन्द्रस्य, वदनं वीक्ष्य सज्जनाः । आराध्य च महासरवा, निवृति यान्ति' लीलया ॥ १२४॥ तदिदं ते तपोनाम, भूपतेर्वदनं मया । कथितं साम्प्रतं वक्ष्ये, चतुर्थ शुद्धभावनम् ॥ १२५ ॥ स्मृतं निरीक्षितं भक्त्या, सज्जनैरिदमखसा । निःशेषपापसातदलनं कुरुते मुखम् ।। १२६ ॥ अस्यादेशादिमे जैना, भावयन्तीह सज्जनाः।-"समस्तवस्तुविस्तारमतितुच्छं "विनश्वरम् ।। १२७ ॥ नास्तीह शरणं लोके, दुःखपीडितदेहिनाम् । एकश्च जायते जन्तुम्रियते च भवोदधौ ।। १२८ ॥ यदिदं देहिनां "किश्चिञ्चित्ताबन्धविधायकम् । शरीरं धनमन्यद्वा, सर्व तद्भिनमात्मनः ॥ १२९ ।। मूत्राबकेदजम्बालपूरितं च कलेवरम् । तदत्रात्यन्त"बीभत्से, शुचिगन्धो न विद्यते ॥ १३० ॥ माता भूत्वा पुनर्भार्या, भवत्यत्र भवोदधौ । कर्मास्त्रवो भवत्येव, पापानुष्ठानकारिणाम् ॥ १३१॥ निवृत्तानां सदाचाराज्जायते वरसंवरः । तपसा तु भवत्येव, सततं कर्मनिर्जरा ॥ १३२ ।। मृतक जाताश्च सर्वेषु, लोको"देशेषु जन्तवः । भक्षितानि च सर्वेषु, रूपिद्रव्याणि जन्तुना ॥ १३३ ॥ संसारसागरोत्तारकारकश्च जिनोदितः । धर्मः सुदुर्लभा चात्र, "बोधिः सर्वज्ञदर्शने ।। १३४ ।। अष्टभिः कुलकम् ।” ये चैवं भावयन्त्यत्र, श्रद्धासंशुद्धबुद्धयः । आदेशं वदनस्यास्ख, ते धन्यास्ते मनखिनः ।। १३५ ।। चारित्रधर्मराजस्य, वदनं चारुदर्शनम् । इदं वत्स! प्रकृत्यैव, सर्वसौख्यकरं परम् ॥ १३६ ॥ तदेष क्दनैर्वत्स!,8 चतुर्भिः पुरवासिनाम् । एषां निःशेषसौख्यानि, करोत्येव महानृपः ॥ १३७ ॥ किंच-सर्वेषामेव सुखदो, भुवनोदरचारिणाम् । वत्स! Jain Education For Private Personel Use Only jainelibrary.org LAPT Page #452 -------------------------------------------------------------------------- ________________ चारित्रपञ्चक उपमितौल चारित्रधर्मोऽयममृतं कस्य दुःखदम् ? ॥ १३८ । तथापि पापिनः सत्त्वा, भवचक्रनिवासिनः । एके नैनं विजानन्ति, निन्दन्त्यन्ये विपुच. ४-प्र. ण्यकाः ॥ १३९ ॥ तदेष ते महाराजश्चतुर्वदनसुन्दरः । वर्णितः साम्प्रतं वक्ष्ये, परिवारमथाधुना ॥ १४० ॥ यैषा विलोक्यते वत्स!, शुद्धस्फटिकनिर्मला । अर्धासने निविष्टाऽस्य, नारी सर्वाङ्गसुन्दरा ॥ १४१ ॥ इयं हि विरतिर्नाम, भार्याऽस्य वरभूपतेः । समानगुण॥४४८॥ #वीर्या च, भूभुजाऽनेन वर्तते ॥ १४२ ॥ तथाहि-आहादजननी लोके, निवृतेर्मार्गदेशिका । गता तादात्म्यमेतेन, न भिन्नेयं प्रतीयते ॥ १४३ ॥ य एते पञ्च दृश्यन्ते, राजानोऽभ्यर्णवर्तिनः । एतस्यैव नरेन्द्रस्य, स्वाङ्गभूता वयस्यकाः ॥ १४४ ॥ तत्र च-आद्यः सामायिकाख्योऽयं, भूपतिर्जुनसत्पुरे । निःशेषपापविरतिं, वत्स! कारयते सदा ॥ १४५॥ छेदोपस्थापनो नाम, द्वितीयो वत्स! भूपतिः । पापानुष्ठानसवातं, विशेषेण निषेधति ॥ १४६ ॥ परिहारविशुद्धीयस्तृतीयस्तु नरेश्वरः । साधूनां दर्शयत्युप्रं, तपोऽष्टादशमासिकम् ॥ १४७ ॥ यस्त्वेष दृश्यते वत्स!, चतुर्थों वरभूपतिः। स सूक्ष्मसंपरायाख्यः, सूक्ष्मपापाणुनाशकः ॥ १४८ ॥ अत्यन्तनिर्मलो वत्स!, | निर्धूताशेषकल्मषः । एष सारो यथाख्यातः, पञ्चमो वरभूपतिः॥ १४९ ॥ शरीरं जीवितं प्राणाः, सर्वस्वं तत्त्वमुत्तमम् । चारित्रधर्मराजस्य, पञ्चाप्येते वयस्यकाः ॥ १५०॥ यस्त्वेष निकटे वत्स!, दृश्यते मूलभूपतेः । सोऽस्यैव यतिधर्माख्यः, सुतो राज्यधरः परः ॥ १५१ ।। बहिर्विलोकिता भद्र!, ये त्वया मुनिपुङ्गवाः । अत्यन्तवल्लभस्तेषामेष राजसुतः सदा ॥ १५२ ॥ यैरेष दशभिर्वत्स!, परिवारितविग्रहः । मानुषाणि प्रकुर्वन्ति, तानि यत्तन्निबोध मे ॥ १५३ ॥ योषिदाद्या क्षमा नाम, मुनीनामपि वल्लभा । तेषामुपदिशत्येषा, सदा रोषनिवारणम् ।। १५४ ।। डिम्मरूपमिदं तात!, द्वितीयमिह मार्दवम् । करोति निजवीर्येण, साधूनामतिनम्रताम् ॥ १५५ ॥ तृतीयमार्जवं नाम, डिम्भरूपमिदं सदा । सर्वत्र सरलं भावं, विधत्ते वत्स! सद्धियाम् ॥ १५६ ॥ एषा तु मुक्तता तात!, चतुर्थी ल HSSA HAAR दशधा यतिधर्मः न्निबोध मे ।। १५३ ॥ यो करोति निजवीर्येण, साता तात!, चतुर्थी ॥४४८ ल भाव, विधत्ते वत्स! सद्रियाम् ॥ निजवीर्वण, साधूनामतिनम्रताम् ॥ येषा, Jain Education For Private Personal use only ainelibrary.org Page #453 -------------------------------------------------------------------------- ________________ RSS उपमिती च. ४-प्र. दशधा यतिधर्मः ॥४४९॥ लना सदा । निःसङ्गं बहिरन्तश्च, मुनीनां कुरुते मनः ॥ १५७ ॥ तपोयोग इति ख्यातः, संशुद्धः पञ्चमो नरः । युक्तो द्वादशभिर्वत्स!, स्वाङ्गिकेवरमानुषैः ॥ १५८ ॥ एतेषां च प्रभावेण, मानुषाणां नरोत्तमः । यदेष कुरुते जैने, पुरे तत्ते निवेदये ।। ११९ ।। सर्वाहारप-15 रित्यागानिःस्पृहं कुरुते जनम् । वीर्य च वर्धयत्येप, कारयन्यूनभोजनम् ॥ १६० ॥ अस्यादेशेन कुर्वन्ति, नानाऽभिग्रहसुन्दरम् । मुनयो| वृत्तिसङ्केप, शमसातविवर्धनम् ॥ १६१ ॥ तथा रसभोगं न कुर्वन्ति, मोहोद्रेकादिकारणम् । अस्यादेशान्निषेवन्ते, कायक्लेशं सुखावहम् है ।। १६२ ।। कपायेन्द्रिययोगैश्च, संलीनास्तात! साधवः । विविक्तचर्यया नित्यमासते तेन चोदिताः॥ १६३ ॥ प्रायश्चित्तं च दशधा, विनयं च चतुर्विधम् । वैयावृत्यं च कुर्वन्ति, दशधैवास्य वीर्यतः ॥ १६४॥ पञ्चप्रकारं स्वाध्याय, द्वेधा ध्यानं च सत्तमम् । सततं । कारययेष, मुनिलोकं नरोत्तमः ॥ १६५ ।। गणोपधिशरीराणामाहारस्य च निःस्पृहाः । प्राप्ते काले प्रकुर्वन्ति, त्यागमेतेन चोदिताः। ॥ १६६ ।। लेशोदेशादिदं वत्स!, तपोयोगविचेष्टितम् । वर्णितं विस्तरेणास्य, वर्णने नास्ति निष्ठितिः ॥ १६७ ।। यस्त्वयं दृश्यते वत्स!, षष्ठोऽमीषां मनोरमः । वल्लभो मुनिलोकस्य, संयमाख्यो नरोत्तमः ॥१६८॥ स सप्तदशभिर्युक्तो, मानुषैर्जिनसत्पुरे । यथा विज़म्भते | तात!, तत्ते सर्व निवेदये ।। १६९ ॥ पापासवपिधानेन, शान्तबोधनिराकुलम् । पञ्चेन्द्रियविरोधेन, संतुष्टं विगतस्पृहम् ।। १७० ॥ याकषायतापप्रशमाञ्चित्तनिर्वाणबन्धुरम् । मनोवाकाययोगाना, नियमेन मनोहरम ॥ १७१ ॥ सततं धारयत्येष, मुनिलोकं नरोत्तमः ।। संयमाह्वः स्ववीर्येण, निमग्नं धृतिसागरे ॥ १७२ ।। अथवा-इलाजलानलगतामनिलाखिलशाखिनाम् । हिंसां द्वित्रिचतुष्पश्चहषीकाणा निषधति ।। १७३ ॥ अचित्तमपि यद्वस्तु, हिंसाकरमसुन्दरम् । ग्रहणं तस्य यत्नेन, वारयत्येष संयमः॥ १७४ ।। प्रेक्षणं स्थाण्डला १ शान्ताबाधा० (प्र.) २ तेषु स्थिताना. ॥४४९॥ Jain Education a For Private & Personel Use Only W w.jainelibrary.org Page #454 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. ॥ ४५० ॥ Jain Education In दीनां गृहस्थानामुपेक्षणम् । स्थानादिकरणे सम्यक्, तद्भूमीनां प्रमार्जनम् ॥ १७५ ॥ आहारोपधिशय्यानामशुद्धाधिकभावतः । परिष्ठापनमन्तश्च; मनोवाक्काययन्त्रणम् ॥ १७६ ॥ विमुक्तभवकर्तव्यैः सततं सुसमाहितैः । मुनिमि: कारयत्येष, सर्वमेतन्नरोत्तमः ॥ १७७ ॥ तदिदं लेशतो वत्स !, चरितं परिकीर्तितम् । नरस्य संयमाख्यस्य, शेषाणां शृणु साम्प्रतम् ॥ १७८ ॥ य एष सप्तमो वत्स !, दृश्यते पुरुषोत्तमः । यतिधर्मपरीवारे, सत्यनामातिसुन्दरः ॥ १७९ ॥ हितं मिताक्षरं काले, जगदाह्लादकारणम् । अस्यादेशेन भाषन्ते, वचनं मुनिपुङ्गवाः ॥ १८० ॥ शौचाभिधानो यो वत्स !, वर्तते चाष्टमो नरः । द्रव्यभावात्मिकां शुद्धिमस्यादेशेन कुर्वते ॥ १८१ ॥ यदिदं नवमं तात !, डिम्भरूपं मनोहरम् | आकिञ्चन्यमिदं नाम, मुनीनामतिवल्लभम् ॥ १८२ ॥ अवाप्तसौष्ठवं वत्स !, बाह्यान्तरपरिग्रहम् । मुनिभिर्मोचयत्येतच्छुद्धस्फटिक निर्मलम् ॥१८३॥ इदं तु दशमं तात !, गर्भ (डिम्भ) रूपं मनोहरम् । ब्रह्मचर्यमिति ख्यातं, मुनीनां हृदयप्रियम् ॥ १८४ ॥ दिव्यौदारिकसम्बन्धं मनोवाक्काययोगतः । अब्रह्म वारयत्येतत्कृतकारणमोदनैः ॥ १८५ ॥ तदेष दशभिर्वत्स !, मानुषैः परिवारितः । पुरेऽत्र विलसत्येवं, यतिधर्मः स्वलीलया ।। १८६ ।। एषाऽत्र विलसद्दीप्तिर्बालिकाऽमललोचना । सद्भावसारता नाम, भार्याऽस्य मुनिवल्लभा ॥ १८७ ॥ अस्यां जीवति जीवन्त्यां मरणेऽस्या न जीवति । अत्यर्थ रतचित्तोऽस्यां राजसूनुरयं सदा ॥ १८८ ॥ किं चेह बहुनोक्तेन ?, दाम्पत्यमिदमीदृशम् । निर्मिध्यस्नेहगर्भार्थं, न दृष्टं कुत्रचिन्मया ॥ १८९ ॥ यः पुनर्दृश्यते तात !, द्वितीयोऽयं कुमारकः । गृहिधर्माभिधानोऽसौ, कनिष्ठोऽस्य सहोदरः ॥ १९० ॥ यदेष कुरुते वत्स !, युक्तो द्वादशमानुषैः । जैनेन्द्रसत्पुरे, चित्तं, लसन्नुद्दामलीलया ।। १९१ ॥ तदहं वर्णयिष्यामि, पुरतस्ते वरेक्षण ! । चेतः समाहितं कृत्वा तच्च वत्सावधारय ॥। १९२।। ( युग्मम् ) १ आघाकर्मादिदोषात् अतिरिक्त सद्भावाद्वा. दशधा यतिधर्मःः सद्भावसारता ॥ ४५० ॥ jainelibrary.org Page #455 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-५. ॥ ४५१ ॥ Jain Education अत्यन्तस्थूलहिंसायाः कचिद्विरतिसुन्दरम् । स्थूलालीकनिवृत्तं च, करोत्येष पुरे जनम् ॥ १९३ ॥ स्थूलस्तेयनिष्टतं च परदारपराङ्मुखम् । कचित्संक्षिप्तमानं च, सकलेऽपि परिग्रहे ॥ १९४ ॥ परित्यक्तनिशाभक्तं, कृतमानं च संवरे । युक्तोपभोगसम्भोगं; कर्मानुष्ठानकारकम् ॥ १९५ ॥ अनर्थदण्डविरतं, सामायिकरतं सदा । देशावकाशिके सक्तं, पौषधे कृतनिश्चयम् ॥ १९६ ॥ अतिथेः संविभागेन, परिपूतमनोमलम् । करोत्येष जनं वत्स !, गृहिधर्मोऽत्र सत्पुरे ॥ १९७ ॥ किं च यो यावन्तं करोत्यत्र, निर्देशं शक्तितो जनः । तस्य तावत्करोत्येष, फलं नास्त्यत्र संशयः ॥ १९८ ॥ या त्वेषा बालिका वत्स !, विस्फारितवरेक्षणा । दृश्यतेऽस्यैव भार्येयं, नाम्ना सद्गुणरकता ॥ १९९ ॥ वत्सला मुनिलोकस्य, गुरूणां विनयोद्यता । भर्तरि स्नेहबद्धेयं, वत्स ! सद्गुणरक्तता ॥ २०० ॥ तदेतौ जैनलोकानां, राजपुत्रौ सभार्यकौ । विज्ञातव्यौ प्रकृत्यैव, सततानन्दकारकौ ॥ २०१ ।। अनयोश्च सदा पित्रा, विहितः परिपालकः । अयं महत्तमो वत्स !, सम्यग्दर्शननामकः ॥ २०२ ॥ अनेन रहितावेतौ, दृश्येते न कदाचन । एतौ हि वर्धयत्येष, निकटस्थोऽतिवत्सलः ॥ २०३ ॥ अन्यच्च — यानि ते कथितान्यत्र, सप्त तत्त्वानि सत्पुरे । दृढनिश्चयमेतेषु भवचक्रपराङ्मुखम् ॥ २०४ ॥ शमसंवेगनिर्वेदकृपाऽऽस्तिक्यवि- ४ नसुदृष्टी राजितम् । मैत्रीप्रमोदकारुण्यमाध्यस्थ्यैर्भावितात्मकम् ॥ २०५ ॥ सदा प्रयाणकारूढं, निर्वृतौ गमनेच्छया । करोत्येष जनं वत्स !, सम्यग्दर्शननामकः ॥ २०६ ॥ त्रिभिर्विशेषकम् । या त्वेषा दृश्यते वत्स !, शुभवर्णा मनोहरा । इयमस्यैव सद्भार्या, सुदृष्टिर्नाम विश्रुता ॥ २०७ ॥ इयं हि जैनलोकानां, सन्मार्गे वीर्यशालिनी । चित्तस्थैर्यकरी ज्ञेया, विधिना पर्युपासिता ॥ २०८ ॥ एवं च स्थिते -योऽसौ निवेदितस्तुभ्यं, कुदृष्टिसहितः पुरा । विचित्रचरितस्तात !, महामोहमहत्तमः ॥ २०९ ॥ तदाचारविरुद्धं हि सर्वमस्य विचेष्टितम् । विज्ञेयं जगदानन्दं, सुविचारितसुन्दरम् ॥ २९० ॥ स तत्रयति यत्नेन, महामोहबलं सदा । चारित्रधर्मराजस्य, बलमेष महत्तमः सम्यग्दर्श सद्गुणरकता ॥ ४५१ ॥ w.jainelibrary.org Page #456 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. ॥४५२॥ सद्बोधावगती ॥ २११ ॥ सम्यग्दर्शनसंज्ञस्य, तस्मादत्र व्यवस्थितः । स एव शत्रुः परमो, मिथ्यादर्शननामकः ॥ २१२ ॥ एवं च स्थिते-त्रिरूपश्च | भवत्येष, किञ्चिदासाद्य कारणम् । क्षयेण प्रतिपक्षस्य, प्रशमेनोभयेन वा ॥ २१३ ॥ तच्च रूपत्रयं वत्स!, जायेतास्य स्वभावतः । यद्वा संपादयत्येष, मत्री सद्बोधनामकः ॥ २१४ ॥ अयं हि सचिवो वत्स!, सद्बोधो भवनोदरे । तन्नास्ति यन्न जानीते, पुरुषार्थप्रसाधकम् | M॥२१५ ॥ भवद्भूतभविष्यत्सु, भावेषु भवभाविषु । विज्ञातुं प्रभवत्येष, सूक्ष्मव्यवहितेषु च ॥ २१६ ॥ किं चात्र बहुनोक्तेन?, जगदेष & चराचरम् । अनन्तद्रव्यपर्याय, वीक्षते विमलेक्षणः ।। २१७ ॥ निपुणो नीतिमार्गेषु, वत्सलश्च महीपतेः । चिन्तको राज्यकार्याणां, बले च विहितादरः ।। २१८ ॥ प्रियो महत्तमस्योञ्चैस्तस्य च स्थिरताकरः । सकलेऽपि जगत्यत्र, सचिवो नास्त्यमूदृशः ॥ २१९ ॥ किं च -ज्ञानसंवरणस्यायं, प्रतिपक्षतया स्थितः । क्षयोपशमतस्तस्य, क्षयाच द्विविधो मतः ॥ २२० ॥ इयं तु निकटे वत्स!, निर्मलाङ्गी | सुलोचना । मत्रिणोऽवगतिर्नाम, भार्याऽस्यैव वरानना ॥ २२१ ॥ स्वरूपं जीवितं प्राणाः, सर्वस्वं वर्ततेऽनघा । इयमस्य सदा पत्नी, शरीराव्यतिरेकिणी ॥ २२२ ।। तथा य एते पञ्च दृश्यन्ते, त इमे पुरुषोत्तमाः । अस्यैव तु सद्बोधस्य, स्वाङ्गीभूता वयस्यकाः॥२२३॥ आद्योऽत्राभिनिबोधोऽयं, वयस्यः पुरवासिनाम् । इन्द्रियानिन्द्रियज्ञानं, जनानां जनयत्यलम् ।। २२४ ॥ द्वितीयः पुरुषो भद्र!, प्रसिद्धोऽयं सदागमः । यस्यादेशे स्थितं सर्व, पुरमेतन्न संशयः ॥ २२५ ॥ कार्याणि मत्रयत्वेष, निखिलान्यपि भूभुजाम् । वचःपाटवयुक्तोऽयं, मूकाः शेषा मनुष्यकाः ॥ २२६ ॥ यतः सदागमस्यास्य, दृष्ट्वा वचनकौशलम् । सद्बोधोऽनेन भूपेन, मत्रित्वे स्थापितः पुरा ॥ २२७ ॥ अयं सदागमोऽमीषां, सर्वेषां वत्स! भूभुजाम् । बहिश्च जैनलोकानां, ज्ञेयः परमकारणम् ।। २२८ ।। अनेन रहितं वत्स., न कदाचि-T दिदं बलम् । पुरं चेदं जगत्यत्र, स्वरूपेण प्रकाशते ॥ २२९ ॥ तदेष सर्वकार्याणामुपदेष्टा सदागमः । द्वितीयः पुरुषो वत्स!, प्रधानो-| ॐॐॐॐ ASSES ॥४५२।। Jain Education a l For Private & Personel Use Only Gww.jainelibrary.org Page #457 -------------------------------------------------------------------------- ________________ का उपमितोऽनेन हेतुना ।। २३० ॥ तृतीयोऽवधिनामायं, सद्बोधस्य वयस्यकः । अनेकरूपविस्तारकारकोऽयमुदाहृतः ॥ २३१ ॥ कचिदीर्घ कचि-18|सद्धोधाच. ४-अ. खं, कचित् स्तोकं कचिद्बहु । वस्तुजातं जगत्यत्र, विलोकयति लीलया ॥ २३२ ॥ चतुर्थः पुरुषो वत्स!, मनःपर्यायनामकः । सा वगती: क्षात्करोति वीर्येण, परेषां यन्मनोगतम् ॥ २३३ ॥ मनुष्यलोके नास्त्यत्र, चित्तं तत्तात! किञ्चन । अनेन यन्न दृश्येत, धीमता भाववे॥४५३॥ | दिना ॥ २३४ ॥ पञ्चमः पुरुषो वत्स!, केवलो नाम विश्रुतः । निःशेषज्ञेयविस्तारमेष पश्यति सर्वदा ॥ २३५ ॥ निर्वृतिं नगरी यान्ति, ये जना जैनसत्पुरात् । तेषामेष प्रकृत्यैव, नायकः पुरुषोत्तमः ॥ २३६ ॥ तदेष पञ्चभिर्वत्स!, वयस्यैः परिवारितः । सद्बोधसचिवो लोके, साक्षादिव दिवाकरः ॥ २३७ ॥ प्रकर्षेणोदितं माम!, स सन्तोषमहीपतिः । न दर्शितस्त्वयाऽद्यापि, यत्र मेऽत्यन्त संतोषकौतुकम् ॥ २३८ ॥ ततस्तन्मातुलेनोक्तं, वत्स! योऽयं पुरः स्थितः । संयमस्य स विज्ञेयः, सन्तोषो नात्र संशयः ॥ २३९ ॥ प्रकर्षेणोक्तम्-यस्योपरि समायाता, महामोहादिभूभुजः । विक्षेपेण स सन्तोषो, नैप कि मूलनायकः? ॥ २४० ॥ विमर्शनोदितं वत्स !, नैवायं मूलनायकः । चारित्रधर्मराजस्य, पदातिरिति गृह्यताम् ॥ २४१॥ शूरो नीतिपरो दक्षः, सन्धिविग्रहवेदकः । तेनैष तनपालत्वे, ला नियुक्तो मूलभूभुजा ॥ २४२ ॥ संपूर्णबलसामघ्या, भ्रमतोदामलीलया। अनेन स्पर्शनादीनि, तानि दृष्टानि कुत्रचित् ॥ २४३ ॥ तता | ऽभिभूय तान्येष, स्वमाहात्म्येन निवृतौ । नयति स्म जनं कश्चिदुलेनैषां महीभुजाम ॥२४४॥ ततो विज्ञाय वृत्तान्तमेनं ते जनवा| तेया । महामोहादिभूपालाश्चलिता रणकाम्यया ॥ २४५ ॥ ततस्तैः स्वधिया वत्स!, कल्पितो मूलनायकः । पदातिरपि सन्तोषस्तत्रद | हन्त कारणम् ॥ २४६ ॥ तावन्मात्रं जनो वेत्ति, यावन्मात्रं किलेक्षते । यतः सितोदरोऽपीह, कृष्णः सोऽभिधीयते ॥ २४७ ॥ ॥४५३॥ अनेन स्पैर्शनादीनि, निहतानीति वार्तया । अस्योपरि यथा रोषस्तेषां शेषेषु नो तथा ॥२४८ ॥ सन्तोषमुररीकृत्य, ततो विग्रहवाञ्छया । (राजस्य, पदातिाया, भ्रमतोदामलीलयां महीभुजाम पितो मूलनायकः सोऽभिधी 245 Jain Educat onal For Private Personal Use Only w.jainelibrary.org Page #458 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. ॥ ४५४ ॥ महामोहादयो वत्स !, खपुरेभ्यो विनिर्गताः ॥ २४९ ॥ चित्तवृत्तिमहाटव्यां, रणमेषामनेकशः । संजातं न च संजातौ स्फुटौ जयपराजयौ ॥ २५० ॥ यतः - कचिज्जयति सन्तोषस्तत्रपाठोऽरिसंहतिम् । प्रभवन्ति कचित्तेऽपि महामोहादिभूभुजः ॥ २५९ ॥ एवं च स्थिते - सदा सैन्यद्वयस्यास्य, रुषाऽन्योऽन्यं जिगीषतः । कालो गच्छति पद्माक्ष!, न जाने किं भविष्यति ? ॥ २५२ ॥ स एष दर्शितस्तुभ्यं मया सन्तोषतन्त्रपः । आख्यातञ्चास्य वृत्तान्तो, यत्र तेऽत्यन्तकौतुकम् ।। २५३ ।। या त्वस्य पार्श्वे पद्माक्षी, दृश्यते वत्स ! बालिका । सा निष्पिपासिता नाम भार्याऽस्यैव वरानना ।। २५४ ॥ शब्दरूपरसस्पर्शगन्धेषु सुधियां मनः । निस्तृष्णकं करोत्येषा, रागद्वेषविवर्जितम् ॥ २५५ ॥ लाभालाभे सुखे दुःखे, सुन्दरेऽसुन्दरेऽपि च । तथाऽऽहारादिके जाते, सन्तुष्टिं जनयत्यलम् ॥ २५६ ॥ तदेवं वत्स ! बुध्यस्व निर्विकल्पेन चेतसा । चारित्रधर्मराजोऽत्र, नायकः परमार्थतः ॥ २५७ ॥ अस्य च - यतिधर्मः सुतो ज्यायान्, गृहिधर्मः कनिष्ठकः । मन्त्री सद्बोधनामायं निविष्टो राज्यचिन्तकः ॥ २५८ ॥ महत्तमस्तु विज्ञेयः सम्यग्दर्शन नामकः । सन्तोषस्तनपालोऽयमेवं वत्सावधारय ॥ २५९ ॥ महामोहादयः सर्वे यथा भुवनतापकाः । तथैते वत्स ! विज्ञेया, भुवनाहादकारिणः ॥ २६० ॥ एते हि जगदालम्बा, एते हितविधायकाः । एते समस्तजन्तूनां पारमार्थिकबान्धवाः ॥ २६१ ॥ एते निरन्तसंसारसागरोत्तारकारकाः । अनन्ताहादसन्दोहदायका जगतो मताः ॥ २६२ ॥ चारित्रधर्मराजाद्याः सर्वेऽप्येते नरेश्वराः । सुखहेतव एवात्र, सर्वेषामपि देहिनाम् ॥ २६३ ॥ तदेते स्वाङ्गिकास्तात !, तावदित्थं मयाऽखिलाः । चारित्रधर्मराजस्य, बान्धवास्ते निवेदिताः ॥ २६४ ॥ ये त्वमी वेदिका - ऽभ्यर्णे, वर्तन्ते मण्डपस्थिताः । शुभाशयादयस्तात !, तेऽप्यस्यैव पदातयः ॥ २६५ ॥ अस्यादेशेन कुर्वन्ति, सुन्दराणि सदा जने । एते कार्याणि भूपाला, निर्मिध्यममृतोपमाः ॥ २६६ ॥ किं च - मनुष्या योषितो डिम्भा, ये लोकाः सुखहेतवः । विवर्तन्ते समस्तास्ते, मध्ये Jain Education Itional निष्पिपासिता ।। ४५४ ॥ ww.jainelibrary.org Page #459 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. ॥ ४५५ ॥ Jain Education In मीषां महीभुजाम् ॥ २६७ ॥ ततश्च - असंख्यातजनं वत्स !, पूरितं भूरिभूमिपैः । निःशेषमिदमास्थानं, को हि वर्णवितुं क्षम: ? ॥ २६८ ॥ ततो मयेदं ते वत्स !, समासेन निवेदितम् । गच्छावः साम्प्रतं द्वारे, यदि पूर्ण कुतूहलम् ॥ २६९ ॥ एवं भवतु तेनोक्ते, विनिर्गत्य विलोकितम् । चतुरङ्गं बलं ताभ्यां तदीयं तच्च कीदृशम् ॥ २७० ॥ गाम्भीयौदार्यशौर्यादिनामभिः स्यन्दनैः सदा । प्रेङ्खणघणारावपूरिताशेषदिक्पथम् ॥ २७१ ॥ यशः सौष्ठवसौजन्यप्रश्रयादिमहागजैः । विलसत्कण्ठनिर्घोषसंरुद्धभुवनोदरम् ॥ २७२ ॥ बुद्धिपाटववाग्मित्वनैपुण्यादितुरङ्गमैः । महाद्देषारवापूर्णसत्प्रजाकर्णकोटरम् ॥ २७३ ॥ अचापलमनखित्वदाक्षिण्यादिपदातिभिः । अलब्धगाधविस्तीर्णस्तिमितोदृधिविभ्रमम् ॥ २७४ ॥ चतुर्भिः कलापकम् । ततश्चैवंविधं वीक्ष्य, चतुरङ्गं महाबलम् । प्रकर्षश्चेतसा तुष्टः, प्रोवाच निजमातुलम् ॥ २७५ ॥ यथेष्टमधुना माम!, पूरितं मे कुतूहलम् । यदत्र किञ्चिद्रष्टव्यं तत्सर्वं दर्शितं त्वया ॥ २७६ ॥ तथाहि - दर्शितं भवचक्रं मे, नानावृत्तान्तसङ्कुलम् । महामोहादिवीर्य च, कारणैरपरापरैः ॥ २७७ ॥ विवेकपर्वतश्चायं, दर्शितो मे मनोहरः । निवेदितं च सल्लोकैः, पूर्ण सात्त्विक्रमानसम् ॥ २७८ ॥ शिखरं चाप्रमत्तत्वं, जैनं चेदं महापुरम् । युक्तं महात्मभिर्लोकैर्दर्शितं मम सुन्दरम् ॥ २७९ ॥ तथा चित्तसमाधानो, मण्डपो वेदिका च मे । त्वया निःस्पृहताऽऽख्याता, जीवधीर्थं च विष्टरम् ॥ २८० ॥ वर्णितश्च महाराजः, साक्षात्करणपूर्वकम् । प्रत्येकं वर्णिताः सर्वे, भूपालास्तस्य सेवकाः ॥ २८१ ॥ इवं च दर्शितं रम्यं, चतुरङ्गं महाबलम् । एवं च कुर्वता माम!, नास्ति तद्यन्न में कृतम् ॥ २८२ ॥ जनितः पूतपापोऽहं कृतो बृहदनुग्रहः । कृपापरीतचित्तेन, पूरिता मे मनोरथाः ॥ २८३ ॥ तथापि रमणीयेऽत्र, वस्तुमिच्छामि साम्प्रतम् । दिनानि कतिचिन्माम!, लीलया जैनसत्पुरे ॥ २८४ ॥ किं च-स्थितो मासद्वयं यावत्, सद्विचारपरायणः । पुरे तथा तथा प्राज्ञो जायेऽहं त्वत्प्रसादतः ॥ २८५ ॥ अहं च परमां काठां, नेयो चारित्रपसैन्यं ॥ ४५५ ॥ ninelibrary.org Page #460 -------------------------------------------------------------------------- ________________ ग्रीष्मवर्णन उपमितौ ४ मामेन सर्वथा । अतो जैनपुरे तावत्र त्वं वस्तुमर्हसि ॥ २८६ ॥ ततस्तन्मातुलेनोक्तं, या तवेच्छा प्रवर्तते । तामेष त्वत्सुखाकाड्डी, किं च. ४-प्र. * भनक्ति वशो जनः ? ॥ २८७ ॥ महाप्रसाद इत्युक्त्वा, ततस्तत्रैव सत्पुरे । स्थितो मासद्वयं यावत्स प्रकर्षः समातुलः ॥ २८८ ॥ इतश्च मानवावासे, वसन्तो लवितस्तदा । आदेशेन महादेव्याः, प्राप्तो ग्रीष्मः सुदारुणः ॥ २८९ ॥ यत्र ग्रीष्मे-जगत्कोष्ठकमध्यस्थो, लोह- ४ गोलकसन्निभः । ध्मायते चण्डवातेन, जगद्दाहकरो रविः ॥ २९० ॥ जायते पत्रशाटस्तरूणामलं हीयते देहिनां यत्र देहे बलं, पीयते प्राणिभिर्भूरिधाराजलं शुष्यते चास्यमेषां तृषाऽत्यर्गलम् । दह्यते तीब्रतापेन सर्वो जनः खिद्यते खेदनिर्वेदितं तन्मनो, वान्ति वाताः सतप्ता जगत्तापिनः शुष्कपत्रावलीमर्मराराविणः ॥२९१॥ अपि च-भानोरिव प्रतापेन, संतुष्टं वर्धितं दिनम् । स्वामिनोऽभ्युदये सर्वः, सन्तोषादभिवर्धते।। २९२ ॥ यत्र च विदलिता मल्लिकाः विकसिता जात्यपाटलाः श्यामलितं कुसुमभरेण शिरीषवनं सुभगीभूताश्चन्द्रकिरणाः हृदयदयिता जलाशयाः मनोऽभिरुचिता मौक्तिकहारयष्टयः अतिवल्लभानि विमलहऱ्यातलानि प्रियतमानि चन्दनविलेपनानि अमृतायन्ते तालवृन्तव्यजनकानि सुखायन्ते शिशिरकिसलयकुसुमस्रस्तराः लगन्ति बहिःशरीरनिहिता अपि जनानामन्तर्मानसे चन्दन|जलार्द्रा इति । ततश्चैवंविधे काले, भागिनेयमभाषत । गच्छावः साम्प्रतं वत्स!, स्वस्थानमिति मातुलः ॥ २९३ ॥ प्रकर्षः प्राह गMमने, दारुणोऽवसरोऽधुना । तन्नाहं माम! शक्नोमि, गन्तुमेवंविधेऽध्वनि ॥ २९४ ॥ ततो मासद्वयं तिष्ठ, माम! सन्तापदारुणम् । ये नाहं शीतलीभूते, दिक्चक्रे यामि सत्वरम् ॥ २९५ ॥ किं च-विचारपरयोः स्थानमावयोर्गुणकारणम् । अत्र जैनपुरे माम!, मा मंस्था निष्प्रयोजनम् ॥ २९६ ॥ यतः-मम स्थैर्य भवेदेवं, पुरस्यास्य गुणोत्करे । ततस्तातोऽपि जायेत, मद्गुणादत्र बद्धधीः ॥ २९७ ॥ एवं भवतु तेनोक्ते, ततस्तत्रैव सत्पुरे । तिष्ठतोः प्रावृडायाता, तयोः सा हन्त कीदृशी ॥ २९८ ॥-धनतुङ्गपयोधरभारधरा, लसदु प्रावृह वर्णनं. ॥४५६॥ Jain Education in P udiainelibrary.org Page #461 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-अ. ॥४५७॥ BHASKAR ज्वलविद्युदलङ्करणा । कृतसन्ततगर्जितधीररवा, दृढगोपितभास्करजाररता ।। २९९ ॥ रटदुद्भटदर्दुरखिड्गनरा, चलशुभ्रबलाहकहासपरा। प्रावृड्गिरिकोटरनृत्तशिखण्डिवरा, बहुलोकमनोहररूपधरा ॥ ३०० ॥ सुसुगन्धिकदम्बपरागवहा, बिटकोटिविदारणमोदसहा । इति रूपविला-ला वर्णनं सलसत्कपटा, भुवनेऽत्र रराज यथा कुलटा ॥ ३०१ ॥ अथ तां तादृशीं वीक्ष्य, प्रावृषं हृष्टमानसः । प्रकर्षों गमनोयुक्तः, प्रोवाच | निजमातुलम् ॥ ३०२ ॥ म्यतामधुना माम!, त्वरितं तातसन्निधौ । यतोऽमी शीतलीभूता, वर्तन्ते सुगमाः पथाः ॥ ३०३ ॥ विमर्शेनोदितं वत्स!, मैवं वोचः कदाचन । यतोऽधुना व्यवच्छिन्नौ, विशेषेण गमागमौ ॥ ३०४ ॥ तथाहि-सुच्छन्नगृहमध्यस्थाः, स्वाधीनदयिताननाः । वर्षासु धन्या गण्यन्ते, जनैर्ये न प्रवासिनः ॥ ३०५ ॥ तथाहि-पश्यतु वत्स!-जलपूरितमार्गेषु, पकक्लिन्नेषु गच्छतः । स्खलित्वा पतितानेते, इसन्ति कुटजोत्कराः ॥ ३०६ ॥ निपतद्वारिधारौघहता ये यान्ति पापिनः । देशान्तरेषु तान्मेघो, मारयामीति गर्जति ॥ ३०७ ॥ एवं व्यवस्थिते तात!, मुच्यतां गमनादरः । यथेयन्तं स्थितः कालं, तिष्ठात्रैव तथाऽधुना ॥ ३०८ ॥ किं च-च्छन्नत्र बहुः कालो, न दोषाय गुणावहः । यतः सोऽनुक्षणं वत्स!, जायते तव वृद्धये ॥ ३०९ ॥ एवं भवतु तेनोक्ते, स्वदेशापुनर्मासचतुष्टयम् । स्थित्वा समागतौ गेहे, हृष्टौ स्वस्रीयमातुलौ ॥ ३१० ॥ अथ प्रविष्टौ तौ गेहे, दत्तास्थाने शुभोदये । भार्यायुक्ते च गमः तस्यैव, निकटस्थे विचक्षणे ॥ ३११ ॥ ततो विधाय सद्भक्त्या, प्रणामं विहिताजली । तेषां पुरो निविष्टौ तौ, विनयाच्छुद्धभूतले ॥ ३१२ ॥ बलादुत्थाप्य बुद्ध्याऽसौ, विमर्शः स्निग्धचेतसा । आलिङ्गितः प्रयत्नेन, तद्भ; च पुनः पुनः ॥ ३१३ ॥ प्रकर्षोऽपि समालिङ्ग्य, स्नेहनिर्भरमानसैः । निजाके स्थापितः सर्वैः, परिपाट्याऽतिवल्लभः ।। ३१४ ॥ आघ्रातो मूर्धदेशे च, कुशलं च मुहुर्मुहुः । आ ॥४५७॥ | नन्दोदकपूर्णाक्षैः, पृष्टः सर्वैः समातुलः ॥ ३१५ ।। ततो यथा विनिर्गत्य, गेहाबाह्येषु हिण्डितौ । ततोऽन्तरङ्गदेशेषु, यथा पर्यटितौ पुनः Inn Education For Private Personal Use Only Page #462 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. NCREASOO ॥४५८॥ जडे रसनालोल 5॥ ३१६ ॥ यथा पुरद्वयं दृष्टं, यथा दृष्टा महाटची । विलोकितं यथा स्थान, महामोहादिभूभुजाम् ॥ ३१७ ॥ स्सनामूलशुद्धिश्च, यथा. सम्यग्विनिश्चिता । यथेयं वर्तते पुत्री, रागकेसरिमश्रिणः ॥ ३१८॥ कुतूहलवशेनेव, भवचक्रं यथा गती। निरीक्षितं च तत्सर्व, नानावृत्तान्तसङ्कलम् ।। ३१९ ॥ यथा दृष्टा महात्मानो, विवेकवरपर्वते । चारित्रधर्मराजस्य, यथा स्थानं विलोकितम् ॥ ३२०॥ यथा दृष्टः स सन्तोषो, यञ्च तेन विचेष्टितम् । यच्च कारणमुद्दिश्य, भूरिकालोऽतिवाहितः ।। ३२१ ।। तदिदं तेन निःशेष, विमझेंग पस्फुिटम् । पुरो विचक्षणादीनां, विस्तरेण निवेदितम् ॥ ३२२ ॥ सप्तभिः कुलकम् । इतश्च मांसमचाद्यैालयंस्तामसौ जडः । रसना लोलताघाक्यैन चेतयति किश्चन ॥ ३२३ ।। स तस्या लालने सक्तः, कुर्वाणः कमें गर्हितम् । न पश्यति महापापं, न लज्जा न कुलक्रमम् ।। ३२४ ॥ अन्यदा लोलतावाक्यैर्मद्यविह्वलचेतसा । महाजं मारयामीति, मारितः पशुपालकः ॥ ३२५ ॥ ततश्च तमजारक्षं, पशुभ्रान्त्या निपातितम् ।। निरीक्ष्य लोलतादुःखाजडेनेदं विचिन्तितम् ॥ ३२६ ॥ लालिता रसना नूनं, मांसैर्नानाविधैर्मया । इदं तु मानुषं मांसं, नैव दत्तं कदाचन ॥ ३२७ ॥ ततोऽधुना ददामीदमस्यै पश्यामि यादृशः । अनेन जायते तोषो, रसनायाः सुखावहः ॥ ३२८ ॥ ततः संस्कृत्य तहतं, तेन जाता प्रमोदिता । रसना लोलता तुष्टा, सोऽपि हर्षमुपागतः ॥ ३२९ ॥ भूयश्च लोलतावाक्यैरपरापरमानुषान् । निहत्य भार्यया साध, खादन् जातः स राक्षसः ॥ ३३० ॥ ततो बालजनेनापि, निन्दितो बन्धुवर्जितः । लोकेन परिभूतश्च, स जातः पापकर्मणा ॥ ३३१ ।। अन्यदा लोलतायुक्तो, मनुष्याणां जिघांसया । प्रविष्टश्चौरवद्रात्री, गृहे शूरकुटुम्बिनः ॥ ३३२ ।। ततः प्रसुप्तं तत्सूनुं, गृ-1 हीत्वा निःसरन् बहिः । स दृष्टस्तेन शूरेण, जडः क्रोधान्धचेतसा ॥ ३३३ ॥ ततः कलकलारावं, कुर्वता सह बान्धवैः । तेनास्फोट्य निबद्धोऽसौ, मारितो यातनाशतैः ॥ ३३४ ॥ प्रभाते च स वृत्तान्तः, संजातः प्रकटो जने । तथापि किञ्चिच्छूरस्य, न कृतं जडब M ARC ॥४५८॥ JainEducation For Private Personel Use Only Page #463 -------------------------------------------------------------------------- ________________ विचक्षणविचार SROSC उपमितौन्धु भिः ।। ३३५ ॥ किं तर्हि ?, प्रत्युत्त तैश्चिन्तितं, यदुत्त-शूरेण विहितं सर, यदसौ. कुलदूषणः । आमाकं लाघवोत्पादी, अडः पापो च. ४-प्र. निपातितः ॥ ३३६ ॥ अमुं च जङवृत्तान्तं, मिरीक्ष्य स विचक्षणः । ततश्च चिन्तयत्येवं, मिर्मलीमसमानसः ॥ ३३७ ॥ अये! इह लोके जडस्येदं, रसनालालने फलम् । संजातं परलोके तु, दुर्गतिः संजनिष्यति ।। ३३८ ॥ ततोऽत्यर्थः विरक्तोऽसौ, रसनालालनं ॥४५९॥ प्रति । स्थितो विचक्षणस्तावत् , यावत्तौ समुपागतौ ॥ ३३९ ॥ ततश्च-कथितायां विमर्शन, मूलशुद्धौ सविस्तरम् । रसनां त्यक्तुकामो सौ, पितरं प्रत्यभाषत ।। ३४० ॥ तात! दृष्टविपाकेयं, रसना साम्प्रतं जडे । दुहिता दोषपुजस्य, रामकेसरिमत्रिणः ॥ ३४१ ॥ तदेनामधुना दुष्टां, भार्या दुष्टकुलोद्भवाम् । सर्वथा त्यक्तुमिच्छामि, ताताहं त्वदनुज्ञया ॥ ३४२ ॥ ततः शुभोदयेनोक्तं, भार्येति प्रथिता जने । तवेयं रसना तस्मान्नाकाण्डे त्यागमर्हति ॥ ३४३ ॥ अतः क्रमेण मोक्तव्या, त्वयेयं वत्स! सर्वथा । तदत्र प्राप्तकालं ते, तदाकर्णय साम्प्रतम् ॥ ३४४ ॥ ये ते तुभ्यं महात्मानो, विमर्शेन निवेदिताः । विवेकपर्वतारूढा, महामोहादिसूदनाः ॥ ३४५ ॥ तेषां मध्ये स्थितस्येयं, तदाचारेण तिष्ठतः । दुष्टापि रसना वत्स!, न ते किंचित्करिष्यति ॥ ३४६ ।। तस्मादाका यत्नेन, तं विवेकमहागिरिम् । रसनादोषनिर्मुक्तस्तिष्ठ त्वं सकुटुम्बकः ॥ ३४७ ॥ ततो विचक्षणेनोक्तं, तात! दूरे सः पर्वतः । कथं कुटुम्बसहितस्तत्राहं गन्तुमुत्सहे ? ॥ ३४८ ॥ शुभोदयोऽब्रवीद्वत्स!, न कार्य भवता भयम् । विमों यस्य ते बन्धुश्चिन्तामणिरिवातुलः ।। ३४९ ॥ यतोऽस्य विद्यते वत्स!, विमर्शस्य वराखनम् । तद्बलाद्दर्शयत्येष, तमिहैव महागिरिम् ॥ ३५० ॥ प्रकर्षणोदितं तात!, सत्यमेतन्न संशयः । अनुभूतं मयाऽप्यस्य, योगासनविजृम्भितम् ॥ ३५१ ॥ किं बहुना?-यावदेष महावीर्य, न प्रयुङ्क्ते वराखनम् । तावदेव न दृश्यन्ते, ते पर्वतपुरादयः॥३५२ ॥ यदा तु विमलालोकमयं युङ्क्ते तदजनम् । तदा सर्वत्र भासमते, ते पर्वतपुरादयः ॥ ३५३ ॥ ततो विचक्ष O १ ॥४५९॥ RRENCE Jain Education Interh For Private & Personel Use Only HOMainelibrary.org TH Page #464 -------------------------------------------------------------------------- ________________ विमलालोकलाम: उपमितौ नोको विमों भट! दीयताम् । मह्यं तदुचनं तूर्ण, यद्यस्ति तव तादृशम् ॥ ३५४ ॥ ततोऽनुग्रहबुद्ध्यैव, सादरं प्रतिपादितम् । विच. ४-प्र. चक्षणाय निःशेष, विमर्शेन तदञ्जनम् ॥ ३५५ ॥ ततस्तदुपयोगेन, क्षणादेव पुरःस्थितम् । विचक्षणेन यदृष्ट, तदिदानीं निबोधत ॥३५६॥ यत्तलोकशताकीण, पुरं सात्त्विकमानसम् । यश्चासौ विमलस्तुङ्गो, विवेको नाम पर्वतः ॥ ३५७ ॥ यच्च तच्छिखरं रम्य॥४६॥ मप्रमत्तवनामकम । यञ्चोपरिष्टात्तस्यैव, निविष्टं जैनसत्पुरम् ॥ ३५८ ॥ ये च लोका महात्मानः, साधवस्तन्निवासिनः । यश्च चित्तसमाधानो. मध्यस्थस्तत्र मण्डपः ।। ३५९ ।। या च नि:स्पृहता नाम, वेदिका तत्र संस्थिता । तस्याश्वोपरि यच्चारु, जीववीर्य महासनम् IMBाचारित्रधर्मराजश्व, परिवारविवेष्टितः।ये च तस्य गुणाः शुभ्रा, ये च तेषां महीभुजाम् ॥ ३६१ ॥ तदिदं भो महाराज!, तदानीं नरवाहन विचक्षणेन निःशेष, साक्षादेवावलोकितम् ॥३६२॥ षभिः कुलकम् । ततश्च भो भो महानरेन्द्र नरवाहन! स विचक्षणः सहैव मोदन पित्रा युक्त एव तया निजचारुतया मात्रा आलिङ्गित एव तया प्रियभार्यया बुद्ध्या सहित एव तेन श्वशुर्येण विमर्शन अन्वित एव वक्षःस्थलशायिना तेन प्रकर्षण प्रियतमतनयेन समुपेत एव वदनकोटरवने वर्तमानया रसनाभार्यया सर्वथा सकुटुम्बक एव देवनाका नोलता दासचेटर्टी परित्यज्य निराकृत्य च परुषक्रियया संप्राप्य गुणधरनामानमाचार्य प्रत्रजितः, तेन स्थितस्तेषां जैनपु रनिवासिनां भगवतां साधूनां मध्ये किलाहं प्रव्रजित इति मन्यमानः, ततः शिक्षितः समस्तोऽपि तेन तेषामाचारो निषेवित: परमभक्त्या IM विसर्जिता सा रसना सर्वथा विहिताऽत्यर्थमकिश्चित्करी, ततः स्थापितस्तेन गुरुणा निजपदे स विचक्षणः, स चान्यत्रापि दृश्यमानः परमार्थतस्तत्रैव विवेकगिरिशिखरवासिनि जेनपुरे द्रष्टव्यः । यतो भो महाराज नरवाहन! स विचक्षणोऽहमेव विज्ञेयः, एते च ते महात्मानः साधवो मन्तव्याः, ततो महाराज! यद्भवद्भिरभ्यधायि यदुत-किं ते वैराग्यकारणमिति तदिदं मम वैराग्यकारणं, इयं चे विचक्षणप्रव्रज्या ॥४६॥ Jain Education in For Private & Personel Use Only jainelibrary.org Page #465 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. ॥४६१॥ दृशी मदीया प्रव्रज्येति । एवं च व्यवस्थिते-भार्यादोषेण यो नाम, प्रव्रज्यां समुपागतः । न च साऽपि परित्यक्ता, सर्वथा येन पापिनी ॥ ३६३ ॥ यश्च पालयतेऽद्यापि, कुटुम्ब तदवस्थितम् । तस्य मे कीदृशी नाम, प्रव्रज्या भूप! कथ्यताम् ? ॥ ३६४ ॥ तथापि ते महा-13 राज!, यन्ममोपरि गौरवम् । तर्कयन्नपि तत्राहं, न जाने बत कारणम् ॥३६५॥ यतः-सदोषेऽपि गुणारोपी, जगदाहादकारकः । किमेषोऽचिन्त्यसौन्दर्यः, सजनप्रकृतेर्गुणः ॥३६६॥ तथाहि-नूनमेषा सतां दृष्टिश्चापयष्टिरपूर्विका । अकारणेऽपि या नित्यं, गुणामारोपपरायणा ॥ ३६७ ॥ किंवा भुवनवन्द्यस्य, गुणोऽयं हतविद्विषः । अस्यैव जैनलिङ्गस्य, यत्रैते संस्थिता वयम् ॥ ३६८ ॥ तथाहि सुरेन्द्रा अपि वन्दन्ते, तं भक्तिभरपूरिताः । करस्थं यस्य पश्यन्ति, जैनेन्द्र लिङ्गमजसा ॥ ३६९ ॥ किं चान्यत्कारणं किञ्चिद्गृहस्थाचारधारकः । येनेदृशोऽपि ते राजन्नई दुष्करकारकः ॥ ३७० ॥ एवं च वदति भगवति विगलितमदचेतसि विचक्षणसूरौ नरवाहनराजेन चिन्तितं-अहो निजचरितकथनेन भगवता जनितो मे मोहविलयः अहो भगवतां वचनविन्यासः अहो विवेकित्वं अहो मय्यनुप्रहपरता अहो दृष्टपरमार्थतेति, विज्ञातश्च मया सर्वस्यास्य भगवद्भाषितस्य गर्भार्थः, ततोऽभिहितमनेन–भदन्त! यादृशं लोके, संपन्न ते कुटुम्बकम् । अधन्यास्तादृशं नूनं, प्राप्नुवन्ति न मादृशाः ॥ ३७१ ॥ इदं च पोषयन्नत्र, जैनलिङ्गे च संस्थितः । भदन्त ! भगवा-1 नेव, गृहस्थो भवतीदृशः ।। ३७२ ॥ अन्यच्च-कृताऽकिञ्चित्करी येन, रसनाऽपि महात्मना । अत्यन्तदुर्जया लोके, लोलता च निराकृता ॥ ३७३ ।। महामोहादिवर्ग च, जित्वा यो जैनसत्पुरे । स्थितोऽसि साधुमध्यस्थः, कुटुम्बसहितो मुने! ॥ ३७४ ॥ स चेत्त्वं न भवस्यत्र, हन्त दुष्करकारकः । कीदृशास्ते भवन्त्यन्ये, ब्रूहि दुष्करकारकाः ॥३७५॥ यश्चायं तव संपन्नो, वृत्तान्तो जगदद्भुतः । एत- द्वृत्तान्तयुक्ता ये, ते वन्द्याः प्रतिभान्ति मे ॥ ३७६ ॥ तद्भदन्त ! किमेतेषां, साधूनामयमीदृशः । संपन्न एव वृत्तान्तः, किंवा नेति AKASKAR ॥४६१॥ JainEducation For Private Personal Use Only ब jainelibrary.org Page #466 -------------------------------------------------------------------------- ________________ उपमिती च. ४-प्र. आचार्य ॥४६२॥ निवेद्यताम् ॥ ३७७ ॥ ततो विचक्षणेनोक्तं, सर्वेषामयभीरशः। साधूमं भूप! संपन्नो, वृत्तान्तो नास्ति संशयः ॥ ३७८. ॥ अन्यच्च---- संपद्यते तवापीह, वृत्तान्तोऽयं नरेश्वर! । यदि त्वं कुरुषे सद्यो, यादृशं मादृशैः कृतम् ॥ ३७९ ॥ दर्शयामि क्षणेनैव, वं विवेकमहागि| रिम् । ततस्त्रजायते तेऽत्र, स्वयमेव कुटुम्बकम् ।। ३८० ॥ ततश्च-महामोहादिवर्ग: च, स्वयमेव विजेष्यसि । लोलतां च निराकृत्य, रंस्यसे साधुमध्यगः ॥ ३८१ ॥ ततो भगवतो वाक्यमाकयेदं मनोरमम् । स्वचित्ते चिन्तयत्येवं, नरवाहनपार्थिवः ।। ३८२ ॥ अहो भगवता प्रोक्तमिदमत्र परिस्फुटम् । य एवोत्सहते दोा , तस्यैव प्रभुता करे ॥ ३८३ ॥ ततो भागवतीं दीक्षा, गृहाण किल भूपते! । तव संपद्यते येन, संपन्नं यत्तु मादृशाम् ॥ ३८४ ॥ अहो भगवता चारु, ममादिष्टं महात्मना । गृहाम्येवाधुना दीक्षामिति चित्तेऽवधारितम् ॥ ३८५ ॥ ततो विघटितानिष्टदुष्टपापाणुसञ्चयः । अवोचत गुरुं नत्वा, स राजा नरवाहनः ।। ३८६ ॥ भदन्त ! यदि मे काचिद्विद्यते योग्यतेदृशी । ततः करोम्यहं ताहा , कृतं यादृग् भवादृशैः ॥ ३८७ ॥ किं चानेन!-दीयतां जिनदीक्षा मे, |क्रियतां मदनुग्रहः । ततो युष्मत्प्रसादेन, सर्व चारु भविष्यति ॥ ३८८ ॥ सूरिणाऽभिहितं भूप!, सुन्दरस्ते विनिश्चयः । युक्तमेतद्धि भव्यानां, कृत्यमेतद्भवादृशाम् ॥ ३८९ ॥ नूनं मदीयवाक्यस्य, सद्भावार्थोऽवधारितः । संजातस्तेन ते भूप!, महोत्साहोऽयमीदृशः ॥ ३९० ॥ तथाहि-तादृक्षु वलामानेषु, महामोहादिशत्रुषु । को वा नाश्यते दुर्ग, सुक्षेमं जैनसत्पुरम् ? ॥ ३९१ ॥ निश्चिन्तो गृहवासेऽत्र, को वा दुःखौघपूरिते? । आसीत विदिते जैने, सत्पुरे सुखसागरे ।। ३९२ ॥ अलं कालविलम्बेन, सजन्नत्र महाभये । एवं ते ज्ञाततत्त्वस्य, युक्तमत्र प्रवेशनम् ॥ ३९३ ॥ ततो भागवतं वाक्यं, श्रुत्वा संतुष्टचेतसा । तदेतश्चिन्तितं राज्ञा, दीक्षाग्रहणकाम्यया ॥ ३९४ ॥-राज्ये कं स्थापयामीति, को का योग्योऽस्य मत्सुतः । ततो विस्फारिता दृष्टिनीलाब्जदललासिनी ॥ ३९५ ॥ अथागृही ARUN SAMSASUR ॥४६२॥ VIR Jain Education a l For Private Personal Use Only Niww.jainelibrary.org Page #467 -------------------------------------------------------------------------- ________________ उपमिती च. ४-अ. ॥४६३॥ ते तसङ्केते!, तदाऽहं रिपुदारणः । तथा निषण्णसत्रैव, निर्भाग्यो रोरखपकः ॥ ३९६॥ इतश्च-शोऽप्यसौ शरीरेण, क्या तातस्य प- रिपदार श्यतः । पुण्योदयो वयस्यो मे, मन्वक् सस्फुरतां गतः ॥ ३९७ ॥ ततश्च दृष्टो निरीक्ष्यमाणेन, तातेचामलचेतसा । ततो मां वीक्ष्य प्रणव रातातस्य, पुनः प्रत्यागवं मनः ॥३९८॥ चिन्तितं च ततस्तेन, स एष रिपुदारणः । मया बहिष्कृतो गेहातपस्वी शोच्यतां गतः ॥३९९॥5॥ ज्याभिहा हा मयेदं नो चारु, कृतं यत्सुतभर्त्सनम् । विषवृक्षोऽपि संवर्ध्य, स्वयं छेत्तुमसाम्प्रतम् ॥ ४०॥ तदिदं प्राप्तकालं. मे, तथेदं । षेक जनकोचितम् । इदमेव सतां युक्तमिदं दुष्कृतशोधनम् ॥ ४०१॥ यदुत-एनं राज्येऽभिषिञ्चामि, संपूज्य रिपुदारणम् । ततश्च कृतकत्योऽहं, दीक्षा गृहामि निर्मलाम् ॥ ४०२ ॥ भद्रेऽगृहीतसङ्केते !, तथाऽहं दोषपुलकः । तातस्य तादृशं चित्तं, तत्रेदं हन्त कारणम् ॥ ४०३ ॥ नवनीतसमं मन्ये, सुकुमारं सतां मनः । तत्पश्चात्तापसम्पर्काद्, द्रवत्येव न संशयः ॥ ४०४॥ आत्मा स्फटिकशुद्धोऽपि, सदोष प्रतिभासते । परस्तु दोषपुञ्जोऽपि, निर्मलोऽमलचेतसाम् ॥ ४०५॥ परोपकारसाराणां, कारणेऽपि च निष्ठुरम् । कृतं कर्म | करोत्येव, पश्चात्तापं महाधियाम् ॥ ४०६ ॥ ततश्चाहूय तातेन, निजोत्सङ्गे निवेशितः । तदाऽहं प्रश्नितश्चेत्थं, सूरिर्गद्गदभाषिणा ॥४०७॥ भदन्त ! विदितस्सावन्नूनमेष मवादृशाम् । ज्ञानालोकवतां लोके, यादृशो रिपुदारणः ॥ ४०८ ॥ तदस्म सत्कुले जन्म, सामग्रीयं मनोहरा । संजाता किं पुनर्जातं, तादृशं चरितं पुरा? ॥४०९ ॥ सूरिणाऽभिहितं भूप!, न दोषोऽस्य तपखिनः । शैलराजमृषावादावस्य सर्वस्य कारणम् ॥ ४१०॥ तातेनोक्तं अनर्थसार्थहेतुभ्यां, भदन्तेह कदा पुनः । आभ्यां पापवयस्याभ्यां, वियोगोऽस्य भविष्यति ॥ ४११ ॥ सूरिराह-महाराज!, वियोगोऽद्यापि दुर्लभः । शैलराजमृषावादौ, यतोऽस्यात्यन्तवल्लभौ ॥ ४१२ ॥ कारणेन पुनर्येन, वियोगोऽस्य भविष्यति । भूरिकाले गते तत्ते, संप्रत्येव निवेदये ॥४१३॥ शुद्धाभिसन्धिर्विख्यातो, नगरे शुधमानसे। राजाऽस्ति तस्य ॥ ११॥ उपचन ॥४३॥ Jain Education a l K rjainelibrary.org Page #468 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-प्र. मृदुतास| त्यते कन्ये ॥४६४॥ नरवाहन द्वे भार्ये, वरतावर्यते किल ।। ४१४ ॥ मृदुतासत्यते नाम, तस्य द्वे कन्यके शुभे । विद्येते भुवनानन्दकारिके चारुदर्शने ॥ ४१५॥ साक्षादमृतरूपे ते, ते सर्वसुखदायिके । अत्यन्तदुर्लभे भूप!, मृदुतासत्यते जनैः ॥ ४१६ ॥ एवं च स्थिते-कदाचिदेष ते कन्ये, लप्स्यते रिपुदारणः । तल्लामे च वयस्याभ्यामाभ्यामेष वियोक्ष्यते ॥ ४१७ ॥ यतः-गुणसन्दोहभूते ते, तथेमौ दोषपुखको । तस्मात्ताभ्यां सहावस्था, नानयोभूप! पापयोः ॥ ४१८ ॥ ततः प्रयोजनस्यास्य, कश्चिदन्यो विचिन्तकः । यत्तु तेऽभिमतं भूप!, तदेवाचर साम्प्रतम् ॥ ४१९ ॥ तच्छ्रुत्वाचिन्तयद्राजा, स तदा नरवाहनः । अहो कष्टमहो कष्टं, सूनोर्मम तपस्विनः ॥ ४२० ॥ यस्येदृशौ रिपू | नित्यं, पार्श्वस्थौ दुःखदायिनौ । अहो वराको नैवासौ, यथार्थो रिपुदारणः ॥ ४२१ ॥ ततः किं क्रियतामत्र?, नैवास्त्यस्य प्रतिक्रिया । त्यक्तसङ्गोऽधुनाऽहं तत्करोमि हितमात्मने ।। ४२२।। ततोऽभिषिच्य मां राज्ये, कृत्वा सर्व यथोचितम् । विचक्षणगुरोः पार्श्वे, निष्क्रान्तो नरवाहनः ॥ ४२३ ।। ततश्च-विवेकशिखरस्थोऽपि, स विचक्षणसूरिणा । सार्ध बाह्येषु देशेषु,विजहार महामतिः ॥ ४२४॥ ममापि राज्ये संपन्ने, लब्धावसरसौष्ठवौ । शैलराजमृषावादी, नितरामभिवर्धितौ ॥ ४२५ ॥ तृणतुल्यं जगत्सर्व, पश्यामि सुतरां ततः । जलगण्डूषसंकाशमनृतं प्रतिभाति मे ॥ ४२६ ॥ एवं च-खिङ्गैरुत्प्रास्यमानस्य, निन्द्यमानस्य पण्डितैः । तुष्टस्य धूर्त्तवचनैरलीकैश्चाटुकर्मभिः ॥ ४२७ ॥ पुण्योदयस्य माहात्म्याद्राज्यं पालयतो मम । गतानि कतिचिद्भद्रे !, वर्षाणि किल लीलया ॥ ४२८ ॥ इतश्चोप्रप्रतापाज्ञः, सार्वभौमो द्विपंतपः । चक्रवर्ती तदा लोके, तपनो नाम भूपतिः ॥ ४२९ ॥ स सर्वबलसामथ्या, महीदर्शनलीलया । भ्रमंस्तत्र समायातः, पुरे सिद्धार्थनामके ॥ ४३० ॥ ततो विदिततद्वारहं मत्रिमहत्तमैः। हितकारितया प्रोक्तो, विज्ञातनृपनीतिभिः ॥ ४३१ ॥ यदुत-चक्रवर्ती जगज्येष्ठस्तपनोऽयं महीपतिः । सदस्य क्रियतां देव!, गत्वा सन्मानपूजनम् ॥ ४३२ ॥ पूज्योऽयं सर्वभूपानामर्चितस्तव दीक्षा तपनचत्यागमः SESSASS ॥४६४॥ Jain Educatio n al For Private & Personel Use Only Sil Page #469 -------------------------------------------------------------------------- ________________ उपमिती|| पूर्वजैः । विशेषतो गृहायातः, साम्प्रतं मानमर्हति ॥ ४३३ ॥ अहं तु शैलराजेन, विधुरीकृतचेतनः । आध्मातस्तब्धसर्वाङ्गस्तानाभाषे च. ४-प्र. तदेदृशम् ।। ४३४ ॥ यदुत-अरे विमूढाः! को नाम, तपनोऽयं ममाग्रतः । येनास्य पूजनं कुर्यामहं न पुनरेष मे ॥ ४३५ ॥ तदा-| कर्ण्य मत्रिमहत्तमैरुक्तं-देव! मा मैवं वदतु देवः, अस्य हि पूजनमकुर्वता देवेन लवितः पूर्वपुरुषक्रमः परित्यक्ता राजनीतिः प्रलयं ॥४६५॥ नीताः प्रकृतयः समुज्झितं राज्यसुखं परिहापितो विनयः अपकर्णितमस्मद्वचनं भवति, तन्नैवं वदितुमर्हति देवः, क्रियतामस्माकमनुरोधेन तपनराजस्याभ्युद्गमनं देवेनेति वदन्तः पतिताः सर्वेऽपि मम चरणयोः, ततो मृदूभूतो मनाङ् मे शैलराजीयहृदयावलेपनावष्टम्भः, केवलं संज्ञितोऽहं मृषावादेन, ततो मयाऽभिहितं न ममात्र क्षणे चित्तोत्साहः तद्गच्छत यूयं कुरुत यथोचितं अहं तु पश्चादागमिष्यामि, दत्तास्थाने राजनि प्रवेक्ष्यामीति । ततो यदाज्ञापयति देव इति वदन्तो निर्गतास्तपनाभिमुखं मन्त्रिमहत्तमा राजलोकश्च, सन्ति च तस्य तपननृपतेविविधदेशभाषावेषवर्णस्वरभेदविज्ञानान्तर्धानविज्ञातारो बहवश्वरविशेषाः, ततः केनचिच्चरेण विदितोऽयं वृत्तान्तो निवेदितस्तपनाय । इतश्च मत्रिमहत्तमैर्विहिता तपनराजस्य प्रतिपत्तिरुपस्थापितानि महाहप्राभृतानि समावर्जितं हृदयं दत्तं चास्थानं तपननरेन्द्रेण, |पृष्टा रिपुदारणवार्ता, मत्रिमहत्तमैरुक्तं-देव! देवपादप्रसादेन कुशली रिपुदारणः, समागच्छति चैष देवपादमूलमिति । ततो दत्ता ममाह्वायकाः, विजृम्भितौ शैलराजमृषावादी, ततस्ते मयाऽभिहिताः यदुत-अरे वदत तान् गत्वा, सर्वान्मत्रिमहत्तमान् । यथाकेनात्र प्रहिता यूयं, दुरात्मानो नराधमाः ॥ ४३६ ॥ ततो मया नागन्तव्यमेव, तूर्णमागच्छत यूयं, इतरथा नास्ति भवतां जीवितमिति । तदाकर्ण्य गतास्तत्समीपमाबायकाः, निवेदितं मबिमहत्तमानां मदीयवचनं, ततस्ते तत्रास्थाने सर्वे लोकाः सत्रासाः सोद्वेगा नष्टजीविताशाः परस्पराभिमुखमीक्षमाणा अहो रिपुदारणस्य मर्यादेति चिन्तयन्तः किमधुना कर्तव्यमिति विमूढाः सर्वेऽपि मदीयम रिपृदारणचेष्टा ॥४६५॥ 24 Jain Education in For Private Personal Use Only Jainelibrary.org Page #470 -------------------------------------------------------------------------- ________________ उपमिती च. ४-प्र. ॥४६६॥ निमहत्तमाः लक्षितास्तपननरेन्द्रेण, ततोऽभिहितमनेन भो भो रेका धीरा! भवत मा, भैषुनें दोषोऽयं भवतां प्रतीवं. मे रिपुदारणस्य शीलं ततोऽहं स्वयमेव तेन भलिष्यामि, केवलं भवद्भिरवस्तुनिर्बन्धपरैर्न भाव्यं मोक्तव्यस्तस्योपरि स्वामिबहुमानः नोचितोऽसौ राजलक्ष्म्याः न योग्यो युष्मद्विधपदातीनाम् । तथाहि शुभ्ररूपाणां, रतानां शुद्धमानसे । न जातु राजहंसाना, काको भवति नायकः ॥ ४३७ ॥ तन्मुञ्चत सर्वथा तस्योपरि स्नेहभावं, ततो मयि विरक्तत्वात्तेषामविहितं सर्वैरपि यदाज्ञापयति देव इति । ततोऽभिहितस्तपनराजेन योगेश्वरनामा तन्त्रवादी कर्णे दुत-गत्वा तस्येदमिदं कुरुष्वेति, योगेश्वरेणोक्तं यदाज्ञापयति देवः, ततः समागतो मत्समीपे सह भूरिराजपुरुषोंगेश्वरः, दृष्टोऽहं कृतावष्टम्भः शैलराजेन समालिङ्गितो मृषावादेन परिवेष्टितश्चोसासनपरैर्बहिरङ्गैः खिड्गलोकैः, ततः पुरतः स्थित्वा तेन योगेश्वरेण तत्रवादिना प्रहतोऽहं मुखे योगचूर्णमुष्ट्या, ततोऽचिन्त्यतया मणिमौषधीनां प्रभावस्य तस्मिन्नेव क्षणे संजातो मे प्रकृतिविपर्ययः संपन्नं शून्यमिव हृदयं प्रतिभान्ति विपरीता इवेन्द्रियार्थाः क्षिप्त इक महागहरे न जानाम्यात्मस्वरूपं, तपनसत्कोऽयं योगेश्वर इति भीतो मदीयः परिवारः स्थितः किंकर्तव्यतामूढो मोहितश्च तेन योगशक्त्या, ततो विहितभृकुटिना आः पाप! दुरात्मन्नागच्छसि त्वं देवपादमूलमितिवदता ताडितोऽहं वेत्रलतया योगेश्वरेण संपन्नं मे भयं मतो दैन्यं पतितस्तच्चरणयोः, अत्रान्तरे नष्टोऽसौ मद्वयस्यः पुण्योदयः तिरोभूतौ शैलराजमृषाबादौ, ततः संज्ञिता योगेश्वरेणात्ममनुष्यकाः, ततोऽहं क्षणेनैव संजातोन्मादो वेदयमानस्तीब्रमन्तस्तापं विहितस्तैः पुरुषैः यथाजातः कृतः पञ्चजटो विलिप्तो भूत्या चर्चितो माषपुण्ड्रकैः, प्रवृत्तास्ते तालारवं कर्तु, समवतारितोऽहं रासमध्ये । स्तो मां नाटयन्तः प्रारब्धास्ते मनुष्यात्रितालकं रासं दातुं, कथम् ?-यो हि गर्वमविवेकभरेण करिष्यते, बाधकं च जगतामनृतं च वदिष्यते । नूनमन्न भव एव स तीव्रविडम्बना, प्राप्न-15 SAUSOSASSASSIC AUSAMOSTS योगेश्वर गमनं रिपुदारणविडम्बना ॥४६॥ Jain Educationnaigoal For Private Personal use only Iww.jainelibrary.org Page #471 -------------------------------------------------------------------------- ________________ H उपमितौ च. ४-अ. रिपुदारणविडम्बना ॥४६७॥ वीत निजपापभरेण भृशं जनः ।। ४३८ ॥ ध्रुवकः। एवं च सोल्लासमुद्रायन्तस्ते वल्पमानाः कुण्डकमध्ये मां कृत्क विजम्भितुं प्रवृत्ताः, ततोऽहं पतामि तेषां प्रत्येकं पादेषु नृत्यामि हास्यकरं जनानां समुल्लसामि तेषूलसमानेषु वदामि च तालाः, ततस्त्रैरभिहितं पश्यतेह भव एव जनाः कुतूहलं, शैलराजवरमित्रविलासकृतं फलम् । यः पुरैष गुरुदेवगणानपि नो नतः, सोऽय वासचरणेषु नतो रिपुदारणः ४३९ ॥ पुनर्बुवक:-'यो हि गर्वमविवेकभरेण करिष्यत' इत्यादि । ततो ममापि मुखं स्फुटित्वेदमागतं । यदुत-शैलराजवशवर्तितया निखिले जने, हिण्डितोऽहमनृतेन वृथा किल पण्डितः । मारिता च जननी हि तथा नरसुन्दरी, तेन पापचरितस्य ममात्र विडम्बनम् ।। ४४० ॥ पुनर्बुवक:--'यो हि गर्वमविवेकभरेण करिष्यत' इत्यादि । ततो रासदायकाः प्रोक्ता बिवितपूर्ववृत्तान्तेन योगेश्वरेणअरे रे एवं मायत, इदं च कुरुत-योऽत्र जन्ममतिदायिगुखनवमन्यते, सोऽत्र दासचरणाप्रतलैरपि हन्यते । यस्त्वलीकवचनेन जनानुतापयेत् , तस्य तपननृप इत्युचितानि विधापयेत् ॥४४१॥ पुनर्बुवक:-'यो हि गर्व'मित्यादि । ततश्चेदं गायन्तस्ते गाढं पार्णिप्रहारैर्मा निर्दयं चूर्णयितुं प्रवृत्ताः, ततो निविडलोहपिण्डैरिव समकालं निपतद्भिरेतावद्भिः पादैर्दलितं मे शरीरं विमूढा गाढतरं मे चेतना, तथापि ते राजपुरुषा नरकपाला इव मम कुण्डकान्निःसारमयच्छन्तस्तवैवोल्ललमाना मां बलादाखेटयन्तत्रितालकं रासं ददमाना एव प्राप्तास्तपननरेन्द्रास्थानं, दर्शितं तत्र विशेषतस्तत्प्रेक्षणकं, प्रवृत्तं प्रहसनं, ईदृशस्यैव योग्योऽयं दुरात्मेति संजातो जनवादः । ततो योगेश्वरेण रासकदायकमध्ये खित्वाऽभिहितम् यथा-नो नतोऽसि पितृदेवगणं न च मातरं, कि हतोऽसि ? रिपुदारण! पश्यसि कातरम् । नृत्य नृत्य विहिवाहति देवपुरोऽधुना, निपत निफ्त चरणेषु च सर्वमहीभुजाम् ॥ ४४२ ॥ पुनर्भुवक:-'यो हि गर्वमविवेकभरेण करिष्यत' इत्यादि । ततोऽसुम्बादशेत्र जीवितायेव व दैन्यमुररील नातितोऽनेकथा, पतितोऽन्खजानामपि चरणेषु, संजातश्वावस्तुभूतः, CSCAMLCOMSASUR ॥४६७ Jain Education ldhal IN For Private Personal Use Only Kinaw.jainelibrary.org Page #472 -------------------------------------------------------------------------- ________________ उपमितौ च. ४-अ. ॥४६८॥ तपननरेन्द्रेण तु मदीय एव कनिष्ठो भ्राता कुलभूषणो नामाभिषेचितः सिद्धार्थपुरे राज्ये । ततो भद्रेऽगृहीतसङ्केते! तथा तैर्गाढपार्णिप्र रिपुदारहारैर्जर्जरितशरीरस्य मे निपतितमुदरे रक्तं संजातः सन्तापातिरेकः ततो जीर्णा मे सैकभववेद्या गुटिका दत्ता च ममान्या गुटिका है | णस्य भभवितव्यतया, तन्माहात्म्येन गतोऽहं तस्यां पापिष्ठनिवासायां नगर्या महातमःप्रभाभिधाने पाटके, समुत्पन्नः पापिष्ठकुलपुत्रकरूपः, वान्तरस्थितस्तत्रैव त्रयस्त्रिंशत्सागरोपमाणि कन्दुकवदुल्ललमानोऽधस्तादुपरि च वनकण्टकैस्तुद्यमानः, तदित्थमवगाहितो मयाऽतितीव्रतरदुःखभर-12 संक्रमः सागरः । ततस्तत्पर्यन्ते जीर्णायां पूर्वदत्तगुटिकायां दत्ता ममान्या गुटिका भवितव्यतया, तत्तेजसा समागतोऽहं पञ्चाक्षपशुसंस्थाने नगरे। दर्शितस्तत्र जम्बुकाकारधारको भवितव्यतया । एवं च भद्रेऽगृहीतसङ्केते! केलिपरतया तया निजभार्यया भवितव्यतया तस्यां पापिष्ठनिवासायां नगर्यामुपर्युपरि स्थितेषु सप्तसु पाटकेषु तथा पञ्चाक्षपशुसंस्थाने विकलाक्षनिवासे एकाक्षनिवासे मनुजगतो, किंबहुना?, तदसंव्यवः | हारनगरं विहायापरेषु प्रायेण सर्वस्थानेषु जीर्णायां जीर्णायां तस्यामेकभववेद्याभिधानायां कर्मपरिणाममहाराजसमर्पितायां गुटिकायां पुनरपरा-| परां गुटिका योजयन्या अरघट्टघटीयनन्यायेन भ्रामितोऽहमनन्तं कालं प्रतिस्थानमनन्तवाराः, सर्वस्थानेषु च पर्यटतो मे जघन्या जातिनि|न्दितं कुलं अत्यन्तहीनं बलं गर्हितं रूपं निन्द्यं तपश्चरणं आजन्म दारिद्र्यं सततं च मूर्खता अलाभसन्तापदारुणं याचकत्वं सकलजनानिष्टत्वं |च गुटिकाप्रयोगेणैव प्रकटितं भवितव्यतया, तथा जिह्वोत्पाटनं तप्तताम्रपानं मूकत्वं मन्मनत्वं जिह्वोच्छेदमित्यादि च विधापितवती । एवं च वदति संसारिजीवे प्रज्ञाविशालया चिन्तितं-अहो मानमृषावादयोर्दारुणता, तथाहि-तद्वशवर्तिनाऽनेन संसारिजीवेन हारितो ॥४६८॥ मनुष्यभवः प्राप्तास्तत्रैव नानाविडम्बनाः अवगाहितोऽनन्तः संसारसागरोऽनुभूतानि विविधदुःखानि प्राप्तानि गर्हितानि जात्यादीनीति । संसारिजीवः प्राह-ततोऽन्यदा दर्शितोऽहं भवचक्रपुरे मनुष्यरूपतया संजाता मे तत्र मध्यमगुणता ततस्तुष्टा ममोपरि भवित Jain Educational For Private & Personel Use Only mr.jainelibrary.org Page #473 -------------------------------------------------------------------------- ________________ उपमिती च. ४-प्र. SANSKR *5*64-6555549१० व्यता, आविर्भावितस्तया पुनरपि स सहचरो मे पुण्योदयः, ततोऽभिहितमनया–आर्यपुत्र! गन्तव्यं मनुजगतौ भवता वर्धमानपुरे, स्थातव्यं तत्र यथासुखासिकया, अयं च तवानुचरः पुण्योदयो भविष्यति, मयाऽभिहितं यदाज्ञापयति देवी, ततो जीर्णायां प्राची-| नगुटिकायां दत्ता पुनरेकभववेद्या सा ममापरा गुटिका भवितव्यतयेति ॥ भवगहनमनन्तं पर्यटद्भिः कथञ्चिन्नरभवमतिरम्यं प्राप्य भोटू भो मनुष्याः!। निरुपमसुखहेतावादरः संविधेयो, न पुनरिह भवद्भिर्मानजिह्वाऽनृतेषु ॥४४३॥ इतरथा बहुदुःखशतैर्हता, मनुजभूमिषु है लब्धविडम्बनाः । मदरसानृतगृद्धिपरायणा, ननु भविष्यथ दुर्गतिगामुकाः ॥४४४॥ एतन्निवेदितमिह प्रकटं मया भो!, मध्यस्थभावम-19 वलम्ब्य विशुद्धचित्ताः । मानानृते रसनया सह संविहाय, तस्माजिनेन्द्रमतलम्पटतां कुरुध्वम् ॥ ४४४ ।। इत्युपमितिभवप्रपञ्चायां कथायां मानमृषावादरसनेन्द्रियविपाकवर्णनस्तुरीयः प्रस्तावः समाप्तः॥४॥ I -5 इति श्रीमत्सिद्धर्षिसाधुविरचितायामुपमितिभवप्रपञ्चकथायां ___ चतुर्थः प्रस्तावः समाप्तः॥ उ.भ.३९॥ इति श्रेष्ठि देवचन्द्र लालमाई जैनपुस्तकोदारे ग्रन्थाङ्कः ४६. CK- Jain Education in GAlinelibrary.org Page #474 -------------------------------------------------------------------------- ________________ AARAARAA // इति श्रीमत्सिद्धर्षिसाधुविरचितायामुपमितिभव प्रपञ्चकथायां चतुर्थः प्रस्तावः समाप्तः॥ इति श्रेष्टि देवचन्द्र लालभ्रात जैनपुस्तकोद्धारे ग्रन्थाङ्कः 46. For Private Personal Use Only