Book Title: Yogashastram Part_3
Author(s): Hemchandracharya, Jambuvijay, Dharmachandvijay
Publisher: Jain Sahitya Vikas Mandal
Catalog link: https://jainqq.org/explore/600014/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ योगशास्त्रमसिम्पूर्णम् तृतीयो विभाग रातो सत्यप्रकाश यायल Jain Education Intemational Page #2 -------------------------------------------------------------------------- ________________ Jain Kom योगशास्त्रा प्रणेता कलिकालसर्वज्ञ श्री हेमचंद्रसूरीश्वरजी महाराज तथा परमार्हत गुर्जरेश्वर कुमारपाल भूपाल श्री हेमचन्द्रसूरीश्वरजी महाराजनो जन्म : विक्रम संवत् 1945 कार्तिक शुक्ल पूर्णिमा, शनिवार स्वर्गवास : विक्रम संवत् 1229 . Page #3 -------------------------------------------------------------------------- ________________ पूज्यपाद संघस्थविर आचार्य भगवान श्री विजयसिद्धिसूरीश्वरजी महाराजना पट्टालंकार पू. पा. A. म. श्री विजयमेघमूरीश्वरजी महाराजना शिष्य पूज्य गुरुदेव मुनिराज श्री भुवनविजयजी महाराज. जन्म : वि. सं. 1951 श्रावण बदि 5, ता. 10-8-1895 शनिवार, मांडल दीक्षा : वि. सं. 1988 जेठ यदि 6, ता. 24-6-1932 शुक्रवार, अहमदाबाद स्वर्गवास : वि. सं. 2015, माघ शुदि 8, ता. 16-2-1959 सोमवार, श्री. शंखेश्वरजी तीर्थ. For Private Personal use only Page #4 -------------------------------------------------------------------------- ________________ परमात कुमारपाल भूपालप्रार्थनया कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं स्वोपशवृत्तिविभूषितम् योगशास्त्रम् [ सम्पूर्णम् ] तृतीयो विभागः [ पञ्चमप्रकाशतो द्वादशप्रकाशं यावत् ] सम्पादकः पूज्यपादाचार्य महाराजश्रीमद्विजयसिद्धिसूरीश्वर पट्टालङ्कारपूज्यपादाचार्य महाराजश्रीमद्विजयमे घसूरीश्वर शिष्यपूज्यपादमुनिराज श्रीभुवन विजयान्तेवासी मुनि जम्बूविजयः सहायक : --मुनि धर्मचन्द्र विजयः प्रकाशकम् -- जैन साहित्य विकास मण्डल, बम्बई - 56. Page #5 -------------------------------------------------------------------------- ________________ अनुक्रमः स्वोपक्ष ग्रन्थानु पृष्ठानि प्रकाशक: चन्द्रकान्त अमृतलाल दोशी, मे. ट्रस्टी-जैन साहित्य विकास मंडल, 96-बी, स्वामी विवेकानंद मार्ग, इर्ला, विले-पारले, (पश्चिम), बम्बई-400 056 विभूषितं योगशास्त्रम् प्रकाशकीय निवेदन प्रस्तावना prA34थनम् (प्राक्कथनम् ) चोगशास्त्र तथा तेनी स्वपज्ञवृत्ति योगशास्त्रतृतीयविभागस्य विषयानुक्रमः सम्पादनोपयुक्त ग्रन्थसूचिः सङ्केतविवरणं ca Publishers : C. A. DOSHI Mg. Trustee-JAIN SAHITYA VIKAS MANDAL. 96-B, S. V. Road, IRLA, Bombay-400 056, India. // 2 // viveka मुद्रणालय, 396, स्वातंत्र्यवीर सावरकर मार्ग, प्रभादेवी, बम्बई-500025 मूल्यं 115 रुप्यकाः वि. सं. 2082 * वीर नि. सं. 2912 * i. स. 1986 * प्रथम संस्करणम्, प्रतयः 750 Jain Education Inter ! GETv.jainelibrary.org Page #6 -------------------------------------------------------------------------- ________________ // 3 // Jain Education Inter प्रकाशकीय निवेदन 'जैन साहित्य विकास maMDaLa'nA संस्थापक अने प्राणरूप अध्यक्ष शेठश्री अमृतलाल कालीदास दोशी, परमेओपकारी मुनिराजश्री भुवनविजयजी महाराजना अतेवासी मुनिश्री जम्मूविजयजी महाराजना संपर्कमां आव्या. धर्मानुराग, स ंशोधन कार्य माटेनी धगश तथा श्रुतभक्तिना समान गुणा ते माटे परस्पर आकर्षणनुं कारण बन्या. जेम जेम ते वच्चे संपर्क वधतो गयो तेम तेम स्वाभाविक ज ग्रंथइआना संशोधन संपादननुं कार्य उत्तरोत्तर विकास पामतुं गयुं. ए विरल व्यक्तिना सहकार जैन धार्मिक साहित्यना क्षेत्रे अनन्य योगदाननुं कारण बन्यो, 'नमस्कार स्वाध्याय (प्राकृत तथा संस्कृत विभागो )', ' सूरिमंत्रकल्पसमुच्चय (बे विभाग )', ' सर्वसिद्धान्तप्रवेशक ' वगेरे उत्तम ग्रंथो प्रकाशित थया. शेठश्री अमृतलालभाईना ध्यान तथा चागना विषयमां स्वाध्याय तथा ते प्रत्येना अनुराग अंगे मुनिराजश्री जम्मूविजयजी महाराज साहेबे प्रस्तावनामां भावपूर्वक उल्लेख कर्यां छे. जैन सिद्धान्त अनुरूप आचार तथा यौगिक क्रियाओनी प्ररूपणा करता एवा भारतीय योगविषयक साहित्यमांथी, जैन समाज जेने माटे सकारण गौरव लई शके तेवा आकर ग्रन्थ तरीके, कलिकालसर्वज्ञ श्री हेमचन्द्राचार्य विरचित सटीक 'yogazAstra'nuM संशोधन करवुं, एवो निर्णय तेओए कर्यां. मुनिराजश्री जम्मूविजयजी महाराज साहेबे आत्मीयभावथी आ कार्यभारना स्वीकार कर्यां. आ संशोधनना फळस्वरूप, अध्यात्म उपनिषरूप स्वपज्ञवृत्ति विभूषित 'चेओगशास्त्र ' जे आ तृतीय विभागना प्रकाशनथी संपूर्ण थई रह्युं छे ते - प्रकांड विद्वान मुनिश्री जम्मूविजयजी महाराज साहेबनी उत्कट साधनानुं उत्तम परिणाम छे. योगसाहित्यरूपी समुद्रनुं मंथन करीने, पराथे जे असभर 'navanIta'nA संचय अत्रे एकत्र थया छे तेनुं ऋण मात्र 'जैन साहित्य विकास मंडळ' ज नहीं पण, जैन समाज वीसरी शके नहीं. आवा पूज्य साधु भगवंतानो सुयोग-सहयोग जे अमारी संस्थाने प्राप्त थया छे ते महापुण्यना उदयथी संभवे che. 8888888888: // 3 // w.jainelibrary.org Page #7 -------------------------------------------------------------------------- ________________ रोगशास्त्र तथा तेनी पत्तवृत्ति जैन-जैनेतर योगशात्रना ग्रंथमां श्रेष्ठ एवा 12 प्रकाश, एना 1008 कलेकमां विस्तार पामेला तथा अनेक ग्रन्थमांथी उद्धत अनेक अवतरणोथी विभूषित, पज्ञवृत्ति सहित आ विशाळकाय ग्रंथने प्रथम विभाग (प्रकाश 1-2, pR0 1-424) वि. सं. 2033 मां प्रकाशित थये, द्वितीय विभाग (प्रकाश 3-4, पृ. 425-968) वि. सं. 2038 मां प्रगट थयो अने हवे आ छेले तृतीय विभाग(प्रकाश 5 थी 12, पृ. 969-1534) नुं प्रकाशन करतां अमे आनंद अनुभवीए छीए. * अनन्य श्रतौपासक विद्वान मुनिराजे दशकाथीय विशेष समय जे ग्रन्थ माटे अखंड परिश्रममां सुव्यतीत कर्यो छे तेना प्रकाशनथी, शेठश्री अमृतलालभाईनुं स्वप्न हवे साकार थयुं छे, तेथी विशेष उचित अंजलि शेठश्री माटे अन्य कई होई शके ? पूज्य मुनिराजश्री जख्खविजयजी महाराज साहेबने अमारी संस्था प्रत्ये तथा आ प्रकाशक प्रत्ये अपार सदूभाव कायम रह्यो छे ते त्राणुने नम्रतापूर्वक स्वीकारी, अमारी त्रुटिओ तथा मर्यादाओने उदार चित्ते नभावी लेवा माटे तेओश्रीने अमे हृदयपूर्वक आभार मानीए छीए. त', 105, स्वामी विवेकानंद भाग, निवेदक ईरला, विलेपारला (पश्चिम), मुंबई-4000 56, चन्द्रकान्त अमृतलाल दोशी मेनेजींग ट्रस्टी भादरवा वद 1, शुक्रवार ता. 19-8-'86 सासरिशासरफार करी शकाश शशशश शशशश मारा Jain Education Inte w.jainelibrary.org Page #8 -------------------------------------------------------------------------- ________________ पवृत्ति सहित तृतीय श्री ऋषभदेवस्वामिने नमः ॥ श्री शङ्केश्वरपार्श्वनाथाय नमः । / श्री महावीरस्वामिने नमः ॥ श्री गौतमस्वामिने नमः । / आचार्यमहाराजश्रीविजयसिद्धिसूरीश्वरजीपादपनेभ्यो नमः ॥ आचार्य महाराजश्रीविजयमेघसूरीश्वरजीपादपनेभ्यो नमः । / सद्गुरुदेवमुनिराजश्रीभुवनविजयजीपादप भ्यो नमः ॥ सीएल्ल् अस्लम् विभागनी प्रस्तावना योग शास्त्रना प्रस्तावना रररकार कारकिराणा सारा सारा करार परमकृपाळु अनंत उपकारी श्री अरिहंत परमात्मा तथा मारा परमोपकारी सद्दगुरूदेव अने पिताश्री पूज्यपाद मुनिराजश्री भुवनविजयजी महाराजनी परमकृपाथी, परमहंत महाराजा कुमारपालनी विनंतिथी कलिकालसर्वज्ञ आचार्य भगवान श्री हेमचंद्रसूरीश्वरजी महाराजे रचेला स्वपज्ञवृत्तिसहित योगशास्त्रना त्रीजा विभागने अतिप्राचीन ताडपत्रीय pratione आधारे संशोधित-संपादित करीने विविध प्रकारनां सात परिशिष्ट साथे गप्रेमी जगत समक्ष रजु करतां आजे अमने अत्यंत आनंदनो अनुभव थाय छे. विक्रम संवत 2073 मां प्रथम विभागमां पज्ञवृत्ति सहित एगशास्त्रना प्रथम तथा द्वितीय प्रकाश अने विक्रम संवत 2038 मां बीजा विभागमां तृतीय तथा चतुथी प्रकाश प्रकाशित थया छे. आ त्रीजा विभागमां 5 थी 12 सुधीना बाकीना बधा प्रकाश प्रकाशित थाय छे, अने ए रीते आ त्रीजा विभागमां आ ग्रंथ संपूर्ण थाय छे. उपरांत, आ विभागमां विविध प्रकारनां सात परिशिष्ट पण आपेलां छे के जेमां छठ्ठा परिशिष्टमां पुनः प्रारंभना चार प्रकाश पूर्वमहर्षिविरचित अवर्णि तथा विविध तुलनात्मक टिपणे साथे आपेला छे. परिशिष्टनो परिचय हवे पछी आपवामां Avaze. For Private & Personal use only aaaaaaaaaa Jain Education Inter jainelibrary.org Page #9 -------------------------------------------------------------------------- ________________ स्वपज्ञवृत्ति सहित योगशास्त्रना आचार्य भगवानश्री हेमचंद्रसूरीश्वरजी महाराज तथा परमहंत महाराजा कुमारपालनुं नाम समग्र जैन संघमां अत्यंत हितृतीय प्रसिद्ध तथा आदरणीय छे. ते बंनेनुं जीवनचरित्र सक्षेप अथवा विस्तारथी घणुं घणुं ग्रंथोमां वर्णवेलुं छे. विस्तारथी तेनुं वर्णन करवाने अत्यारे अवकाश नथी. आ बंने महापुरुषोनुं संक्षेपमां जीवन चरित्र प्रथम विभागनी प्रस्तावनामां अमे विभागनी आपेलुं छे. जिज्ञासुओए त्यां जोई लेवुं. प्रस्तावना जे जे हस्तलिखित प्राचीन-अतिप्राचीन अनेक ताडपत्रीय ग्रंथने आधारे पज्ञवृत्ति सहित योगशास्त्रनुं संशोधन संपादन करवामां आव्युं छे तेने परिचय प्रथम तथा द्वितीय विभागनी प्रस्तावनामां अमे आपेल छे त्यां जोई ले. II 2 ॥. ःअराआआआआआआआआआअ विषय-- प्रथम तथा द्वितीय विभागमां यम-नियम-आसन आ युगना अंगेनुं वर्णन आवी गयुं छे. हवे आ त्रीजा विभागमां प्राणायाम-प्रत्याहार-धारण-ध्यान आ वेगना अंगेनुं विस्तृत वर्णन छे. पांचमा प्रकाशमां प्राणायाम-कालज्ञाने पायस्वरदय-परकायप्रवेशनुं सुंदर अने अतिविस्तृत वर्णन छे. प्राणायाम विषे अमे घणु ग्रंथमां तपास करी, छतां आवुं सुंदर अने अत्यंत विस्तारवाळुं वर्णन दिगंबराचार्य शुभचंद्रविरचित ज्ञानार्णव सिवाय बीजा केई पण जैन के अजैन ग्रंथमां अमारा जेवामां के सांभळवामां आव्युं नथी. दिगंबराचार्यश्री शुभचंद्रविरचित ज्ञानावमां अमुक अंशे वर्णन जेवा जरूर मळे छे, छतां येगशास्त्र जे विस्तार ते कयां जोवामां आवतो नथी. छा प्रकाशमां प्रत्याहार, धारणा, धारणास्थान तथा धारणाफळनुं वर्णन छे. ध्यानना आगमिक दृष्टिए चार भेद छे-- आर्तध्यान, वैद्रध्यान, धर्मेध्यान तथा शुकलध्यान, आर्त अने द्र अशुभ ध्यान छे, धर्युं अने शुकल शुभ ध्यान छे. धर्मेध्यानना ध्येयरूप पदार्थो चार प्रकारना छे--1 पिंडस्थ, 2 पदस्थ, 3 रूपस्थ, तथा 4 रूपातीत. आ चार प्रकारना दयेयने लीधे, ध्यान पण 1पिंडस्थ, 2 पदस्थ, 3 रूपस्थ, तथा 4 रूपातीत A na aaaaaaaaaaaaaaaaaaaaa II 2 | Jain Education Inte For Private & Personal use only jainelibrary.org Page #10 -------------------------------------------------------------------------- ________________ तृतीय पणवृत्ति सहित येगशास्त्रना य तन्नालोक आ बंने y0 181 तथा पिंडस्थ आदि नाम नामथी ओळखाय छे. विक्रमनी छठ्ठी शताब्दी पूर्वे रचायेला जैन ग्रंथमां आ चार नामे अमारा जेवामां आव्यां नथी. छठ्ठी शताब्दीथी दिगंबर-तांबर ग्रंथोमां आ चार नामे जोवा मळे छे. काश्मीर संस्कृत-ग्रंथावलीमां प्रकाशित थयेला मालिनीविजयेत्तरतन्त तथा तन्नालेकमां आ नामो नजरे पडे छे. मालिनी विजयेत्तरतंत्र तथा तन्नालेक आ बंने विभागनी काश्मीरी शिवमार्गना थानमार्गना प्राचीन ग्रंथ छे. आ बंने ग्रंथोमां पिंडस्थ आदि नामे केवी रीते छे अने त्यां एने शे प्रस्तावना अर्थ अभिप्रेत छे, ए अमे योगशास्त्र pR0 1081 तथा 1082 मां टिप्पणमां ते ते ग्रंथना पाठ साथे जणाव्युं छे. स्कंदपुराणमां उत्तरखंडमां उमामहेश्वर संवादमां गुरूगीतामां कलेक 149--15र मां पण आ चार नाम अने तेनुं वर्णन आवे छे. जुओ सातमुं परिशिष्ट. आ ra74 कलेकनुं अतिसुंदर गुरूगीता नामनुं पुस्तक विक्रम संवत् 1960 मां गुजराती भाषांतर साथे सुरतथी प्रकाशित थयुं छे. सातमां प्रकाशमां पिंडस्थ ध्याननुं स्वरूप जणाववा माटे तेनी अंगभूत पांच धारणाओनुं स्वरूप विस्तारथी वर्णवेलुं छे. कि आडमा प्रकाशमां पदस्थ ध्यानना घणा घणा प्रकारोनुं वर्णन छे. घणा घणा मंत्रना जपनुं तथा यंत्रनुं आमां वर्णन छे. नवमा प्रकाशमां रूपस्थ याननुं तथा दशमां प्रकाशना प्रारंभमां रूपातीत ध्याननुं वर्णन छे. रूपातीत माटे रूपवजित ए शब्द प्रयोग पण वेगशास्त्रमां छे. दिगंबराचार्य अमितगतिविरचित श्रावकाचारमां अरूप शब्दने प्रगट करे छे. धर्यथानना 1 आज्ञाविय, 2 अपायविचय 3 विपाकविचय तथा 4 संस्थानविचय आ चार भेदो आगममां वर्णवेला छे. दशमा प्रकाशमां सातमां कलेकथी आ चार भेदनुं वर्णन शरू थाय छे. अगियारमां प्रकाशमां शुकलध्याननुं विस्तारथी वर्णन छे. अहीं सुधी शास्त्रानुसारे तथा गुरुपरंपरानुसारे योगनुं वर्णन छे. हवे पछी बारेमां प्रकाशमां स्वानुभवने आधारे जे I 3 रोगनुं विशिष्णुस्वरूप आभ श्री हेमचंद्रसूरीश्वरजी महाराजने जणायुं तेनुं विस्तारथी सुंदर वर्णन छे. आमां प्रसिद्ध चोगी Jain Education Intel For Private & Personal use only jainelibrary.org Page #11 -------------------------------------------------------------------------- ________________ पन्नवृत्ति सहित योगशास्त्रना दातीय कविभागनी प्रस्तावना I II aaaaaaaaaaaaSaasBewafael गोरखनाथे रचेला अमनस्कग साथे अमे टिप्पणमां जे तुलना आपी छे ते खास ध्यानमां लेवा जेवी छे. पांचमाथी बारमा प्रकाश सुधीमां, जे जे ध्यानशतक आदि ग्रंथने आधार लईने आभ0 हेमचंद्रसूरीश्वरजी महाराजे ते ते वात जणावी छे ते जणाववा माटे, तथा केटलेक स्थळे ते ते विषयमां ग्रंथमां केवा उलेखे मळे छे ते सरखाववा माटे अमे पुष्कळ टिप्पणो ठाम ठाम आपेलां छे. प्रारंभना सटीक 1 थी 4 प्रकाशनी ते ते ग्रथ साथे तुलना प्रथम तथा द्वितीय विभागमां अमे टिप्पणमां आपेली छे ज. छतां ज्ञानार्णव तथा श्रावकाचार साथेनी तुलना बाकी रही गई हती. ते छठ्ठा परिशिष्टमां टिप्पणमां अमे आपेली छे. ते उपरांत, 1 थी 4 प्रकाशनी स्वपज्ञवृत्तिना घणे अंशेनी तथा चार प्रकाशना मूळना पण कईक कोईक कलेकेनी तुलना बाकी रहेली हती, ते अमे सातमा परिशिष्टमां विस्तारथी आपेली छे. ते उपरांत, सटीक पांचमांथी बारमां प्रकाशनी तुलन पण जे अमारा ध्यानमां आवी ते सातमां परिशिष्टमां आपेली छे. आ परिशिष्ट तथा टिप्पणना परिशीलनथी घणी घणी वाते वाचकोने एक ज स्थळे जाणवा मळशे अने वाचक स्वयमेव सरखामणी करी शकशे. बारमां प्रकाशने अंते, कुमारपाळ महाराजनी प्रार्थनाथी आचार्यभगवान श्री हेमचंद्रसूरीश्वरजी महाराजे आ ग्रंथनी केवी रचना करी छे ते जणावीने ग्रंथनी समाप्ति करी छे. 1 गप्रेमी स्व. शेठ अमृतलाल कालीदास दोशीनुं अमनस्कग ग्रंथ तरफ प्रायः सर्व प्रथम ध्यान गयुं हतुं. तेमणे नमस्कार महामत्रना परम उपासक अने प्रचारक, मारा उपकारी पूज्यपाद पं. श्री. भद्रकविजयजी महाराजने आ वात करी हती. पछी तेओश्रीए मने कह्युं हतुं. तेथी ए ग्रंथ मंगावीने तेमां जे जे भागे मने तुलनीय लाग्या छे ते भागे टिप्पणमां अमे आपी दीधा छे. कारण के आ ग्रंथ आपणे त्यां भाग्ये ज जाणीतुं छे अने मळो पण दुर्लभ छे. गशास्त्र साथे जे जे तुलनीय भागे छे त्यां त्यां-~-~-~~-~आवी अंडरलाइन अमे आपेली che. aaaaaaaaaaaaaaaaaaaaaaaaa | 4 | Jain Education Intel ainelibrary.org Page #12 -------------------------------------------------------------------------- ________________ svApajJavRttisahita yAga zAstranA 11411 Jain Education Inter eeeeeeee सामान्य रीते चार प्रकाशना ज मुख्यतया पडन-पाडनमां प्रचार छे, para'tu ध्यानयोगनी दृष्टिए जोईए ते अतिदुर्लभ अने अतिमूल्यवान सामग्री योगशास्त्रना आ त्रीजा विभागमां 5 थी 12 प्रकाशमां छे. परिशिष्टा--प्रथम तथा द्वितीय विभागमां अमे शुद्धिपत्रक आपेलुं छे ज. छतां ये जे अशुद्धि तेमां जणाववानी रही गई छे ते, तथा त्रीजा विभागमां मुद्रण वखते जे जे अशुद्धि रही गई छे ते स्थाने शुद्ध पाडो जणाववा माटे अमे प्रथम परिशिष्टमां शुद्धिपत्रक आपेलुं छे. सटीक योगशास्त्रना मुद्रना प्रारभ थया त्यारे शां. हुं. A be prationA संस्थाना ( जैन साहित्य विकास मंडळना ) पंडिते नोंधेला पाडभेदो ज अमारा सामे हता, ते पछी संपू. तथा दे. प्रति अमारा पासे आवी हती. आमां जे जे विशिष्ट पाडभेदो अमने जोवा मळ्या ते खीजा परिशिष्टमां आप्या छे. संपू. तथा दे. प्रतिना परिचय अमे खीजा विभागनी प्रस्तावनामां आपेला छे. त्रीजा परिशिष्टमां चोगशास्त्रना मूळना श्लोकोनो अकारादिक्रम आपेला छे. चेथा परिशिष्टमां चागशास्त्र मूळमां उद्धत करेला श्लोकोना अकारादिक्रम उपलब्ध मूळस्थान साथे आपेला छे. पांचमा परिशिष्टमां चेआगशास्त्रस्त्रापन्नवृत्तिमां उद्धृत करेला पाठाना तेना उपलब्ध मूळस्थान साथे अकारादिक्रम आपेला छे. छठ्ठा परिशिष्टमां, चेआगशास्त्रना प्रारंभना चार प्रकाशनी कोईक पूर्वमहषि विरचित अणु आपेली छे. prAra'bhanA चार प्रकाश उपर घणी विस्तृत स्वापन्नवृत्ति छे. परतु जेमने संक्षेपमां आना अर्थ जाणवा होय तेवा अभ्यासीओने उपयोगी थई शके ते माटे भिन्न भिन्न विद्वानोए prAra'bhanA चार प्रकाश उपर संक्षिप्त अवाणु MA रचेली छे. जुदा जुदा हस्तलिखितग्रंथभंडारोमां आ अवकृत्तुइ मळे छे. आ अवयुआइ स्वोपत्तवृत्तिनुं संक्षिप्त स्वरूप ज छे एम कही शकाय. आवी त्रण-चार एएएएएए तृतीय विभागनी प्रस्तावना 114 11 ainelibrary.org Page #13 -------------------------------------------------------------------------- ________________ स्थापज्ञवृत्तिहित याग शास्त्रना ॥ OM । Jain Education Intern 88888 avaci`A अमारा जोवामां आवी छे. आमांथी एक अवसृषुइ' पसंद करीने अमे आ परिशिष्टमां आपेली छे. आ अवनी हस्तलिखित ए प्रतिनो परिचय आ प्रमाणे छेः- आ = लालभाई दलपतभाई भारतीयसंस्कृति विद्यामंदिर - अमदावादनी कागळ उपर लखेली आ प्रति छे. तेना क्रमांक 20838 छे, आमां 1 थी 16 पानां छे, 14 मुं पानुं नथी. पंचपाड प्रति छे. चारे बाजु अवळु लखेली छे, वचमां योगशास्त्र मूळना श्लोको लखेला छे, विक्रम संवत् 1537मां राणुपुर नगरमां देवाक नामना लेखके लखेली छे. सामजयसूरिए पोताना शिष्य पं. Indranandi Nu mATe lakhAvI che. jue pR0 1470, B = A पण उपरना ज ला. द. विद्यामंदिरनी प्रति छे. तेना क्रमांक 23524 छे, आमां 1 थी 12 पानां छे. प्रतिना अंतमां मूळ लेखकथी काई जुदा लेखके नीचे प्रमाणे एक लेआक लखेला छे, जुए पृ 1471-- संविग्नेनान्तिषदा तपगणपतिविजय सेन सूरीन्नाम्। श्रीरामविजयकृतिना चित्कोशे प्रतिरियं मुक्ता ॥ 1 ॥ आ उपरांत, ला. 4. विद्यामंदिरमां नंबर 22473 ( पत्र 1-11), नंबर pa681 ( पत्र 1 थी 16, पंचपाड ), नंबर 10077 ( पत्र 1-42 ), नंबर 10543 (पत्र 1-23), नंबर 9528 (पत्र 1-21), नंबर 26887 ( पत्र 1-19, पंचपाठ ), नंबर 32103 ( पत्र 1-5 अपूणुं ), नंबर 707 (पत्र 1-48 ) एम बीजी पण जुदी जुदी अवरिनी प्रति छे. आ जुदी जुदी अवचार स्वोपवृत्तिने आधारे संक्षेप-अतिसंक्षेप करीने रचायेली छे. चार प्रकाश उपर ज आ अवर अमारा जोवामां आवी छे. आ उपरांत राधनपुरमां सागरगच्छनी पेढीमां रहेला वीरसूरि ज्ञानमंदिरना भंडारनी पण एक संक्षिप्त अवचर अमे जोई छे. आ बधामांथी उपर जणावेली अव अने पसंद करीने अहीं छठ्ठा परिशिष्टमां आपी छे. तेना टिप्पणामां यागशास्त्रना अनेक श्लोकोनी दिगम्बर शुभचंद्राचाय विरचित ज्ञानावना तथा दिगम्बराचार्य अमितगतिविरचित श्रावकाचारना ते ते पाठ आपीने तेनी साथे तुलना दर्शावी छे. 3888888888888 तृतीय विभागनी प्रस्तावना ॥ OM ॥ jainelibrary.org Page #14 -------------------------------------------------------------------------- ________________ तृतीय वि पवृत्ति सहित येगशास्त्रना विभागनी प्रस्तावना । 7 | सातमा परिशिष्टमां, योगशास्त्रना प्रथम चार प्रकाशनी पज्ञवृत्तिमां आवता अनेक श्लेकनी तथा पांचमांथी बारमां प्रकाश सुधीना अनेक कलेकेनी ज्ञानाव आदि ग्रंथ साथे करवानी तुलना जे बाकी हती ते तुलने ते ते ग्रंथाना पाठ साथे आपी छे. उपरांत, विक्रमना नवमां शतकना अंतमां अथवा दशमा शतकना प्रारंभमां दिगंबराचाय जिनसेने रचेला आदिपुराणमांथी, दिगंबरमुनि रामसेन प्रणीत तवानुशासनमांथी, विक्रमना अगियारमा शतकमां दिगम्बराचार्य वसुनंदिविरचित श्रावकाचारमांथी तथा स्कंदपुराणनी गुरूगीतामांथी पण ध्यान आदि अंगेना घणुं घणा श्लेके अमे आ परिशिष्टमां आपेला छे. केईक प्लेके जोतां एम लागे छे के A0 bha0 हेमचंद्रसूरीश्वरजी महाराज सामे आदिपुराणु तथा तवानुशासन पण हतां ध्यान अंगे घणी घणुं उपयोगी सामग्री आ परिशिष्टमां छे. बारमां प्रकाशमां बहिरामा, अंतरात्मा, तथा परमात्मानुं वर्णन आवे छे. दिगंबराचार्य पूज्यपाद देवनंदि (छठ्ठी शताब्दी) विरचित समाधितत्र तथा गी--विरचित परमात्मप्रकाश आदि ग्रंथमां बहिराम आदिनुं वर्णन आवे छे. तेने मळतुं आ वर्णन छे. छतां अमितगतिविरचित श्रावकाचारमां जे अंतरामानुं वर्णन छे ते जुदुं पडे छे. सातमा परिशिष्टमां, तुलना करवा माटे श्रावकाचारने पाठ पण आपेल छे. (जुओ सातमा परिशिष्टमां pR0 14ल्प मां 63-64-65 के). चेथा प्रकाशने अंते वर्णवेला आसन आदिनी घेरंडसंहिता तथा शिवसंहिता साथे तुलना पण आ परिशिष्टमां आपेली छे. पतंजलिना गसूत्र साथे पण केटलीक तुलना आ परिशिष्टमां आपेली छे. विविध टिप्पणो तथा छ-सातमा परिशिष्टमां आपेली तुलनाओ जोतां एक वात स्पष्ट छे के दिगंबराचार्य अमितगतिविरचित श्रावकाचार तथा दिगंबराचार्य शुभचंद्रविरचित ज्ञानाव साथे येगशास्त्र तथा पवृत्तिना केटलाक लेकेनुं शब्दथी अथवा अर्थथी घणुं ज साम्य छे. आमां अमितगतिविरचित श्रावकाचार गशास्त्रथी पूर्वे रचायेलुं छे ए निश्चित छे. कारण के अमितगतिने समय विक्रमनी दशमी तथा अगियारमी शताब्दीमां छे एटले केटलाये वर्णनमां श्रावकाचारनी असर स्पष्ट जणाय छे. श्रावकाचारना पंदर परिच्छेद छे अने तेना कुल 1466 कलेक छे. तेमां विविध रीते श्रावकेना आचारनुं For Private & Personal use only II TI. Jain Education Inter jainelibrary.org Page #15 -------------------------------------------------------------------------- ________________ पक्सवृत्ति सहित थिग शास्त्रना वन छे. ग्रंथकारे एनुं उपासकाचारनाम राखेलुं छे, पण अत्यारे ए श्रावकाचारना नामे प्रसिद्ध छे. ज्ञानावमां 39 प्रकरण छे अने तेना कुल 2229 श्लेक छे. तेना कर्ता शुभचंद्राचार्य छे अने ग्रंथना लखाण उपरथी तेओ महान येगी हता, एम स्पष्ट कितृतीय जणाय छे. ज्ञानावनुं नाम ध्यानशास्त्र पण छे. ज्ञानावमां प्रकरणनी पुपिकामां आवता जूना चोपरी उपासे एवा उलेख उपरथी योगविषयने आ महत्त्वनो ग्रंथ छे ए वात स्पष्ट छे. आमां जुदा जुदा घणा घणा विषयनुं निरूपण छे. विभागनी ज्ञानावना कर्ताने समय विषे ज्ञानाणुंवमां के अन्यत्र केई स्पष्ट उलेख मळतुं नथी. परंतु पाटणना खेतरवसीना पाडाना प्रस्तावना भंडारनी ज्ञानावनी एक प्रति विक्रम संवत 1284 मां लखेली छे, एटले ते पूर्वे ज्ञानावनी रचना शुभचंद्राचार्ये करेली छे ए निश्चित छे. प्रतिना अंतमां आ प्रमाणे पुपिक छे'.31 श्रीमन्नपुर्णा श्रीमदेवारमजीवझाः ... श्री नेमिनो नामजपूत त रवळ ना पत्नी रंजाता का तो "नानि नाम त्रिआ samuWar II" :.. " गृहीतं मुनिपादान्ते तया स्ण्य्तिकाव्र्त्म्। स्वीकृतं च मनःशुद्धया रत्नत्रयमखण्डितम् ॥ 5 ॥ तया कर्मक्षयस्याथै ध्यानाध्ययनशालिने । तपःश्रुतनिधानाय तत्त्वज्ञाय महात्मने ॥ 11 ॥ रागादिरिपुमल्लाय शुभचन्द्राय योगिने। लिखाप्य पुस्तकं दत्तमिदं ज्ञानार्णवाभिधम् ॥ 12 ॥ संवत् 1284 वर्षे वैशाखसुदि 10 शुक्रे गोमण्डले दिगम्बरराजकुलसहस्रकीर्तित ?]स्याथे paM0 केशरिसुतवीसलेन लिखितमिति ॥ शानार्णवपु ॥ स्तं ॥ आ 22 । 8 ॥. नफाकारकीराणा ज्ञात्रिशिक्षक कलाशिक्षालक्षद 1 आ पुपिका सेलापुर (महाराष्ट्र)ना जैन संस्कृति संरक्षक संघ तरफथी जीवराज जैन ग्रंथमालामां (ईस्वीसन 1977मां) प्रकाशित थयेला ज्ञानावमां 701 मा पाने छपायेली छे. तेमांथी जरूर पुरत ज पाक उद्धत करीने अमे अहीं Ape che. I8 | Jain Education Inten For Private & Personal use only ainelibrary.org Page #16 -------------------------------------------------------------------------- ________________ svApajJavRttisahita cAga zAstranA || 9 || Jain Education Inte 8888888888 A पुष्पिकामां ए वात छे (1) आ पुस्तक लखावीने जाहिणीए चागी शुभचंद्रने आप्युं छे, तथा (2) संवत् 1283 मां सहुअकीर्ति माटे पं, वीसले ज्ञानावनुं पुस्तक लख्युं छे. आना उपरथी केटलाक एवी संभावना करे छे के ज्ञानावना कर्ता शुभचंद्राचार्यने ज स. 1284 मां आ पुस्तक लखावीने जाहिणीए अर्पण कर्युं छे, एटले ज्ञानावनी रचना A. श्री. हेमचंद्रसूरिमहाराजना योगशास्त्रने आधारे ज थयेली छे, कारण के A. श्री, हेमचंद्रसूरिजी महाराजना समय विक्रम संवत 1145 थी 1229 निश्चित ज छे अने ज्ञानाव तथा योगशास्त्र अने वृत्तिना अनेक श्लोकमां घणुं ज शाब्दिक तथा आर्थिक साम्य छे, बीजा विद्वानोनुं कहेवुं ए छे के आ यागी शुभचंद्र ज्ञानावना कर्ता शुभचंद्राचार्य ज छे एम नक्की कही शकाय नहि, एक नामना अनेक मुनि होई शके, बीजी ए पण संभावना छे के पुष्पिकानिदिष्ट चेआगी शुभचंद्र ज्ञानावना ज कर्यां शुभचंद्र हाय तो पण सं. 1284 मां सहस्रकीति माटे आ पुस्तक लख्युं छे एना अथ ए होई शके के जाहिणीए घणां वर्षो पूर्वे जे पुस्तक लखावीने शुभचंद्राचार्यने आपेलुं ते ज पुस्तक उपरथी सं. 1284 मां 5. वीसले सहस्रीति माटे कोपी करी आपी छे एटले जुना पुस्तकनी प्रशस्ति पण एमां आवी गइ छे. वस्तुतः ज्ञानावनी रचना सं. 1284 करतां घणी पूर्वेनी छे. कारण के पं, आशाधरे विक्रम संवत 1285 मां जिनयज्ञकल्प' (प्रतिष्ठासारोद्धार ) नामना ग्रंथनी रचना करी छे अने तेमां तेमणे भगवती आराधना उपर मूलाराधनादर्पण नामनी करेली टीकाना उल्लेख कर्यो छे. आ भगवती आराधनानी 1887 गाथानी टीका मूलाराधनानपणमां उ च ज्ञानार्जने विस्तरण एवा उल्लेखथी ज्ञानार्णवना 2186, 2187, 2189, 2190, 2191 2193, 2194 आ श्लोक उद्धृत कर्या छे, एटले विक्रम संवत् 1284 पूर्वे ज विक्रमनी 11 मी शताब्दीना uttarAdha'mAM के 12 मी शताब्दीमां गमे त्यारे ज्ञानावनी रचना थई होवी जोई e, एवा संभव छे. अने ज्ञानावने आधारे अनेक श्लोकानी रचना 1 जिनयज्ञकल्प अमारी सामे नथी. ज्ञानावनी प्रस्तावनामां जिनयज्ञकल्पनी रचनानो संवत् 1285 जणाव्यो छे ते आधारे अमे लख्युं छे, परंतु भगवती आराधनानी प्रस्तावनामां तेना रचना संवत् 1295 जणाव्या छे, तृतीय विभागनी प्रस्तावना ॥ हा jainelibrary.org Page #17 -------------------------------------------------------------------------- ________________ पवृत्ति सहित तृतीय विभागनी प्रस्तावना योग शास्त्रना ॥ 10 | येगशास्त्रमां करवामां आवी छे. ज्ञानावनी प्रस्तावनामां छे. केलासचंद्रजी शास्त्री तथा पं. बालचंद्रजी शास्त्रीए विस्तारथी आ वातनी चर्चा करी che. Ama be विचारधाराओ ज्ञानावनी रचनाना समय विषे प्रवर्ते छे. बीजी विचारधाराना पुरस्कर्ताए पण ज्ञानाणुवना समय विषे निश्चित कंई कही शकता नथी. ज्ञानाव पछी योगशात्रनी रचना थई छे एम कहेनारा पण योगशास्त्रनी प्रशंसा करतां एटलुं ते कहे छे ज के:-नाळा ना विवेचन विस्तृत दर मविहीन गुरु मार्यानी चर्चाने rfmata रदा है वद रोजरात्र ना विवर संक्षिअ रोज रामघढ व सत्ता घरे हती है (ज्ञानावनी प्रस्तावना पृ. 49). गशास्त्रनी रचना ते त्रिषष्टिशलाकापुरुषचरितनी रचना पहेलां ज थयेली छे ए वात निश्चित छे. प्रथम विभागनी प्रस्तावनामां (पृ. 6) आ वात अमे त्रिषष्टिक नी प्रशस्ति पाठ आपीने जणावी छे, एटले 13 मी शताब्दीना प्रारंभमां रोगशास्त्रनी रचना थई छे. कारण के महाराजा कुमारपाळ वि. सं. 119मां गादीए आव्या हता. ते पछी हेमचंद्रसूरिजी महाराजना गाढ संपर्कमां आव्या पछी आ रचना थई छे. ज्ञानार्णव अने योगशास्त्रना तथा स्वपज्ञवृत्तिना अनेक श्लेकमां कयां क्यां केवी संपूर्ण समानता छे तथा कयां कयां केवो साधारण फेरफार che vagere A त्रीजा भागमां पांचमांथी बारमा प्रकाशना टिप्पणमां तथा छठ्ठा परिशिष्टमां अवचूर्णिना टिप्पणमां तेमज सातमा परिशिष्टमां ज्ञानावना बधा पाके पूर्वापरसंदभ साथे आपीने विस्तारथी अमे जणावेलुं छे. येगशास्त्र तथा ज्ञानावमां आवता केटलाक उल्लेख उपरथी एम जणाय छे के बंने ग्रंथकर्ताओनी सामे बीजा पण योगविषयक ग्रंथे विद्यमान हता. येगशास्त्र पज्ञवृत्तिमां पृ. 193, 1096, 1127, 1133, 1145 मां जे श्लेक 3 2 तथा थरादु: एम कहीने कोईक ग्रंथांतरमांथी उद्धत करेला छे ते ज श्लेके ज्ञानावमां पण (श्लोक 1970, 1934, 2029, ra076, 2127) 34 कहीने केक ग्रंथांतरमांथी ज उद्धत करेला छे. येगशास्त्रना अणुम प्रकाशमां 6 थी 17 कलेके मां je । 10 | Jain Education Intel ainelibrary.org Page #18 -------------------------------------------------------------------------- ________________ पवृत्ति सहित योगशास्त्रना पदस्थ ध्याननी प्रक्रिया वणवी छे ते थोगशास्त्रमां ज छे, ज्ञानावमां नथी. योगशास्त्रमां पिंडस्थध्याननी पांच धारणमां पांचमी धारणा तत्रभू छे (जुओ सातमा प्रकाशमां नवमे लेक तथा 23 मा कलेकनी पज्ञवृत्तिमां अवतरणिका ), परंतु किततीय ज्ञानावमां 1976 मां लेकमां एनुं तत्त्वरूपवती नाम छे. आवा बीजा पण केटला भेदो योगशास्त्र तथा ज्ञानार्णवना विभागनी वर्णनमां जोवा मळे छे. प्राणायामना प्रकरणमां ज्ञानाणु वमां लगभग 100 जेटला ले छे, ज्यारे चोगशास्त्रमां लगभग आईप्रस्तावना ra70 कलेके छे अने तेमां अनेक विशिष्ट वात छे. jIvaFrapura प्रवेशनी वात येगशास्त्रमां ज छे (जुओ पृ. 1062-1063), ज्ञानावमां नथी. योगशास्त्रना पांचमां प्रकाशना पांचमां लेकमां सत्ता त्यारे तथा तेनी टीकामां अवतरणिकामां वात्तामसेन मेरात थै एम पृ. 973 मां जणाव्युं छे. 247 मा कलेकमां ति जैचिन्निआथ तथा तेनी अवतरिणुकामां टीकामां मतान्तरमाद एम पृ. 1056 मां जणाव्युं छे. आठमा प्रकाशना 74 मा कलेकमां रमानारं यझरवाथमिः kuTaFA विवावाटान्न मुद्रा एम पृ. 1125 मां जणाव्युं छे. तथा ज्ञानावमां पण (श्लेक 1344 मां) त्रिधा रक्षामे संस्कृतः पूर्वभूमि, (श्लेक 1349मां) प्र् प्रीतः पवना, (लेक 1420 मां) तवादुराचार्या, (श्लेक 1423 मां) रिमिः समुदिम, (श्लेक 14ra6मां ) शेरित वरत जूथोडरथथन, (लेक 1438 मां ) gsftoti जोडा[, (श्लोक 1441 मां ) रामतः त्रिईतो वाघुवंत्रम:, (इलेक 2020 मां) मुनिमः संगथनाथिर्विथावाढात समुद्रत एम जणाव्युं छे. आ बधुं जोतां एम स्पष्ट जणाय छे के रोगशास्त्र तथा ज्ञानार्णवना रचयिता बंने ग्रंथकार सामे प्राणायाम तथा ध्यान आदि संबंधमां विशाळ साहित्य हतुं के जेने बंनेए पिताना ग्रंथनी रचनामां उपयोग कर्यो छे. - सातमा परिशिष्टमां भिन्न भिन्न ग्रंथमांथी ध्यानना स्वरूप आदि अंगे जे विविध पाठो आपेला छे ते तुलनात्मक दृष्टिए अध्ययन माटे तेम ज ध्यान अंगे विविध प्रकारे ज्ञान मेळववा माटे जिज्ञासुओने घणा उपयोगी छे. 1 आ बधा श्लोको अमे येगशस्त्रमां पांचमां प्रकाशना टिप्पणमां पू. 1065 थी 1072 मां आव्या che. Jain Education Inter For Private & Personal use only ainelibrary.org Page #19 -------------------------------------------------------------------------- ________________ वतीय पज्ञवृत्ति सहित योगशास्त्रना ॥ 15 | गशास्त्रना बीजा विभागनी प्रस्तावनामां, सामान्य नीवीमां तथा गनी नवीमां शुं खपे अने शुं न खपे ए अंगे केटलाक पाठो अमे आप्या छे, ते पछी खरतरगच्छाचार्यश्री जिनदत्तसूरिविरचित संदेहदोलावलीमां' तथा तेनी प्रबोधचंद्रगणीए विक्रम संवत 1311 मां रचेली टीकाने एक विस्तृत पाठ अमारा विआमां आव्युं छे. विक्रम संवत 15 (ईसवीय सन BvibhAganI 1918) मां जेतारणना संघे आ ग्रंथ प्रकाशित कर्यो छे. ते युगमां प्रवर्तता घणा घणा प्रश्नोनी आमां चर्चा छे. खरतरगच्छीय प्रस्तावना महान आचार्यश्री जिनदत्तसूरि दादाए एमनी दष्टिए घणा प्रश्नोना उत्तर आमां आप्या छे. मूळ ग्रंथ 150 गाथाने छे. तेना उपर प्रबोधचंद्रगणीए रचेली विस्तृत (32 अक्षरने एक लेक ए गणत्रीथी 4750 कलाक जेटली) टीका छे. आचार्यश्री जिनदत्तसूरिने सत्तासमय विक्रम संवत 1132 थी 1211 छे. खरतरगच्छमां युगप्रधान तरीके एमनुं अत्यंत गौरवभर्युं स्थान छे अने दादाना नामथी तेमनी मेटी प्रसिद्धि छे. सटीक संदेहदेलावलीमां नवी विषे पृ. 110 थी पृ. 115 B सुधी घणी विस्तृत चर्चा छे. विस्तारथी जाणवा ईच्छनारे त्यां ज जोई लेवुं. अहीं तेने केटलाक जरूर पुरते भाग आपवामां आवे छे - "अथ निर्विकृतिकस्य तत्त्याज्यवस्तुश्रवणं प्रति प्रोत्साहन चाह तं होइ निविगइयं जं किर उक्कोसदब्वचाएण । कीरै जं उक्कोसं तं दब्वं पुण णिसामेह । / 95 ॥ व्याख्या-तद् भवति निर्विकृतिकम् , 'यत् किल' इति आप्तवादे, तत 'उत्कर्षद्रव्यत्यागेन' उत्कृष्टद्रव्याभक्षणेन क्रियत इत्याप्ता वते, निर्विकृतिकं हि न विकृतीनामेव केवलानां त्यागेन शुद्धं भवति, किं तर्हि ? उत्कृष्टद्रव्यत्यागसहितानाम् । यत् पुनद्रव्यम् 'उत्कर्षम् ' उत्कर्षवत् उत्कृष्टमित्यर्थः 'तन्निशामय' तच्छृणुत इत्यर्थः ॥ 95 ॥ तदेवाह 1 संदेहदलावलीमां आ अंगे चर्चा छे, ए वात मारा ध्यानमां लाववा माटे पू. A. भ. श्री विजयभद्रसूरीश्वरजीमहाराजना प्रशिष्य मुनिराजश्री मुनिचंद्रविजयजीने हुं आभारी छुं. Jain Education Inteus jainelibrary.org Page #20 -------------------------------------------------------------------------- ________________ तृतीय स्वपज्ञवृत्तिसहित योग विभागनी प्रिस्तावना शास्त्रना ॥ 13 ॥ BHEHEHETHEHEHEHECHEHCHETCHEHEHEHCHEHEHEHCHEHEHREVERE खीरी खंड खज्जूर सक्करा दक्ख दाडिमाई य । तिलवट्टी वडयाई करंबओ चूरिमं च तहा ॥ 96 ॥ नालियरं मोइय मंडिया संतलिय भज्जिया चणए । आसुरि अंबिला पाणगाइ किल्लाडियाइ तहा ॥ 97 / / तंदुलकढिअं दुद्धं घोल एया(मा)इं भूरिमेयाणि । उक्कोसगदम्वाई वजिजा निम्विगइयम्मि ॥ 98 ॥ व्याख्या-..................एवमादीनि, आदिशब्दात् गुडमाधुरशिखरिणीनिर्भञ्जनादीनि गृह्यन्ते, भूरिभेदानि अनेकप्रकाराणि उत्कर्षकद्रव्याणि वर्जयेत् परिहरेत् , पुनर्वर्जनोपदेशोऽत्यादरख्यापनार्थ:, शुद्धिकामीति कर्तपदं ज्ञेयम, निर्विकृतिके, एवंविधस्यैवास्य महानिर्जराहेतुत्वादिति भावः ॥ 98 ॥ इत्युक्तानि नामग्राहम् अनेकानि उत्कृष्टद्रव्याणि । अथ एतेषामेव विकृतिनिष्पन्नानां नानादेशजत्वेन दुर्लक्षाणां सुखावबोधार्थ व्यापकलक्षणमाह विगई दव्वेण हया जायं उक्कोसियं भवे दव्वं । केइ तयं विगैगय भणति तं सुयमयं नत्थि । / 99 ॥ ब्याख्या-'विकृतिः' क्षीरादिका 'द्रव्येण' तन्दुलादिना 'हता' भग्ना मारिता निर्वीकृतेति यावत् या काचन पायसादि उत्कर्षितं' उत्कर्षितसंशं भवेद् द्रव्यम् . उत्पन्नरसवीर्यविपाकान्तरत्वात् , यथा मथितं खण्डादिरसेन हतं शिखरणी 1,....................इत्युक्तं विकृतिमयोत्कृष्टद्रव्यस्य लक्षणम् । अथैतन्नामान्तरप्रतिपादकं मतान्तरमनूद्य तत्र श्रुतस्यासम्मतिमाह- केइ तयं विगैगयं भणति तं सुयमयं नस्थि । ' केचित् आचार्याः तदेव.........विकृति गत संज्ञक 'भणन्ति' त्रुवते, तथाहि प्रवचनसारोद्धारसूत्र-वृत्ती-- "दब्वहया विगैगयं विगई पुण तेण तं हयं दव्वं [प्रवचनसारोद्धारे gA0 226]ति । व्येण तन्दुलादिना हता निर्वी कृता सती विकृतिः पुनः क्षीरादिका 'विकृतिगतम्' इत्युच्यते, तेन कारणेन तन्दुलादिहतं क्षीरादिकं द्रव्यमेव भवति, न विकृतिः, अत एव निर्विकृतिकप्रत्याख्यानवतामपि केषाञ्चित् किमपि तत् कल्पत एव [ प्रवचन सारोद्धारवृत्तौ पृ. 144 ] इति। तत् 'श्रुतमतम्' आगमसम्मतं 'नास्ति' न भवति, आगमे हि कृतविकृतिगतसंज्ञाया अदर्शनात् । ............. .................इत्युक्तानि निर्विकृतौ vaya'tayA उत्कृष्टद्रव्याणि, तत्प्रसङ्गेन तत्संज्ञान्तरनिराकरणं ca............. | Jain Education Intel jainelibrary.org Page #21 -------------------------------------------------------------------------- ________________ स्वोप्वृत्ति सहित योग तृतीय विभागनी प्रस्तावना शास्त्रना ॥ 14 ॥ THEHEHSHEHCHEHCHEHEHEHEHEHEHEHEHEHEHEHHHHHHHHI कल्लाणतिहीसु पुणो कीरै निव्विगइयमिह । तत्थ खंडादिदव्वमुक्कोसियं तु उस्सग्गओ वज्जे ॥ 10 ॥ व्याख्या-.......कल्याणकमन्यद्वा किञ्चिदुद्दिश्य यत् क्रियते निर्विकृतिकमिह प्रवचने तत्र निर्विकृतिमात्रके.. उत्कर्षितम् उत्कटसंज्ञ............उत्सर्गत एव वर्जयेत् न त्वपवादतः, अपवादे हि तत्सेवनस्यापि तत्रानुज्ञातत्वात् । ............ आलोचनानिर्विकृती त्वपवादतोऽपि वर्जयत्येव............ | नवपवादपदेऽपि उपस्थिते किं स्वयमेव एतानि आसेव्यन्ते उत गुरूनापृच्छयैव..............उत्तरमाह-- गीयत्था जुगपवरा आयरिया दव्वखेत्तकालन्नू । उक्कोसयं तु दव्वं कहति कयनिम्वियस्सावि ॥ 10 ॥ उवहाणतवपइट्ठो असमत्थो भावओ य सुविसुद्धो। उक्कोसगं तु दव्वं विगइच्चाए वि तस्सुचियं ॥ 102 ॥ व्याख्या-......"उपधानानि श्रुतोपचाराः, तेषां तप उपधानतपः,.............तत्र प्रविष्टस्तद्वहनप्रवृत्तः, परम् असमर्थोऽशक्तः, असामर्थ्य च विक्रियान्तरदर्शनात् ज्ञायते । 'भावतश्च' भावमाश्रित्य पुनः............सुविशुद्धो मायादिमालिन्यरहितत्वेन अतिनिर्मलः........उत्कर्षमपि. तुरेवार्थे, द्रव्यं परमानादि विकृतित्यागेऽपि निर्विकृतिकेऽपि तस्योचित युक्तं भोक्तुमिति शेषः |.......किन्य्च्, महानिःस्पृहस्य यतेरपि योगवाहिनोऽशक्ती उत्कृष्टद्रव्यभक्षणमुक्तमस्ति । तथाहि योगविधौ "असहुस्स मिभंजएणं चउत्थधाणोगाहिमं अन्नधयाइअपक्खेवे पुग्विलघयभरियतावियाए बीयघाणपक्कं पि ओगाहिमं कप्पति" किं पुनर्गृहस्थस्य इति भावः |..........पुस्स्त्ताल्म्ब्न्ण् विनापि उत्कृष्टद्रव्यं यस्तत्र भुक्ते तस्य दोषमाह-- जो पुण सइ सामत्थे काऊणं सव्वविगइपरिहारं । भक्खइ खंडाइयं नियमा सो होइ प्च्छित्ती॥ 103 ॥ .............मायावित्वादिति भावः ॥ " - सटीका सन्देहदोलावली पृ. 110-115 / 1 "निर्भजनं पक्वान्नोत्तीर्ण दग्धघृतमित्यर्थः" -- प्रवचनसारोद्धारटीका गा. 230 पृष्ठ 346 ॥ HealeralaBHEHENBEHCHEMECIRCTCHEHECIENCYCHEHENEVE // 14 // Jain Education Inte 122 ainelibrary.org Page #22 -------------------------------------------------------------------------- ________________ तृतीय पावृत्ति सहित दि विभागनी का प्रस्तावना योग शास्त्रना प्रवचनसारे द्वारमां नीचे मुजब गाथाई छे- ___ आइल्ल तिणि चलचल ओगाहिमगं च विगईओ । / 221 ॥ माना 752 बातभा श्री शांतिनाथ मैनपत्रीय ज्ञानाभा yAM4 156 मा तत्र 752 सदी प्रवचनसारोद्धारविषमपदपर्याय नामनी संक्षिप्त प्राचीन व्याच्या छ, तेमा.55 70युं छे-- "आइल्ल त्ति आदिघ्राणत्रिके तेनैव घृतादिना चलचल ति कुर्वाणं यत् पच्यते तदुपरि चतुर्थघ्राणसत्कमयोगवाहिनिर्विकृतिकानां कल्पते । अपूपकेन तु सबै गृहीत्वा यन्मुक्तं घृतं तत्र द्वितीयोऽपि क्ल्प्ते|"--pR0 13 A-B. || निशीथसूत्र, निशीथभाष्य, तथा निशीथचणिमां पण चतुर्थ उद्देशकमां (पृ. 238 थी 243) विगई अंगे उलेख तथा मौलिक विचारणा आवे छे ते पण उपगी होवाथी अहीं आपवामां आवे छे - "जे भिक्खू आयरिओवज्झाएहिं अविदिणं विगतिं आहारेति आहात वा सातिज्जति निशीथसूत्रे] ॥ 4 / 21 / / आचार्येव उपाध्याय आचार्योपाध्यायः, असहीणे वा आयरिए उवज्झायो पुच्छिज्जइ ! अहवा-उवज्झायगहणेणं जो जं पुरतो काउं विहरति सो पुण पुच्छियो। अविदिण्णं अदत्तं ण णुण्णायं । अण्णतरगहणातो नव विगईओ जो आहारेइ तस्स मासलहुं । एस सुत्तत्थो । णिज्जुत्ति वित्थरेति । इच्छामो नाउं का विगती ? केवतियाओ वा ! तेल्ले घत णवणीते दधिविगतीओ य होति चत्तारि । फाणिय-विगडे दो दो खीरम्मि य होंति पंचेव ॥ 1592 / / महु-पोग्गलम्मि तिण्णि व चलचल ओगाहिमं च जं पक्कं । एतासिं अविदिणं जोगमजोगे य संवरणे ॥ 1593 ॥ ॥ 15 // Jain Education Inte Jainelibrary.org Page #23 -------------------------------------------------------------------------- ________________ स्वाप्वृत्तिसाहत योग्शास्त्रना वितीय विभागनी प्रस्तावना सव्वे तेल्ला एग्विग्ती। अण्णे भणति-खारतेलं एक विगती, सेसा पुण तेल्ला वि(व्वि ?) विगझ्या, / लेवाडा पुण, सव्वे घता एका य विगती । एवं णवणीयादि । दहिविगतीओ वि चत्तारि गाव महिसी अय एलगाणं च । फाणिओ गुलो भण्णति, सो दुविहो-छिड्डगुडो खडहडो य । वियर्ड मज्ज, तस्स दो भेदा-पिटुकडं गुलकडं च । खीराणि पंच-गावी महिसी अय एलय उट्टीणं च । महणि तिण्णि-कोतियं मक्खिय भामरं च । पोग्गले तिष्णि-जलयं थलयं खयरं च । चलचले ति तवए पढम जं घयं खित्तं तत्थ अण्णं घयं अपविखवंती आदिमे जे तिणि घाणा पपतिते चलचलेन्ति तेण ते चलचलओगाहिम भण्णति । तत्थेव घते जे सेसा पचंति ते ण चलेन्ति, अतो तेण आतिल्ला तिणि घाणा मोत्तु सेसा पञ्चक्खाणिस्स कप्पति जति अण्णं घयं ण पक्खिवति । जोगवाहिस्स पुण सेसगा विग्ती। एतेसि विगतीणं जो अण्णतरं विगति आहारेति जोगवाही अजोगवाही वा संवरणे वा ॥ 1593 ॥ आगाढमणागाढे दुविधे जोगे य समासतो होति । आगाढे णवगवज्जण भयणा पुण hota'NAgADhe ॥ 1594 // जोगो दुविहो आगाढो अणागाढो य । आगाढतरा जम्मि जोगे जंतणा सो आगाढो यथा भगवतीत्यादि । इतरो अणागाढो यथा उत्तराध्ययनादि । आगाढे ओगाहिमवज्जा णव विगतीओ वजिजंति, दसमाए भयणा । सबा ओगाहिमविगती पण्णत्तीए कप्पति । महाकप्पसुत्ते एका परं मोदगविगती कप्पति । सेसा आगाढेसु सव्वविगतीतो ण कप्पंति । अणागाढे पुण दस विगतीतो भतिताओ, जओ गुरुअणुण्णातो कप्पंति, अणुण्णाए विणा ण कप्पंति । एसा भयणा । अणुण्णातो वा अविधीए तो जोगभंगो भवति । जोगभंगो दुविधो---सबभंगो देसभंगो य । aHEREIGENERGREETCHEIRELEHEIRECEERRIERRIGHE // 1 Jain Education Inte jainelibrary.org Page #24 -------------------------------------------------------------------------- ________________ स्वोप्वृत्ति सहित तृतीय विभागनी प्रस्तावना यो शास्त्रना ॥ 17 ॥ विगतिमणट्ठा भुंजति ण कुणति आयंबिलं ण स्द्ध्ती। एसो तु सव्वभंगो देसे भंगो इमो तत्थ ॥ 1595 ॥ विगति णिक्कारणे अणुण्णाओ भुजति, आयंबिलवारए आयंबिलं ण करेति सम्वरसे य भुजति, ण सद्दहति वा, एस सव्वभंगो । आगाढे सबभंगे च उगुरुं, अणागाढे सव्वभंगे चौलहं ॥ 1595 ॥ इमो देस्भ्ण्गो। काउस्सगमकातुं भुंजति भोत्तूण कुणति वा प्च्छा। सय काऊण वा भुंजति, तत्थ लहू तिण्णि उ विसिट्ठा ॥ 1596 / / * जदि कारणे काउस्सम्गमकाउं भुजति, भोत्तण वा पच्छा काउस्सग्गं करेति, सयं वा काउस्सगं काउं भुंजइ, अवरो गुरुं भणति-मम विगतिं विसज्जेह, एएसु चउसु वि मासलहुं तवकालविसिटुं । चउत्थे दोहिं वि लहुं । जो पुण कारणे अणुण्णातो काउस्सग्गं काउं भजति सो सुद्धो । आगाढजोगे वि देसभंगे एवं चेव, णवरं मास्गुरूं। अणागाढागाढजोगाण देसभंगे इमं पच्छित्तंण करेति, मुंजितूणं करेति, काऊण भुंजति सयं तु । वीसज्जेह ममं ति य तवकालविसेसिओ मासो ॥ 1597 / / ण करेति गाहा उक्तार्था । इमो विगतिवज्जणे गुणोजागरंतमजीरादी ण फुसे लूहवित्तीणं । जोगी हं ति सुहं लद्धे विगति परिहरिस्सति ॥ 1598 / / सुत्तत्थकरणहेउं रातो जागरंतं अजीरातिया दोसा ण फुसंति, कं न फुसंति ? लूइ वित्ति(त्ती)णं । किंचान्यत् , जोगी हमिति लद्धे वि सुहेणं विगतिं vajeti ॥ 1598 // // 17 // Jain Education Inte 100 jainelibrary.org Page #25 -------------------------------------------------------------------------- ________________ तृतीय स्वास्वृत्ति सहित विभागनी प्रस्तावना योग शास्त्रना ॥ 18 ॥ कारणे जोगी वि विगति आहारेतिवितियपदमणागाढे गेलण्ण वए mahAmaha'ddhANe / ओमे य रायदुढे अणागाढागाढ जतणाए ॥ 1599 ॥ 'aNAgADha'gelaNNagahaNAto गाढं पि गहियं, 'वैगे' त्ति गौलं, महामहो इंदमहादी, अद्धाणे वा, अमे दुब्भिक्खे, रायदुढे वा । एते हैं कारणेहिं अणागाढजोगी आगाढजोगी या जयणाए विगतिं भुजति ॥ 1599 ॥ जोगे गेलण्णेसु य आगाढितरे य होति चतुभंगो । पढमो उभयागाढे वितिओ ततिओ य एकेणं ॥ 1600 ॥ जोग-गेलण्णेसु आगाढ-अणागाढेसु चउभंगो काययो । पढमे उभयमवि आगाढं । वितिए जे गो आगाढो, न गेलण्णं । तइए न जोगो, गेलण्णं आगाढं । cautthe do vi अणागाढा ॥ 1600 / / उभयम्मि व आगाढे दडेल्लय-पक्कएहि तिण्णि दिणे । मोति अठायते पज्जेतियरे दिणे तिण्णि ॥ 1601 ॥ उमयागाढे ति पढमभंगे दडेल्लग ओगाहिमणिग्गालो जं वा दोहिं तिहिं वा दव्वेहिं गिद्दर्3a, पक्केल्लगे हंसतेल्लमादी, एतेहिं पतिदिणं तिण्णि दिणे मक्खेंति । 'अठायते' त्ति जै रोगो न उवसमति ताहे अवरे वि तिष्णि दिणे उबरुवरि ते चेव दडेलगातिए पज्जेंति ॥ 1601 ॥ जत्तियमेत्ते दिवसे विगति सेवति ण उदिसे ते तु । तह वि य अठायमाणे णिक्खिवणं सव्वधा जोगे ॥ 1602 ॥ जत्तिए दिवसे तं दडेल्लगातिविगति पजेति तत्तियाणि दिवसाणि ण उद्दिसति । जति तहवि रोगो न उवसमति ताहे से । सव्यहा jogo Nikkhippati // 1602 // Jain Education Inte " Page #26 -------------------------------------------------------------------------- ________________ स्वाप्क्स्स्वृत्ति सहित तृतीय विभागनी प्रस्तावना योस शास्त्रना ___ जै णिक्खिवणे दोसो भूमीतो तत्तिए उपरि vdd'e। अपरिमियं उद्देसे भूमीओ ततो परं कमसो ॥ 1603 ॥ ___ जत्तिए दिवसे णिक्खित्तजोगो अच्छति पुणो उक्खित्तजोगे जोगभूभीओ तत्तिए दिवसे उवरिं बडिज्जति । जोगभूमीए चिरायणजोगभूमीए जति जे केति दिवसा सेसा सा जोगभूमितो भण्णति । तत्थ महाविणो kar3अगस्स अपरिमिओ उद्देसो चिरायणजोगभूमीए परओ वडिदिवसेसु कमेण उद्देसो कज्जति । अण्णे भणति - जात्तिए दिवसे ण उद्दिटुं तत्तिए दिवसे अपरिमतो उद्देसो कायव्यो, ततो परं कमेण उद्देसो॥ इयाणि बितियभंगोगेलण्णमणागाढे रसवति णेहोव्वरे असति पक्का । तह वि य अठायमाणे मा bar3e णिक्खिवे तहेव ॥ 1604 / / जोगे आगाढे गेलण्णे अणागाढे णेहावगाढभत्तरसोती पच्छुब्भति होव्यरए वा, ते णेहावयवपोग्गला सरीरमणुपविट्ठा रोगोवसमाय भवंति, दिणे दिणे ततो दडेल्लगपल्लगेहिं मक्खेति दिणे 3. अट्रिए पजेंति दिणे 3. तहावि अट्रिते रोगे मा अतीव रोगवुर्3I भविस्सति, तम्हा जोगणिक्खेवो तहेव जहा pddhmbhNge। इदाणिं ततियभंगो-अणागाढजोगे आगाढे गेलण्णे तिणि दिणा दडेल्लग-पक्केल्लगेर्हि मखेति । अवरे तिष्णि दिणा पजेंति, ततो परं-- तिणि तिगेगंतरिते गेलण्णागाढ परतो णिक्खिवणा । तिष्णि व तिग अंतरिता चउत्थष्ठते वि णिक्खिवणा ॥ 1605 ॥ HGCIETRIGHEREMEMENERGREHCHEREIREEKSHISHEREMEMBERSHER // 18 // Jain Education Inte nal For Private & Personal use only w.jainelibrary.org Page #27 -------------------------------------------------------------------------- ________________ तृतीय स्वास्वृत्ति सहित योग तिणि तिया णव, तेर्सि एकिको तिगो एगणिब्बितियंतरिओ कायब्बो, तिणि दिणे काउस्सगं काउं विगति आहारेत्ता cautthe divase णिब्बीतियं आहारेति, ताहे पंचम-छट्ठ-सत्तमाणि दिवसाणि विगति आहारेति, अट्ठमे दिवसे णिवीतियं करेति, णवमे दिणे विगतिं आहारेति, ताहे जति णोवसमति ताहे दसमे दिवसे जोगो णिक्खिप्पति ॥ विभागनी प्रस्तावना शोत्रनो 1 ॥ 20 ॥ इदाणिं च उत्थभंगो । एत्थ वि रसवति-णेहोव्वर-मक्खण-पज्जणं तहेव । अतो परं 'तिणि वि' पच्छद्रं, तिणि वि तिया णव, ते एगंतरएण णिव्वीतितेण नेयव्वा । विगती 3, णिवीतितं 1 / vi0 3, ni01 / vi0 3, ni01 / अतो परं अट्ठायते सव्वहा जोग्न्निक्खेवो। पतिदिवसमलब्भंते परिवसावेतव्वगे कड(यढे-भां0)बगे वा जोगणिक्खेवो ॥ 1605 / / अहवा-अजोगिगिलाणस्स खीरातिणा होज्ज कजं ताहे सग्गामे मग्गियवं, असति सखेत्ते परम्गामे, सखेत्ते असति खेत्तबहियातो वि आणेयव्वं । सव्वहा अलब्भंते गिलाणो वतितं णि जेजा । 'वतिए' त्ति दारं । तत्थिमा जयणा-- वहगा अयोग योगी व अदढ अतरंतगस्स दिज्ण्ति। निव्वीतियमाहारोऽसति अंतर विगती व णिक्खिवणा ॥ 1606 / / अतरंतो गिलाणो, अदढो विणा वि गेलणेण जो दुब्बलो, एते जया वैयं णिजंति तदा एतेसिं सहाया अजोगवाही दिजंति । असति अजोगवाहीण अणागाढजोगवाही बितिज्जगा दिजंति । अहवा अदढ ति अजोगवाहिणो जे अदढसरीरा ते अतरंतगस्स बितिजगा दिजंति, तेऽपि तत्र बलिनो भविष्पंतीत्यर्थः । ॥ 20 ॥ saw.jainelibrary.org Jain Education in Page #28 -------------------------------------------------------------------------- ________________ स्वाप्वृत्ति सहित योग्शास्त्रना तृतीय दिविभागनी प्रस्तावना ॥ 21 ॥ EVECERRIERRIERIERRIERMERICISMIRISHISHISHEKSHIMSHISHEKSKHE जे जोगवाहिणो ते तत्थ वइआए णिवीतियमाहारं गेहंति, असति णिवीतियस्स अपजत्तं वा लब्भति ताहे अंतरंतरे काउस्सग्गं करेत्तु विगतिं भुजंति । आयरणा पुण ततियभंगविकप्पेण सपदं, सव्वहा वा णिवीतिए अलब्भंते णिक्खिवणा जोगस्स । / 1606 ॥ AyaMbilassa'laMbhe च उत्थ एगंगिए व त्क्कादी। असतेतरमागाढे णिक्खवणुस तध चेव ॥ 1607 ॥ तत्थ वतिताए आयंबिलवारए आयंबिलस्स अलंभे अभत्तटुं करेज । जति उववासस्स असहू ताहे तक्कादि एगंगिय मुंजति । आदिसद्दातो बल्ल-चणग-मुग्ग-मास-पाणियं विलेबी वा कंजियं सागं वा एवमादि जं णिवीतियं अलवणं तं वा भुजति । सलवणं पुण एगंगियं न भवतीत्यर्थः । / अणागाढजोगवाहीण असति इतरे णाम आगाढजोगी ते गिलाणस्स बितिजगा दिज्जंति, एक्को दो वा अजोगी, तेसिं कप्प्यिआरो -वाचनाचार्यः] दिज्जति । तेसिं जति णिवीतियं अस्थि तो वहंति, अलभते पुण आगाढजोगणिखेवो । आगाढाणागाढाण पुणो उक्खित्ते उद्देसो तहेव जहा गिलाणदारे । एवं वैयाए ॥ 1607 ॥ इदाणिं 'महामहेऽत्ति दारंसक्कमहादीएसु पमत्तदेवा छलेज तेण ठवे । पीणिजंति अदढा व इतरे उ वहति ण par3हति । / 1608 ॥ सक्कमहो इंदमहो, आदिसद्दाओ सुगिम्हादी जो जत्थ महामहो, एतेसु मा पमत्तं देवया छलेज, तेण 'ठवे' ठवण त्ति अणागाढजोगणिक्खेवो । किंचान्यत् , तेसु य सक्कमहादिदिवसेसु विगतिलाभो भवति, तो दुब्बलसरीरा भजति, ताहे ॥ 21 ॥ Jainelibrary.org Jain Education inte Page #29 -------------------------------------------------------------------------- ________________ पणवृत्ति सहित तृतीय विभागनी का प्रस्तावना योग शास्त्रना ॥ 22 ॥ ॥ 22 // पीणिजंति । बलिनो भवतीत्यर्थः । इतरे णाम आगाढजोगवाही ते जोगं वहति जोगक्खंधा अच्छंति, ण तेसिं उद्देसो ण वा पुवुद्दिटुं पढंति ॥ 1608 ॥ इदाणिं अद्धाण-ओम-रायदुटुं च तिण्णि वि दारे जुगवं वक्खाणेति -- अद्धाण-ओम-दुढे एसिं जोगीण सेस पणगादी । असती य अणागाढे णिखिव सव्वासती इतरे ॥ 1609 ॥ ___ अद्धाणे गामाणुगामिए छिण्णद्धाणे वा जोगं वहति ताहे जं एसणिज्जं तं जोगीण दिज्जति, 'sesa'tti अजोगवाही, ते पणगपरिहाणीए जतंति । फासुएसणिज्जस्स असति जै सब्वे जोगवाहिणो ण संथरंति ताहे अणागाढजोगवाहीणं जोगो णिक्खिप्पइ । 'सव्वासति' णाम सव्वहा एसणिज्जे अलब्भमाणे इयराण वि आगाढजोगो णिक्खिप्पइ । चउभाग-तिभागदाणे वा असंथरंताण णिक्वेइवो । एवं ओमोयरिया-रायदुट्टेसु वि ॥ 1609 ॥ जोगि त्ति गयं । इदाणिं अजोगि त्ति-- जे भिक्खू अजोगी तु णिकारण कारणा अन्नापुच्छा। आपुच्छित्ता व पुणो अविदिणं आतिए विगति ॥ 1610 ॥ जे मिक्खू अजोगवाही णिक्कारणे विगतिं भुंजति, कारणे वा अणापुच्छाए मुंजति, कारणे वा पुच्छिते गुरूहिं अदिण्णं भुंजति, तिण्ड वि मासलहुं ॥ 1610 ॥ सो ANA अणवत्थं मिच्छत्त विराधणं तहा दुविधं । पावति जम्हा तेणं कप्पति आपुच्छितुं puci ॥ 1611 ॥ Jainelibrary.org Jain Education Inter Page #30 -------------------------------------------------------------------------- ________________ परवृत्ति सहित योग्शास्त्रना तृतीय विभागनी प्रस्तावना ॥ 23 ॥ णिक्कारणे भुंजंतस्स इमे दोसाविगति विगतिब्भीओ विगतिगतं जो तु भुजते भिक्खू । विगती विगतिसहावो विगती विगतिं वला नेइ ॥ 1612 ॥ घतादि विगती, बितियविगतिगहणेण कुगति, विगतीए कतं विगतिकयं जहा बिस्संदणं, विगती वा गता जम्मि दब्वे तं विगतिगतं, जहा दध्योदनः । विगतीए भुत्ताए साहू विगय(i)स्सभावो भवति, सा य विगती भुत्ता विगति णरगादियं बला णेति । 1612 ॥ ___ 'कप्पति आपुच्छिउं पुचि' ति अस्य व्याख्या-- इच्छामि कारणेणं इमेण विगई इमं तु भोत्तुं जे । एवतियं वा वि पुणो एवतिकालं विदिण्णम्मि ॥ 1613 ॥ विणयपव्वं गुरुं वंदिऊण भणाति-इमेण कारणेण इमं विगति एवतियं पमाणेणं एत्तियं कालं तुब्भेहिं अब्भणुण्णातो भोत्तुमिच्छामि । एवं पुव्वं पुच्छिए अणुण्णातो पच्छा भिक्खं पविट्ठो गहणं करोतीत्यर्थः ॥ 1613 ॥ बितियपदे आहारो हवेज्ज सो चेव कम्मी देसे । असिवादी वेगागी विगतीउप्पूरलंभे वा ॥ 1614 ॥ कम्हिय गामे देसे वा सो च्चेव दहिखीरादि आहारो हवेज्ज, तत्थ विणा कारणेण आहारेज्ज, असिवादीहिं वा कारणेहिं एगागी विगतीउप्पूरलंभे य आयरिय-उवज्झाऐह अणणुण्णातो विगतिं भुंजेज्जा ॥ 1614 ॥ - इदाणं 'पञ्चक्खाणे' ति दारंपञ्चक्खाते संते पारमगंतूण अंतरा जो तु । आहारेज्जा विगतिं सो पावति आणमादीणि ॥ 1615 ॥ ॥ 23 // 22w.jainelibrary.org Jain Education Inte Page #31 -------------------------------------------------------------------------- ________________ तृतीय पणवृत्तिसाहत योगशास्त्रना विभागनी प्रस्तावना 24. दिवसे (स-mAM0) देवसिय अणागारपचक्खाए अभिग्गहपच्चक्खाए वा. पारं पज्जवसाणं वा अगंतूण अंतरा जो विगति आहारेति सो आणादिदोसे पावति ॥ 1615 ॥ वितिय गिलाणागारे वंजणखलिते व कालसंमृढे । एतेहिं कारणेहिं पञ्चक्खाते वि आहारो॥1616 ॥ अपुण्णे पच्चक्खाणे अंतरा गेलण्णं भवेज, वंजणखलिएण वा पञ्चक्खाय, पुण्णो त्ति पञ्चखाणकालो कालसम्मूढो अंतरा मुंडन । वुं मंवंतो सुद्रो । 2626 " ___ इति निशीथसूत्रे भाप्ये चूर्णौ च चतुर्थे उद्देशके pR0 238-243 ॥ [ सन्मतिज्ञानपीड-आगराथी प्रकाशित थयेली निशीथग्रुणिने आधारे अमे आ बधे निशीथचनेइ पाड आ प्रस्तावनानां pR0 15 थी 24 मां आपेल छे. तेमां pR0 15 तथा 16 मुद्रित थई गया पछी जोधपुरनिवासी महत्यागी सुश्रावक जौहरीमलजी पारेखना परिश्रमथी अमारी पासे भांडारकर एरिएक्टल रिसर्च सोसायटी-पुणेमां रहेली निशीथचणिनी ताडपत्रीय (113-4 72.73) प्रतिना फटाओ हमणां ज आव्या छे. तेनी साथे मेळवतां केटलाक महत्त्वनुं शुद्धपाठ तथा पाठभेद जोवामां आव्या छे. तेना आधारे सुधारीने आ प्रस्तावनामां pR0 17 थी 24 मां निशीथचणिने पाठ अमे आप्या छे. पं. श्री प्रद्युम्नविजयजी महाराजे पाटण तथा जेसलमेरनी प्रतिने आधारे सुधारीने मोकलेला पाठोने पण आमां समावेश कर्यो छे. आ प्रस्तावनाना pR0 15 तथा 16 मां जे शुद्धपाठ अथवा पाडभेद पुणे, पाटण तथा जेसलमरनी प्रतिमां छे ते शुद्धपाठ तथा पाठभेद नीचे आपवामां आवे छे ( ता. 29-7-86). pR0 15 paM08 आयरिय-उवज्झाएहिं अविदीण्णं अण्णतरिं, paM0 9 आचार्य एवोपाध्याय, paM0 10 सो तेण पुच्छियब्यो । अविदिण्णं अदत्तं अणणुण्णायं, pR0 16 paM01-8 सव्वे तेल्ला एक्का तेल्लविगती । अण्णे भणंति-खरतेल्लं एक विगती, सेसा पुण तेल्ला निविगतीया, लेवाडा पुण । सवे घता एका घयविगती, एवं णवणीयाण वि । दहिविगतीओ चत्तरि गावि-mahisi । 24 Jain Education Inte jainelibrary.org Page #32 -------------------------------------------------------------------------- ________________ नितीय पणवृत्ति सहित विभागनी प्रस्तावना थाग शास्त्रना 25 +1 आ य-शाळ "दाद्यो वा -वंद राव हिसि अय घटटी वट्टीमां मदूळि तिओओर् शोसिये " | जैव त्ति तबए पढमं जं घयं पक्खित्तं..."तिणि घाणे पयति ते चलचलेंति तेण तं चलचल.......... पच्चंति ते ण चलचलेंति अतो बता "ज्ञत zanif" saYI[ वि विदै "नी वाणी या बनीनवाथी वा संव(थ ?) वा ॥ 62-22 ओगाहिमविगतीओ पण्णत्तीए कप्पति । ... paM0 13-14 गुरु अणुण्णाते कप्पंति, अणणुप्णाते पुण ण कप्पंति । तस्स भयणा । गति अट्रुम्ति मुंन्नति aUTTIto vA वधीय्""""" ] आ ग्रंथन टिप्पणोमां तथा परिशिष्टमां 'मुनिश्री अनंतकीर्तिदिगंबर जैन ग्रंथमाला (मुंबई)मां विक्रम सं. 179 मां प्रकाशित थयेला अमितगतिविरचित श्रावकाचारने अमे सर्वत्र उपयोग कर्यो छे, तेमां अनेक स्थळे अशुद्धिओ हती, ते अमारी मति प्रमाणे अमे सुधारी छे. सातमुं परिशिष्ट छपातुं हतुं त्यारे अमारा जाणवामां आव्युं के सोलापुर (महाराष्ट्र) ना जैनसंरकृतिसंरक्षकसंघे जीवराज जेनग्रंथमालामां श्रावकाचारसंग्रहना पांच भागो प्रकाशित कर्या छे, तेमां भाग 1 मां आ ग्रंथ विकम सं. 2032 (वीरनिर्वाणु संवत् 2502, ईसवी सन 1976) मां प्रकाशित कर्यो छे. तेथी ए ग्रंथ मेळववा घणे ज घणा प्रयत्न अमे कर्यो, छतां अमने मळी शकये ज नहि. श्रावकाचारना बधा उललेख छपाई गया पछी, हमणे वाराणसीना पार्श्वनाथविद्याश्रम पासेथी तेना संचालक डो. सागरमलजीना सौजन्यथी अमने वांचवा मळे छे. जो के तेमां पण केटलीक नवी अशुद्धिओने उमेरे थया छे, छतां तेमां घणुं शुद्धपाठो छे. तेना आधारे शुद्धिपत्रकमां श्रावकाचारना शुद्धपाके अमे आप्या छे. तेने उपग करीने ज वांचवा माटे वाचकोने विज्ञप्ति छे. आ श्रावकाचारसंग्रहना प्रथमभागमां अमितगतिविरचित श्रावकाचारना कलेकेने आधार लईने रचायेलां केटलांक यंत्रो pR0 409, 10, 11, 12मां आपेलां छे. योगशास्त्रमां pR0 1121-1122 मां छे तेना करतां जुदा प्रकारनुं गणधरवलययत्र पण तेमां छे, विशेष जिज्ञासुओए तेमां जोई लेवुं. 25 Jain Education Inte jainelibrary.org Page #33 -------------------------------------------------------------------------- ________________ svapajJavRttisAhata cAga zAstranA // 26 // Jain Education Inte द्वितीय शुद्धिपत्रक योगशास्त्रनुं प्रथम शुद्धिपत्रक प्रथम परिशिष्टमां आपेलुं छे. ते पछी ते छ परिशिष्टो मुद्रित थयां तेमां जे मुद्रणआदिनी अशुद्धि रही गइ छे, तथा समग्र चेओगशास्त्रग्रंथमां पण जे कै अशुद्धिओ रही गई छे अने जे पाछळथी ज अमारा ध्यानमां आवी छे ते बधी अशुद्धिनुं प्रमान करवा आ त्रीजा भागमां छेवटे करीथी बीजु पण शुद्धिपत्रक आप्युं छे. पुक वांचतां अमे घणी घणी काळजी राखीए छीए छतां अनवधान आदि कारणे अशुद्धिए कचित् कचित् रही गई छे. माटे शुद्धिपत्रकनो उपयोग करीने सुधारीने वांचवा वाचकोने विज्ञप्ति छे. केटलीक वार शुद्धिपत्रकनुं पण शुद्धिपत्रक करवुं पडे एवी स्थिति सर्जाय छे. जेमके पृ 1528 50 10 मां शुद्धपाठ मन्द्वचा ने बदले मळ्या एवे अशुद्धा शुद्धपाठ रूपे छपायेआ छे. माटे तेवा स्थळे तथा अन्यत्र कोई अशुद्धिए अमारा ध्यान बहार रही गई हाय तेवा स्थळे, स्वयं सुधारीने वांचवा वाचकोने अभ्य ना छे. येगशास्त्रनो गुजराती अनुवाद गोपालदास जीवाभाई पटेले करेला छे. तेमां तेमनी रीते अनेक टिप्पा तथा पूति आपेलां छे. विस्तृत उपोद्घात पण तेमां छे. एमां हेमचंद्रसूरिजी महाराज, महाराजा कुमारपाळ तथा योगशास्त्र विषे पण तेमणे तेमना दृष्टिबिंदु प्रमाणे केटलुंक लख्युं छे. गुजरात विद्यापीठ-अमदावाद-तरफथी इसवीय सन 1938 तथा 195र मां ema be आवृत्तिओ तेनी प्रकाशित थयेली छे, तेमां रहेलां विविध टिप्पणा तथा पूर्ति संशाधक जिज्ञासुओए वांचवा जेवां छे. पूज्यपाद पं. श्री भद्रंकरविजयजी महाराजना शिष्य आचार्यश्री विजयकुंदकुंदसूरिमहाराजे चेगशास्त्रना सातमा तथा आठमा प्रकाशमां करेल वर्णनने आधारे केटलांक चित्र तैयार कराव्यां छे, ए चित्रसंपुट तेमणे लखेला नमस्कारचिन्तामणिमां प्रकाशित थया छे. ते चित्रो पण ध्यानाभ्यासीओने उपयोगी थाय तेवां छे. 1 अमारा पासे ते ते प्रथानो अभाव हावा आदि कारणे केटलांक तुलनात्मक टिप्पा आपी शकायां नथी. तृतीय विभागनी प्रस्तावना ॥ OMOM ॥ ww.jainlibrary.org Page #34 -------------------------------------------------------------------------- ________________ स्वपज्ञवृत्तिसहित चाग शास्त्रना ॥ 27 ॥ 888888 Jain Education Inter sva. शेडश्री अमृतलाल काळीदास देशीए लखेला अष्टम प्रकाशना अत्यंत विस्तृत गुजराती विवेचनमां पण केटलांक रंगीन सुंदर चित्रा देरावेलां छे, ते पण ध्यानाभ्यासीओए खास जोवा जेवां छे. धन्यवाद आ चेओगशास्त्रना संशोधन संपादनमां प्रुफ् वांचन आदि अनेक कार्योमां विनीत मुनिश्री धर्म चद्रविजयजीए अनेक अनेक रीते nira'tara सहाय करी छे ते माटे तेमने मारां अंतरनां अभिनंदन छे. दे. तथा संपू.ना पाडभेढा मोटा भागना त्रीजा प्रकाश छपाई गया पछी आपवामां आव्या छे, आ वात योगशास्त्रना भीन्न विभागनी प्रस्तावनामां ( pR0 पर-53 ) अमे जणावी छे, 365 पत्र प्रमाणनी संपू प्रति तथा 319 पत्र प्रमाणुनी है, प्रतिमां रहेला पाठभेदो लेवानुं काम घणुं ज श्रमसाध्य हतुं. आ बधा पाठभेदो नोंधवानुं तथा त्रीजु, चेआथुं अने पांचमुं परिशिष्ट तैयार करवानुं अत्यंत श्रमसाध्य कार्य मारां मासी साध्वीजीश्री लाभश्रीजी ( सरकारी उपाश्रयवाळा)नां शिष्या तथा बहेन साध्वीजीश्री ka`canazrIjInAM शिष्या तथा पुत्री साध्वीजीश्री लावण्यश्रीजीना विशाळ परिवारे महिना सुधी श्रम लईने कर्युं छे, ते माटे तेमने पण मारां हार्दिक अभिनंदन छे, छठ्ठा परिशिष्टमां हस्तलिखित अवर उपरथी कोपी करी आपवानुं कार्य मारा शिष्य मुनिश्री धर्माच द्रविजयजीनां बहेन साध्वीजीश्री चंद्रोदयाश्रीजी (वागडवाळां) ना परिवारे करी आप्युं छे, ते माटे तेमने पण अभिनंदन छे. मारां 91 वर्षनां वावृद्ध मातुश्री साध्वीजीश्री मनहरश्रीजी के जे स्व. साध्वीजीश्री लाभश्रीजी ( सरकारी उपाश्रयवाळां) नां बहेन तथा शिष्या छे, तेमना सतत आशीर्वाद ए मारु' बळ छे. मारा वावृद्ध अत्यंत विनीत प्रथम शिष्य देवतुल्य मुनिराजश्री देवभद्रविजयजी के जेमना लगभग बे वर्ष पूर्व श्री शखेश्वरजी तीथ पासे लालाडा गाममां सं. 2040ना कार्तिक सुदि बीजे रविवारे( ता. 6-11-83) स्वर्गवास थया छे तेमना घणा हार्दिक सहकार अनेक वर्षोथी चालता योगशास्त्रना संशोधन-संपादन कार्यमां मने सतत मळता rahyo che. 8888888888 See तृतीय विभागनी प्रस्तावना ॥ 27 ॥ jainelibrary.org Page #35 -------------------------------------------------------------------------- ________________ स्वपज्ञवृत्तिसहित चाग शास्त्रना ॥ 18 / Jain Education Inte webdeepes पिंडस्थ, पद्मस्थ, रूपस्थ, रूपातीत आ चार ध्यानविषयक शब्दो भारत वर्षमां धणा प्राचीन समयथी चाल्या आवे छे, आ चारे य यागपदोनुं निरूपणु तथा तेमनी परिभाषा अने शैली अनुसारे विवेचन काश्मीर देशना प्राचीन शैवमार्गना मालिनी विजयात्तरतंत्र तथा तंत्रालाक आदि प्राचीन ग्रंथामां पण आवे छे. आ वातनुं सौथी पहेलुं सूचन इटाली देशना विद्वान pre, AnIerA gnAlI Prof. Dr. RanieroGnoli (Istituto Italiano per if Medioed Estremo Oriente, Via-Merulana N. 248, ROMA, Italy) तरफथी मळ्युं छे, ते माटे तेमने खास अभिनंदन छे. गुरुगीतामां पिंडस्थ आदि ध्यानाना उल्लेख आवे छे, आ वात जैन साहित्य विकास मंडळमां कार्य करता पं. नरोत्तमदास नगीनदास पासेथी जाणवा मळी हती. राजकोट (सौराष्ट्र) राज्यना आकार श्री महेरामणजी साहेबे बद्धाना राकीने हिन्दी भाषामां तैयार करावेला प्रवीणसागर नामना ग्रंथमां 82 सी लहेरमां pR0 863-864 मां पण पदस्थ, पिंडस्थ, रूपस्थ, रूपातीत ध्याननी वात आवे छे, आ पुस्तक अमदावादना प्रसिद्ध बुकसेलर महादेव रामचंद्र जागुष्ट तरफथी प्रकाशित थयुं छे, तेमां गुजराती भाषांतर पण छापेलुं छे. आ रीते खीजा जैनेतर ग्रंथोमां पण पेंडस्थ आदि ध्याननी वात कयां आवे छे ते तेमना तरफथी जाणवा मळ्युं छे. उपरांत संस्थामां रहीने प्रूफरीडींग आदिनुं काम पण ते करे छे अने अवसरे पाठो अंगे जरूरी ध्यान पण खेंचे छे. आ रीते सडायक थवा बदल तेमने पण खास धन्यवाद घटे छे. बेडा (राजस्थान)ना वतनी सुश्रावक शाह चुन्नीलालजी हीराचंद्रजीए सातमा परिशिष्टमां आवता आदिपुराणु, तत्त्वानु-- शासन, ज्ञानार्णव, शिवसंहिता आदि ग्रंथामांथी ध्यानने लगता अनेक पाडानी मारी सूचना प्रमाणे प्रेसकापी तैयार करी आपी छे, ते माटे तेमने पण घणा धन्यवाद घटे छे. पांचमा प्रकाशना मुद्रण समये, केटलाक पत्रोमां रही गयेली अनेक अशुद्धि तरफ मारा टिबेटन भाषाना विद्यागुरु अनेकभाषाज्ञ पुनानिवासी महाविद्वान् DA वासुदेव विश्वनाथ गाखलेए ध्यान खेच्युं छे ते माटे तेमना RNI छुं, 88888888888888888 तृतीय विभागनी प्रस्तावना ॥18 ॥ v.jainelibrary.org Page #36 -------------------------------------------------------------------------- ________________ तृतीय पणवृत्ति सहित ग शात्रना । 20 ॥ #आआअते Baaaaaaaaaa भूतकाळमां प्रकाशित थयेला अनेक ग्रंथ आदि सामग्रीने आमां उपयोग करवामां आवे छे. तेना लेखक-संशोधकसंपादकेना तथा बीजा पण जेमणे आमां विविध रीते सहकार आपे छे तेमना अमे त्रणी छीए. विभागनी स्व. शेठश्री अमृतलाल काळीदास दोशीनी प्रेरणाथी आ स्टीक योगशास्त्रनुं संशोधन-संपादन कार्य में हाथमां लीधुं प्रस्तावनी हतुं. आजथी लगभग नव वर्ष पूर्वे तेमने स्वर्गवास थये त्यारपछी तेमना चिरंजीव चन्द्रकान्तभाई तेमना पिताश्रीना कार्यने परत आगळ चलाववा माटे नबळी तबियते पण घणे घणे रस लई रह्या छे. कलिकाल सर्वज्ञ आचार्यभगवान श्री हेमचंद्रसूरीश्वरविरचित आ महान ग्रंथ तेमना प्रोत्साहन तथा औदार्यथी ज आ रीते प्रकाशमां आवी रह्यो छे. आ महान मृतभक्ति माटे आ बंने पिता-पुत्रोने सहस्रश: धन्यवाद घटे छे. अनंत उपकारी परमकृपाळु परमात्मा देवाधिदेव श्री शंखेश्वर पार्श्वनाथ भगवान तथा मारा परम उपकारी पिताश्री सदगुरुदेव मुनिराजश्री भुवनविजयजी महाराजनी परमकृपा अने सहायथी ज संपादित थयेला आ ग्रंथने, मारा परमौपकारी पिताश्री सदगुरुदेव मुनिराजश्री भुवनविजयजी महाराज, मारां परोपकारी मातुश्री साध्वीजीश्री मनहरश्रीजी महाराज तथा मारा परमविनीत प्रथम शिष्य मुनिराजश्री देवभद्रविजयजीना श्रेयाथे अहीं समी गाममां जिनालयमां विराजमान शासननायक परमात्मा श्री भगवान महावीरस्वामीना करकमलमां पुषरूपे अर्पण करीने आजे अत्यंत आनंद अने धन्यता अनुभवुं छुं. विक्रम संवत् 2041 पूज्यपाद आचार्यमहाराजश्रीमद्विजयसिद्धिसूरीश्वरपट्टालंकारशरदपूर्णिमा, आसो सुद 15 पूज्यपाद आचार्य महाराजश्रीमद्विजय मेघसूरीश्वरशिष्यता. 28-10-85 पूज्यपाद सद्दगुरुदेव मुनिराजश्री भुवनविजयान्तवासी समी (जिमहेसाणा) u. गु. ॥ 19 . मुनि जंबूविजय Jain Education Intel jainelforary.org Page #37 -------------------------------------------------------------------------- ________________ योगशास्त्रस्वोपक्ष श्री ऋषभदेवस्वामिने नमः ॥ श्री शङ्केश्वरपार्श्वनाथाय नमः । / श्री महावीरस्वामिने नमः ॥ श्री गौतमस्वामिने नमः । / पूज्यपादाचार्य महाराजश्रीमद्विजयसिद्धिसूरीश्वरजीपादपमेभ्यो नमः ॥ पूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरजीपादपद्मेभ्यो नमः । / पूज्यपादसद्गुरुदेवमुनिराजश्रीभुवनविजयजीपादपमेभ्यो नमः ॥ तृतीयविभागस्य प्राक्कथनम् 30 ॥ प्राकथनम् परमकृपालोः परमात्मनः परमोपकारिणां सद्गुरुदेवानां पितृचरणानां मुनिराजश्री 1008 भुवनविजयजीतातपादानां च कृपया, स्योपज्ञवृत्तिविभूषितस्य द्वादशप्रकाशात्मकस्य योगशास्त्रस्य प्रथमद्वितीयप्रकाशात्मकः प्रथमो विभागः प्राचीनतमतालपत्रात्मकहस्तलिखितादर्शादिसामग्रीमवलम्ब्य संशोध्य सम्पाद्य च विक्रमसंवत् 2033 तमे वर्षे प्रकाशितः, ततः परं तृतीय-चतुर्थप्रकाशात्मको द्वितीयो विभागः विक्रमसंवत् 2038 तमे वर्षे प्रकाशितः, सप्तभिः परिशिष्टैः समलङ्कृतं पञ्चमप्रकाशत आरभ्य द्वादशप्रकाशपर्यन्तं तृतीयं विभागं योगरसिकानां पुरतः सम्प्रति उपन्यस्यन्तो वयमद्यामन्दमानन्दमनुभवामः । TREEEEEEEEEEEEECRECROSCREEKSHAKEE परमाईतश्री कुमारपालनृपतेः प्रार्थनया कलिकालसर्वज्ञैराचार्यश्री हेमचन्द्रसूरीश्वरैर्ग्रन्थोऽयं विरचित इति योगशास्त्रस्यान्तिमे श्लोके [प. 1203 ] ग्रन्थकृद्भिः स्वयमेवाभिहितम् । ॥ 30 ॥ Jain Education Intel jainelibrary.org Page #38 -------------------------------------------------------------------------- ________________ योगशास्त्रस्वोपज्ञ तृतीयविभागस्य प्राक्कथनम् वृत्ती ॥ 31 ॥ THEHCHEMIEREHENSHISHEHENSIHARIENCHEICHEREHENGINEETICH शास्त्रकृतां तत्रभवतां श्रीहेमचन्द्रसूरिपादानां कुमारपालनृपतेश्च संक्षिप्तं चरित्रं संक्षेपेण प्रथमविभागस्य प्रस्तावनायो पुरोवचने चाभिहितं तत्रैव विलोकनीयम् । विषयः प्रथमविभागस्य प्रस्तावनायां पुरोवचने च संक्षेपेण सूचित्ः। विस्तरस्तु अस्मिन् विभागे विषयानुक्रमाज्ज्ञातव्यः । एतत्संशोधनायावलम्बितानां हस्तलिखितादर्शानां स्वरूपं प्रथम-द्वितीयविभागयोवर्णितम् । तत्तत्सङ्केतस्पष्टीकरणमपि तत्रैव विहितम् । प्रथमे परिशिष्टे द्वादशानां प्रकाशानां मुद्रणसमयेऽस्मदनवधानादिना स्थितानां संजातानां वाऽशुद्धीनां निराकरणार्थ शुद्धिपत्रकमुपन्यस्तम् । द्वितीये परिशिष्टे संपू. हे. प्रत्योविद्यमानाः पाठभेदा updrshitaaH। तृतीये परिशिष्टे योगशास्त्रस्य द्वादशसु प्रकाशेसु विद्यमाना मूलश्लोका अकारादिक्रमेण drshitaaH। चतुर्थे परिशिष्टे योगशास्त्रमूले उद्धृताः पाठा अकारादिक्रमेण drshitaaH। पञ्चमे परिशिष्टे ग्रन्थान्तरेभ्यो योगशास्त्रस्वोपज्ञवृत्तावुद्धताः पाठा अकारादिक्रमेण दर्शिताः । षष्ठे परिशिष्टे आद्यप्रकाशचतुष्टयस्यावचूणिरस्ति । आद्यप्रकाशचतुष्टयस्वोपज्ञवृत्तेरतिविस्तृतत्वात् संक्षेपरुचीनामध्येतृणां कृते स्वोपज्ञवृत्तिसंक्षेपरूपा विभिन्नैः पूर्वर्षिभिविभिन्ना अवचूर्णयो विरचिताः प्राचीनहस्तलिखितग्रन्थभाण्डागारेषूपलभ्यन्ते । तासु एकाऽवचूर्णिः षष्ठे परिशिष्टेऽत्र मुद्रितास्ति । यत् प्रतिद्वयमवलम्ब्यात्रावचूर्णिः मुद्रिता तत्स्वरूपमित्थं ज्ञातव्यम् For Private & Personal use only // 31 // Jain Education In n al 2 w.jainelibrary.org Page #39 -------------------------------------------------------------------------- ________________ योगशाखस्वोपक्ष तृतीयविभागस्य प्राक्कथनम् ॥ 32 ॥ A=लालभाई-दलपतभाई-भारतीयसंस्कृतिविद्यामन्दिरे [ अहमदाबादनगरे] विद्यमाना 20838 क्रमाङ्कवती कागदपत्रोपरि लिखिता 16 पत्रात्मिका प्रतिः । चतुर्दर्श पत्रमत्र नास्ति । अत्र मध्ये मूलश्लोकाः, ततश्चतुषु पार्श्वेषु अवचूआलिखितास्ति इत्येवं पञ्चपाठात्मिकेयं प्रतिः । विक्रमसंवत् 1537 तमे वर्षे राणपुरग्रामे देवाकेन लिखितास्ति, . सोमजयसूरिभिः स्वशिष्य--paM0 इन्द्रगणिनः कृते लेखितास्ति । केन कदा विरचिता इति किमपि अत्र न लिखितम् । दृश्यतां pa0 1437 / B=इयमपि प्रतिः अहमदाबादस्य पूर्वनिर्दिष्ट lA0 da0 विद्यामन्दिर सत्का 23524 क्रमाङ्कवती 12 प्त्रात्मिका। अत्रापि केनेयं कदा च विरचिता इति न किमपि लिखितम् । केवलं प्रत्यन्ते ईदृशः श्लोको vartate"saMvignenAntipadA तपगणपतिविजयसेनसूरीणाम् । श्रीरामविजयकृतिना चित्कोशे प्रतिरियं मुक्ता ॥ 1 ॥ " अस्मिन् परिशिष्टे दिगम्बराचार्यश्रीशुभचन्द्रविरचितज्ञानार्णवेन सह दिगम्बराचार्यामितगतिविरचितश्रावकाचारेण च सह तुलना टिप्पणेषु विस्तरेण सह प्रदर्शितास्ति । सप्तमे परिशिष्टे योगशास्त्रस्वोपज्ञवृत्तिस्थानां श्लोकानां केषाञ्चिदवशिष्टानां योगशास्त्रश्लोकानां च ज्ञानार्णव-श्रावकाचारआदिपुराण-तत्त्वानुशासन-शिवसंहिता-घेरण्डसंहितादिमिर्ग्रन्थैः सह विस्तरेण तुलना प्रदर्शितास्ति । एवं चामिस्तृतीये विभागे च्यानोपयोगिनी प्रभूता सामग्री वर्तते । ___ ततः परं परिशिष्टमुद्रणसमयेऽन्यत्र चास्मदनवधानादिना स्थितानां संजातानां वाऽशुद्धीनां प्रमार्जनाय पुनरपि द्वितीय शुद्धिपत्रकं vartate । MEHICHEHEYCHICHCHCHCHONEYCHERRICHEMEHCHERRIERCHOMEMORIES // 32 // Jain Education Intel ooljainelibrary.org.. Page #40 -------------------------------------------------------------------------- ________________ yogazAstra. svopanavRttI // 33 // Jain Education Inter Jeeeeeeeeee कृतज्ञता प्रकटनं धन्यवाद वितरणं च अस्य ग्रन्थस्य संशोधनादौ सञ्चिताक्षरपत्र [ प्रुफ ] पठनादिभिरनेकैः प्रकारैः मम परमविनीतेन अन्तेवासिना मुनिश्री धर्मचन्द्र विजयेन पदे पदे परमं साहायकमनुष्ठितम् । परमात्मा सद्गुरुदेवाश्च तं परमश्रेयसा युञ्जीरन्निति प्रार्थये । 365 पत्रात्मिकायां संपू, प्रतौ 319 पत्रात्मिकायां है. प्रतौ च विद्यमानाः सर्वेऽपि पाठभेदाः मम मातृष्वसुः साध्वीश्री कञ्चनश्रियः पुत्र्याः शिष्यायाश्च साध्वीश्री लावण्यश्रियः परिवारेण संगृहीताः, तृतीय- चतुर्थ - पञ्चमपरिशिष्टान्यपि तेनैव विहितानि । चिरकालीनमहाश्रमसाध्यमिदं कार्यं विधाय तेन महत् साहायकं व्यधायि । अतोऽत्र स महान्तं धन्यवादमर्हति । षष्ठपरिशिष्टे विद्यमानाया अवचूर्णेः हस्तलिखितादर्शमवलम्ब्य मुद्रणाय प्रतिकृतिः मदन्तेवासिमुनिश्री धर्मचन्द्र विजयभगिन्याः साध्वीश्री चन्द्रोदयाश्रियः परिवारेण विहिता । सोऽपि धन्यवादमर्हति । मम पूज्या 91 वर्षदेशीया वृद्धा माता साध्वीश्री मनोहरश्रीः, तथा वर्षद्वयात् प्रागेव श्री शङ्खेश्वरतीर्थसमीपे लोलाडाप्रामे ( विक्रमसंवत् 2040 ता. 6-11-83 रविवासरे ) दिवं गतः मम प्रथमशिष्यो वयोवृद्धो देवतुल्यो मुनिश्री देवभद्रविजयः प्रसन्नेनान्तरात्मना आशिषा साहायकं कृतवन्ताविति तावपि भूयो भूयो धन्यवादमर्हतः । योगशास्त्रस्य सप्तमे प्रकाशेऽष्टमे श्लोके [pR0 1081 ] विद्यमानानि पिण्डस्थ पदस्थ रूपस्थ-रूपातीतनामानि चत्वारि Beeeeeeeeeeeeeeeeeeeeeeeee तृतीयविभागस्य प्राकथनम् ॥ 33 ॥ jainelibrary.org Page #41 -------------------------------------------------------------------------- ________________ योगशास्त्र स्वोपज्ञवृत्तौ ॥ 34 ॥ Jain Education Inter Haas योगपदानि काश्मीरदेशीये प्राचीने शैवमार्गे प्राचीनेषु तद्ग्रन्थेष्वपि वरीवर्तन्ते इति सूचनम् iTAlI Italy dezavAsinA Prof. Dr. Raniero Gnoli ( Istituto Italiano per il Medio ed Estremo Oriente, Via-Merulana N. 248, ROMA, Italy ) mahodayena vihitam / गुरुगीतान्तर्गतस्तु पाठः पं. नरोत्तमदास - नगीनदासमहोदयेन सूचितः । इति अस्य ग्रन्थस्य संशोधने उपयुक्ते शा. खं. प्रती स्तम्भतीर्थ (खम्भात ] स्थश्री शान्तिनाथतालपत्रीयग्रन्थभाण्डागार व्यवस्थापकानां सौजन्यालब्धे । अपरे च सं. संपू. हे आदर्श अणहिलपुर पत्तन [पाटण] स्थश्री हेमचन्द्राचार्यजैन ज्ञानमन्दिरव्यवस्थापकानां 'डओं. सेवंतिलाल मोहनलाल' महोदयानां 'संघवी पाडा' तालपत्रीय ग्रन्थ भाण्डागारस्य भूतपूर्वव्यवस्थापकानां स्व. " पटवा सेवन्तिलाल - छोटालाल' महोदयानां सुपुत्राणां नरेन्द्रकुमारादीनां च सौजन्याल्लब्धाः । अत एते सर्वेऽपि धन्यवादार्हाः । नमस्कारमहामन्त्रपरमाराधकपूज्यपाद पं. श्री भद्रंकरविजयजीगणिवर्याणां सूचनया अतिदुर्लभस्यात्युपयोगिनश्चास्य सटीकस्य योगशास्त्रस्य पुनः संशोधनं प्रकाशनं चात्यावश्यकं मत्वा एतत्संशोधनात्मकं पुण्यकार्य जैनसाहित्य विकास मण्डलस्य तदानीन्तनैरध्यक्षैर्योगदि विविधशास्त्रोपासनारसिकैः श्रेष्ठिश्री ' अमृतलाल कालीदास दोसी' महोदयैर्वर्षषोडशकात् प्राग् मह्यं प्रदत्तम् । अस्य ग्रन्थस्य प्रथमविभागस्य मुद्रणानन्तरं ते श्रेष्ठिनो दिवं गताः ततः परम् इदानीं जैनसाहित्य विकास मण्डलस्य सञ्चालनकार्यं तेषां सुपुत्रैः पितृभक्तैः श्री ' चन्द्रकान्तभाई' महोदयैः सोत्साहं सम्यग् विधीयते इतीमा पितापुत्रावस्य ग्रन्थस्य संशोधने प्रकाशने च मुख्यं प्रेरकं बलम् । अतोऽनयोः पितापुत्रयोः श्रुतभक्तिरनेकशो धन्यवादमर्हति । आएएएएएएएए तृतीय विभागस्य प्राक्कथनम् 11 3811 jainelibrary.org Page #42 -------------------------------------------------------------------------- ________________ योगशास्त्र स्वोपज्ञवृत्तौ । / 35 / / Jain Education Inte Saleela परमकृपालूनां परमेश्वराणां देवाधिदेवश्री शङ्खश्वरपार्श्वनाथप्रभूणां तथा परमोपकारिणां पूज्यपादानां पितृचरणानां सद्गुरुदेवानां मुनिराज श्रीभुवन विजयजीमहाराजानां कृपया साहाय्याच्चैत्र कार्यमिदं सम्पन्नमिति तेषां चरणेषु अनन्तशः प्रणिपात विधाय, पितृचरणानां पूज्यपादगुरुदेवश्री भुवनविजयजीमहाराजानाम्, मम वयोवृद्धायाः परमपूज्याया मातुः साध्वीश्रीमनोहरश्रियः, मम प्रथम शिष्यस्य वयोवृद्धस्य मुनिराज श्रीदेवभद्रविजयस्य च श्रेयसे, इह समीग्रामे महावीर जिनप्रासादे विराजमानस्य शासनपतेः भगवतः श्री महावीर - वर्धमानस्वामिनः करकमलेऽद्य श्री वीर सिद्धिगमन कल्याणकदिने कुसुमाञ्जलिरूपमेतं ग्रन्थं भक्तिभरनिर्भरेण चेतसा निधाय भावतः प्रभुमर्चयित्वा परममानन्दमनुभवामि । विक्रमसंवत् 2041 वीरनिर्वाणककल्याणकम् (आश्विनामावास्या) ता. 12-11-85 समी (जिल्ला महेसाणा ) उत्तर गुजरात -इत्यावेदयति पूज्यपादाचार्य महाराजश्रीमद्विजय सिद्धिसूरीश्वरपट्टालङ्कारपूज्यपादाचार्यमहाराजश्रीमद्विजयमेघसूरीश्वरशिष्यपूज्यपाद सद्गुरुदेवमुनिराज श्रीभुवन विजयान्तेवासी मुनि जम्बू विजयः नेएएएएएएएएएएएएएएएएएएएएएएएएएए तृतीय विभागस्य प्राक्कथनम् । / 35 / / jainelibrary.org Page #43 -------------------------------------------------------------------------- ________________ गशास्त्र तथा तेनी स्वपज्ञवृत्ति ल्ल् 36 ॥ योगशास्त्र तथा तेनी पत्तवृत्ति [ लेखक : स्व. प्रोफेसर हीरालाल रसिकदास कापडीया ] [ जन साहित्य विकास मंडळना अध्यक्ष स्व. शेठ अमृतलाल काळीदास देशीए स्व. फेसर हीरालाल रसिकदास कापडियाए लखेला जैन संस्कृत साहित्यनो ईतिहास आ पुस्तकमांथी जैन संस्कृत साहित्यने इतिहास (पृ 143 थी 156 सुधीने उतारे) खंड 2 उपखंड 2 ना योगविषयक pR0 40 थी आ उतारे छे" एवा उल्लेख पूर्वक ता. 9-9-76 ना रोज मारा उपर एक उतारो मोकल्यो हते. ए लखाणुं पण अमुक दष्टिए अभ्यासीओने उपयोगी होवाथी अहीं आपवामां आवे छे. परंतु लेखके तेमनी समक्ष विद्यमान जैन धमप्रसारकना प्रकाशनने पत्रांक ज्यां आवे छे त्यां अमे वाचकेनी सुगमता माटे जैन साहित्य विकास मंडळना अमारा प्रकाशनने पत्रांक आप्यो छे. -मुनि जंबूआवेज] गशास्त्र किवा अध्यात्मपनिषद् याने अध्यात्मविद्योपनिषदु (लगभग विक्रम संवत् 1200)-आना प्रणेता "कलिकालसर्वज्ञ हेमचन्द्रसूरि छे. आ रचना' एमनाथी चार वर्ष नाना अने गोपासनाना अभिलाषी राजा कुमारपालनी अभ्यर्थनानुं फळ छे. शास्त्र, सदगुरुनी वाणी अने स्वानुभवने आधारे जायेल अने गृहस्थने पण गनी नीसरणीए चडावनारे तेमज मुमुक्षेने माटे वजकवच जे आ ग्रंथ बार प्रकाशमां विभक्त छे, एमां 1078 पड्यो छे. प्रकाशदीठ पद्योनी संख्या नीचे मुजब छे - 1 आवी बीजी रचना ते वीतरागस्तोत्र छे. 2 जुओ प्रकाश 12 श्लेक 55. आ कलेक प्रकाश 1 श्लेक 4 नी पत्तवृत्तिमां पण जोवाय छे. 3 जुओ मेहपराजय नाटक (अंक 5) 4 आनी साथे वीतरागस्तोत्रना वीस प्रकाशनो पाठ कुमारपाल भूपाल दांतनी शुद्धिने अर्थे करता एम कहेवाय che. Jain Education Internal I 36 . ww.jainelibrary.org Page #44 -------------------------------------------------------------------------- ________________ योगशास्त्र तथा तेनी यज्ञवृत्ति * 56, 115, 156, 136, 273, 8, 28, 81, 16, 24, 61 अने 55. विषय-ज्ञान, दर्शन अने चारित्ररूप योग ए चार पुरूषार्थोमां श्रेष्ठ एवा मोक्षनुं कारण छे, एम क्षे, 15 मां कही एनुं स्वरूप आ चगशास्त्रमां आलेखायुं छे. कलेक 19-46 श्रमण-धर्मनुं स्वरूप रजू करे छे; बाकी आ ग्रंथने मेटे भाग गृदुस्थ-धमने लगता छे. एने अंगे 282 पद्यो छे. आ समग्र ग्रंथने बे खंडमां विभक्त करी शकाय. i[ 37 छे. 1 आ मूळ कृति जैनधमप्रसारक सभा तरफथी ईसवी सन 1912 मां छपावाई छे. वळी आ ज कृति धर्मदासगणिकृति विएसमालासहित ईसवी सन 1915 मां अने स्वपत्तवृत्तिसहित आ मूळ कृति एना ज तरफथी ईसवी सन 1926 मां प्रकाशित थई छे. धर्मविजयजीए स्वपज्ञवृत्तिसहित मूळनुं ज संपादन कर्युं हतुं ते एशियाटीक सायटी ओफ बेंगाल बिल्फिएथेक इडिकामां ईसवी सन 1907 थी 1909 एम कटके कटके प्रसिद्ध थयुं छे. एने त्रीजा प्रकाशना लेक 120 ना विवरण सुधीने छपायेले भाग मारा जेवामां आव्यो छे. एथी विशेष लखाण छपायुं छे खरुं? मूळ कृति (प्रकाश 1-4) I. विडिशे करेला जर्मने अनुवाद सहित 2 D M G (Vol. 28 P. 185 ff.) मां छपाई छे. मूळने चुनीलाल हकमचंद शाहे गुजरातीमां करेल शब्दार्थ (अनुवाद) एमणे पिते मूळ सहित विक्रम संवत 1973 मां छपाव्यो हतो. एनुं संशोधन मानसागरजीए कर्युं हतुं. समग्र मूळ कृति विजयदानसूरीश्वरजैनग्रंथमालामां ईसवीय सन 1939 मां छपाई छे. मूळ तथा "गशास्त्रः एक परिशीलन" (पृ. 1-63) तेम ज आ मूळने हीन्दी अनुवाद जे 5. शोभाचंद्र भारिले टिप्पण सहित कर्यो छे ते ऋषभचंद्र जोहरीए अने श्री किशनलाल जेने ईसवी सन 1963 मां "gazAstra'nA नामथी प्रसिद्ध कर्यो छे. श्री महावीर जैन विद्यालय मूळना चार प्रकाशनी एना गुजराती अनुवाद अने दष्टांतना सार सहितनी प्रथम आवृत्ति ईसवीय सन 1941 मां प्रसिद्ध करी हती. एमां प्रकाश 1-4 गत पघोनी अकारादिकने सूचि छपाई हती. द्वितीय आवृत्ति इसवी सन 1949 मां प्रकाशित कराई छे. एना संपादक अने मूळना अनुवादक श्री खुशालदास छे. एमां हेमचंद्रसूरिना जीवन अने कृतिकलापनी झांखी करावाई che. For Private & Personal use only | 30 || Jain Education Inte wjainelibrary.org Page #45 -------------------------------------------------------------------------- ________________ गशात्र तथा तेनी पवृत्ति प्रकाश 1-4 सुधी खंड गृहस्थने उपयोगी थाय एवा धर्मनुं स्वरूप समजावे छे. ते बाकीना प्रकाशरूप बीजो खंड प्राणायामादि योगना विषयने व्यक्त करे छे. प्रथम प्रकाशमां प्रसंगवशात् मार्गानुसारीना 35 गुण समजावाया छे. द्वितीय प्रकाशमां सभ्यत्व अने मिथ्यात्वने तेमज श्रावकनां बारव्रत पैकी पहेलां पांच तेने अधिकार छे. तृतीय प्रकाशमां बाकीनां सात व्रतोनुं तेम ज बारे व्रतना अतिचारोनुं निरूपण छे. वळी महाश्रावकनी दिनचर्या अने अने श्रावकना मने अहीं विचाराया छे. । 30 ॥ त्यार बाद योगने अंगे केटलीक माहिती अपाई छे. पछी चारे प्रकाशने विषयानुक्रम छे. अंतमां त्रण परिशिष्टो छे-दष्टांतनो टुंकसार, पद्यानुक्रम अने विशिष्ट शब्दोनी सूचि. pR0 31 मां कह्युं छे के प्रकाश 2 ने श्लेक ra9 अन्यगव्यवच्छेदात्रिशिका (श्लेक 11) उपरनी स्याद्वादमंजरीमां अपायो छे. मूळनो विवेचनपूर्वक गुजराती अनुवाद केसरविजजीए कर्यो छे. एनी पांचमी आवृत्ति बालचंद शाहे "योगशास्त्र भाषांतरना नामथी विक्रमसंवत् 2015 मां प्रकाशित करी छे. पहेली आवृत्ति विक्रमसंवत् 1963 मां बहार पडाई हती. हीरालाल वि. हंसराजे संपूण मूळने जे अर्थ (अनुवाद) तेम ज पत्तविवरणने जे भावार्थ कर्यो हतो ते बंने पुरेपुरा मूळसहित भीमसिंह माणेके ईसवी सन 1899 मां एक ज पुस्तकरूपे प्रसिद्ध कर्या हता. एमां विषयसूचि 'अनुक्रमणिकाऽरूपे गुजरातीमां अपाई छे. मूळ कृतिने गुजराती छायामक अनुवाद श्री गोपाळदास पटेले कर्यो छे अने एने अंगे उदघात लखे छे. ए ऽपूजाभाई जैन ग्रंथमालामां ईसवीय सन 1938 मां "योगशास्त्रना नामथी छपायो छे. एमां विषयोनी अनुक्रमणिका छे, विविध टिप्पण छे अने पारिभाषिक आदि शबदोनी सूचि छे. विशेषमां सुभाषिति तरीके मूळ पड्यो अने एने गुजरातीमां अनुवाद अपायो छे. सारवार प्रकाश काका छोकरा II 38 . Jain Education Inte For Private & Personal use only w jainelibrary.org Page #46 -------------------------------------------------------------------------- ________________ गशास्त्र तथा तेनी पग्रवृत्ति चतुर्थ प्रकाशमां आमानी रत्नत्रय साथे एकता, बार भावना, चार प्रकारनां ध्यान अने आसने विषे माहिती अपाई छे, पांचमा प्रकाशमां प्राणायामना प्रकारनुं वर्णन अने कालज्ञाननुं एटले मृत्युनी आगाहीनुं स्वरूप छे. छठ्ठा प्रकाशमां पातंजल योगसूत्रमां निदेशाली परकायप्रवेशनी हकीकत अपाई छे. सातमे प्रकाश थाता, दयेय, धारणा अने ध्याननुं स्वरूप पुरुं पाडे छे. आठमा प्रकाशमां 'पदस्थ' यान अने नवमामां रूपस्थ" दयानने विषय चर्चाय छे. दसमामां "रूपातीत' ध्याननुं अने अगियारमामां "शुल ध्याननुं निरूपण छे. बार प्रकाश गनी सिद्धि तेमज आ ग्रंथनी रचनाना हेतु उपर प्रकाश पाडे छे. अहीं राजयोगनी भलामण कराई छे. आ प्रकाशना 12 मा पद्यमां "सिद्धरसने उलेख छे. सन्तलन-प्रकाश 12 ना कलेक 24, 25 अने 37 भगवद्गीतानुं स्मरण करावे छे. केटलाक लोको ज्ञनाव साथे साम्य धरावे छे. केटलाक एम कहे छे के ज्ञानावना कर्ता शुभचन्द्राचार्य हेमचन्द्रसूरि करतां सित्तेरेक वर्ष पूर्वे थया छे. एटले ॥ 30 ॥ 1 ज्ञानावमां आने अंगे 290 पद्यो छे, ज्यारे अहीं वृत्तिमां 300 करतां अधिक छे. जुओ हमसमीक्षा (5. 264-5). आमां प्राणायामादिनुं जे विस्तृत निरूपण करायुं छे तेम ज कालज्ञानने अंगे शुकन, ज्योतिष वगेरे वाते ज्ञानावमां नथी ते उमेराई छे ते अनुचित छे एम श्री गोपालदास पटेले उपद्यात (पृ. 37)मां कह्युं छे. पण एने रदिये आपवा माटे आ स्थळ नथी. वळी ए काय ते हेमचन्द्रसूरिए स्वपज्ञवत्तिमां करेले उल्लेख विचारनारने सुगम छे. 2 आ संबंधमां में "सिद्धरस अने रसप" नामना मारा लेखमां केटलीक बाबते लखी छे. आ लेख "जैन सत्यप्रकाश" (वर्ष 14 अंक 7)मां छपाये che. / 39 II Jain Education Inter ! ainelibrary.org Page #47 -------------------------------------------------------------------------- ________________ येगशास्त्र तथा तेनी पत्तवृत्ति । 40 छे. हेमचन्द्रसूरिए एमांथी उतारा कर्या छे. आनी विरूद्धनी हकीकत दाखला दलीलपूर्वक स्व. मोहनलाल भगवानदास झवेरीए श्री भैरवपद्मावतीक95ना अंग्रेजी उपदूधात (पृ. 34-351) मां विचारी छे. आम आ विवादग्रस्तविषय छे एटलुं ज सूचन हुं अहीं करुं छुं, केमके विशेष चर्चा माटे अने अवकाश नथी. योगशास्त्रने आद्यश्लेक ते हैम त्रिशस्टिशलाका पुरूषचरित्रना दशमा पर्वने पण पहेलो लेक छे. प्रकाश ज ना लेक 90, 94, 6, 7, 9 अने 112 सिद्धसेन दिवाकरे रचेली मनाती 21 मी द्वात्रिशिकाना स्लेक 19, 24, 20, 22 अने 23 साथे सरखाववा जेवा छे. अनेकाथी पधो--ओगशास्त्रना आद्य पद्यना 500 अर्थ लाभविजय गणीए अने 700 अर्थ विजयसेनसूरिए कर्या छे. | द्वितीय प्रकाशना दसमा पद्यना 106 अर्थे मानसागरे कर्या छे. आ प्रकाशना 85मां पवने अंगे एक शताथी जयसुन्दरसूरिए रच्चानुं कहेवाय छे. " पत्तवृत्ति-A 12000 श्लेक जेवडी वृत्ति हेमचन्द्रसूरिए जाते रची छे. आनी एक हाथपथी विक्रम सं. 1251 मां लखायेली मळे छे............... 1 नाथुराम प्रेमी अने श्री गोपालदास पटेल शुभचन्द्राचार्यने कलिकाल सर्वज्ञ हेमचन्द्रसूरिना पुरोगामी माने छे. आनुं निरसन करनार आ उपघात श्री सीराभाई मणिलाल नवाब तरफथी ईसवी सन 1944 मां छपावाय छे. 2 आ बारमुं पड्युं छे एम 106 अर्थेवाळी जे कृति थाई छे तेमां स्पष्ट उल्लेख छे तेनुं शुं कारण? 3 आ संबंधमां विशेष माहिती माटे जुए जेने संस्कृत साहित्यने ईतिहास (खंड 2, उपखंड 1, pR0 467-69). [एक शताथैवीथी योगशास्त्र प्रथम प्रकाशना प्रथम श्लेक उपर सौभाग्यसागरसूरिए रची छे, पिंडवाडा (राजस्थान)नी भारतीय प्राच तत्त्वप्रकाशन समिति तरफथी विक्रम संवत 2032 मां प्रकाशित थई छे. ] 4 आना अंतमां बे पद्यो पैकी पहेलामां आवृत्ति' तरीके अने बीजामां 'विवुत्ति' तरीके उल्लेख छे ज्यारे पुपिकामां विवरण तरीके ullekha che. । 40 || I Jain Education in 2 nal ww.jainelibrary.org Page #48 -------------------------------------------------------------------------- ________________ गशास्त्र तथा तेनी स्वपज्ञवृत्ति कथा प्रकाश विषय आना आद्य पद्य उपरथी आ वृत्तिनुं नाम अथ-विशेष-निर्णय होवानी कल्पना कराय छे. एमां निरूपायेला विषयने विशिष्ट बंध थाय ते माटे वृत्तिकारे जाते वृत्तिमां केटलीक वार प्रश्न (शंक) उपस्थित करी उत्तर (समाधान) दर्शावेल छे. आ वृत्ति बेधक अने रोचक एवा धार्मिक उपदेशथी, जात जातनी कथाओथी, विविध सामाजिक हकीकतेथी, अने अनेक अवतरणोथी अलंकृत छे. प्रस्तुत कथाओ नीचे मुजब छे.- पद्यांक पद्यसंख्या महावीरस्वामी 140 समष्टि (स + ईन्द्र प्रत्ये). , + संगमक 122 कारुण्य सनस्कुमार चक्री योगना फळनी प्राप्ति (कफनी लब्धि) भरतचकी + आदिनाथ योगनुं महाभ्य दढप्रहारी चलातीपुत्र योगनुं आलंबन सुभूमचक्रवती ब्रह्मदत्तचक्रवती 505 सुलस 147 हिंसाने त्याग कालकाचार्य 30 सत्य वसु (नारद+parvata) asatya as a Bela Bela BkAraka che para6. - 53 76 100 हिंसा T 41 1 दाखला तरीके अहीं आठ प्रकारना लग्ननी वात che, Jain Education Int a l For Private & Personal use only 9 w .jainelibrary.org Page #49 -------------------------------------------------------------------------- ________________ कथा प्रकाश पद्यसंख्या रोगशास्त्र तथा तेनी स्वपज्ञवृत्ति फिशिक 29 112 ra78 विषय (परपीडाकारी) सत्यनो त्याग जुगार चेरी अचौर्य परस्त्रीनी अभिलाषा परस्त्रीथी विरति परिग्रह 190 मलदेव+मंडिक रेडिय रावण सुदर्शन सगरचकी फचिकणुं तिलक नन्द अभयकुमार चन्द्रावतंसक श्रावक चुलनी पिता वसपालक संगमक मुनिरत्न पुलभद्र श्रावक कामदेव 11 212 127 241 सतिष सामायिकथी कर्मनिजेरा पौषध सुपात्रदान (मुनिने) स्त्रीना देहनुं स्वरूप व्रत समाधिमरण I 42 . , आनंद Jain Education Inte w.jainelibrary.org Page #50 -------------------------------------------------------------------------- ________________ गशास्त्र तथा तेनी पत्तवृत्ति 43 प्रकाश 3, लेक 123 नी वृत्तिमां उत्कृष्ट चैत्यवंदनना सूत्रोनुं स्पष्टीकरण छे, तेमां शिक्रस्तवनुं विवरण अग्रस्थान भगवे छे. प्रकाश प नी वृत्तिमां हठगनी प्रक्रिया विस्तारथी समजावाई छे. अने एना कारण तरीके ए शरीरना आरोग्य माटे अने कालज्ञान वगेरेमां उपयोगी छे एम कह्युं छे. साम्य-हेम त्रिषष्टि (पर्व 10, सर्ग 2) ना कलेक 60 ईत्यादि. प्रकाश 1 श्लोकरनी वृत्तिगत bleka 8 vagere sAthe maLe che. धर्मबन्नी मुनिचन्द्रसूरिकृत वृत्तिने केटलेक अंश आ वृत्तिमां अक्षरशः अपाय छे, एमांमुनिश्री जंबूविजयजीनुं कहेवुं छे. प्रकाश 8, लेक 46 नी वृत्तिमां अपायेल बीजो मंत्र संस्कृत शकस्तव (पृ. 244)मां जोवाय छे............. अवतरणे-पज्ञ वृत्तिमां अयोग-व्यवछेद-द्वार्विशिकाना उलेखपूर्वक एमांथी 12 मुं, 22 मुं अने ra7मुं एम *पड्यो अने वीतराग ओण्वना उल्लेखपूर्वक केटलांक "पद्यो अवतरण रूपे अपायां छे. ' वळी सिद्धहेमशब्दानुशासन, उणादिसूत्र अने अभिधानचिन्तामणिमांथी पण अवतरण अपायां छे. आ उपरांत चिरंतनाचार्यनी कईक कृतिमांथी प्रतिक्रमणनी विधिने अगे 33 पाइ य 'पघो (गाथा) उद्धत करायां छे. वळी पिताना गुरुनी कई कृतिमांथी अने हरिभद्रीय समराईचचरिमांथी तेम ज नीचे मुजबनी अजन कृतिओमांथी पण अवतरण अपायां छेः 1 आ कुमारपालचरित्र( प्राकृत दयाश्रय) मांना अंतिम भागमां मृतदेवी कुमारपालने हगने उपदेश छे ए हकीकत छे. 2 श्लोक 1-7 भिन्न छे. 3 आ छपायेल छे. जुओ जैन संस्कृत साहित्यनो ईतिहास (खंड 2, उपखंड 1, pR0 286). 4 जुए पत्र 168,570,189. 5 जुए पत्र 172, 566, 603, 630, 848, 1193. 6 जुओ प्रकाश 3 श्लेक 129 नी वृत्ति पत्र 691 थी 701. 7 जुओ पत्र 190 तथा 578. अहीं 3 पाईये अवतरणो che. Jain Education Inter Im jainelibrary.org Page #51 -------------------------------------------------------------------------- ________________ योगशास्त्र तथा तेनी स्वापन्नवृत्ति ॥ 44 ॥ Jain Education Int * बृहदारण्यक (उपनिषद), कामसूत्रनी दांडकय भेआजनी कंडिका, जैमिनीकृत पूर्वमीमांसा, 'मनुस्मृती, महाभारत अने मुद्राक्षस". रचनासमय-A वृत्ति ए लगभग अतिम कृति हाय एम भासे छे, केमके एमां हेमचन्द्रसूरिनी विविध कृतिओना एक या बीजा स्वरूपे उल्लेख जोवाय छे, आ योगशास्त्र उपर स्वेपन्न वृत्ति उपरांत नीचे मुजबनुं स्पष्टीकरणरूप साहित्य रचायुं छेः-- (1) यागिरमा--A टीकानी एक हाथपोथी कारजा ( अकोला)ना शास्त्र भडारमां छे. एना श्री जुगलकिशोर मुख्तारे निम्नलिखित लेखमां विस्तृत परिचय आप्या छे. " आचार्य हेमचन्द्र के योगशास्त्र पर एक प्राचीन दिगंबर टीका. " आ उपरथी हुं संक्षेपमां केटली विगतो अत्रे आपुं छुं: प्रस्तुत टीका दिगंबर ईन्द्रनन्दिए चन्द्रमति माटे शक संवत् 1180 मां रची छे. ए दिगंबर अमरकीतिना शिष्य थाय छे. प्रार भमां त्रण पद्यो छे अने अंतमां परिशिष्ट तरीके एक पद्य छे. बाकीनुं लखाण गद्यमां छे. टीकाकारे योगशास्त्रना प्रणेता हेमचन्द्रसूरिने ऽविद्वद्-विशिष्ट ' तेम ज परम चेगीश्वर ' कह्या छे. एमणे पोताना गुरुना 'चतुर्थांगमवेदी' ईत्यादिरूपे निर्देश कर्यो छे, एमणे आ टीकानुं ' चागिरमा ' नाम राख्युं छे. 1 जुए पत्र783, 2 जुए पत्र 159, तथा जुए पत्र 333 मां वात्स्यायननो निर्देश. [3 आ कंडिका काटिलीय अर्थशास्त्रमां जुए पत्र 265-267 प्रकाश 2 श्लोक 33-36 अने 41-46 तेम ज प्रकाश 3 ब्लोक 21-22 अने 26 मनुस्मृतिनां आ लेख श्रमण (वर्षे 18 अंक 11 )मां प्रसिद्ध कराया छे. 6 जुए पत्र pa86, पण छे. ] पद्यरूप che. 1188 11 ww.jainelibrary.org Page #52 -------------------------------------------------------------------------- ________________ गशास्त्रने आ टीकाकारे नव अधिकारेमां विभक्त करी प्रथम अधिकारनुं नाम "गभेंत्पत्ति" राख्युं छे. ए अधिकार तेम ज अन्य अधिकारगत केटलांक पघो पज्ञवृत्ति सहित प्रकाशित गशास्त्रमां नथी. केटलीकवार पाडभेद पण नजरे येगशास्त्र तथा तेनी स्वपज्ञवृत्ति 5 | प्रथमना चार प्रकाशने स्थाने उपर्युक्त प्रथम अधिकार छे. ज्यारे प्रकाश प-12 माटे एकेक अधिकार छे. शास्त्रनी वेषज्ञवृत्तिमां प्रकाश प-12 विषे बहु थोडी माहिती अपाई छे. ज्यारे आ गरमा ए दिशामां पुष्कळ प्रकाश पाडे छे. एमां केटलांक नवीन यंत्रो अने मंत्री पण अपाया छे. पत्तवृत्तिगत केटलाक आन्तर के मूळ तरीके आ टीकाकारे उलेख कर्यो छे. (3) वातिक-आनी रचना ईसौभाग्यगणिए करी छे. (3) वृत्ति-पप्रभसूरिना शिष्य अमरप्रभसूरिए आ रची छे. आनी एक हाथपोथी वि. संवत 161मां लखायेली छे. (4) अवयू र (वृत्ति ?)--आना कर्ता विषे खबर नथी. (5) टीका-टप्पन-आना कर्तानुं नाम जाणवामां नथी. (6) बालावबोध-A गुजरातीमां छे. अने एना कर्ता सेमसुंदरसूरि छे. एनी एक हाथपथी वि. सं. 1508 मां लखायेली छे ... (7) बालावबोध-A गुजराती विवरण मेरुसुंदरगणिए विक्रम संवत् 1508 मां रह्युं छे. चित्रो-महाप्रभाविक नवमरण (pR0 122-134)मां आठमे प्रकाश गुजराती अनुवाद सहित छपाये छे. एने अंगेना 19 चित्रा ( चित्रो प-23) आ कृतिमां अपायां छे. पांचमुं चित्र ध्यानरथ पुरुष अंगेनुं छे अने बाकीनां पदस्थ ध्यान संबंधी छे. 1 आमां 58 5gho che. Jain Education Inte 26 ainelibrary.org Page #53 -------------------------------------------------------------------------- ________________ रोगशास्त्र तथा तेनी पत्तवृत्ति । 46 ॥. गुजराती अनुवाद-मूळना गुजरातीमां विविध अनुवादो थया छे. ए अनुवादकेनां नाम नीचे मुजब छे केसरविज्यजी, गोपालदास पटेल, चुनीलाल हुकमचंद शाह अने हीरालाल वि. हंसराज. आ पैकी हीरालाले ते पज्ञवृत्तिने पण अनुवाद कर्यो छे. आ तमाम अनुवादो प्रकाशित थया छे. हिन्दी अनुवाद-मूळने आ अनुवाद पं. शेभाचन्टे कर्यो छे अने ए छपाये छे. जमन अनुवाद-I विडिश (E. Windish) नामना जर्मन विद्वाने मूळ कृतिना पहेला चार प्रकाश पुरते जर्मनमां अनुवाद कर्यो छे अने ए प्रकाशित thaye che. nodha-prophesara morIsa vintanise HIL (Vol. I P. 567 flf.) मां चगशास्त्रने अंगे केटलुंक निरूपण कर्युं छे. आ पूर्वे एमणे आ बाबत पिताना jamana pustaka nAme Geschichte der Indischen Literature (Vol. II) मां चची छे. हाथथीओ-मूळनी घणी हाथपोथीओ मळे छे. एनी पज्ञवृत्तिनी हाथथीओनी संख्या पण पुष्कळ che ane be हाथपोथीओ ते अनुक्रमे विक्रम संवत 1251 मां तथा विक्रम संवत 1292 मां लखायेली मळे छे. मुंबई सरकारनी मालिकीनी जे हाथथीओ भांडारकर प्राच संशोधन मंदिरमां छे तेने में DCGCM (Vol. XVIII, Pt. 3) मां परिचय आपे छे. समीक्षात्मक संस्करण पत्तवृत्तिवाळी मुद्रित आवृत्तिओ आजे घणां वर्षोथी अप्राप्य छे. एवी तेम ज प्रकाशित आवृत्तिमांथी एके समीक्षा संस्करणनी गरज सारे तेवी नथी. एटले नवीन अद्यतन संस्करण सत्वर तैयार कराववुं घटे. आने लगती केटलीक सूचनाओ में "योगशास्त्र अने एनुं पज्ञ विवरण" नामना मारा लेखमां करी छे. 1 आ लेख आत्मानन्द प्रकाश (पुस्तक 64 अंक 3 ) मां छपायो che. Jain Education Inte For Private Anal Use Only LEUC ainebrary.org Page #54 -------------------------------------------------------------------------- ________________ // 47 // Jain Education Int पञ्चमः प्रकाशः प्राणायामस्योपयोगित्वविचारः स्वोपज्ञवृत्तिविभूषितस्य सपरिशिष्टस्य योगशास्त्रतृतीयविभागस्य विषयानुक्रमः प्राणायामस्वरूपम् रेचकादिभेदेन प्राणयामत्रैविध्यम् प्रकारान्तरेण प्राणायामसप्तविधत्वम् रेचकादिविधि: रेचकादीनां फलम् प्राणादीनां स्थान-वर्ण-क्रिया - 'र्थ - बीजानि प्राणादिजयस्य फलम् प्राणादिधारणाविधिः धारणाफलम् pR0 969-1064 969-972 972 972 973 973-974 975 975-982 981 983-984 985 पवनचेष्टाज्ञानम् चारादिज्ञानफलम् भौमा दिमण्डलचतुष्टयस्वरूपम् पुरन्दरादिचतुर्विधवायुस्वरूपम् वायुज्ञानोपयोगः वायुफलम् नाडीस्वरूपं तत्फलं च वायुना मृत्युज्ञानादि नेत्रस्पन्दनेन मृत्युज्ञानम् वायु संक्रान्तिद्वारेण मृत्युज्ञानादि माससंक्रान्तिद्वारेण मृत्युज्ञानम् pR0 986 986-987 988-990 991-992 992 992-994 995-998 999 1000 1000-1001 1001-1003 alalalaladdddddde // 47 // w.jainelibrary.org Page #55 -------------------------------------------------------------------------- ________________ प्रकारान्तरेण वायुना मत्युज्ञानादि अङ्ग-स्वप्न-च्छाया-विद्या-शकुनादिद्वारेण मृत्युज्ञानम् 1016उपश्रुति-शनैश्चरपुरुष-प्रश्नलग्न-यन्त्रविद्याद्वारेण मृत्युज्ञानम् 1038-1048 जय-पराजयपरिज्ञानोपायः 1048-1049 प्रकारान्तरेण मृत्युज्ञानम् 1049 जय-पराजय-सन्धि-वृष्ट्यादिज्ञानम् 1049-1053 प्रश्ने पवनाद्यनुसारेण गर्भस्थपुत्रादिज्ञानम् 1053 इष्टसिद्ध युपायज्ञापनम् 1053-1055 प्रश्नसमये नाड्यनुसारेण गर्भस्थपुत्रादिज्ञानम् 1055-1056 पवननिश्चयोपायः 1056-1057 नाडीपरिवर्तनोपायादि 1057-1058 नाडीशुद्धि-तत्फल-नाडीमानादिकम् 1058-1060 है अहोरात्रे प्राणवायुगमागमसंख्या 1060 परपुरप्रवेशाय वेधविधिः 1061-1062 जीवदेहप्रवेश विध्यनुक्तो कारणम् 1061-1062 जीवत्परपुरप्रवेशरीति-तत्फल-स्वपुरप्रवेशादि 1063 परपुरप्रवेशफलम् [ अस्य प्राणायामसम्बद्धस्य पञ्चमप्रकाशस्य ज्ञानार्णवेन सह तुलनार्थ ज्ञ्यानार्न्न्वा। दुद्धताः 114 श्लोका:-टिप्पणे ] 1064-1072 षष्ठः प्रकाशः 1073-1078 परपुरप्रवेशस्य दुःसाधत्वं परमार्थानुपयोगित्वं च 1073-1075 [अस्य प्रकाशस्य तुलनार्थ ज्ञानार्णवा दुद्धताः 15 श्लोकाः-टिप्पणे] 1073-1074 प्राणायामस्यापि मोक्ष pratyahetutvam 1075 // 48 // // 48 // Jain Education Inte Jw.jainelibrary.org Page #56 -------------------------------------------------------------------------- ________________ // 49 // MEHRSHISHEHEHRESHERSIKHISHERETERMSRKESHSHESHCHEHREE प्रत्याहारस्वरूपम् 1075-1076 धारणास्थानानि धारणायाः फलं च 1076 सप्तमः प्रकाशः 1078-1087 ध्यानविधित्सुना ज्ञेयानि ध्यातृ-ध्येय-फलानि 1078 [ तुलनार्थ तत्त्वानुशासन-श्रावकाचारत उद्धृताः पाठा:-टिप्पणे 1078 ध्यातृस्वरूपम् 1079-1081 [ तुलनार्थ ज्ञानार्णवादुद्धताः 15 श्लोकाः -टिप्पणे ] 1079-1080 | पिण्डस्थादयश्चत्वारो ध्येयभेदाः 1081 [ तुलनार्थ श्रावकाचार-ज्ञानार्णवव-मालिनीविजयोत्तरतन्त्र-तन्त्रालोक-तट्टीकात उद्धताः पाठा:-टिप्पणे] 1081-1882 पिण्डस्थध्याने पञ्च धारणाभेदाः 1083 पश्चानां धारणानां स्वरूपम् 1083-1986 पिण्डस्थध्यानमाहात्म्यम् 1086 [तुलनार्थ पिण्डस्थध्यानवर्णनपराः ज्ञानार्णवादुद्धताः 32 श्लोकाः टिप्पणे] 1088-1090 अष्टमः प्रकाश 1091-1128 पदस्थध्येयस्वरूपम् पदस्थं ध्येयं पदमयी देवता एव, अतः पदमयदेवतारूपाणां विविधानां पदस्थध्येयानां विस्तरेण फलेन सह वर्णनम् 1091-1128 [तुलनार्थ ज्ञानार्णवादुद्धृताः 122 श्लोकाः टिप्पणेषु ] 1091-1128 नवमः प्रकाशः रूपस्थध्येयवर्णनम् 1129-1134 1129-1134 // 49 // Jain Education anal For Private & Personal use only Page #57 -------------------------------------------------------------------------- ________________ [ तुलनार्थ ज्ञानार्णवादुद्धताः 24 श्लोकाः [तुलनाथ ज्ञानार्णवादुद्धृताः 28 श्लोकाः-टिप्पणेषु 1130-1132 टिप्पणेषु] 1135-1145 एकादशः प्रकाशः 1148-1178 दशमः प्रकाशः 1135-1147 शुक्लध्याननिरूपणम् 1148-1178 रूपातीतध्येयस्वरूपम् 1135-1136 शुक्लध्यानाधिकारी 1149-1160 पिण्डस्थादिध्येयोपसंहारः 1137 चत्वारः शुक्लध्यानभेदाः 1151-1164 आज्ञा-'पाय-विपाक-संस्थान विचयभेदेन केवलिनः कथं शुक्लध्यानमिति विचारः 1159-1161 धर्म्यध्यानस्य चातुर्विध्यम् 1137 घातिकर्माणि तत्क्षये फलं च 1164 आज्ञाविचयवर्णनम् 1137-1139 तीर्थकरातिशयाः 1165-1168 अपायविचयवर्णनम् 1139-1140 केवलिसमुद्घातवर्णनम् 1170-1172 विपाकविचयवनम् 1140-1143 योगनिरोधस्वरूपम् 1173-1174 संस्थानविचयवर्णनम् 1143-1144 लोकान्तगमनम् 1175 धर्म्यध्याने भावा लेश्याश्च 1144 सिद्धस्योर्ध्वगतौ हेतवः 1176-1177 धर्म्यध्यानफलम् 1144-1147 सिद्धस्वरूपम् 1177-1178 For Private & Personal use only // 50 // Jain Education in w.jainelibrary.org Page #58 -------------------------------------------------------------------------- ________________ RelaBEKSHSHISHEKSHCHICHCHIEVEHICHCHCHCHCHHCHCHHCHE [तुलनार्थ ध्यानशतक-प्रशमरतिज्ञानार्णवादिग्रन्थेभ्य उद्धता अनेके पाठाः -टिप्पणेषु] 1148-1178 द्वादशः प्रकाशः 1179-1204 अनुभवसिद्धतत्त्वप्रकाशनम् 1179-1202 [ तुलनाथ गोरक्षनाथविरचिताद् 'अमनस्कयोगादुद्धताः 74 श्लोकाः -टिप्पणे ] 1179-1184 चित्तस्य चातुर्विध्यम् 1185-1986 . निरालम्बनध्यानम् 1186 बहिरात्मा-'न्तरात्म-परमात्मस्वरूपम् 1187 [ तुलनार्थ ज्ञानार्णवादुद्धताः 8 श्लोकाः -टिप्पणे] 1186-1987 आत्मनः परमात्मत्वप्राप्तिः 1188 गुरुप्रसादफलम् औदासीन्यफलम् उन्मनीभावः इन्द्रियविजय-मनोविजयविचारः अमनस्कताफलम् अमनस्कतोपायः योगशास्त्रोपसंहारः [वृत्तिसहितयोगशास्त्रलेखकप्रशस्तिः -टिप्पणे 1189-1190 1191-1192 1192 1193-1996 1197-1200 1201-1202 1203-1204 CIRCTCHCHEHREETERTREEEEEEEEEEEEEEEETE 1205-1209 1210 परिशिष्टानि प्रथमं परिशिष्टम्-शुद्धिपत्रकम् द्वितीयं परिशिष्टम्-संपू.हे.प्रत्योर्विद्यमानाः पाठभेदाः 1211-1219 1220-1254 Jain Education Int hall For Private & Personal use only Jw.jainelibrary.org Page #59 -------------------------------------------------------------------------- ________________ // 52 // HEREHENSHEHEHRELETESHETCHEHRECTORRRRHETHEHEReal तृतीयं परिशिष्टम् योगशास्त्रश्लोकानामकारादिक्रमः 1255-1291 चतुर्थ परिशिष्टम्-योगशास्त्रे उद्धृताः पाठाः 1292 पञ्चमं परिशिष्टम् योगशास्त्रस्वोपज्ञवृत्तावुद्धताः पाठाः 1293-1319 षष्ठं परिशिष्टम्-अवचूआ सहिता योगशास्त्रस्य चत्वारः प्रकाशा: 1320-1471 प्रथमः प्रकाश: 1320-1339 द्वितीयः प्रकाशः 1339-1374 तृतीयः प्रकाशः 1375-1426 चतुर्थः प्रकाशः 1426-1471 सप्तमं परिशिष्टम् 1472 योगशास्त्र-स्वोपज्ञवृत्त्योस्तुलनार्थ ज्ञानार्णवश्रावकाचार-आदिपुराण-तत्त्वानुशासनघेरण्डसंहिता-शिवसंहिता-पातञ्जलयोगसूत्रेभ्य उद्धताः पाठाः 1472-1927 द्वितीयं शुद्धिपत्रकम् 1527-1533 NERGHEHREETHEHHHHHHHHHHHHIGHEHEHCHEHCHCHHESd शुद्धम् 50 अशुद्धम् देश 748 ॥ 52 ॥ विधानार्थ For Pivatin & Pers कड (यढे-भां0)व्वगे विधानर्थ kar3e (ढे-भां0) yavyage Jain Education into al prastAvanAmAM 20 _ Halw.jainelibrary.org Page #60 -------------------------------------------------------------------------- ________________ kakakakakakaORTENSIBIDESHCHEIDISHBHBCIRCHCHEHEN सम्पादनोपयुक्तग्रन्थसूचिः सङ्केतविवरणं च ग्रन्थनाम प्रकाशकादि अनुभवसिद्धमन्त्रद्वात्रिंशिका [भद्रगुप्तसूरिविरचिता] श्री वसंतलाल बापुलाल शाह, वडोदरा, वि. सं. 2019 अनुयोगद्वारमूत्रम् श्री महावीरजैन विद्यालय, मुंबई, विक्रम सं. 2040 अनेकार्थसंग्रहः श्री हर्षपुष्पामृत जैनग्रन्थमाला, लाखाबावळ अन्ययोगव्यवच्छेदद्वात्रिंशिका जैनआत्मानन्दसभा, भावनगर अभिधानचिन्तामणिनाममाला जैनसाहित्यवर्धकसभा, अहमदाबाद ,, स्वोपज्ञवृत्तिः अमनस्कयोगः सिद्धसाहित्यसंशोधनप्रकाशन मंडल, पुणे, वि. सं. 2024 अयोगव्यवच्छेदद्वात्रिंशिका जैन आत्मानन्द सभा, भावनगर अर्हदभिषेकविधिः [ शान्तिसूरिविरचिता] जैन साहित्य विकास मण्डल, मुंबई आचाराङ्गनियुक्तिः आगमोदयसमितिः, तथा मोतीलाल बनारसीदास, दिल्ही, इसवीय सन् 1978 आदिपुराणम् भारतीय ज्ञानपीठ, काशी आवश्यकनियुक्तिः आगमोदयसमितिः HEHCHEHCHEHHHHHHHHHHHCHCHCHEHCHCHCHEHHHere Jain Education Inter For Private &PersoMardsmUM w.jainelibrary.org Page #61 -------------------------------------------------------------------------- ________________ // 54 // Jain Education In ग्रन्थनाम आवश्यकनिर्युक्तेर्हारिभद्री वृत्तिः उत्तराध्ययन सूत्रम् उपदेशमाला उपासकदशाङ्गसूत्रम् ओघनिर्युक्तिः कौटिलीयम् अर्थशास्त्रम् गुरुगीता घेरण्ड संहिता ज्ञानार्णवः तत्त्वानुशासनम् तत्वार्थसूत्रम् तत्त्वार्थकारिका तन्त्रालोकः तन्त्रालोकटीका प्रकाशकादि आगमोदय समितिः देवचंद लालभाई पुस्तकोद्धार फंड सुरत- आदि आगममोदय समितिः " अधिष्ठाता, सिंधी जैनशास्त्र - शिक्षापीठ, भा. वि. भ. मुंबई, वि. सं. [2015 चन्द्रवसु थियोसोफिकल पब्लिशींग हाऊस, मद्रास, I. स. 1933 जैन संस्कृतिसंरक्षक संघ, सोलापूर जैन साहित्य विकास मण्डल, मुंबई देवचंद लालभाई पुस्तकोद्धार फंड, सुरत " काश्मीर संस्कृत ग्रन्थावली, काश्मीर काश्मीर संस्कृतग्रन्थावली, काश्मीर ॥ 54 ॥ Page #62 -------------------------------------------------------------------------- ________________ त्रिपष्टिशलाकापुरुषचरित्रम् ॥ 55 ॥ पर्व 1-4 जैन आत्मानन्द सभा, भावनगर पर्व 5-10 जैनधर्मप्रसारक सभा, भावनगर हैमधातुपारायणे मुद्रितः शाहीबाग गिरधरनगर जैन श्वे. मू. संध, अहमदाबाद, वि. सं. 2035 देवचंद लालभाई पुस्तकोद्धार फंड, सुरत HaverHHETRIGHEHICHHEHENCE Opeeleelavarerana धातुपाठः धातुपारायणम् दशवकालिकसूत्रम् देवीपुराणम् ध्यानशतकम् ध्यानशतकवृत्तिः नन्दीश्वरस्तवः [सिरिपयरणसंदोहे मुद्रितः] नवपदमकरणम् निशीथसूत्रम्-निशीथभाष्यम्-निशीथचूर्णिः न्यायमञ्जरी पञ्चसूत्रम् पश्चाशकम् पातजलमहाभाष्यम् आवश्यकसूत्रस्य हारिभद्रयां वृत्तौ व्याख्यातम् आवश्यकसूत्रवृत्त्यन्तर्गता हरिभद्रसूरिविरचिता ऋषभदेवजी केसरीमलजी जैनश्वेताम्बरपेढी, रतलाम, वि. सं. 1985 देवचंद लालभाई पुस्तकोद्धार फंड, सुरत सन्मतिज्ञानपीठ, आगरा चौखम्बा संस्कृत सीरीझ, वाराणसी भोगीलाल-लहेरचन्द-भारतीयसंस्कृतिसंस्थान, दिल्ही जैनधर्मप्रसारक सभा, भावनगर मोतीलाल बनारसीदास, दिल्ही PPEHCHEICHETCHEHEHCHCHETRIEVEHICHCHCHCHEHCHEHEHICHCHCHER _JainEducation Insali F rjainelibrary.org Page #63 -------------------------------------------------------------------------- ________________ EARCHEERENESEENETRETCHCHEHCHEHEHEHEICHEHREE ग्रन्थनाम प्रकाशकादि पातञ्जलयोगसूत्रम् चौखम्बा संस्कृत सीरीज, वाराणसी पातञ्जलयोगसूत्रभाष्यम् [व्यासविरचितम् ] पातञ्जलयोगसूत्रभाष्यस्य तत्त्ववैशारदी वृत्तिः पाक्षिकसूत्रम् पिण्डनियुक्तिः आगमोदयसमितिः प्रज्ञापनासूत्रम् श्री महावीरजैन विद्यालय, मुंबई प्रमाणवार्तिकम् बौद्धमारती प्रमाणविनिश्चयः [ भोटभाषायामनूदितः ] प्रमाणसमुच्चयः [ भोत्त्भास्सायाम्नूदित्ः। प्रशस्तपादभाष्यटीका व्योमवती चौखम्बा संस्कृत सीरीज, वाराणसी बृहत्कथा बृहत्संग्रहणी [ जिनभद्रगणिक्षमाश्रवणविरचिता] जैन आत्मानन्द सभा, भावनगर बृहदारण्यकोपनिषद् मोतीलाल बनारसीदास, दिल्ही बृहद् वन्दनकभाष्यम् [सिरिपयरणसंदोहे मुद्रितम् ] ऋषभदेवजी केसरीमलजी जैन श्वेतांबरपेदी, रतलाम, वि. सं. 1985 भगवतीसूत्रम् श्री महावीर जैन विद्यालय, मुंबई MORRHOIDHIGHEHOTOHRIGHCHERROHDHIDHHHHHHHavale 56 // Jain Education a l jainelibrary Page #64 -------------------------------------------------------------------------- ________________ / / 57 // TECIRBEHCHCECHENDENCERCINEHENGHBCHCHCHCHCHCHal मनुस्मृतिः मन्त्रराजरहस्यम् [ सूरिमन्त्रकल्पसमुच्चये मुद्रितम् ] महाभारतम् मालिनी विजयोत्तरतन्त्रम् मीमांसाश्लोकवार्तिकम् मुद्राराक्षसम् मूलशुद्धिकरणम् योगदृष्टिसमुच्चयः [ हारिभद्रयोगभारत्यन्तर्गतः । रतिरहस्यम् [ कोक्कोकविरचितम् ] ललितविस्तरा विचारसारप्रकरणम् [ प्रद्युम्नसूरिविरचितम् ] विशेषावश्यकभाष्यम् वीतरागस्तोत्रम् व्यवहारभाष्यम् शाबरभाष्यम् चौखम्बा संएकृत सीरीझ, वाराणसी जैन साहित्य विकास मण्डल, मुंबई भाण्डारकर ओरिएण्टल रिसर्च इन्स्टीटयूट, पुणे काश्मीर संस्कृत ग्रन्थावली, काश्मीर चौखम्बा संस्कृत सीरीज, वाराणसी सरस्वती पुस्तक भंडार, रतनपोल, अमदाबाद प्राकृत टेष्ट सोसायटी दिव्यदर्शन ट्रस्ट, मुंबई BEHCHEHCHEHERHCHEHEREHICHCHCHCHCHCHEHRICHCHCHERCHURCE दिव्यदर्शन कार्यालय आगमोदयसमितिः दिव्यदर्शन ट्रस्ट, मुंबई जैन आत्मानन्द सभा, भावनगर वकील केशवलाल प्रेमचंद आनन्दाश्रम संस्कृत ग्रन्थावलि, पुणे ॥ 57 ॥ Jain Education Inte For Private & Personal use only ainelibrary.org Page #65 -------------------------------------------------------------------------- ________________ // 58 // Jain Education Inte ग्रन्थनाम शिवसंहिता श्रावकधर्मविधिप्रकरणम् श्रावकप्रज्ञप्तिः श्रावकाचारः [ अमितगतिविरचितः ] श्रावकाचारः [ वसुनन्दिविरचितः ] श्वेताश्वतरोपनिषद् षोडशकप्रकरणम् सन्मतिप्रकरणम् सम्बोधप्रकरणम् सिद्धहेमशब्दानुशासनम् सिद्धहेमशब्दानुशाशनबृहद्वत्तिः स्त्रीनिर्वाणप्रकरण धातुपाठः [ हैमधातुपारायणे मुद्रितः ] प्रकाशकादि खेमराज श्रीकृष्णदास, बम्बई, विक्रम सं. 2008 जैन आत्मानन्द सभा, भावनगर भारतीय ज्ञानपीठ, काशी अनन्तकीर्तिदिगम्बर जैन ग्रन्थमाला, मुंबई, वि. सं. 1979, जैन संस्कृति संरक्षक संघ, सोलापूर, वि. सं. 2032 जैन संस्कृति संरक्षक संघ, सोलापूर मोतीलाल बनारसीदास, दिल्ही गुजरात विद्यापीठ, अहमदाबाद जैनग्रन्थ प्रकाशक सभा, अहमदाबाद दक्षज्योत ट्रस्ट, अहमदाबाद अमृत जैनसाहित्यवर्धक सभा, बोरीवली, मुंबई जैन आत्मानन्द सभा, भावनगर Leve addadaadee E-Seaaaaaaaaaaalee // 58 // w.jainelibrary.org Page #66 -------------------------------------------------------------------------- ________________ // 969 // Jain Education || श्री ऋषभदेवस्वामिने नमः ॥ ॥ श्री शंखेश्वरपार्श्वनाथाय नमः ॥ | 'धामा' मण्डन श्री शान्तिनाथाय नमः ॥ ॥ णमोत्थु णं समणस्स भगवओ महैमहावीरवद्धमाणसामिस्स ॥ ॥ श्री गौतमस्वामिने नमः ॥ श्री सद्गुरुदेवेभ्यो नमः ॥ परमार्हत कुमारपाल भूपालप्रतिबोधक - कलिकालसर्वज्ञ - श्रीहेमचन्द्राचार्यप्रणीतं स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् । अथ पञ्चमः प्रकाशः ॥ अर्हम् ॥ अत्रान्तरे परैः प्राणायाम उपदिष्टो " यम-नियमा-'ऽसन-प्राणायाम प्रत्याहार-धारणा-ध्यान-समाधयोऽष्टावङ्गानि योगस्य " [ पातञ्जलयोगसूत्रे 2 / 29] इति वचनात् । न च प्राणायामो मुक्तिसाधने ध्याने उपयोगी, असौमनस्यकारित्वात् । टलललललललद्दलल्दललए देएएएचे मा. मी केला मनावर परिज्ञान मंदि श्री महावर जन आराधना कन्द्र, कोबा T. I. ॥ 969 ॥ Page #67 -------------------------------------------------------------------------- ________________ स्वोपक्ष वृत्तिविभूषितं योगशास्त्रम् पञ्चमः प्रकाशः श्लोकः1 ॥ 970 ॥ यदाहु: "जैसासं न निरंभइ आभिग्गहिओ वि किमुअ चेट्टाए । सज्जमरणं निरोहे सुहमोसासं तु जयणाए ॥ 2 ॥ " [आवश्यकनियुक्तौ gA0 1524 ] तथापि कायारोग्य-कालज्ञानादौ स उपयोगीत्यस्माभिरपीहोपदर्यते-- प्राणायामस्ततः कैश्चिदाश्रितो ध्यानसिद्धये । शक्यो नेतरथा कर्तुं मनः-पवननिर्जयः ॥ 1 ॥ ॥ 970 // REHEHRENCHEHEKSHEKHEKSHEHCHEHEKSHEIKHENGERSHERMERSK प्राणायाम 1 " उस्सासं न निरंभइ आभिग्गहिओ वि किमुअ चिट्टा u। सज्जमरणं निरोहे सुहुमुस्सासं तु जयणाए ॥ " [आवश्यकनियुक्तौ gA0 1510] / "ऊर्ध्वं प्रबलः श्वास उच्चासः, तं 'न निरंभैऽत्ति न निरुणद्धि, 'आभिग्गहिओ वि' अभिगृह्यत अभिग्रहः, अभिग्रहेण निर्वत्त आभिग्रहिकः कायोत्सर्गः, तदव्यतिरेकात् तत्कापि आभिग्रहिको भण्यते, असावपि अभिभवकायोत्सर्गकार्यपीत्यर्थः, 'किमुत चेट्ठा u' ति किं पुनश्चेष्टाकायोत्सर्गकारी, स तु सुतरां न निरुणद्धि इत्यर्थः, किमित्यत आह-'सज्जमरणं निरोहेऽत्ति सद्यो मरणं निरोधे उच्छासस्य, ततश्च 'सुहुमुस्सासं तु जयणाए' त्ति सूक्ष्मोच्छासमेव यतनया मुञ्चति, नोल्बणम् , मा भूत् सत्त्वघात इति गाथार्थ्ः|" इति आवश्यकसूत्रनियुक्तेः कायोत्सर्गाध्ययने हरिभद्रसूरिविरचितायां वृत्तौ pR0 783 ॥ 2 suhumo-mu0|| Jan Education Page #68 -------------------------------------------------------------------------- ________________ // 971 // प्राणस्य मुखनासान्तरसंचारिणो वायोः आ समन्तात यमनं गतिविच्छेदः प्राणायामः ततः आसनजयादनन्तरं कैश्चित् पतञ्जलिप्रभृतिभिः आश्रितोऽङ्गीकृतः ध्यानसिद्धये ध्यानसिद्धयर्थम् । तदाश्रयणे कारणमाह--इतरथा मनसः पवनस्य च जयः कर्तुं न शक्यः ॥ 1 ॥ ननु प्राणायामात् पवनविजयो भवतु, मनोविजयस्तु कथम् ? इत्याह-- मनो यंत्र मरुत्तत्र मरुद्यत्र मनस्ततः । अतस्तुल्यक्रियावेतौ संवीतौ क्षीर नीरवत् ॥ 2 ॥ ____ मनश्चेतो यत्र देशे तत्र मरुत्, यत्र मरुत् ततो मनः, तत इति आधादित्वेन स्प्त्म्य्न्तात्त्सुः। अत एतौ मनः-पवनी तुल्यक्रियौ, तुल्ये क्रिये गमनस्थानलक्षणे ययोस्ती त्था। संवीती क्षीर-नीरवत् यथा क्षीर-नीरे मिलिते समरसतया वर्तते तथा मन:-पवनावपि ॥ 2 ॥ 1 तुला-" तस्मिन् सति श्वास-प्रश्वासयोगतिविच्छेदः प्राणायामः ॥ 49 ॥ " इति पातञ्जले योग्सूत्रे। "सत्यासनजये बाह्यस्य वायोराचमनं shvaasH। कोष्टयस्य वायोनिःसारणं prshvaasH। तयोर्गतिविच्छेद उभयाभावः प्राणायामः" इति व्यासविरचिते पातञ्जलयोगसूत्रभाष्ये ॥ 2 पात0-हेसं0 मु.॥ 3 यत्र मरुत् तत्र म्न्ः-स्ण्पू.॥ 4 "व्याश्रये तसुः ॥ 7 / 2 / 81 ॥ | रोगात् प्रतीकारे ॥ 12 ॥ 82 / / पर्यभेः सर्वोभये ॥ 7 ॥ 2 / 83 // आद्यादिम्यः ॥ 7 / 2 / 84 ॥ " iti siddhhemshbdaanushaasne|| For Private & Personal use only ka Jain Education Reational | Page #69 -------------------------------------------------------------------------- ________________ स्वोपज्ञ वृत्ति तुल्यक्रियत्वमेव भावयति एकस्य नाशेऽन्यस्य स्यान्नाशो वृत्तौ च वर्तनम् । ध्वस्तयोरिन्द्रियमतिध्वंसान्मोक्षश्च जायते ॥ 3 ॥ एकस्य मनः-पवनयोरन्यतरस्य नाशेऽन्यस्य तदेकतरस्य नाशः स्यात् , वृत्तौ प्रवृत्ती वर्तनं प्रवृत्तिः स्यात् । मनः-पवनयोर्ध्वस्तयोः सतोरिन्द्रियमतिध्वंसो भवति, इन्द्रियमतिध्वंसाच मोक्षो भवति ॥ 3 ॥ पञ्चमः प्रकाशः श्लोको 3-4 विभूषितं योगशास्त्रम् ॥ 972 ॥ HEHEHCHCHICHICHCHHEHEYEHRIHIROHIBIHGHBHISHEICHCHHCHET प्राणायाम प्राणायामस्य लक्षणं तद्भेदांश्चाह CHEREHELETERLELENEHCHEHETELETELEVELEHEREHENSIGHESTER स्वरूपम् प्राणायामो गतिच्छेदः श्वास-प्रश्वासयोर्मतः । रेचकः पूरकश्चैव कुम्भकश्चेति स त्रिधा ॥ 4 ॥ बाह्यस्य वायोराचमनं श्वासः, कोष्ठयस्य वायोनिःश्वसनं प्रश्वासः, तयोर्गतिच्छेदः प्रान्नायाम्ः। स त्रिधा-रेचकः पूरकः कुम्भकश्चेति ॥ 4 ॥ 1 दृश्यतां pR0 971 tti01॥ Jain Education anal kA sww.jainelibrary.org Page #70 -------------------------------------------------------------------------- ________________ // 973 // आचार्यान्तरमतेन भेदान्तराण्याह-- प्रत्याहारस्तथा शान्त uttrshcaadhrstthaa| एभिर्भेदैश्चतुर्भिस्तु सप्तधा कीर्त्यते परैः ॥ 5 ॥ प्रत्याहार-शान्तोत्तरा-'धरलक्षणेश्चतुर्भिर्भेदैः पूर्वभेदसहितैः प्राणायामः सप्तधा । / 5 ॥ क्रमेणैषां लक्षणमाह यत् कोष्ठादतियत्नेन नासा-ब्रह्मपुरा-'ऽननैः । बहिः प्रक्षेपणं वायोः स रेचक इति स्मृतः ॥ 6 ॥ कोष्ठादुदरात् अतियत्नेन नासया ब्रह्मरन्ध्रणाऽऽननेन च यद् बहिः वायोः प्रक्षेपणं स रेचकः प्राणायामः ॥ 6 ॥ तथा-- समाकृष्य यदाऽपानात् पूरणं स तु पूरकः । नाभिपद्मे स्थिरीकृत्य रोधनं स तु कुम्भकः ॥ 7 ॥ बाह्येन वायुना आकृष्टेन आअपानं यत् कोष्टस्य पूरणं स पूरकः । यत् पुन्र्नाभिप्। कुम्भ इव वायोः स्थिरीकरण । स कुम्भकः । / 7 ॥ ॥ 973 // ___JainEducation fww.jainelibrary.org Page #71 -------------------------------------------------------------------------- ________________ तथा-- स्वोपक्ष वृत्तिविभूषितं योगशास्त्रम् पञ्चमः प्रकाशः श्लोकौ 89 ॥ 974 ॥ ॥ 974 // प्राणायामस्वरूपम् स्थानात् स्थानान्तरोत्कर्षः प्रत्याहारः प्रकीर्त्यते । तालुनासा-'ऽननद्वारैर्निरोधः शान्त उच्यते ॥ 8 ॥ स्थानात नाभ्यादेः स्थानान्तरे हृदयादौ वायोरुत्कर्षण स प्र्त्याहार्ः। तालु च नासा चाननं च तालुनासाननम् , तत्र द्वाराणि, तैर्यो वायोनिरोधः स शान्तः ॥ 8 ॥ तथा आपीयोर्ध्वं यदुत्कृष्य हृदयादिषु धारणम् । उत्तरः स समाख्यातो विपरीतस्ततोऽधरः ॥ 9 ॥ आपीय पीत्या बाह्यवायुमूर्ध्वमुत्कृष्योनीय हृदयादिषु यद्वायोर्धारणं स उत्तरः, ततो विपरीतोऽधरः uurdhvdeshaaddhonynruupH| ननु रेचकादिषु कथं प्राणायामः ? गतिविच्छेदरूपो हि स उच्यते ? उच्यते- यत्र रेचके कोष्ठयो वायुविरेच्य बहिर्धार्यते तत्रास्ति श्वास-प्रश्वासयोर्गतिच्छेदः, यत्रापि पूरके बाह्यो वायुराचम्यान्तर्धार्यते तत्राप्यस्ति श्वासप्रश्वासयोगतिच्छेदः, एवं कुम्भकादिष्वपि ॥ 9 ॥ प्र्कीर्तित्ः-mu.॥ Jain Education a l For Private & Personal use only FAlww.jainelibrary.org Page #72 -------------------------------------------------------------------------- ________________ // 975 // रेचकादीनां फलमाह रेचनादुदरव्याधेः कफस्य च परिक्षयः । पुष्टिः पूरकयोगेन व्याधिघातश्च जायते ॥ 10 ॥ विकसत्याशु हृत्पद्मं ग्रन्थिरन्तर्विभिद्यते । बलस्थैर्यविवृद्धिश्च कुम्भनाद्भवति स्फुटम् ॥ 11 ॥ प्रत्याहाराद् बलं कान्तिर्दोषशान्तिश्च shaanttH। उत्तराधरसेवातः स्थिरता कुम्भकस्य तु ॥ 12 ॥ श्लोकत्रयं स्पष्टम् ॥ 10 ॥ 11 ॥ 12 // न केवलं प्राणायामः प्राणस्यैव जयहेतुः, किन्तु पश्चानामपि वायूनां जयहेतुरित्याह प्राणमपान-समानावुदानं व्यानमेव च । प्राणायामैर्जयेत् स्थान-वर्ण-क्रिया-'र्थ-बीजवित् ॥ 13 ॥ 10विवृद्धिस्तु-shaaN.॥ BHMSIROHSHOHIBIHSHHHHHHHHHHHHHHHHHHOTE Jain Education ww.jainelibrary.org Page #73 -------------------------------------------------------------------------- ________________ वृत्ति पञ्चमः प्रकाश श्लोकः 13 ॥ 976 ॥ प्राणा म प्रकर्षेण नयतीति प्राणः, मूत्र-पुरीष गर्भादीनपनयतीत्यपानः, अशित-पीताहारपरिणतिभेदं रसं तत्र तत्र स्थाने स्वोपक्ष सममनुरूपं नयतीति समानः, रसादीनूचं नयतीत्युदानः, व्यानयति व्यामोतीति व्यानः, डैप्रत्ययान्ता एते । अथवा विभूषितं है प्रसरणेनापसरणेन समन्तादूर्ध्व व्याप्त्या चे अनिति अनेनेति घान्ताः । प्राणमपानं समानमुदानं व्यानं च वायुं प्राणायोगशास्त्रम् 1 तुला-"प्राणो नासाग्र्ह्न्नाभिपादान्ग्ग्स्स्त्तान्त्गोच्र्ः। प्रकर्षेण आनयति प्राणः " क्वचित्" [si0 5 / 1 / 171 ] इति द्द्ः। ॥ 976 ॥ प्रसरणेन अनिति अनेन वा। नासाग्रं हृदयं नाभिः पादाङ्गष्ठान्तश्च गोचरो यस्य स तथा । अपानः पवनो मन्था(न्या)-पृष्ठ-पृष्टान्तपाणिगः ॥ 1108 ॥ मूत्र-पुरीष-गर्भादीनपानयति अपानः, अपसरणेन अनिति अनेन वा । मन्थे(न्ये) ग्रीवापश्चाद्भागौ, पृष्ठं तधोभागः, पृष्टान्तो गुदः, पाणी पादपश्चाद्भागौ, तेषु गच्छति यः स त्था। समानः सन्धिहन्नाभिषु अशितपीताहारपरिणतिभेदं रसं तत्र तत्र स्थाने समनुरूपम् आ समन्ततो नयतीति समानः, पुंक्लीबलिङ्गः, समन्तादनिति अनेन वा, सर्वसन्धिषु हृदये नाभाववस्थानमस्येति । उदानो हृच्छिरोऽन्त्रे। रसादीनूर्ध्वम् [A] समन्ततो नयतीत्युदानः, ऊर्ध्वमनिति अनेन वा। हदये शिरसि अनयोरन्तरे कण्ठे तालुनि भ्रमध्ये च स्थानमस्येति । यदवोचाम योगशास्त्रे-"रक्तो हृत्कण्ठतालुभ्रमध्ये मूर्धनि स्ण्स्थित्ः। उदानो वश्यतां नेयो गत्यागतिविशेषतः । / " [5/18 ] इति । सर्वत्ववृत्तिको व्यानः सर्वतः सर्वस्यां त्वचि वृत्तिरस्य सर्वत्वग्वृत्तिकः । व्यानयति व्याप्नोति व्यानः, व्याप्त्या अनिति अनेन वा। उपसंहारमाह-इत्यङ्गे पञ्च वायवः ॥ 1109 / / इति समाप्तौ अङ्गे शरीरे प्राणादयः पञ्च वायवः स्युः । समाप्तोऽयं वायुकायः । " इति स्वोपशवृत्तिसहिते अभिधान्चिन्ताम्न्नौ। 2 स्म्नुरूप्ण्-हे। दृश्यतामुपरितनं टिप्पणम् । संपू0 मध्येऽत्र पत्रं खण्डितं व्र्त्ते॥ 3 "अनोर्ज्ञेद्द्ः। सप्तम्याः । अजातेः पञ्चम्याः । क्व्चित्|"-si0 5 / 1 / 168-171 // 4 समन्तात् प्रसरणादूर्ध्व-मु. ॥ 5 वाऽनिति-शां. / / Jain Education M onal स्वरूपम् Page #74 -------------------------------------------------------------------------- ________________ // 977 // यामै रेच्कादिभिर्ज्येद्योगी। किं विशिष्टः ? स्थान-वर्ण-क्रिया-'र्थ-बीजवित , प्राणादीनां स्थानं वर्ण क्रियामर्थं बीजं च वेत्ति यः स त्था॥13॥ तत्र प्राणस्य स्थानादीन्याह-- प्राणो नासाग्रहन्नाभिपादाङ्गुष्ठान्तगो हरित् । गमागमप्रयोगेण तज्जयो धारणेन वा ॥ 14 ॥ प्राणो नाम वायुर्नासाग्रे हृदि नाभौ पादाङ्गष्ठान्ते च गच्छतीति स तथा इति स्थानम् । हरिदिति वर्णः । गमागमप्रयोगेण धारणेन च तज्जय इति क्रिया । अर्थो बीजं च वक्ष्यते ॥ 14 ॥ अथ गमागमप्रयोगं धारणं च व्याचष्टे-- नासादिस्थानयोगेन पूरणारेचनान्मुहुः । गमागमप्रयोगः स्याद्धारणं कुम्भनात् पुनः ॥ 15 ॥ / | 10 . // 977 // Page #75 -------------------------------------------------------------------------- ________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम् ॥ 978 ॥ Jain Education alalele अथापानस्य- अपानः कृष्णरुगू मन्या-पृष्ठ- पृष्ठान्त - पाष्णिगः । जेयः स्वस्थानयोगेन रेचनात् पूरणान्मुहुः ॥ 16 ॥ कृष्णरुक् कृष्णवर्णः, मैन्ये ग्रीवापश्चान्नाड्यौ, पृष्ठं तदधोभागः, पृष्ठान्तो गुदः, पाणी पादपश्चाद्भागौ, तेषु गच्छति यः स तथा, स्वस्थानं मन्यादि, तद्गतरेचन- पूरणाभ्यां जेयः ॥ 16 ॥ अथ समानस्य- शुक्लः समानो हन्नाभिसर्वसन्धिष्ववस्थितः । जेयः स्वस्थानयोगेनासकृद्रेचनपूरणात् ॥ 17 ॥ शुक्लो वर्णेन । हृदये नाभौ सर्वसन्धिषु च स्थानमस्य, स स्वस्थानेऽसकृद्रेचनात् पूरणाच्च जेयः ॥ 17 ॥ अथोदानस्य -- 1 मन्या - शां. ॥ रक्तो हृत्-कण्ठ-तालु-भ्रूमध्य-मूर्धनि संस्थितः । उदान वश्यतां योगत्यागतिप्रयोगतः ॥ 18 ॥ ओ गतिनियोगतः खं. हे. संपू. मु. ॥ दृश्यतां पृ. 976 Ti0 1 / एलेलेलेलेलेले पञ्चमः प्रकाशः लोकाः 16-17-18 ॥ 978 // 5 प्राणायाम स्वरूपम् Page #76 -------------------------------------------------------------------------- ________________ // 979 // 5 रक्तो वर्णेन । हृदयं कण्ठः तालु भ्रम स्थानमस्य । स उदानो गत्यागतिप्रयोगेण वशमायत्ततां है नेयः ॥ 18 ॥ गत्यागतिप्रयोगमेवाह नासाकर्षणयोगेन स्थापयेत्तं हृदादिषु । बलादुत्कृष्यमाणं च रुद्धा रुद्धा वशं नयेत् ॥ 19 ॥ तमुदानं हृदयादिषु स्थापयेत् । केन ? नासाकर्षणयोगेन, नासया आकर्षणमधस्तान्नयनं स एव योगस्तेन, तथाऽप्यजीयमानं बैलादुत्कृष्यमाणं ऊर्ध्वं नीयमानं रुदा रुद्धा विधार्य वशं नयेत् ॥ 19 ॥ अथ व्यानस्य-- सर्वत्वग्वृत्तिको व्यानः शक्रकार्मुकसन्निभः । जेतव्यः कुम्भकाभ्यासात् सङ्कोच प्रसूतिक्रमात् ॥ 20 ॥ 1 हृद्य्क्न्न्त्थ्तालुभ्र्म्ध्य्मूर्धाव्स्थान्म्स्य्-shaaN.॥ 2 बलादाकृष्यमाण-शां. विना। संपू0 मध्येऽत्र पत्र खण्डितम् इति तत्रत्यः पाठो na jnyaayte॥ ॥ 979 // Jain Education 1 ww.jainelibrary.org Page #77 -------------------------------------------------------------------------- ________________ सर्वस्यां त्वचि वर्तमान इति sthaannirdeshH। शक्रकामुकसन्निभ इति वर्णनिर्देशः । कुम्भकाभ्यासाज्जेतव्यः । अभ्यासक्रममेवाह--सङ्कोच-प्रसूतिक्रमात सङ्कोचेन प्रसरणेन चेत्यर्थः ॥ 20 ॥ स्वोपक्षवृत्तिविभूषितं योगशास्त्रम् पञ्चमः प्रकाशः । श्लोकः 21 ॥ 980 ॥ अथैषां ध्यातव्यबीजान्याह प्राणा-पान-समानोदान-व्यानेष्वेषु वायुषु । य~ मैं रो लो बीजानि ध्यातव्यानि यथाक्रमम् ॥ 21 ॥ प्राणस्य य इति बीजम् , अपानस्य पइ, समानस्य व, उदानस्य रो, व्यानस्य लो ॥ 21 / / प्राणायाम स्वरूपम् 1 अत्र प्रतिष विविधाः पाठा दृश्यन्ते--य पे व रों लो बीजानि-shaaN.| ये पैच लो बीजानि-हे। "varo"loM बीजानि-ख्ण्.| संपू0 मध्येऽत्र-'लो बीजानि' इत्येतावदेव दृश्यते, अपरस्तु पाठः पत्रस्य खण्डितत्वान्न दृश्यते । ये pai0 रौं लौ बीजानि-मु. / एतान् सर्वान पाठभेदान् वक्ष्यमाणांश्च टीकागतपाठभेदान् विचार्य 'य 4 व रो लो बीजानि' इति पाठोऽत्र सम्यक् स्ण्भाब्य्ते॥ 2 प्रतिषु पाठाः-प्राणस्य य इति बीजम् , अपानस्य पइ (पे-खं.), समानस्य व उदानस्य रो", व्यानस्य लों.-शां खं । प्राणस्य य इति बीजम्,, अपानस्य पैं, समानस्य च , उदानस्य रौं, व्यानस्य लो -हे.| प्राणस्य य इति बीजम् , अपानस्य पैं, समानस्य च, उदानस्य, रो, ज्यानस्य लो -संपू. / प्राणस्य य इति बीजम् , अपानस्य पइ", समानस्य बैं, उदानस्य रौ, व्यानस्य lau -mu0॥ Jain Education Inte Errenal F w .jainelibrary.org Page #78 -------------------------------------------------------------------------- ________________ इदानीं श्लोकत्रयेण प्राणादिजयस्यार्थमाह-- प्राबल्यं jaatthrsyaa'gnediirghshvaas-म्रुज्ज्यौ। लाघवं च शरीरस्य प्राणस्य विजये भवेत् ॥ 22 ॥ दीर्घोऽव्युच्छिन्नः श्वासः प्राणधारणप्रत्ययार्थम् , प्राणप्रतिबद्धाः सर्वे मरुतः, तज्जये सर्वमरुज्जयो भवतीति ॥ 22 ॥ तथा-- MKORHEHEHREEMEENRICHEHEHSHAREHEHEREHETCHCHCHCHEHONE रोहणं क्षत-भङ्गादेरुदरामेः प्रदीपनम् । वर्णोऽल्पत्वं व्याधिघातः समाना-'पानयोर्जये ॥ 23 ॥ रोहणं रोपणम् , कस्य ? क्षत-भङ्गादेः, क्षतस्य व्रणस्य, भङ्गस्य अस्थ्यादिसंबन्धिनः, आदिशब्दादन्यस्य तत्पकारस्य । शेषं स्पष्टम् ॥ 23 ॥ तथा उत्क्रान्तिर्वारि-पङ्काद्यैश्वाऽबाधोदाननिर्जये । जये व्यानस्य शीतोष्णासङ्गः कान्तिररोगिता ॥ 24 ॥ SHCHEHCHCHEHREENSHEEHEREHCHCHEHREHCHEHEHENEVERE Jain Education ww.jainelibrary.org Page #79 -------------------------------------------------------------------------- ________________ HEHENGEET पञ्चमः स्वोपपति- विभूषितं योगशास्त्रम् HREET उत्क्रान्तिरुत्क्रमणम् , प्रायणकालेऽचिरादिमार्गेण स्ववशित्वेनोत्क्रान्ति क्रोतीत्य्र्थ्ः। जल-पङ्कादिभिश्चाबाधा, तैन । प्रतिहन्यत इत्यर्थः, आदिशब्दात् कण्टकादिपरिग्रहः, उदाननिर्जये सति । व्यानस्य जये शीतोष्णाभ्यामसङ्गः अबाधा, प्रकाशः कान्तिदीप्तिः, अरोगिताऽऽरोग्यम् । / 24 ॥ श्लोको प्राणादीनां जये प्रत्येकं फलमुक्त्वा सामस्त्येन फलमाह 25-26 ॥ 982 ॥ यत्र यत्र भवेत् स्थाने जन्तो रोगः प्र्पीद्द्क्ः। तच्छान्त्यै धारयेत् तत्र प्राणादिमरुतः सदा ॥ 25 ॥ प्राणादिजयस्पष्टः । / 25 ॥ काफलम् पूर्वोक्तमुपसंहरन्नुत्तरं संबध्नाति-- एवं प्राणादिविजये कृताभ्यासः प्रतिक्षणम् । धारणादिकमभ्यस्येन्मनःस्थैर्यकृते सदा ॥ 26 ॥ ___ धारणादिकमभ्यस्येत् , आदिशब्दात् ध्यान-समाधी, किमर्थम् ? मनःस्थैर्यार्थम् ॥ 26 ॥ 1 प्रायेण काले-शां. हे.| प्र्यान्न्काले-मु.| प्रायणकाले परलोकगमनकाले इत्यर्थः । "प्रायः संन्यास्यनशने । प्रकर्षण अयन्तेऽनेन परलोकं प्राय्ः। संन्यसनं संन्यासः सर्वत्यागेन मरणाध्यवसायः, सोऽस्त्यत्र संन्यासि, संन्यासयुक्तम्, तच्च तदनशनं च संन्यास्यनशनम् , तत्र" इति स्वोपज्ञवृत्तिसहिते अभिधानचिन्तामणौ ॥ 2 शीतोष्णाभ्यां na snggH-shaaN.|| HETCHCHCHCHETCHENTERNEVEHCHE Jain Education anal For Private & P ww.jainelibrary.org Page #80 -------------------------------------------------------------------------- ________________ atha धारणाविधिं श्लोकपञ्चकेनाह-- उक्तासनसमासीनो रेचयित्वाऽनिलं शनैः । आपादाङ्गुष्ठपर्यन्तं वाममार्गेण पूरयेत् ॥ 27 ॥ पादाङ्गुष्ठे मनः पूर्वं रुद्धा पादतले ततः । पाओ गुल्के च जवायां जानुन्यूरौ गुदे ततः ॥ 28 ॥ लिङ्गे नाभौ च तुन्दे च हृत्कण्ठ-रसनेऽपि c। तालुनासाग्रनेत्रे च भ्रुवोर्भाले शिरस्यथ ॥ 29 ॥ एवं रश्मिक्रमेणैव धारयन्मरुता सह । स्थानात् स्थानान्तरं नीत्वा यावद् ब्रह्मपुरं नयेत् ॥ 30 ॥ 1 धार्न्नादिविधि-मु.॥ 2 shirsthpi-हे.॥ 3 रस्मि0-शां. खं हे.॥ 4 धारयेन्मरुता-शां. ॥ / / 983 ॥ Jain Education For Private & Personal use only w w.jainelibrary.org Page #81 -------------------------------------------------------------------------- ________________ svopa वृत्ति पञ्चमः प्रकाशा विभूषितं योगशास्त्रम् श्लोकः 31 ॥ 984 ॥ ॥ 984 // | 5 ततः क्रमेण तेनैव पादाङ्गष्ठान्तमानयेत् । नाभिपद्मान्तरं नीत्वा ततो वायुं विरेचयेत् ॥ 31 ॥ ___ उक्तानि यानि पर्यादीन्यासनानि तेषु समासीनः पवनं रेचयित्वा शनैरिति मन्दं मन्दं पादाङ्गुष्ठमान्तं यावत् । पूरयेत् वाममार्गेण वामनाड्या ॥ 27 ॥ पादाङ्गुष्ठे मनः प्रथमं रुद्धा धारयित्वा, ततः पादतले, ततोऽपि पाणी, ततो गुल्फे, ततो जङ्घायाम् , ततो जानुनि, ततोऽप्यूरी, ततो गुदे ॥ 28 ॥ | ततो लिङ्गे, ततो नाभौ, ततस्तुन्दे, ततो हृदि, ततः कण्ठे, ततो रसनायाम् , ततस्तालनि, ततो नासाग्रे, ततो । नेत्रयोः, ततो ध्रुवोः, ततो ललाटे, ततः शिरसि ॥ 29 ॥ एवं रश्मिक्रमेण मनो मरुता सह धारयन् स्थानात् स्थानान्तरं नीत्वा ब्रह्मपुरं नयेत् ॥ 30 ॥ ___ ततस्तेनैवारोहक्रमेण पादाङ्गुष्ठान्तं मनो मरुता सहानयेत् , ततो नाभिपद्ममध्यं नीत्वा वायं विरेचयेत् ॥ 31 ॥ 1 रस्मि-शां. हे.॥ 20वाव्रोः-स्ण्पू0॥ वायोमन|सश्च धारणाविधिः Jan Education i Page #82 -------------------------------------------------------------------------- ________________ // 985 // CHEHEREHEHEHEREHREARREVEREHEHEREHEHEENCHCHEMEHEK atha धारणायाः फलं श्लोकचतुष्टयेनाह-- पादाङ्गुष्ठादौ जवायां जानूरु-गुद-मेहने । धारितः क्रमशो वायुः शीघ्रगत्यै बलाय च ॥ 32 ॥ नाभौ ज्वरादिधाताय, जठरे कायशुद्धये । / ज्ञानाय हृदये, कूर्मनाड्यां रोग-जराच्छिदे ॥ 33 ॥ कण्ठे भुत्तर्षनाशाय, जिह्वाग्रे rssNvide। गन्धज्ञानाय नासाग्रे, रूपज्ञानाय चक्षुषोः ॥ 34 ॥ भाले तद्रोगनाशाय क्रोधस्योपशमाय च । ब्रह्मरन्ध्रे च सिद्धानां साक्षाद्दर्शनहेतवे ॥ 35 ॥ पादाङ्गष्ठे, आदिशब्दात् पाओ गुल्फे च, जङ्घायाम् , जानुनि, ऊरौ, गुदे, मेहने, क्रमेण धारितो वायुः शीघ्र। गत्यै बलाय च भवति ॥ 32 ॥ शेष सुगमम् ॥ 33 ॥ 34 ॥ 35 / / HHHHHHHHHHHHIBIBHIBHIBHEHRECEISHCHEIGHBHEHarera // 985 // Jain Education PORtional Page #83 -------------------------------------------------------------------------- ________________ स्वोपक्ष वृत्तिविभूषितं पोगशास्त्रम् प्रकाशः श्लोकाः 36-37-38 NETBHEHEHEHRISHCHOHCHCHEHEHERHIGHEHEHEHEHEHEREHSHEHCHEHR अथ धारणामुपसंहृत्य पवनचेष्टितमाह-- अभ्यस्य धारणामेवं सिद्धीनां कारणं परम् । चेष्टितं पवमानस्य जानीयाद् गतसंशयः ॥ 36 ॥ स्पष्टः ॥ 36 ॥ तद्यथा-- नाभेर्निष्कामतवारं हृन्मध्येन यतो गतिम् । तिष्ठतो द्वादशान्ते तु विद्यात् स्थानं नभस्वतः ॥ 37 ॥ स्पष्टः । नवरं यत इति गच्छतः । द्वादशान्तं ब्रह्मरन्ध्रम् ॥ 37 ॥ अथ चारादीनां ज्ञानस्य फलमाह तच्चार gmn-स्थान्ज्ञ्यानाद्भ्यास्योग्त्ः। जानीयात् कालमायुश्च शुभाशुभफलोदयम् ॥ 38 ॥ 1 हृन्मध्ये न्य्तो-मु.॥ 2 विद्यात्-हे. / विन्द्यात्-मु.| शां. खं. मध्ये कः पाठ इति शङ्का वर्तते ॥ 3 नवरं गतिं नयत इति-मु.॥ HEMSHEHEREHENSHOKHOTSHEHATIONSHISHEKSHISHCHHENHIGHE वायोर्धारणायाः फलं वायुचेष्टाप्रशानंच Jain Education in a nal For Private & Personal use only 92 ww.jainelibrary.org Page #84 -------------------------------------------------------------------------- ________________ // 987 // कालं मृत्युम , आयुर्जीवितम् , शुभाशुभफलस्य चोदयं जानीयात, एतच्च यथास्थानं वक्ष्यते ॥ 38 ॥ उत्तरकरणीयमाह-- ततः शनैः समाकृष्य पवनेन समं मनः । योगी हृदयपद्मान्तर्विनिवेश्य नियन्त्रयेत् ॥ 39 ॥ ततोऽनन्तरं शनैर्मन्दं मन्दं ब्रह्मरन्ध्रात् पवनेन सह मनः समाकृष्य हृदयपद्मस्यान्तर्मध्ये विनिवेश्य नियन्त्रयेत् धारयेत् ॥ 39 ॥ हृदयस्थे पवने मनसि च यत्फलं तदाह-- ततोऽविद्या विलीयन्ते विषयेच्छा विनश्यति । विकल्पा विनिवर्तन्ते ज्ञानमन्तर्विजृम्भते ॥ 40 ॥ अविद्याः कुवासना विलीयन्ते । शेषं स्पष्टम् ॥ 40 ॥ HEREMIEREHEACHEMEREMCHEICHEIGHBHBHEHEHCHEHERELETECHIKHEL 87 // 1 एतद् य्था-shaaN.॥ 2 विलीयते-शां. ॥ 3 avidyaa-khN.|| Jain Education w w w.jainelibrary.org Page #85 -------------------------------------------------------------------------- ________________ स्वोपज्ञ वृत्तिविभूषितं योगशास्त्रम् पञ्चमः प्रकाश श्लोकाः 41-42-43 | ॥ 948 // // 988 // हृदये स्थिरीकृते मनसि वायोः स्वरूपज्ञानार्थ प्रक्रमते-- व मण्डले गतियोः संक्रमः क क विश्रमः । का च नाडीति जानीयात्तत्र चित्ते स्थिरीकृते ॥ 41 ॥ कुत्र मण्डले वायोर्गतिः ? क्क संक्रमणम् ? व वा विश्रमः? का च नाडी वामादिरूपा ? इति जानीयात् तत्र हृदये । स्थिरीकृते मनसि ॥ 41 ॥ तत्र मण्डलान्याह-- मण्डलानि च चत्वारि नासिकाविवरे विदुः। भौम-वारुण-वायव्या-'ऽग्नेयाख्यानि यथोत्तरम् ॥ 42 ॥ यथोत्तरमिति प्रथमं भौम पार्थिवं मण्डलम् , ततो वारुणमाप्यम् , ततो वायव्यम् , ततोऽप्याग्नेयम् ॥ 42 ॥ भौम मण्डलं व्याचष्टे-- पृथिवीबीजसंपूर्ण वज्रलाञ्छनसंयुतम् । चतुरस्रं द्रुतस्वर्णप्रभं स्याद् भौममण्डलम् ॥ 43 ॥ 1 हृदये-नास्ति शां. ॥ 2 न्याहुः-mu.॥ 3 cturthN-he.|| हृदये वायुमनोधारणस्य फलं मण्डल चतुष्टय. का निरूपणं ca Jain Education 5 ww.jainelibrary.org Page #86 -------------------------------------------------------------------------- ________________ // 989 // HEHCHCHHEIGHERERRIBERRIERHEHEREHCHEHEHEHEHEREHE पृथिवीबीजं kSi'lakSaNaM तेन मध्ये संपूर्णम् , चतुरस्रम् , कोणेषु वज्रलाञ्छनम् , तप्तस्वर्णवर्णम् , भौमं मण्डलं स्यात् ॥ 43 ॥ अथ वारुणम्-- स्यादर्धचन्द्रसंस्थानं वारुणाक्षरलाञ्छितम् । चन्द्राभममृतस्यन्दसान्द्रं वारुणमण्डलम् ॥ 44 ॥ अष्टमीचन्द्रसंस्थानम् , वारुणोऽक्षरो 'va'kArastena लाञ्छितम् , चन्द्राभं श्वेतवर्णम् , अमृतस्य पीयूषस्य स्यन्दः क्षरणं तेन सान्द्रं बहलं वारुणं मण्डलम् ॥ 44 ॥ अथ वायव्यम् स्निग्धाञ्जन-धनच्छायं सुवृत्तं बिन्दुसंकुलम् । दुर्लक्षं पवनाकान्तं चञ्चलं वायुमण्डलम् ॥ 45 ॥ स्निग्धयोरञ्जन-धनयोरिव च्छाया यस्य तत्तथा, मुष्टु वृत्तं वर्तुलम् , मध्ये बिन्दुसंकुलम् , दुर्लक्षं दुरवगमम् , परितः पवनवेष्टितम् , चञ्चलं वायव्यं मण्डलम् ॥ 45 ॥ पक्षितिल-मु. स्ण्पू.॥ 2 ctur_-हे.॥ 3 तप्तस्वर्णप्रभं-हे. ॥ 4 वारुन्नाक्स्स्रो-मुः। वारुणो अक्षरो-संपू0 / / 5 durlkss-khN.he.|| 6 दुर्लक्षं-खं. हे.॥ 7 वायव्यमण्डलम्-he. mu.॥ BHEHCHCHHISHEHCHEMERRHETRIECHEREHEHEHRISHEREHEREHERI // 989 // Jain Education Woonal Page #87 -------------------------------------------------------------------------- ________________ स्वोपक्ष वृत्ति पञ्चमः प्रकाश श्लोको 46-47 विभूषितं योगशास्त्रम् ॥ 990 ॥ EHENEMIERRCHEMIHIREEKSHEECHCHORSHISHEKSHISHEKSHCHCHOTE अथाग्नेयम्-- ऊर्ध्वज्वालाचितं भीमं त्रिकोणं स्वस्तिकान्वितम् । स्फुलिङ्गपिङ्गं तबीजं ज्ञेयमाग्नेयमण्डलम् ॥ 46 ॥ ... ऊर्ध्वगामिनीभिर्जालाभिश्चितम् , भीमं भयानकम् , त्रिकोणम् , कोणेषु स्वस्तिकाङ्कितम् , स्फुलिङ्गवत् पिङ्गम् , | तदित्यनेनाग्नेः परामर्शः, बीजं च रेफः, एतदाग्नेयं मण्डलम् ॥ 46 ॥ अश्रद्दधानबोधार्थमाह-- अभ्यासेन स्वसंवेद्यं स्यान्मण्डलचतुष्टयम् । क्रमेण संचरंस्तत्र वायुज्ञेयश्चतुर्विधः ॥ 47 ॥ अभ्यासेन वसंवेद्यमेतत् मण्डलचतुष्टयं स्यात् , नापातमात्रेण, अत्र मण्डलचतुष्टये संचरन् वायुमण्डलभेदेन चतुर्विधो भवतीति क्रमेणाह ॥ 47 ॥ 1 ज्वलांचित-संपू. मु.॥ 2 स्वस्तिकान्वित-संपूछ । svstikaashcit-मु.॥ 3 एतदाग्नेयमण्डलम् ,-मु. shaaN.॥ 4 संचरन्नत्र-मु. ख्ण्.॥ मण्डलचतुष्टय निरूपणम् Jain Education 1 onal Page #88 -------------------------------------------------------------------------- ________________ // 991 // नासिकारन्ध्रमापूर्य पीतवर्णः शनैर्वहन् । कवोष्णोऽष्टाङ्गलः स्वच्छो भवेद्वायुः पुरन्दरः ॥ 48 ॥ नासाविवरमापूर्य पीतवर्णः शनैमन्दं मन्दं वहन् किश्चिदुष्णः अष्टाङ्गलप्रमाणः स्वच्छः पार्थिवः पुरन्दरनामा वायुः ॥ 48 ॥ धवलः शीतलोऽधस्तात् त्वरितत्वरितं वहन् । द्वादशाङ्गलमानश्च वायुर्वरुण उच्यते ॥ 49 ॥ वर्णेन धवलः, स्पर्शेन शीतः, अधस्तादधः त्वरितत्वरितं वहन् द्वादशाङ्गुलप्रमाणो वायुर्वरुणनामा ॥ 49 ॥ तथा-- REACHERCHEHEREHETRIEIGHCHEHERCHCHINCHIGHCHEHENSHISHEHATI तथा उष्णः शीतश्च कृष्णश्च वहन तिर्यगनारतम् । षडङ्गलप्रमाणश्च वायुः पवनसंज्ञितः ॥ 50 ॥ स्पर्शेन क्वचिदुष्णः क्वचिच्छीतः, कृष्णश्च वर्णेन, तिर्यक् सन्ततं वहन् षडङ्गुलप्रमाणो वायुः पवननामा ॥ 50 ॥ 1 सच्छो-खं. ॥ 2 शनैर्मन्दं वहन्-शां. खं. संपू. ॥ 3 उष्णशीतश्च-शां. ॥ 4 तिर्यगना0-शां. ॥ 5 कृष्णो वर्णेन-he. mu.॥ ॥ 99 Jain Educatior ational For Private & Personal use only Page #89 -------------------------------------------------------------------------- ________________ svova vRtti vibhUSitaM yogazAstram // 992 // Jain Education तथा- वालादित्यसमज्योतिरत्युष्णञ्चतुरङ्गलः । आवर्तवान् वहन्नू पवनो दहनः स्मृतः ॥ 51 ॥ बालार्कारुणो वर्णेन, अतिशयोष्णः स्पर्शेन, चतुरङ्गुलप्रमाणः, आवर्तवान् ऊर्ध्वं वहन् दहननामा पथनः ॥ 51 ॥ यस्मिन् वा यत् कार्यं कुर्यात्तदाह- इन्द्रं स्तम्भादिकार्येषु वरुणं शस्तकर्मसु । वायुं मलिन- लोलेषु वश्यादौ वह्निमादिशेत् ॥ 52 ॥ स्तम्भ - स्तोभादिषु पुरन्दरम् प्रशस्तेषु कर्मसु वरुणम्, मलिनेषु चलेषु च कर्मसु वायुम्, वशीकरणादौ वह्नि पवनमादिशेत् । / 52 / / सतर कार्ये कार्यश्वे च यो यदा वायुर्भवति तस्य फलं श्लोकचतुष्टयेनाह- ional chatra-चामर-हस्त्यश्व-रामा-राज्यादिसंपदम् । मनीषितं फलं वायुः समाचष्टे पुरन्दरः ॥ 53 ॥ 1 वह्निपवन0- मु. ॥ 2 वायुर्वहति-मु. ॥ पञ्चमः प्रकाशः श्लोकाः 51-52-53 ॥ 992 // 5 मण्डलचतुष्टयस्थ । वायुस्वरूपम् 10 Page #90 -------------------------------------------------------------------------- ________________ // 993 // HERCHOICISMERCISHISHEKSHEETERMEREHREMEMBERSHISH रामाराज्यादिसंपूर्णेः पुत्र-स्वजन-बन्धुभिः । सारेण वस्तुना चापि योजयेद् वरुणः क्षणात् ॥ 54 ॥ कृषि-सेवादिकं सर्वमपि सिद्धं विनश्यति । मृत्युभीः कलहो वैरं त्रासश्च पवने भवेत् ॥ 55 ॥ भयं शोकं रुजं दुःखं विघ्नव्यूहपरंपराम् । संसूचयेद्विनाशं च दहनो दहनात्मकः ॥ 56 ॥ स्पष्टः ॥ 53 ॥ 54 ॥ 55 // 56 // एतेषामेव सूक्ष्मतरं फलमाह-- शशाङ्क-रविमार्गेण वायवो म्न्न्द्द्लेस्स्व्मी। विशन्तः शुभदाः सर्वे निष्कामन्तोऽन्यथा स्मृताः ॥ 57 ॥ सर्वेऽपि वायवः पुरन्दरादयः शशाङ्कमार्गेण वामेन रविमार्गेण दक्षिणेन प्रविशन्तः शुभावहाः, निःसरन्तस्तु ॥ अशुभावहाः ॥ 57 ॥ ॥ 993 // 1 वारुणः-he. EMECHEREHEHREVERESTERESHRESERVERCHEHEYENER Jain Education in 205 nal 22ww.jainelibrary.org Page #91 -------------------------------------------------------------------------- ________________ स्वोपक्ष वृत्तिविभूषितं पञ्चमः प्रकाशः श्लोकाः 58-59-60 योगशास्त्रम् ॥ 994 ॥ SHEHEREHICHCHEREHEMICHCHIKSHYSICICICICICISHEICICICHECK प्रवेश-निर्गमयोः शुभाशुभत्वे कारणमाह-- प्रवेशसमये वायुर्जीवो मृत्युस्तु निर्गमे । उच्यते ज्ञानिभिस्ताहक फलमप्यनयोस्ततः ॥ 58 ॥ स्पष्टः । / 58 ॥ इदानीं वायोः शुभत्वमशुभत्वं मध्यमत्वं नाडीभेदात् श्लोकद्वयेनाह-- पथेन्दोरिन्द्र-वरुणौ विशन्तौ सर्वसिद्धिदौ । रविमार्गेण निर्यान्तौ प्रविशन्तौ च मध्यमौ ॥ 59 ॥ दक्षिणेन विनिर्यान्तौ विनाशायाऽनिला-'नलौ । निःसरन्तौ विशन्तौ च मध्यमावितरेण तु ॥ 60 ॥ स्पष्टौ ॥ 59 ॥ 6 ॥ 1 मध्यमत्वं-नास्ति शां. ॥ 2 नलानिलौ-शां. खं. ॥ CHHEHEHENEVEHEHEHEHERITAHIKETEREHEREMETERCIRCHICHRISHAIN मण्डलचतुष्टयमा वायूनां phalam Jain Education a l ME Page #92 -------------------------------------------------------------------------- ________________ // 995 // Jain Education atha nADIrevAha- tional इडा च पिङ्गला चैव सुषुम्णा चेति नाडिकाः । शशि सूर्य- शिवस्थानं वाम-दक्षिण-मध्यगाः ॥ 61 ॥ वामगा इडा नाडी शशिनः स्थानम्, दक्षिणगा पिङ्गला नाम रवेः स्थानम् मध्यमगा सुषुम्णा नाम शिवस्थानम् ॥ 61 ॥ एतासु वायुसंचारे फलं श्लोकद्वयेनाह - पीयूषमिव वर्षन्ती सर्वगत्रेषु सर्वदा । वामामृतमयी नाडी सम्मताऽभीष्टसूचिका ॥ 62 ॥ वहन्त्यनिष्टशंसित्री संहर्त्री दक्षिणा पुनः । सुषुम्णा तु भवेत् सिद्धि-निर्वाणफलकारणम् ॥ 63 ॥ स्पष्टौ । नवरं सिद्धयोऽणिमाद्याः, निर्वाणं मुक्तिः ॥ 62 ॥ 63 ॥ alalelease 10 // 995 // Page #93 -------------------------------------------------------------------------- ________________ svopajJavRti vibhUSitaM yogazAstram // 996 // Jain Education वाम-दक्षिणयोः कार्य प्रति विशेषमाह- वामैवाभ्युदयादीष्ट शस्तकार्येषु सम्मता । दक्षिणा तु रता-'ऽहार-युद्धादौ दीप्तकर्मणि ॥ 64 ॥ अभ्युदयादीनीष्टानि शस्तानि च यानि कार्याणि तेषु वामैव नाडी सम्मता । दक्षिणा तु रतारम्भे, भोजनकाले, युद्धे, आदिशब्दादन्यत्रापि दीप्ते कर्मणि सम्मता ॥ 64 ॥ onal पुनर्वामदक्षिणयोर्विषयविभागमाह- वामा शस्तोदये पक्षे सिते कृष्णे तु दक्षिणा । त्रीणि त्रीणि दिनानीन्दु-सूर्ययोरुदयः शुभः ॥ 65 ॥ सिते पक्षे आदित्योदयकाले वहन्ती वामा शस्ता भवति, कृष्णपक्षे तु दक्षिणा शस्ता । किं सकलेऽपि पक्षे ! नेत्याह-- इन्दु सूर्ययोर्वामदक्षिणयोर्नाडयोस्त्रीणि दिनानि उदयः शुभः ॥ 65 ॥ 1 कृष्णे तु शां । / पञ्चमः प्रकाशः लोकौ 64-65 ॥ 996 ॥ 5 नाडीरा श्रित्य वायूनां विविधानि फलानि 10 rww.jainelibrary.org Page #94 -------------------------------------------------------------------------- ________________ // 997 // HEIGHDTHHEHEROHOMEHOREMECHEHOOKERHOICEMEHICKE उदयनियममुक्त्वाऽस्तनियममाह-- शशाङ्केनोदये वायोः सूर्येणास्तं शुभावहम् । उदये रविणा त्वस्य शशिनाऽस्तं शिवं मतम् ॥ 66 ॥ यत्र दिने शशाङ्केन वायोरुदयस्तत्रास्तं सूर्येण शुभावहम् , यत्र च सूर्येणोदयस्तत्रास्तं शशाङ्केन शुभावहम् ॥ 66 ॥ पूर्वोक्तमर्थ त्रिभिः श्लोकैर्विस्तरेणाह सितपक्षे दिनारम्भे यत्नेन प्रतिपदिने । वायोर्वीक्षेत संचारं प्रशस्तमितरं तथा ॥ 67 ॥ उदेति पवनः पूर्वं शशिन्येष त्र्यहं त्त्ः। संक्रामति त्र्यहं सूर्ये शशिन्येव पुनस्त्र्यहम् ॥ 68 ॥ वहेद्यावद् बृहत्पर्व क्रमेणानेन मारुत्ः॥ कृष्णपक्षे पुनः सूर्योदयपूर्वमयं क्रमः ॥ 69 ॥ स्पष्टाः ॥ 67 ॥ 68 / / 69 // 1 puurvoktmevaarth-mu.|| BHCHEHEHCHEHEHCHCHCHCHEHERRBIRBHEHEREHEHCHEHEHOTOHD Jain Education 202 Page #95 -------------------------------------------------------------------------- ________________ svopaza vRtti vibhUSitaM yogazAstram // 998 // Jain Education Talalalaek asya kramasya vyatikrame फलं श्लोकद्वयेनाह- त्रीन् पक्षानन्यथात्वेऽस्य मासषङ्केन पञ्चता । पक्षद्वयं विपर्यासेऽभीष्टबन्धुविपद्भवेत् ॥ 70 ॥ भवेत्तु दारुणो व्याधिरेकं पक्षं विपर्यये । द्वित्रांद्यहं विपर्यासे कलहादिकमुद्दिशेत् ॥ 71 ॥ पूर्वोक्तस्य चन्द्र-सूर्यचारस्य त्रीन् पक्षान् यावद् व्यतिक्रमे षड्भिर्मासैर्मरणम्, द्वौ पक्षौ यावद्वयतिक्रमेऽभीष्टबन्धुविपद्भवेत्, पक्षमेकं यावद्वयतिक्रमे दारुणो व्याधिर्भवेत् ॥ 70 ॥ 71 ॥ तथा एकं द्वे त्रीण्यहोरात्राण्यर्क एव मरुद्वहन् । वर्षैस्त्रिभिर्द्वाभ्यामेकेनाऽन्तायेन्दो रुजे पुनः ॥ 72 ॥ एकहोरात्रम् अर्क व नो वहन् वर्षत्रयेण मरणाय, द्वे अहोरात्रे वहन वर्षद्वयेन त्रीणित्वहोरात्राणि वहन् वर्षेणैकेन । इन्दौ तु तथा वहन् पवनो रोगाय ॥ 72 ॥ 1 द्विव्याद्यहं हे । द्विध्याद्यह0 - मु. ॥ / 2 वर्षत्र येण, अहोरात्रद्वयं वर्षद्वयेन शां. ॥ ladalalelalaK MEIN पञ्चमः प्रकाशः 70-71-72 ॥ 998 // नाडीराश्रित्य वायूनां विविधानि फलानि 10 . Page #96 -------------------------------------------------------------------------- ________________ // 999 // Jain Education tathA- tional मासमेकं स्वावेव वहन् वायुर्विनिर्दिशेत् । अहोरात्रावधिं मृत्युं शशाङ्के तु धनक्षयम् ॥ 73 ॥ स्पष्टः । / 73 / / तथा- वायुस्त्रिमार्गगः शंसेन्मध्याह्नात् परतो मृतिम् । दशाहं तु द्विमार्गस्थः संक्रान्तौ मरणं दिशेत् ॥ 74 ॥ त्रिषु मार्गेषु इडा-पिङ्गला-सुषुम्णालक्षणेषु गच्छतीति त्रिमार्गगो वायुः मध्याह्नात् परतो मरणं शंसेत् । दश दिनानि यावदसंक्रान्त एव द्विमार्गगो वायुः ततः परं संक्रामन् मरणं सूचयति ॥ 74 ॥ तथा- दशाहं तु वहन्निन्दावेवोद्वेगरुजे मरुत् । इतश्चेतश्च यामार्धं वहन् लाभा - 'र्चनादिकृत् ॥ 75 ॥ 10 ॥ 999 // Page #97 -------------------------------------------------------------------------- ________________ स्वोपक्षवृत्ति विभूषितं पञ्चमः प्रकाशः श्लोकी 76-77 ॥ 1000 ॥ पोगशास्त्रम् THEHIMSHRIGHBHIBICHRISTRIGHBHBEHCHECHIEVERENCHER चन्द्र एव दशाहानि वहन् मरुतु उद्वेगाय रुजे चे। यामाधं यावदितश्वेतश्च यामाया दक्षिणायां, दक्षिणाया । वामायां वायुर्वहन् लाभ-पूजादिकारी भवति ॥ 75 ॥ तथा-- विषुवत्समयप्राप्ती स्पन्देते यस्य च्क्स्सुस्सी। अहोरात्रेण जानीयात्तस्य नाशमसंशयम् ॥ 76 ॥ समरात्रिन्दिवः कालो विषुवान् स चासौ समयश्च तस्य प्राप्तौ सङ्गमे यस्य चक्षुषी स्पन्देते, स्पन्दनं वायोर्विकार इति naadhikaarbhrNshH| शेषं स्पष्टम् ॥ 76 ॥ तथा-- पञ्चातिक्रम्य संक्रान्तीर्मुखे वायुर्वहन् दिशेत् । मित्रार्थहानी निस्तेजोऽनर्थान् सर्वान्मृति विना ॥ 77 ॥ नाड्या नाड्यन्तरे वायोः संक्रमणकालः संक्रान्तिः, तत्संक्रान्तिपञ्चकमतिक्रम्य षष्ठयां संक्रान्तौ यदा मुखेन वायुर्वहति तदा मित्रहानिमहानिम् , निस्तेजः, सर्वाननानिति उद्वेग-रोग-देशान्तरर्गमनप्रभृतीनादिशेत् , मरणं विना, मृतिस्तु ने भवति । / 77 ॥ 1 च स्यात्-मु.॥ 2 स्यन्दनं-संपू. ॥ 3 तथा-नास्ति shaaN.॥ 4 गमनादीनादिशेत्-मु. ॥ 5 न स्यात्-मु.॥ EHEHEHEENCHEHEELERHEESERVEHENEVERCIRCHCHEHSIBICHE संक्रान्तीराश्रित्य वायूनां फलानि Jain Educationale anal ww.jainelibrary.org Page #98 -------------------------------------------------------------------------- ________________ // 1001 // Jain Education Int तथा -- संक्रान्तीः समतिक्रम्य त्रयोदश समीरणः । प्रवहन् वामनासायां रोगोद्वेगादि सूचयेत् ॥ 78 ॥ वामनासायां त्रयोदश संक्रान्तीर्व्यतिक्रम्य चतुर्दश्यां संक्रान्तौ वहन् वायू रोगोद्वेगादि सूचयति ॥ 78 ॥ तथा- मार्गशीर्षस्य संक्रान्तिकालादारभ्य मारुतः । वहन् पञ्चाहमाचष्टे वत्सरेऽष्टादशे मृतिम् ॥ 79 ॥ मार्गशीर्षस्य प्रथमदिवसादारभ्य यदा पञ्चरात्रमेकनाढ्यां वहेत् वायुः तदाऽष्टादशे वर्षे मरणम् । / 79 / / तथा शरत्संक्रान्तिकालाच्च पञ्चाहं मारुतो वहन् । ततः पञ्चदशाब्दानामन्ते मरणमादिशेत् ॥ 80 ॥ अश्वयुक्मथमदिवसादारभ्य पञ्च दिनान्येकनाडयां यदि वायुर्वहेत् तदा पञ्चदशवर्षान्ते मरणम् ॥ 80 ॥ 1 तथा नास्ति शां. ॥ 20 मेकनाड्या - शां. खं. ॥ / 30 नाड्या - शां. खं. ॥ 5 10 ॥ 1001 // ww.jainelibrary.org Page #99 -------------------------------------------------------------------------- ________________ तथा-- पञ्चमः प्रकाश स्वोपक्ष वृत्तिविभूषितं योगशास्त्रम् श्लोकाः 81-82-83 ॥1002 // // 1002 // श्रावणादेः समारभ्य पञ्चाहमनिलो वहन् । अन्ते द्वादशवर्षाणां मरणं परिसूचयेत् ॥ 81 ॥ वहन् ज्येष्ठादिदिवसाद्दशाहानि स्मीर्न्न्ः। दिशेनवमवर्षस्य पर्यन्ते मरणं ध्रुवम् ॥ 82 ॥ आरभ्य चैत्राद्यदिनात् पञ्चाहं पवनो वहन् । पर्यन्ते वर्षषटस्य मृत्युं नियतमादिशेत् ॥ 83 ॥ आरभ्य माघमासादेः पञ्चाहानि मरुद्वहन् । संवत्सरत्रयस्यान्ते संसूचयति पञ्चताम् ॥ 84 ॥ अमी श्लोकाः पूर्ववद्वयाख्येयाः ॥ 81 ॥ 82 ॥ 83 // 84 // संक्रान्तीराश्रित्य वायूनां 1 श्रावणादौ-शां. ॥ 2 अमी चत्वारः shlokaaH-mu.॥ Jain Education Page #100 -------------------------------------------------------------------------- ________________ // / 1003 / / Jain Education तथा सर्वत्र द्वित्रिचतुरान वायुचेदिवसान् वहेत् । अब्दभागैस्तु ते शोध्या यथावदनुपूर्वशः ॥ 85 ॥ येषु पञ्चागमनं वायोर्निदिष्टं तेषु द्वि-त्रि- चतुर्दिवसवाहिनि मारुते पञ्चाहफलानुसारेण मरणवर्षमूह्यम् । अब्दभागैस्तु ते शोध्या इति । पञ्चाहवाहिनि वायौ किलाष्टादशाब्दानि ततो दिनचतुष्टयवाहिनि एकदिवसभागे ऽवर्षत्रयं, मासाः सप्त दिनानि षट् ' अस्मिन् शोधिते लब्धं चतुर्दश वर्षाणि त्रयो ( चत्वारो ) मासाः चतुर्विंशतिदिनानि । एवं द्वयह- त्र्यहवाहिन्यपि वाच्यम् । शरदादिष्वप्येवमेव भागशुद्धिः कार्या । / 85 / अथ प्रकारान्तरेण वायुनिमित्तं कालज्ञानोपदेशं प्रतिजानीते- tional अथेदानीं प्रवक्ष्यामि कञ्चित् कालस्य निर्णयम् । सूर्यमार्ग समाश्रित्य स च पौष्णेऽवगम्यते ॥ 86 ॥ स्पष्टः । / 86 / / 1 0 चतुरो वायु0 - मु. खं. ॥ 2 यद्यपि मु. मध्येस्स् ' चत्वारो' इति पाठो वर्तते, तथापि अत्र सर्वेषु हस्तलिखितादर्शेषु ' त्रयो' इति पाठो दृश्यते, किन्तु तस्य संगतिः न प्रतीयते, अतः ' चत्वारो' इति अस्माभिः कल्पितः पाठः ॥ 3 चतुर्विंशतिर्दिनानि - मु. ॥ ञेएएएएएएएएएएए 5 10 / / 1003 / / Page #101 -------------------------------------------------------------------------- ________________ स्वोपश वृत्तिविभूषितं प्रकाशः श्लोकाः 87-88-89 ॥ 1004 // योगशास्त्रम् ॥ 1004 ॥ HEHCHCHEHERCHOICHCHEHEMSHEREMIEREHEHEHEHRITESHEKSHEHENDI पौष्ण इत्युक्तं तस्य स्वरूपमाह जन्मऋक्षगते चन्द्रे समसप्तगते र्खो। पौष्णनामा भवेत् कालो मृत्युनिर्णयकारणम् ॥ 87 ॥ यदा जन्मनक्षत्रे चन्द्रः समसप्तगतश्च सूर्यो भवति तदा पौष्णः कालः ॥ 87 ॥ तस्मिन् सूर्यनाडीप्रवाहेण कालज्ञानमाह-- दिनार्धं दिनमेकं च तदा सूर्ये मरुद्वहन् । चतुर्दशे द्वादशेऽब्दे मृत्यवे भवति क्रमात् ॥ 88 ॥ दिनाधं सूर्यनाड्यां वहन् वायुश्चतुर्दशे वर्षे, दिनं तु वहन् द्वादशे वर्षे मृत्यवे भवति ॥ 88 ॥ तथैव च वहन् वायुरहोरात्रं द्वयहं त्र्यहम् । दशमा-'ष्टम-षष्ठाब्देष्वन्ताय भवति क्रमात् ॥ 89 ॥ तथैव सूर्यनाड्यामहोरात्रं वहन् वायुर्दशमे वर्षे, द्वयहं वहन्नष्टमे वर्षे, व्यहं वहन् षष्ठे वर्षे मृत्यवे भवति ॥ 89 ॥ 1 यदा-मु. ॥ 2 द्वादशेऽम्दे मृत्यवे स्यात् ॥ 88 ॥ तथा तथैव च-मु. ॥ BREMEHEMEHEHRENCHEHRENCHERCHCHHORRON.PraMICHHEHEK संक्रान्ती. राश्रित्य वायूनां फलानि Jain Education in nal elww.jainelibrary.org Page #102 -------------------------------------------------------------------------- ________________ // 1005 // vahana दिनानि चत्वारि तुर्ये ऽब्दे मृत्यवे मरुत् । साशीत्यहःसहस्रे तु पञ्चाहानि वहन् पुनः ॥ 90 ॥ तथैव सूर्यनाड्यां चत्वारि दिनानि वहन् वायुश्चतुर्थे वर्षे मृत्य्वे। पञ्च दिनानि तथा वहन् वायुरशीत्यधिक दिनसहस्र वर्षत्रये इत्यर्थः ॥ 90 ॥ तथा-- एक-द्वि-त्रि-चतुः-पञ्चचतुर्विंशत्यंहक्षयात् । षडादीन् दिवसान पञ्च शोधयेदिह तद्यथा ॥ 91 ॥ साशीत्यहःसहस्रमध्यादेकस्या द्वयोस्तिसृणां चतसृणां पञ्चानां चतुर्विंशतीनां यथाक्रमं पातनेन पट् सप्ताष्टौ नव दश च दिनानि शोधयेत् , तद्गतं कालं जानीयात् । तद्यथेति विवरणोपन्यासश्चतुर्भिः श्लोकैः ॥ 91 ॥ पढें दिनानामध्यर्कं वहमाने समीरणे । जीवत्यहां सहस्रं षट्पञ्चाशदिवसाधिकम् ॥ 92 ॥ 1 लथा व्ह्न्-मु.॥ 20त्यहाक्षयात्-संपू. शां. मु.॥ 3 तद्गतं ca kaalN-mu.॥ // 1005 // Jain Education Inte w.jainelibrary.org Page #103 -------------------------------------------------------------------------- ________________ स्वोपक्ष वृत्तिविभूषितं योगशास्त्रम् पञ्चमः प्रकाशा श्लोको 93-94 ॥ 1006 ॥ // 1006 // 5 पट् दिनान्यर्कनाढ्यां वहमाने वायौ षट्पञ्चाशदधिकं दिनसहस्रं जीवति, अशीत्यधिकसहस्रादेकचतुर्विंशत्यपनयने एतदेव भवति ॥ 92 ॥ तथा-- सहस्रं साष्टकं जीवेद्वायौ सप्ताहवाहिनि । सषट्त्रिंशन्नवशती जीवेत्त्वष्टाहवाहिनि ॥ 93 ॥ सप्ताहवाहिनि वायावष्टोत्तरं दिनसहस्रं जीवेत् , षट्पञ्चाशदधिकसहस्रात् द्वयोश्चतुर्विंशत्योरपनयने एतदेव भवति । अष्टाहवाहिनि तु वायौ षट्त्रिंशदधिकां दिननवशती जीवेत् , अष्टोत्तरसहस्रात् तिसृणां चतुर्विंशतीनामपनयने एतदेव भवति ॥ 93 ॥ तथा-- एकत्रैव नवाहानि तथा वहति मारुते । अह्नामष्टशती जीवेचत्वारिंशदिनाधिकाम् ॥ 94 ॥ नव दिनानि वहति वायौ चत्वारिंशदधिकां दिष्टिशती जीवेत् , पत्रिंशदधिकनवशतीमध्याच्चतसृणां चतुर्विंशतीनामपनयने एतदेव भवति ॥ 94 ॥ 1 जीवेदशाह-मु. शां. ॥ 20वाहिनि तु वाया-शां. ॥ 3 स्रात् assttaactvaariNshdpnyne-shaaN.|| 4 दिनानाम्स्स्त्त्-मु.॥ KHORRHEHREHICHIEREHCHETEHRICHCHHereBIRHICHCHHEME सूर्यनाडीमाश्रित्य वायुचारस्य विविधानि फलानि 10 Jain Education in kA w.jainelibrary.org Page #104 -------------------------------------------------------------------------- ________________ // 1007 // Jain Education redddddddddddaaaaaaeere तथा- तथैव वा प्रवहत्येक दश वासरान् । विंशत्यभ्यधिकामह्नां जीवेत् सप्तशतीं ध्रुवम् ॥ 95 ॥ दश वासरान् वाय वहति विंशत्यधिकां दिनसप्तशतीं जीवेत् । चत्वारिंशदधिकाष्टशतीमध्यात् पञ्चानां चतुर्विं शतीनामपनयने ऐतदेव भवति । / 95 / / तथा- एक-द्वि- त्रिचतुः पञ्चचतुर्विंशत्यहःक्षयात् । एकादशादिपञ्चाहान्यत्र शोध्यानि तद्यथा ॥ 96 ॥ स्पष्टः । / 96 / / ऐनमेव श्लोकं विवृणोति -- एकादश दिनान्यर्कनायां वहति मारुते । षण्णवत्यधिकान्यां षट् शतान्येव जीवति ॥ 97 ॥ 1 एतदेव स्यात् - मु. ॥ 2 एतमेव खं । तद्यथेति एनमेव- मु. ॥ 10 ॥ 1007 // Page #105 -------------------------------------------------------------------------- ________________ स्वोपज्ञवृति विभूषितं योगशास्त्रम् ॥ 1008 ॥ Jain Education Inte एकादश दिनानि वहति वायौ षण्णवत्यधिकानि दिनानां षट् शतानि जीवति, विंशत्यधिकसप्तशतीमध्यादेकस्याचतुर्विंशतेरपनयने एतदेव भवति ॥ 97 ॥ तथा- तथैव द्वादशाहानि वा वहति जीवति । दिनानां षट्शतीमष्टचत्वारिंशत्समन्विताम् ॥ 98 ॥ द्वादशाहानि हति वायौ अष्टचत्वारिंशदधिकां दिनपट्शतीं जीवति, षण्णवत्यधिकषट्शतीमध्यात् द्वयोश्चतुर्विंशत्योरपनयने एतदेव भवति । / 98 / / तथा- त्रयोदश दिनान्यर्कनाडीचारिण मारुते । जीवेत् पञ्चशतीमह्नां षट्सप्ततिदिनाधिकाम् ॥ 99 ॥ त्रयोदश दिनानि वहति वायौ षट्सप्तत्यधिकां दिनपञ्चशतीं जीवेत्, अष्टचत्वारिंशदधिकषट्शतीमध्यात्तिसृणां चतुर्विंशतीनामपनयने ऐतदेव भवति । / 98 / / 1 भवत्येतदेव - मु. ॥ पञ्चमः प्रकाशः लोकौ 98-99 ॥ 1008 ॥ 5 सूर्यनाडी माश्रित्य वायुचारस्य विविधानि फलानि 10 w.jainelibrary.org Page #106 -------------------------------------------------------------------------- ________________ तथा ॥ 1009 ॥ चतुर्दश दिनान्येवं प्रवाहिणि समीरणे । अशीत्यभ्यधिकं जीवेदहां शतचतुष्टयम् ॥ 10 ॥ चतुर्दश दिनानि वहति वायो अशीत्यधिको दिनचतुःशतीं जीवेत् , पट्सप्तत्यधिकपञ्चशतीमध्याच्चतसृणां चतुर्विंशतीनामपनयने एतदेव भवति ॥ 10 ॥ तथा--- तथा पञ्चदशाहानि यावद्वहति मारुते । जीवेत् षष्टिदिनोपेतं दिवसानां शतत्रयम् ॥ 101 ॥ पञ्चदश दिनानि वहति वायौ षष्टयधिक दिनशतत्रयं जीवेत् , अशीत्यधिकचतुःशतीमध्यात् पश्चानां चतुर्विंशती-100 10 नामपनयने एतदेव भवति ॥ 101 ॥ तथा एक-द्वि-चतुः-पञ्चद्वादशाहक्रमक्षयात् । षोडशाद्यानि पञ्चाहान्यत्र शोध्यानि तद्यथा ॥ 102 ॥ | ॥ 1009 // 1 etadeva syaat-mu.|| Jain Education Intl I lvw.jainelibrary.org Page #107 -------------------------------------------------------------------------- ________________ svopaza पञ्चमः वृत्ति विभूषितं योगशास्त्रम् एक-द्वि-त्रि-चतुः-पञ्चसङ्ख्याता ये द्वादशाहास्तेषां क्रमेण क्षयस्ततः षोडशादीनि विंशत्यन्तानि पञ्च दिनानि शोध्यानि । तद्यथेति विवृणोति ॥ 102 ॥ प्रवहत्येकनासायां षोडशाहानि मारुते । जीवेत् सहाष्टचत्वारिंशतं दिनशतत्रयीम् ॥ 103 ॥ षोडश दिनानि वहति वायावष्टचत्वारिंशदधिको दिनशतत्रयीं जीवेत् , षष्टयधिकशतत्रयीमध्यादेकस्य द्वादशाहस्यापनयने एतदेव भवति ॥ 103 ॥ प्रकाशः श्लोकी 103-104 ॥ 1010 // का 5 तथा सूर्यनाडीमाश्रित्य वायुचारस्य विविधानि फलानि वहमाने तथा सप्तदशाहानि समीरणे । अह्नां शतत्रये मृत्युश्वतुर्विंशतिसंयुते ॥ 104 ॥ सप्तदश दिनानि वहति वायौ चतुर्विंशत्यधिकं दिनशतत्रयं जीवति, अष्टचत्वारिंशदधिकशतत्रयाद् द्वयोर्दादशाहयोरपनयने एतदेव भवति ॥ 104 ॥ 1 दिनानि पिङ्गलायां vhti-mu.॥ 2 0shttrymdhyaan-shaaN.|| Jain Education nal T ww.jainelibrary.org Page #108 -------------------------------------------------------------------------- ________________ तथा-- ॥ 1011 ॥ पवने विचरत्यष्टादशाहानि तथैव च । नाशोऽष्टाशीतिसंयुक्ते गते दिनशतद्वये ॥ 105 ॥ अष्टादश दिनानि वहति वायौ अष्टाशीत्यधिके दिनशतद्वये मृत्युः, चतुर्विंशत्यधिकशतत्रयात् त्रयाणां द्वादशाहानामपनयने एतदेव भवति ॥ 105 ॥ तथा-- विचरत्यनिले तद्वदिनान्येकोनविंशतिम् । चत्वारिंशाते याते मृत्युदिनशतद्वये ॥ 106 ॥ एकोनविंशतिदिनवाहिनि वायौ चत्वारिंशदधिके दिनशतद्वये मृत्युः, अष्टाशीत्यधिकशतद्वयाच्चतुर्णा द्वादशाहानामपनयने एतदेव भवति ॥ 106 ॥ HEHCHCHHCHEHCHECHHCHEHEREHEHCHEHRIGHEHERVICHEHEETE तथा विंशतिदिवसानेकनासाचारिण मारुते । साशीतौ वासरशते गते मृत्युर्न संशयः ॥ 107 ॥ 10त्रयमध्यात्-शां. ॥ ॥ 1011 ॥ Jain Education In stal Jw.jainelibrary.org Page #109 -------------------------------------------------------------------------- ________________ पञ्चमः प्रकाशः श्लोकी 108-109 ॥ 1012 // विंशतिं दिनानि वहति वायो अशीत्यधिक दिनशते मृत्युः, चत्वारिंशदधिकशतद्वयात् पश्चानां द्वादशाहानामपनयने स्वोपनवृत्ति है एतदेव भवति ॥ 107 ॥ विभूषितं तथा-- योगशास्त्रम् एक-द्वि-त्रि-चतुः-पञ्चदिनषट्कक्रमक्षयात् । ॥ 1012 ॥ एकविंशादिपञ्चाहान्यत्र शोध्यानि तद्यथा ॥ 108 ॥ एक-द्वि-त्रि-चतुः-पञ्चानां दिनषट्कानां क्रमेण क्षयात् एकविंशत्यादिपञ्चविंशतिपर्यन्तानि पञ्च दिनानि । शोधयेत् । तद्यथेति पूर्ववत् ॥ 108 ॥ एकविंशत्यहं त्वर्कनाडीवाहिनि मारुते । चतुःसप्ततिसंयुक्ते मृत्युदिनशते भवेत् ॥ 109 ॥ एकविंशतिं दिनानि वहति वायौ चतुःसप्तत्यधिके दिनशते मृत्युः, अशीत्यधिकशतादेकस्य षट्कस्यापनयने एतदेव भवति ॥ 109 ॥ 10दिक्प्-shaaN.॥ 2 एकविंशतिदिनानि-शां. खं. हे.| संपू0 मध्ये तु इत आरभ्य ॥ 109 ॥ तथा' पर्यन्तः पाठ एव नास्ति। HEHEREICHEREICHEHEREHENGMERENCHEMEICHEKACHEHRENERENCYCN SHEHENREVEMEHEREHEREHEHENSHISHEKSHEKSEENSEENSHENHEMSH सूर्यनाडीमाश्रित्य वायुचारस्य विविधानि फलानि Jain Education in w.jainelibrary.org Page #110 -------------------------------------------------------------------------- ________________ // 1013 // तथा द्वाविंशतिं दिनान्येवं सद्विषष्टावहाशते । पड्दिनोनैः पञ्चमासैस्त्रयोविंशत्यहानुगे ॥ 110 ॥ द्वाविंशतिं दिनानि वहति वायौ द्विषष्टयधिके दिनशते मृत्युः, चतुःसप्तत्यधिकशताद् द्वयोः षट्कयोरपनयने एतदेव भवति । तथा त्रयोविंशतिं दिनानि वहति वायौ चतुश्चत्वारिंशदधिके दिनशते मृत्युः, द्विषष्टयधिकशतत्रयाणां षट्कानामपनयने एतदेव भवति ॥ 11 ॥ तथा तथैव वायौ वहति ctrvishtivaasriim| विंशत्यभ्यधिके मृत्युवेदिनशते गते ॥ 111 ॥ चतुर्विंशतिं दिनानि वहति वायौ विंशत्यधिके दिनशते मृत्युः, चतुश्चत्वारिंशदधिकदिनशताच्चतुर्णा पट्कानामपनयने एतदेव भवति ॥ 111 ॥ 1 द्वाविंशतिदिनानि-शां. खं. ॥ 2 त्रयोविंशतिदिनानि-खं. ॥ 3 चतुर्विंशतिदिनानि-खं. संपू. he. / / ॥ 1013 // Jain Education in Saw.jainelibrary.org Page #111 -------------------------------------------------------------------------- ________________ स्वोपक्ष वृत्ति विभूषितं योगशास्त्रम् पञ्चमः प्रकाशः श्लोकाः112 |-113-114 ॥ 1014 // ____FEELINE तथा-- पञ्चविंशत्यहं चैवं वायो मासत्रये मृतिः । मासद्वये पुनर्मृत्युः षड्विंशतिदिनानुगे ॥ 112 ॥ पञ्चविंशतिं दिनानि वहति वायौ मासत्रये मृत्युः, विंशत्यधिकशतात् पञ्चानां पदकानामपनयने एतदेव भवति । पेडिंशतिं दिनानि वहति वायौ मासद्वये मृत्युः ॥ 112 ॥ तथा सप्तविंशत्यहवहे नाशो मासेन जाय्ते॥ मासार्धेन पुनर्मृत्युरष्टाविंशत्यहानुगे ॥ 113 ॥ सप्तविंशतिं दिनानि वहति वायौ मासेन मृत्युः। अष्टाविंशतिं दिनानि वहति वायौ मासार्धेन मृत्युः ॥ 113 ॥ तथा-- एकोनत्रिंशदहगे मृतिः syaaddshme'hni। त्रिंशदिनीचरे तु स्यात् पञ्चत्वं पञ्चमे दिने ॥ 114 ॥ एकोनत्रिंशतं दिनानि वहति वायौ दशमे दिने मृत्युः । त्रिंशतं दिनानि वहति वायो पञ्चमे दिने मृत्युः ॥ 114 ॥ 1 पञ्चविंशतिदिनानि-शां. खं. स्ण्पू.॥ 2 षड्डिशतिदिनानि-ख. हे. ॥ 3 सप्तविंशतिदिनानि-खं. संपू. हे ॥ 4 अष्टाविंशतिदिनानि-संपू. हे. ॥ ॥ 1014 ॥ सूर्यनाडी माश्रित्य वायुचारस्य विविधानि फलानि Jain Education nal mA Jww.jainelibrary.org Page #112 -------------------------------------------------------------------------- ________________ / / 1015 / / Jain Education In BiddiddleR तथा- एकत्रिंशदहचरे वा मृत्युर्दिनत्रये । द्वितीयदिवसे नाशो द्वात्रिंशदहवाहिनि ॥ 115 ॥ एकत्रिंशतं दिनानि वहति वायौ दिनत्रये मृत्युः । द्वात्रिंशतं दिनानि वहति वायौ दिनद्वये मृत्युः ॥ 115 ॥ इदानीं सूर्यनाडीचारमुपसंहरंश्चन्द्र नाडीचारमाचष्टेत्रयस्त्रिंशदहचरे त्वेकाहेनापि पञ्चता । एवं यदीन्दुनाड्यां स्यात् तदा व्याध्यादिकं दिशेत् ॥ 116 ॥ / त्रयस्त्रिंशतं दिनानि वहति वायावेकेन दिनेन मृत्युः किन्तु पूर्वोक्तविधिना व्याध्यादिकं स्यात्, आदिशब्दात् - दुर्भिक्षादयः संगृह्यन्ते ॥ 116 ॥ उपसंहरति इन्दुनाड्यां यद्येवं वायुचारो भवति तदा न मृत्युर्भवेत्, सृहनाश - महाभय - स्वदेशाविरह- धनपुत्रादिनाश - राजविनाश अध्यात्मं वायुमाश्रित्य प्रत्येकं सूर्य सोमयोः । एवमभ्यासयोगेन जानीयात् कालनिर्णयम् ॥ 117 ॥ 1 वहति - नास्ति खं. ॥ 2 मृत्युर्भवति - mu. ॥ Bees 10 / / 1015 / / Page #113 -------------------------------------------------------------------------- ________________ svopajJavRtti vibhUSitaM yogazAstram // 1016 // Jain Education Atmazabdena शरीरमुच्यते, आत्मन्यधि अध्यात्मं शरीरान्तर्गतं वायुमाश्रित्य सोम-सूर्ययोरभ्यासयोगेन कालनिर्णयं कालावधारणं जानीयात् ॥ 117 ॥ कालक्षणं जिज्ञापयिषुः प्रस्तौति- आध्यात्मिकविपर्यासः संभवेद्व्याधितोऽपि हि । तनिश्चयाय बध्नामि बाह्यं कालस्य लक्षणम् ॥ 118 ॥ आध्यात्मिकस्य शरीरान्तर्गतस्य वायोर्व्याधिनाऽपि विपर्ययः संभवति, न ततः कालज्ञानं स्फुटं भवति, ततस्तनिश्वयाय कालनिश्चयाय बाह्यं कालस्य लक्षणं बध्नामि ॥ 118 ॥ नेत्र- श्रोत्र - शिराभेदात् स त्रिविधलक्षणः । निरीक्ष्यः सूर्यमाश्रित्य यथेष्टमपरः पुनः ॥ 119 ॥ स च कालो नेत्र - श्रोत्र - शिरोभेदात् त्रिविधं लक्षणं ज्ञापकं यस्य स तथा सूर्यमाश्रित्यालम्ब्य निरीक्षणीयः । परस्त्रिविधादन्यो यथेष्टं स्वेच्छया निरीक्षणीयः ॥ 119 ॥ 1 बाह्य काललक्षणं-खं. संपू. ॥ 2 अध्या0 - संपू. खं. हे. मु. ॥ 3 अध्या0-खं. मु. ॥ पञ्चमः प्रकाशः श्लोकौ 118-119 / / 1016 / / 5 चन्द्रनाडी माश्रित्य वायुचारस्य फलं तथा काल निर्णयो पायाः 10 Page #114 -------------------------------------------------------------------------- ________________ तत्र नेत्रलक्षणमाह वामे तत्रेक्षणे पद्मं षोडशच्छदमैन्दवम् । जानीयाद् भानवीयं तु दक्षिणे द्वादशच्छदम् ॥ 120 ॥ वामे लोचने ऐन्दवं षोडशदलं पद्मं चिन्तयेत् । दक्षिणे तु नेत्रे भानवीयं द्वादशदलं पद्म चिन्तयेत् ॥ 120 ॥ तथा खद्योतद्युतिवर्णानि चत्वारि च्छदनानि तु । प्रत्येकं तत्र दृश्यानि स्वाङ्गलीविनिपीडनात् ॥ 121 ॥ तत्र षोडशदले पझे चत्वारि दलानि खद्योतद्युतिवर्णानि गुरूपदेशेनाङ्गुलीनिपीडनात् दृश्यानि प्रत्येकमिति द्वयोरपि पद्मयोः ॥ 121 ॥ तंत्र सोमाधो भूलता-'पाङ्ग-प्राणान्तिकदलेषु तु। दले नष्टे क्रमान्मृत्युः षट्-त्रि-युग्मैकमासतः ॥ 122 ॥ 1 तथा-नास्ति में. खं. हे. ॥ 2 प्र्त्येक्म्पि-मु.॥ 3 शां. मध्ये 'तत्र' इत्यस्य स्थाने 'तथा' इति पाठः ॥ eHGRIHSHMISHEHEREMERCEMERENCHEREMExararaHHHE 017 // Jain Education a l w.jainelibrary.org Page #115 -------------------------------------------------------------------------- ________________ स्वोपक्ष वृत्तिविभूषितं योगशास्त्रम् ॥ 1018 ॥ पञ्चमः प्रकाशः श्लोकाः123 -124-125 ॥ 2018 // XEHENSIGHEIGHEHREECHESEHHHHEICHERSISTEIGHEIGHE तत्र सोमस्याधोदेशेऽदृश्यमाने दले स्स्द्द्भिर्मासैर्मृत्युः। सोमस्यैवोपरिदेशे भ्रूलतासमीपवर्तिनि दलेऽदृश्यमाने त्रिभिर्मासैर्मृत्युः। अपाङ्गदेशवर्तिनि दलेऽदृश्यमाने मासद्वयेन मृत्युः। घ्राणान्तिकवर्तिनि दलेऽदृश्यमाने मासेन मृत्युः ॥ 122 ॥ तथा-- अयमेव क्रमः पद्मे भानवीये यदा भवेत् । दश-पञ्च-त्रि-द्विदिनैः क्रमान्मृत्युस्तदा भवेत् ॥ 123 ॥ अयमेवाङ्गलीनिपीडनादिलक्षणः क्रमो भानवीयेऽपि पद्मेऽदृश्यमाने तत्तद्दले यथासङ्ख्यं दशभिः त्रिभिः द्वाभ्यां च दिनाभ्यां मृत्युभवेत् । / 123 ॥ तथा-- एतान्यपीड्यमानानि द्वयोरपि हि पद्मयोः । दलानि यदि वीक्षेत मृत्युर्दिनशतात् तदा ॥ 124 ॥ एतान्येव दलानि सोम-सूर्यसंबन्धीनि अङ्गुलीभिरपीड्यमानान्येव यदि पश्येत्तदा दिनशतान्मृत्युः ॥ 124 ॥ अथ श्रोत्रलक्षणं श्लोकद्वयेनाह-- ध्यात्वा हृद्यष्टपत्राजं श्रोत्रे हस्ताग्रपीडिते । न श्रूयेताग्निनिर्घोषो यदि स्वः पञ्च वासरान् ॥ 125 ॥ कालज्ञानोपायाः Jain Education For Private & Personal use only Page #116 -------------------------------------------------------------------------- ________________ // 1019 // 5 HEMORRHORSHISHEREIGHBHISHEHEIRIGHTEACHEICHEMICHETCHE daza vA पञ्चदश वा विंशतिं पञ्चविंशतिम् । तदा पञ्च-चतु-स्त्रि-द्वयेकवर्मरणं क्रमात् ॥ 126 ॥ हृदयेऽष्टपत्रं कमलं ध्यात्वा हस्ताग्रपीडिते श्रोत्रे यदि स्वकीयोऽग्निनिर्घोषः पञ्च वासरान् यावन्न श्रृंयेत तदा पञ्चभिर्वर्षेः, यदि दश वासरान श्रूयेत तदा चतुभिर्वर्षेः, यदि पञ्चदश वासरान्न श्रूयेत तदा त्रिभिर्वर्षेः, यदि विंशति वासरान श्रूयेत तदा द्वाभ्यां वर्षाभ्याम् , यदि पञ्चविंशति वासरान्न श्रूयेत तदा वर्षेण मृत्युभवेत् ॥ 125 ॥ 126 ॥ तथा एक-द्वि-त्रि-चतुः-पञ्चचतुर्विंशत्यहक्षयात् । षडादिषोडशदिनान्यन्तराण्यपि शोधयेत् ॥ 127 ॥ एकस्या द्वयोस्तिसृणां चतसृणां पञ्चानां च दिनचतुर्विंशतीनां क्षयात् षडादीनि षोडश दिनान्यंन्तराणि शोधयेत् । तथाहि-पश्च दिनानि अश्रूयमाणे श्रोत्रनिर्घोपे पश्चभिर्वषैर्मृत्युर्भवतीत्युक्तम् । ततश्च षष्ठेऽपि दिनेऽश्रूयमाणे निर्घोषे पञ्चभ्यो 1 विंशतिः pnycviNshtiH-shaaN.|| 2 श्रूयते-मु. शां. हे.॥ 3 श्रूयते-खं. ॥ 4 viNshtivaas0-shaaN.|| 50viNshtivaas-ख्ण्.॥ 6 त्यहाक्षयात्-हे. विना॥ 7 न्यान्तरा0-खं. संपू. हे. मु.॥ 8 न्यान्त्रान्नि-स्ण्पू.मु.॥हे. मध्ये ऽदिनानि इत्यतः परमस्य श्लोकस्य टीका naasti। ॥ 1019 // Jain Education Inc hal Page #117 -------------------------------------------------------------------------- ________________ स्त्रोपज्ञ वृत्ति विभूषितं योगशास्त्रम् पश्चमः प्रकाशः श्लोको 128-129 ॥ 1020 // // 1020 // | वर्षेभ्य एकस्या दिनचतुर्विंशतेरपनयने षट्सप्तत्यधिकैः सप्तदशभिर्दिनशतैर्मृत्युभवति । सप्तमदिनेऽप्यश्रूयमाणे श्रोत्रनिर्घोषे प्राग्दिनेभ्यो द्वयोश्चतुर्विंशत्योरपनयनेऽष्टाविंशत्यधिकैः सप्तदशभिर्दिनशतैर्मृत्युभवति । अष्टमेऽपि दिनेऽश्रूयमाणे श्रोत्रनिर्घोष पाग्दिनेभ्यस्तिसृणां चतुर्विंशतीनामपनयने षट्पञ्चाशदधिकैः षोडशभिर्दिनशतैर्मृत्युः । नवमेऽपि दिनेऽश्रूयमाणे निघोंषे प्राग्दिनेभ्यश्चतसणां चतुर्विंशतीनामपनयने षष्टयधिकः pnycdshbhirdinshtairmtyH| दशमेऽपि दिनेऽश्रयमाणे निर्घोषे प्राग्दिनेभ्यः पश्चानां चतुर्विंशतीनामपनयने चतुर्भिवषैर्मृत्युरित्युक्तमेव । एवमेकादशादिषु षोडशादिष्वेकविंशत्यादिष्वप्यूह्यम् । / 127 / / अथ शिरोलक्षणमाह-- ब्रह्मद्वारे विसर्पन्ती पञ्चाहं धूममालिकाम् । / न चेत् पश्येत्तदा ज्ञेयो मृत्युः संवत्सरैत्रिभिः ॥ 128 ॥ ब्रह्मरन्ध्र विसर्पन्तीं धूमरेखां गुरूपदेशदृश्यां यदि पञ्च दिनानि यावन्न पश्यति तढा त्रिभिवषैर्मृत्युः ॥ 128 ॥ प्रकारान्तरेण कालज्ञानं षड्भिः श्लोकैराह प्रतिपदिवसे कालचक्रज्ञानाय शौचवान् । आत्मनो दक्षिणं पाणि शुक्लपक्षं प्रकल्पयेत् ॥ 129 ॥ 10म्त्युभ्वेत्-मु.॥ 2 m'tyubhvet-मु.॥ 3-4 प्र्स्र्प्न्ती-मु.॥ कालज्ञानो SECRETERRCHCHEHRECORRECHERECERECEICHE PERMERRISHCHIKSHAMICHHETRRRRRRRRRRRRCHHHHHE पायाः Jain Education i n al 2 ww.jainelibrary.org Page #118 -------------------------------------------------------------------------- ________________ pratipaddivase prathamatithau शुचिः कालचक्रं ज्ञातुमात्मनो दक्षिण पाणिं शुक्लपक्षं प्रकल्पयेत् ॥ 129 ॥ ॥ 1021 // तथा-- अधोमध्योर्ध्वपाणि कनिष्ठाङ्गुलिगानि तु । क्रमेण प्रतिपत्-पष्ठयेकादशीः कल्पयत्तिथीः ॥ 130 ॥ avshessaanggliiprvaannyvshesstithiistthaa| पञ्चमी-दशमी-राका पर्वाण्यङ्गुष्ठगानि तु ॥ 131 ॥ कनिष्ठाङ्गुलेरधस्तनपर्व प्रतिपदं, मध्यपर्व षष्ठी, ऊर्ध्वपर्व एकादशी कल्पयेत् । अङ्गुष्ठवर्ज शेषाङ्गुलीपर्वाणि शेषास्तिथीः कल्पयेत् । तथाहि-अनामिकापर्वसु द्वितीया-तृतीया-चतुर्थीः, मध्यमापर्वसु सप्तम्यष्टमी-नवमीः, तर्जन्यां द्वादशीत्रयोदशी-चतुर्दशीः कल्पयेत् । अङ्गुष्ठपर्वाणि पंञ्चमी-दशमी-पञ्चदशीः कल्पयेत् ॥ 130 ॥ 131 ॥ तथा वामपाणिं कृष्णपक्षं तिथीस्तद्वच्च कल्पयेत् । ततश्च निर्जने देशे बद्धपद्मासनः सुधीः ॥ 132 ॥ / 10लीगानि-मु.॥ 2 पञ्चमी दशमी कल्पयेत्-शां. ॥ ॥ 1021 ॥ ___JainEducation in a l Page #119 -------------------------------------------------------------------------- ________________ svopazavRtti vibhUSitaM yogazAstram // 1022 // Helelelelele प्रसन्नंः सितसंव्यानः कोशीकृत्य करद्वयम् । ततस्तदन्तः शून्यं तु कृष्णवर्णं विचिन्तयेत् ॥ 133 ॥ स्पष्टौ ॥ 132 ॥ 133 ॥ तथा- Jain Education Innal उद्घाटितकराम्भोजस्ततो यत्राङ्गुलीतिथौ । वीक्षते कालबिन्दुं स काल इत्यत्र कीर्त्यते ॥ 134 ॥ स्पष्टः । नवरमत्रेति कालज्ञानप्रस्तावे ॥ 134 ॥ कालज्ञाने उपायान्तराण्याह- क्षुतविण्मदमूत्राणि भवन्ति युगपद्यदि । मासे तत्र तिथौ तत्र वर्षान्ते मरणं तदा ॥ 135 ॥ क्षुतं क्षवः, विड् विष्टा, दो रेतः, मूत्रं प्रस्तावः एतानि यदि युगपद् भवेयुस्तदा वर्षान्ते तत्रैव मासे तत्रैव दिने मृत्युः स्यात् । / 135 / / 1 प्रसन्नसित0 - शां ॥ 4 मेदो-मु. ॥ 2 वीक्ष्यते कालबिन्दुः- हे. मु. ॥ वीक्ष्यते कालबिन्दुं संपू0 खं. ॥ 5 प्रभाव:- शां. हे । प्रस्रवः - संपू. ॥ 3 विण्मेदमूत्राणि - मु. ॥ पञ्चमः प्रकाशः श्लोकाः 133 - 134-135 / / 1022 / / कालज्ञानो पायाः 10 Page #120 -------------------------------------------------------------------------- ________________ ||1023 // EXEYHISHEHENDHERCHOICHERSIKHERISHISHEKSHEKSHEEREYSICICE तथा-- रोहिणी शशभृल्लक्ष्म महापथमरुन्धतीम् । ध्रुवं च न यदा पश्येद्वर्षेण स्यात्तदा मृतिः ॥ 136 ॥ ____ रोहिणी नक्षत्रविशेषम् , शशभृतो लक्ष्म लाञ्छनम् , महापथं छायापथम् , अरुन्धतीं वशिष्ठभार्याम् , ध्रुवमउत्तानपादिम् , यदैकैकं युगपद्वा पटुदृष्टिने पश्येत्तदा वर्षेण मृत्युः। लौकिका अप्याहुः " अरुन्धतीं ध्रुवं चैव विष्णोस्त्रीणि पदानि च । क्षीणायुषो न पश्यन्ति चतुर्थ मातृमण्डलम् ॥ 1 ॥ " [ ] *" अरुन्धती भवेज्जिह्वा ध्रुवो नासाग्रमुच्यते । तारी विष्णुपदं प्रोक्तं ध्रुवौ स्यान्मातृमण्डलम् ॥ 2 ॥ 136 / / " [ ] खप्ने खं भक्ष्यमाणं shvgRdhr-काक्-nishaacraiH। उह्यमानं खरोष्ट्राद्यैर्यदा पश्येत्तदा मृतिः ॥ 137 ॥ 1 ** एतचिह्नान्तर्गतोऽयं श्लोकः शां. खं. संपू. हे. मध्ये नास्ति, केवलं मु. मध्ये दृश्यत इति अत्र उपन्यस्तोऽस्माभिः । / 2 'भ्रूमध्ये विष्णुपदं ज्ञेयं तारिका मातृम्न्न्द्द्ल्म्|' iti prtyntrm|' एवंरूपेण पाठान्तरं मु. मध्ये दृश्यते ॥ 3 तथा-नास्ति mu.॥ For Private & Personal use only BHEHREHEREHEHEREHEREHEREHEREHEHEYEHDHDHDHDHRISTIBIHERE tathA-- // 1023 // Jain Education Page #121 -------------------------------------------------------------------------- ________________ स्वमात्मानं श्व-गृध्र-काक-निशाचरैर्भक्ष्यमाणम् , उपलक्षणात कृष्यमाणमपि, खरोष्ट्रायः 'Adi'zabdAt । / श्व-वराहादिभिवोह्यमानम् , उपलक्षणात् कृष्यमाणम् , यदा स्वमे पश्येत्तदा वर्षान्ते मृत्युः । वर्षेणेत्यनुवर्तते ॥ 137 ॥ स्वोपज्ञ वृत्तिविभूषितं योगशास्त्रम् ॥ 1024 ॥ तथा-- पञ्चमः प्रकाश श्लोको 138-139 ॥ 1024 // कालज्ञानोपायाः रश्मिनिर्मुक्तमादित्यं रश्मियुक्तं हविर्भुजम् । यदा पश्येद्विपद्येत तदैकादशमासतः ॥ 138 ॥ रश्मयः किरणाः, तद्वन्तमादित्यम् अन्येषु पश्यत्स्वपि यदा रश्मिहीनं पश्यति वहिं वा रश्मियुक्तं पश्यति तदैकादशे मासे मृत्युः ॥ 138 ॥ तथा वृक्षाग्रे कुत्रचित् पश्येद् गन्धर्वनगरं यदि । पश्येत् प्रेतान् पिशाचान् वा दशमे मासि तन्मृतिः ॥ 139 ॥ गन्धर्वनगरं सत्यनगरप्रतिबिम्बकम् , तद्यदि वृक्षाग्रे पश्येत् , प्रेतान् पिशाचान् वा यदि साक्षात् पश्येत् तदा दशमे मासे मृत्युः ॥ 139 ॥ 1 वर्षान्ते मृत्युः-नास्ति shaaN.| 2 वहिं ca razmi-he. / / Jain Education For Private & Personal use only 2 Page #122 -------------------------------------------------------------------------- ________________ chadi मूत्रं पुरीषं वा सुवर्णरजतानि वा। स्वने पश्येद्यदि तदा मासान्नवैव जीवति ॥ 140 ॥ स्पष्टः ॥ 140 ॥ तथा स्थूलोऽकस्मात् कृशोऽकस्मादकस्मादतिकोपनः । अकस्मादतिभीरुर्वा मासानष्टैव जीवति ॥ 141 ॥ अकस्मात् कारणाभावेन । शेषं स्पष्टम् ॥ 141 ॥ तथा-- समग्रमपि विन्यस्तं पांशौ वा कर्दमेऽपि वा। स्यान्चेत् खण्डं पदं सप्तमास्यन्ते म्रियते तदा ॥ 142 ॥ स्पष्टः । नवरं सप्तमास्या अन्ते ॥ 142 ॥ 1 छर्दिमूत्रं-खं । "छदन छर्दिः स्त्रीक्लीबलिङ्गः" इति अभिधानचिन्तामणेः स्वोपनवृत्तौ, zlo0 469 ॥ 2 कार्न्नाभावे-shaaNH॥ 3 khnnddpdN-shaaN.|| areHEREHEHEREHEREHEROHIBHEKHKHEHEREKHEKHERDHIKSHRIME Jain Education in a nal sww.jainelibrary.org Page #123 -------------------------------------------------------------------------- ________________ svopaza vRtti vibhUSitaM yogazAstram // 1026 // Jain Education tathA- ional तारां श्यामां यदा पश्येच्छुष्येदधर-तालु च । न खाङ्गुलित्रयं मायाद्राजदन्तद्वयान्तरे ॥ 143 ॥ गृध्रः काकः कपोतो वा क्रव्यादोऽन्योऽपि वा खगः । निलीयेत यदा मूर्ध्नि षण्मास्यन्ते मृतिस्तदा ॥ 144 ॥ तारा कनीनिका, श्यामा अञ्जनवर्णा । शुष्येतामकस्मादधरौ दन्तच्छदौ तालु च काकुदम् । राजदन्तावध उपरि च द्वौ द्वौ दन्तौ । शेषं स्पष्टम् । / 143 / / 144 / / प्रत्यहं पश्यताऽनश्रेऽर्हन्यापूर्य जलैर्मुखम् । विहिते पूत्कृते शक्रधंन्वाऽन्तस्तत्र दृश्यते ॥ 145 ॥ यदा न दृश्यते तंतु मासैः षभिर्मृतिस्तदा । परनेत्रे स्वदेहं चेन्न पश्येन्मरणं तथा । 146 ॥ 10नोऽह्नि व्यापूर्य - शां. ॥ 2 धन्वा तु तत्र - मु. ॥ 3 तत्र शां ॥ 4 तदा-मु. ॥ पञ्चमः प्रकाशः श्लोकाः 143 -144-145 -146 / / 1026 / / 5 कालज्ञानो पायाः 10 Page #124 -------------------------------------------------------------------------- ________________ // / 1027 // Jain Education anagre'hani मुखमापूर्य जलं पूत्कृतेन ऊर्ध्वं क्षिपन् शक्रधनुः पश्यतीति स्थितमेतत् । यदा तदिन्द्रधनुर्न पश्यति तदा षड्भिर्मासैर्मृतिः । परकनीनिकायां खदेहो दृश्यते, यदा तं न पश्येत् तदा ' तथा ' षडभिर्मासैर्मरणम् ॥ 145 ॥ 146 ॥ तथा- tional कूर्परौ न्यस्य जान्वोर्मून्येकीकृत्य करौ सदा । रम्भाकोशनिभां छायां लक्षयेदन्तरोद्भवाम् ॥ 147 ॥ विकासि च दलं तत्र यदैकं परिलक्ष्यते । तस्यामेव तिथौ मृत्युः षण्मास्यन्ते भवेत् तदा ॥ 148 ॥ अनसेनीति वर्तते । शेषं स्पष्टम् ॥ 147 ॥ 148 ॥ तथा इन्द्रनीलसमच्छाया वक्रीभूताः सहस्रशः । मुक्ताफलालङ्करणाः पन्नगाः सूक्ष्ममूर्त्तयः ॥ 149 ॥ 1 तथा - नास्ति mu. ॥ Saleeler 5 10 / / 1027 / / Page #125 -------------------------------------------------------------------------- ________________ svopa वृत्तिविभूषितं योगशास्त्रम् पञ्चमः प्रकाशः श्लोकाः 150 -151-152 | // 1028 // // 1028 // कालज्ञानो दिवा संमुखमायान्तो दृश्यन्ते व्योम्नि सन्निधौ । न दृश्यन्ते यदा ते तु षण्मास्यन्ते मृतिस्तदा ॥ 150 ॥ आतपस्थितेन सर्वजनेनात्माभिमुखमायान्तः सूक्ष्ममूर्तयः सर्पा दृश्यन्ते इति स्थितमेतत् , ते यदा न दृश्यन्ते तदा l षण्मास्या अन्ते मृत्युः ॥ 149 ॥ 150 ॥ तथा-- स्वप्ने मुण्डितमभ्यक्तं रक्तगन्धस्रगम्बरम् । पश्येद् याम्यां खरे यान्तं खं योऽब्दार्धं स जीवति ॥ 151 ॥ स्पष्टः । / 151 ॥ तथा-- घण्टानादो रतान्ते चेदकस्मादनुभूयते । पञ्चता पञ्चमास्यन्ते तदा भवति निश्चितम् ॥ 152 ॥ स्पष्टः ॥ 152 ॥ 1 ते पन्नगा य्दा-मु.॥ NEHEYENEHEHEREHEHEREHICHCHEHEIGHEHERCISHESHBHISHCHETER TEEHEHREHEHEHENEERIEEEEEEEEEEEEETCHERSHEET पायाः Jain Education ww.jainelibrary.org Page #126 -------------------------------------------------------------------------- ________________ // 1029 // तथा-- शिरो वेगात् समारुह्य कृकलासो व्रजन् यदि । दध्याद् वर्णत्रयं पञ्चमास्यन्ते मरणं तदा ॥ 153 ॥ स्पष्टः ॥ 153 ॥ तथा-- वक्रीभवति नासा चेद् वर्तुलीभवतो dRshau। स्वस्थानाद् भ्रश्यतः कर्णौ चर्तुमास्यां तदा मृतिः ॥ 154 ॥ स्प्स्स्त्त्ः॥154 ॥ BHBHEIKHICHCHEHENSHEREHEIRMERESHHHCHEHCHEHREHEHECHE तथा-- कृष्णं कृष्णपरीवारं लोहदण्डधरं नरम् । यदा स्वप्ने निरीक्षेत मृत्युर्मासैस्त्रिभिस्तदा ॥ 155 ॥ spssttH|| 154 // // 1029 // Jain Education in Page #127 -------------------------------------------------------------------------- ________________ स्वोपज्ञ वृति विभूषितं योगशास्त्रम् ॥ 1030 ॥ Jain Education tional तथा- इन्दुमुष्णं रविं शीतं छिद्रं भूमौ खावपि । जिह्वां श्यामां मुखं कोकनदाभं च यदेक्षते ॥ 156 ॥ तालुकम्पो मनः शोको वर्णोऽङ्गेऽनेकधा यदा । टरत्र fear मृत्युर्मासद्वयात् तदा ॥ 157 ॥ स्पष्टौ । नवरं मनःशोको हृदयमतिशयेन रोदितीत्यर्थः । / 156 / / 157 / / तथा- जिह्वा नास्स्स्वादमादत्ते मुहुः स्खलति भाषणे । श्रोत्रे न शृणुतः शब्दं गन्धं वेत्ति न नासिका ॥ 158 ॥ स्पन्देते नयने नित्यं दृष्टवस्तुन्यपि भ्रमः । नक्तमिन्द्रधनुः पश्येत् तथोल्कापतनं दिवा । / 159 ॥ 1 " रक्तोत्पलं कोकनदम्" इति अभिधानचिन्तामणौ lo0 1962 / / haalaladalalele Heedede666666egE पञ्चमः प्रकाशः श्लोकाः 156-157 158-159 // 1030 // 5 | विविधाः कालज्ञानो पायाः 10 * . Page #128 -------------------------------------------------------------------------- ________________ // 1031 // HEMIEREMIEREHEREHERREDICHERRRRRRRRRRRRRHEMICHHEIRTE न च्छायामात्मनः पश्येदर्पणे सलिलेऽपि वा। अनब्दां विद्युतं पश्येच्छिरोऽकस्मादपि ज्वलेत् ॥ 160 ॥ हंस-काक-मयूराणां पश्येच्च क्वापि संहतिम् । शीतोष्ण-खर-मृद्वादेरपि स्पर्श न वेत्ति च ॥ 161 ॥ अमीषां लक्ष्मणां मध्याद् यदैकमपि दृश्यते । जन्तोर्भवति मासेन तदा मृत्युन संशयः ॥ 162 ॥ पश्चापि स्पष्टाः ॥ 158-162 ॥ तथा-- शीते हकारे फुत्कारे चोष्णे स्मृतिगतिक्षये । अङ्गपञ्चकशैत्ये च स्यादशाहेन पञ्चता ॥ 163 ॥ व्यात्तमुखस्य वायुना सह हकारस्य निर्गच्छतो यदा शैत्यं भवति, किञ्चिद्विवृतोष्ठद्वयस्यान्तर्वायुना कृतः फुत्कारो * याष्णो भवति, स्मृति-गत्योश्च भ्रंशो भवति, अङ्गपञ्चकशैत्यं च भवति, तदा दशाहेन मृत्युः ॥ 163 ॥ 1 वेत्ति वा-खं. ॥ 2 फुकारे-संपूछ । फुकारे-हे. ॥ 3 0द्वयस्य वायुना-मु.॥ 4 फुकारो-संपू. he.॥ ॥ 1031 // Jain Education ional For Private & Personal use only Page #129 -------------------------------------------------------------------------- ________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् ॥ 1032 ॥ Jain Education तथा- अर्धोष्णमर्धशीतं च शरीरं जायते यदा । ज्वालास्कस्माज्ज्वलेद्वाऽङ्गे सप्ताहेन तदा मृतिः ॥ 164 ॥ स्पष्टः ॥ 164 ॥ तथा- स्नातमात्रस्य हृत्-पादं तत्क्षणाद्यदि शुष्यति । दिवसे जायते षष्ठे तदा मृत्युरसंशयम् ॥ 165 ॥ हृदयं च पादौ च हृत्पादम् । शेषं स्पष्टम् । / 165 / / तथा- जायते दन्तघर्षश्चेच्छवगन्धश्च दुःसहः ॥ विकृता भवति च्छाया त्र्यंहेन म्रियते तदा ॥ 166 ॥ स्पेष्टः ॥ 166 ॥ 1 व्यहेण मु । 2 स्पष्टः - नास्ति शां. / / पञ्चमः प्रकाशः श्लोकाः 164 |-165-166 ॥ 1032 // 5 विविधाः कालशानो पायाः 10 Page #130 -------------------------------------------------------------------------- ________________ / / 1033 // Jain Education I addleeaaeeeeeeeeeeeeeeeeeeeeee तथा- न स्वनासां स्वजिह्वां न न ग्रहान्नाऽमला दिशः । नापि सप्तऋषीन् र्हि पश्यति म्रियते तदा ॥ 167 ॥ स्पष्टः 167 ॥ तथा- प्रभाते यदि वा सायं ज्योत्स्नावत्यामथो निशि । प्रवितत्य निजौ बाहू निजच्छायां विलोक्य च ॥ 168 ॥ शनैरुत्क्षिप्य नेत्रे स्वच्छायां पश्येत्ततोऽम्बरे । न शिरो दृश्यते तस्यां यदा स्यान्मरणं तदा ॥ 169 ॥ नेक्ष्यते वामबाहुश्चेत् पुत्र-दारक्षयस्तदा । यदि दक्षिणबाहुनेक्ष्यते भ्रातृक्षयस्तदा ॥ 170 ॥ अदृष्टे हृदये मृत्युरुदरे च धनक्षयः । गुह्ये पितृविनाशस्तु व्याधिरूरुयुगे bhavet ॥ 171 ॥ Feeeeeeeeeeeeeeeeeeeeeeeeeeet 10 // 1033 // Page #131 -------------------------------------------------------------------------- ________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् ॥ / 1034 / / Jain Education adarzane पादयो विदेशगमनं भवेत् । अदृश्यमाने सर्वाङ्गे सद्यो मरणमादिशेत् ॥ 172 ॥ स्पेष्टाः । / 168 - 172 / / प्रकारान्तरेण कालज्ञानमाह- विद्यया दर्पणा - ष्ङ्गुष्ठ-कुड्या -'सिष्ववतारिता । विधिना देवता पृष्टा ब्रूते कालस्य निर्णयम् ॥ 173 ॥ सूर्येन्दुग्रहणे विद्यों नरवीरे ठठेत्यसौ । साध्या दशसहख्याष्टोत्तरया जपकर्मतः ॥ 174 ॥ अष्टोत्तरसहस्रस्य जएण्पात् कार्यक्षणे पुनः । देवता लीयतेऽस्यादौ ततः कन्याऽऽह निर्णयम् ॥ 175 ॥ 1 स्पष्टाः - नास्ति शां. ॥ 2 विद्या - शां. खं. संपू. / / " ओमाङ्गि 112218 | अवर्णस्य ओमि आङादेशे च परे लुग्भवति - इति सिद्धमवृहद्वत्तौ ॥ 3 नरवीरे दवेत्यसौ-संपू, / नरवीर ठवेत्यसौ-मु. ॥ 4 दशसहस्राष्टो0- स्ण्पू.| दशसहरु yau0- शां. / 5. जापात्- मु. शां. ॥ tional 31 deeeeee पञ्चमः प्रकाशः लोकाः 172-173 174-175 // 1034 // 5 विविधाः कालज्ञानो पायाः 10 Page #132 -------------------------------------------------------------------------- ________________ // 1035 // सत्साधकगुणाकृष्टा स्वयमेवाथ देव्ता। त्रिकालविषयं ब्रूते निर्णयं गतसंशयम् ॥ 176 ॥ स्पष्टाः ॥ 173-176 / / शकुनद्वारेण पञ्चभिः श्लोकैः कालज्ञानमाह-- अथवा शकुनाद् विद्यात् सन्जो वा यदिवाऽऽतुरः । स्वतो वा परतो वाऽपि गृहे वा यदिवा बहिः ॥ 177 ॥ अहि-vRshcik-कृम्याखु-गृह्गोधा-पिपीलिकाः। यूका-मत्कुण-लूताश्च वल्मीकोऽथोपदेहिकाः ॥ 178 ॥ कीटिका घृतवर्णाश्च भ्रमर्यश्च य्दाधिकाः। उद्वेग-कलह-व्याधि-मरणानि तदाऽऽदिशेत् ॥ 179 ॥ 1 अथ shkun-मु.॥ 2 विन्द्यात्-मु. शां. khN.॥ HEHEHREVERICISMISHRISHMIRIGIRISHANCHEMERICHEHREMEHEL // 1035 // in Education Gional Page #133 -------------------------------------------------------------------------- ________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् ॥ 1036 ॥ Jain Education anal उपानद्-वाहन-च्छत्र-शस्त्र च्छाया-'ङ्ग-कुन्तलान् । चञ्च्वा चुम्बेद्यदा काकस्तदाऽऽन्नैव पञ्चता ॥ 180 ॥ अश्रुपूर्णदृशो गावो गाढं पादैर्वसुन्धराम् । खनन्ति चेत्तदानीं स्याद् रोगो मृत्युश्च तत्प्रभोः ॥ 181 ॥ स्पष्टाः ॥ 177 - 181 ॥ प्रकारान्तरेण प्रस्तौति- 1 0दिने - शां. ॥ अनातुरकृते ह्येतच्छकुनं परिकीर्तितम् । अधुनाऽऽतुरमुद्दिश्य शकुनं परिकीर्त्यते ॥ 182 ॥ स्पष्टः । / 182 / / आतुरशकुनेषु श्रगतशकुनानि त्रिभिः श्लोकैराह -- दक्षिणस्यां वलित्वा चेत् वा गुदं लेढयुरोऽथवा । लाङ्गूलं वा तदा मृत्युरेक-द्वि-त्रिदिनैः क्रमात् ॥ 183 ॥ ललाअए पश्ञ्चमः प्रकाशः श्लोकाः 180-181 182-183 // 1036 // 5 10 Page #134 -------------------------------------------------------------------------- ________________ // 1037 // HEREHEARCHESHEMSHESHISHEIGHEIGHEMEHEREHETEHSHETHEHERE शेते निमित्तकाले चेत् श्वा संकोच्याऽखिलं वपुः । धूत्वा कर्णों वलित्वाऽङ्गं धूनोत्यथ ततो मृतिः ॥ 184 ॥ यदि व्यात्तमुखो लालां मुञ्चन् संकोचितेक्षणः । अङ्गं संकोच्य शेते श्वा तदा मृत्युन संशयः ॥ 185 ॥ स्पष्टाः ॥ 183-185 ॥ काकशकुनानि श्लोकद्वयेनाह-- यद्यातुरगृहस्योर्ध्वं काकपंक्षिगणो मिलन् । त्रिसन्ध्यं दृश्यते नूनं तदा मृत्युरुपस्थितः ॥ 186 ॥ महानसेऽथवा शय्यागारे काकाः क्षिपन्ति चेत् । चर्माऽस्थि रज्जु केशान् वा तदाऽऽसन्नैव पञ्चता ॥ 187 ॥ स्पष्टौ ॥ 186-187 ॥ TRENDMCHEMEHCHEIRCTCHCHEHCHCHEHCHEHEREHEREHENSTRIEHEN // 1037 // 1 यदातुर0-खं ॥ 20पक्षगणो-शां. ॥ 3 महानसे tthaa-mu.॥ Jain Education Page #135 -------------------------------------------------------------------------- ________________ स्वोपक्षवृत्तिविभूषितं योगशास्त्रम् पञ्चमः प्रकाशः श्लोकाः 188-989 190-191 // 1038 // // 1038 // WEETERMEHETRIOTECTRETRESHERMEREHETECHEHREHICH अथ नवभिः श्लोकैरुपश्रुत्या कालज्ञानमाह अथवोपश्रुतेर्विद्याद् विद्वान् कालस्य निर्णयम् । प्रशस्ते दिवसे स्वप्नकाले शस्तां दिशं श्रितः ॥ 188 ॥ पूत्वा पञ्चनमस्कृत्याऽऽचार्यमन्त्रेण वा shrutii। गेहाच्छन्नश्रुतिर्गच्छेच्छिल्पिचत्वरभूमिषु ॥ 189 ॥ चन्दनेनार्चयित्वा मां क्षिप्त्वा गन्धाक्षतादि च्ण्। सावधानस्ततस्तत्रोपश्रुतेः शृणुयाद् ध्वनिम् ॥ 190 ॥ अर्थान्तरापदेश्यश्च सरूपश्चेति स द्विधा । विमर्शगम्यस्तत्राद्यः स्फुटोक्तार्थोऽपरः पुनः ॥ 191 ॥ SHEHEREHEROIMHEIROMCHHHHHHHHHHHHHHHSHBHEHENSI विविधाः कालज्ञानोपायाः 10र्विन्द्यात्-मु.॥ 2 वा-shaaN.॥ 3 0shrute-shaaN.|| Jain Education For Private & Personal use only | Page #136 -------------------------------------------------------------------------- ________________ / / 1039 // Jain Education यथैष भवनस्तंम्भस्तेथयद्भिरयं दिनैः । पक्षैर्मासैरथो वर्षेर्भक्ष्यते यदिवा न वा ॥ 992 ॥ मनोहरतरश्चासीत् किन्त्वयं लघु भक्ष्यते । अर्थान्तरापदेश्या स्यादेवमादिरुपश्रुतिः ॥ 193 ॥ एषा स्त्री पुरुषो वाऽसौ स्थानादस्मान्न यास्यति । दास्यामो न वयं गन्तुं गन्तुकामो न चाप्ययम् ॥ 194 ॥ विद्यते गन्तुकामोऽयमहं च प्रेषणोत्सुकः । तेन यास्यत्यसौ शीघ्रं स्यात् सरूपेत्युपश्रुतिः ॥ 195 ॥ कर्णोद्घाटनसंजातोपश्रुत्यर्तरमानतः । कुशलाः कालमासन्नमनासन्नं च जानते ॥ 196 ॥ स्पष्टाः । / 188 - 196 ॥ 1 0 स्तम्भः पञ्चषभिरयं मु. ॥ 2 वाप्ययम्-शां ॥ 30मात्मनः- मु. ॥ - 10 / / 1039 // Page #137 -------------------------------------------------------------------------- ________________ स्वोपज्ञ वृत्तिविभूषितं योगशास्त्रम् पञ्चमः प्रकाशः श्लोकाः 197-198 199-200 // 1040 // // 1040 // अथ शनैश्चरपुरुषेण कालज्ञानं श्लोकचतुष्टयेनाह शनिः स्याद्यत्र नक्षत्रे तद्दातव्यं मुखे ततः । चत्वारि दक्षिणे पाणौ त्रीणि त्रीणि च पादयोः ॥ 197 ॥ चत्वारि वामहस्ते तु क्रमशः पञ्च वक्षसि । त्रीणि शीर्षे दृशोढे द्वे गुह्य एवं शनौ नरे ॥ 198 ॥ निमित्तसमये तत्र पतितं स्थापनाक्रमात् । जन्मक्षं नामऋक्षं वा गुह्यदेशे भवेद्यदि ॥ 199 ॥ दृष्टं श्लिष्टं ग्रहै?ष्टैः सौम्यैरप्रेक्षितायुतम् । सज्जस्यापि तदा मृत्युः का कथा रोगिणः पुनः ॥ 20 ॥ स्पष्टाः । नवरं दृष्टमिति "दशमतृतीये नवपञ्चमे चतुर्थाष्टमे कलत्रे च । पश्यन्ति पादवृद्धया फलं तथैव प्रयच्छन्ति ॥ 1 ॥ " [ इत्यनेन क्रमेण ग्रहदर्शनं वाच्यम् । श्लिष्टं यदि तत्रैव क्रूरग्रहो भ्वेत्। तद्विपर्ययेण सौम्यग्रहैरदृष्टास्पृष्टम् । / 197-200 ॥ 1 एक्ण्-मु.॥ 2 दशमे-हे. संपू. खं. / / कविविधाः कालज्ञानो पायाः Jain Educatio n al Page #138 -------------------------------------------------------------------------- ________________ // 1041 // atha pRcchAlagnAnusAreNa kAlajJAnamAha pRcchAyAmatha lgnaa-'st-cturth-dshmsthitaaH| ग्रहाः क्रूराः शशी पष्ठाष्टमश्चेत् स्यात् तदा मृतिः ॥ 201 ॥ पृच्छायां प्रश्ने सति लग्ने तत्काललग्ने, अस्ते लग्नात् सप्तमे, चतुर्थे, दशमे वा स्थाने स्थिताः क्रूरग्रहाश्चेत् , चन्द्रस्तु षष्ठोऽष्टमो वा यदि स्यात् तदा मृत्युः ॥ 201 ॥ तथा--- पृच्छायाः समये लग्नाधिपतिर्भवति ग्रहः । यदिवाऽस्तमितो मृत्युः सज्जस्यापि तदा भवेत् ॥ 202 ॥ लग्नाधिपतयो मेषादिषु राशिषु-- " कुज-शुक्र-ज्ञेन्द्वर्क-ज्ञ-शुक्र-कुज-जीव-सौरि-शनि-गुरवः । भेशा नवांशकानाम् अंज-मकर-तुला-कुलीराद्याः ॥ 1 ॥ " [ इति शास्त्रादवगन्तव्याः । / 202 ॥ 1 सर्वासु शां. खं. संपू. हे. तालपत्रप्रतिषु "अज्-म्क्र्-तुला-कुलीराद्याः॥" इति पाठो नास्ति । "मेशा नवांशकानामिति शास्त्रादवगन्तव्याः" इत्येव पाठो दृश्यते । अतः संपूर्णोऽयं श्लोकः mu9 अनुसारेणैवात्रोपन्यस्तः । / BHOMEMERICHEHEHEREHENSIBIGIRICISEMEHEKSHISHEKSHCHHEHEN // 1041 // Jain Education Page #139 -------------------------------------------------------------------------- ________________ तथा स्वोपक्ष वृत्तिविभूषितं योगशास्त्रम् प्रकाशः श्लोकाः 203 -204-205 | // 1042 // // 1042 // लग्नस्थश्थेच्छशी सौरिदिशो नवमः कुजः । __ अष्टमोऽर्कस्तदा मृत्युः स्याचेन्न बलवान् गुरुः ॥ 203 ॥ स्पष्टः ॥ 203 ॥ तथा-- रविः षष्ठः तृतीयो वा शशी च दशमस्थितः । यदा भवति मृत्युः स्यात् तृतीये दिवसे तदा ॥ 204 ॥ स्पष्टः ॥ 204 ॥ तथा-- पापग्रहाश्चेदुदयात् तुर्ये वा द्वादशेऽथवा । दिशन्ति तद्विदो मृत्यु तृतीयदिवसे तदा ॥ 205 ॥ स्पष्टः । / 205 ॥ 1 स्पष्टः । तथा-नास्ति मु.॥ 2 तृतीये दिवसे-मुः ॥ 3 स्प्स्स्त्तौ-मु.॥ विविधाः कालझानोपायाः Jain Education Page #140 -------------------------------------------------------------------------- ________________ // 1043 // Jain Educatio tathA- ational udaye पञ्चमे वाऽपि यदि पापग्रहो भवेत् । अष्टभिर्दशभिर्वा स्याद्दिवसैः पञ्चता तदा ॥ 206 ॥ स्पष्टः । / 206 / / तथा- धनुर्मिथुनयोः सप्तमयोर्यद्यशुभा ग्रहाः । तदा व्याधितिर्वा स्याज्ज्योतिषाद्वेति निर्णयः ॥ 207 ॥ स्पष्टः ॥ 207 ॥ यन्त्रद्वारेण कालज्ञानमष्टभिः श्लोकैराह- अन्तस्थाधिकृतप्राणिनाम-प्रणवगर्भितम् । कोणस्थरेफमाग्नेयपुरं ज्वालाशताकुलम् ॥ 208 ॥ 10 मृत्यु- संपू. 2 स्याज्ज्योतिषादिति-संपू. / स्याज्ज्योतिषाद्येति हे. / स्याज्ज्योतिषामिति मु. ॥ 3 स्पष्टः - नास्ति शां. खं. हे ॥ 4 अन्तःस्था0-खं । " व्यत्यये लुग् वा । 123256 / शिटः परोऽघोष इति व्यत्ययः तस्मिन् सति पदान्ते वर्तमानस्य रेफस्य लुग्वा भवति " इति सिद्धमवृहद्वृत्तौ ॥ 10 / / 1043 / / Page #141 -------------------------------------------------------------------------- ________________ स्वोपज्ञ वृत्तिविभूषितं योगशास्त्रम् पञ्चमः प्रकाशः श्लोकाः209 -210-211 -212-213 // 1044 // // 1044 // सानुस्वारैरकाराद्यैः षट्स्वरैः पार्श्वतो वृतम् । खस्तिकाङ्कवहिःकोणं स्वाक्षरान्तः प्रतिष्ठितम् ॥ 209 ॥ चतुःपार्श्वस्थगुरुयं यन्त्रं वायुपुरावृतम् । कल्पयित्वा परिन्यस्येत् पाद-हृच्छीर्ष-सन्धिषु ॥ 210 ॥ सूर्योदयक्षणे सूर्य पृष्ठे कृत्वा ततः सुधीः । स्व-परायुर्विनिश्चेतुं निजच्छायां विलोकयेत् ॥ 211 ॥ पूर्णां छायां यदीक्षेत तदाऽऽवर्षं न पञ्चता । कर्णाभावे तु पञ्चत्वं वर्षेञदशभिर्भवेत् ॥ 212 ॥ हस्ता-'ङ्गलि-स्कन्ध केश-पार्श्वनासाक्षये क्रमात् । दशा-'ष्ट-सप्त पञ्च-त्र्येकवर्मरणं दिशेत् ॥ 213 ॥ 1 तदा वर्षेण पञ्चता-शां. ॥ 2 हस्ताङ्गुली0-संपू. ॥ TOREHENSIGHBHEECHEHEKSHERSHISHEKSHESHREEMETERE विविधाः कालज्ञानो पायाः Jain Education tional Page #142 -------------------------------------------------------------------------- ________________ // / 2045 / / Jain Education षण्मास्या म्रियते नाशे शिरसचिबुकस्य वा । ग्रीवानाशे तु मासेनैकादशाहेन दृक्षये ॥ 214 ॥ सच्छिद्रे हृदये मृत्युर्दिवसैः सप्तभिर्भवेत् । यदि च्छायाद्वयं पश्येद्यमपार्श्व तदा व्रजेत् ॥ 215 ॥ अं 3 यः AM हे मध्ये सन्तमिदम् । अं यः U AM For Private & Personal Use शां. खं. संपू. मध्ये यन्त्रमिदम् । 5 10 ॥ 1045 / / Page #143 -------------------------------------------------------------------------- ________________ स्वोपश वृत्ति विभूषितं योगशास्त्रम् ॥ 1046 ॥ पञ्चमः प्रकाशः श्लोकौः 216-217 ॥ 1046 // अन्तस्थं मध्यगतमधिकृतप्राणिनाम यस्य, स चासौ प्रणवश्व तेन गर्भितम् , आग्नेयपुरं, कोणस्थरेफं, ज्वालाशतैराकुलम् , अनुखारसहितैः षडिः स्वरैः अकाराद्यैः पार्श्वतो वृतं, बहिःकोणेषु स्वस्तिकाङ्क, स्वा इत्यक्षरस्य मध्यस्थितं आग्नेयपुरमेव, तथा चतुःपार्श्वस्थो गुरुर्विसर्गान्तो यकारो यस्य तत्तथा, एवंभूतं यन्त्रं वायुपुरेणावृतं कल्पयित्वा पादयोहृदि शीर्षे सन्धिषु च न्यसेत् । यन्त्रं च स्थापनानुसारेण द्रष्टव्यम् । शेषाः स्पष्टाः ॥ 208-215 ॥ यन्त्रप्रयोगमुपसंहरन् विद्यया कालज्ञानमाह-- इति यन्त्रप्रयोगेण जानीयात् कालनिर्णयम् । यदिवा विद्यया विद्याद्वक्ष्यमाणप्रकारया ॥ 216 ॥ स्पष्टः । / 216 ॥ विद्यामेव सप्तभिः श्लोकैराह-- प्रथमं न्यस्य चूडायां स्वाशब्दमों च मस्तके । क्षि नेत्रे हृदये पं च नाभ्यब्जे हाक्षरं ततः ॥ 217 ॥ 'OM जूं सः OM मृत्युंजयाय OM वज्रपाणिने शूलपाणिने हर हर दह दह स्वरूपं दर्शय दर्शय हुं फट् । ' 1 शेषशः श्लोकाः स्प्स्स्त्ताः-मु.॥ 2 विन्द्या-मु. शां. ॥ 3 शूलपाणिने-नास्ति खं. संपू. ॥ 4 फट् फ्त्त्-मु.॥ विविधाः कालज्ञानोपायाः Jain Education Inter aw.jainelibrary.org, Page #144 -------------------------------------------------------------------------- ________________ // 1047 // अनया विद्ययाऽष्टाग्रशतवारं विलोचने । स्वच्छायां चाभिमन्त्र्याङ पृष्ठे कृत्वाऽरुणोदये ॥ 218 ॥ परच्छायां परकृते स्वच्छायां स्वकृते पुनः । सम्यक्तत्कृतपूजः सन्नुपयुक्तो विलोकयेत् ॥ 219 ॥ संपूर्णां यदि पश्येत् तामावर्ष न मृतिस्त्दा। क्रम-जङ्घा-जान्वभावे त्रि-द्वयेकाब्दैर्मृतिः पुनः ॥ 220 ॥ ऊरोरभावे दशभिर्मासैनश्येत् कटेः पुन्ः। अष्टाभिर्नवभिर्वापि तुन्दाभावे तु पञ्चषैः ॥ 221 ॥ ग्रीवाऽभावे चतुस्त्रिद्वयेकमासैम्रियते पुनः । कक्षाऽभावे तु पक्षेण दशाहेन भुजक्षये ॥ 222 ॥ 1 विलोकयेत्-शां. ॥ 2 चतुर्दिव्येकमासइ0-शां. खं. संपू. ॥ PCHDIGISHCHCHICHORICHERRCHKKKHEHEKSHEMICHHHHHHEN kaa||1047|| Jain Education Page #145 -------------------------------------------------------------------------- ________________ स्वोपज्ञ वृत्ति - विभूषितं योगशास्त्रम् ॥ / 2048 ॥ Jain Education tional दिनैः स्कन्धक्षयेऽष्टाभिर्श्वतुर्याम्या तु हृत्क्षये । शीर्षाभावे तु यामाभ्यां सर्वाभावे तु तत्क्षणात् ॥ 223 ॥ स्पष्टाः । / 217 - 223 ॥ कालज्ञानोपायानुपसंहरति- एवमाध्यात्मिकं कालं विनिश्चेतुं प्रसङ्गतः । पि हि कालस्य निर्णयः परिभाषितः ॥ 224 ॥ स्पष्टः । / 224 / / अथ जय-पराजयपरिज्ञानोपायमाह- को जेष्यति द्वयोर्युद्धे इति पृच्छत्यवस्थिते । जयः पूर्वस्य पूर्णे स्याद् रिक्ते स्यादितरस्य तु ॥ 225 ॥ स्पष्टः । / 225 / / 1 0श्चतुमस्या - खं ॥ 2 जयपरिज्ञानो0-खं. ॥ 30वस्थितः - मु. ॥ अलेएएएएएएए पञ्चमः प्रकाशः श्लोकाः 223 - 224-225 / / 1048 / / 5 विविधाः कालज्ञानो पायाः 10 Page #146 -------------------------------------------------------------------------- ________________ // 1049 // 5 रिक्त-पूर्णयोर्लक्षणमाह यत् त्यजेत् संचरन् वायुस्तद् रिक्तमभिधीयते । संक्रमेद्यत्र तु स्थाने तत् पूर्ण कथितं बुधैः ॥ 226 ॥ स्पष्टः ॥ 226 ॥ प्रकारान्तरेण कालज्ञानमाह-- प्रष्टाऽऽदौ नाम चेज्ज्ञातुर्गुणात्यन्वांतुरस्य तु। स्यादिष्टस्य तदा सिद्धिर्विपर्यासे विपर्ययः ॥ 227 ॥ स्पष्टः ॥ 227 ॥ तथा-- वामावाहस्थिते दूते समनामाक्षरो जयेत् । दक्षिणावाहगे त्वाजो विषमाक्षरनामकः ॥ 228 ॥ स्पष्टः 228 ॥ 10त्यन्यातुरस्य-शां. ॥ 2 स्पष्टः-नास्ति shaaN.॥ 3 वामबाह-मु. ॥ 4 द्क्स्सिन्नाबाह्गे-मु.॥ 5 स्पष्टौ-शां. ॥ CHERSHSHEHEREMIEREHEREMEMBERSHEHREEHDHIKSHCHRISHISHEHEREHE Jain Education Otional For Private & Personal use only 2 Page #147 -------------------------------------------------------------------------- ________________ तथा-- स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् भूतादिभिर्गृहीतानां दष्टानां वा भुजङ्गमैः । विधिः पूर्वोक्त एवासौ विज्ञेयः खलु मान्त्रिकैः ॥ 229 ॥ पूर्वोक्तो वामावाहस्थे पृच्छके समाक्षरो जीवेत् , दक्षिणास्थे विषमाक्षरः ॥ 229 ॥ पञ्चमः प्रकाशः श्लोकाः229 -230-331 / / 1050 / // 1050 // तथा विविधाः कालज्ञानोपायाः पूर्णा संजायते वामा विशता वरुणेन चेत् । कार्याण्यारभ्यमाणानि तदा सिध्यन्त्यसंशयम् ॥ 230 ॥ स्पष्टः । / 230 ॥ तथा जय-जीवित-लाभादिकार्याणि निखिलान्यपि । निष्फलान्येव जायन्ते पवने दक्षिणास्थिते ॥ 231 ॥ स्पष्टः ॥ 231 / / 1 वामहस्ते पृच्छ्के-mu.॥ Jain Education For Private & Personal use only Jvww.jainelibrary.org Page #148 -------------------------------------------------------------------------- ________________ / / 1051 / / Jain Education tional ततः- ज्ञानी बुद्धाऽनिलं सम्यक् पुष्पं हस्तात् प्रपातयेत् । मृत-जीवितविज्ञाने ततः कुर्वीत निश्चयम् ॥ 232 ॥ स्पष्टः । / 232 / / निश्चयमेवाह त्वरितो वरुणे लाभश्विरेण तु पुरन्दरे । जायते पवने स्वल्पः सिद्धो ऽप्यग्नौ विनश्यति ॥ 233 ॥ स्पष्टः । / 233 / / तथा- आंयाति वरुणे यातः तत्रैवास्ते सुखं क्षितौ । प्रयाति पवनेऽन्यत्र मृत इत्यनले वदेत् ॥ 234 ॥ स्पष्टः । / 234 / / 1 स्वल्पं सिद्धो-हे . / स्वल्पसिद्धो-मु. शां. ॥ 2 अयाति-खं. ॥ 10 / / 1051 / / Page #149 -------------------------------------------------------------------------- ________________ तथा स्वोपक्ष वृत्तिविभूषितं योगशास्त्रम् दहने युद्धपृच्छायां युद्धं भङ्गश्च दारुणः मृत्युः सैन्यविनाशो वा पवने जायते पुनः ॥ 235 ॥ स्पष्टः ॥ 235 ॥ पञ्चमः प्रकाशः श्लोकाः 235-236 ॥ 1052 // // 1052 // तथा-- महेन्द्र विजयो युद्धे वरुणे वान्य्छिताधिक्ः। रिपुभङ्गेन सन्धिर्वा स्वसिद्धिपरिसूचकः ॥ 236 ॥ स्पष्टः ॥ 236 ॥ विविधाः । कालशानोपायाः तथा-- भौमे वर्षति पर्जन्यो वरुणे तु मनोमतम् । पवने दुर्दिनाम्भोदा वह्नौ वृष्टिः कियत्यपि ॥ 237 ॥ स्पष्टः ॥ 237 ॥ 1 yuddhbhNgshc-mu.|| Jain Education Page #150 -------------------------------------------------------------------------- ________________ तथा ॥ 1053 ॥ वरुणे सस्यनिष्पत्तिरतिश्लाघ्या पुर्न्द्रे। मध्यस्था पवने च स्यान्न स्वल्पाऽपि हुताशने ॥ 238 ॥ स्प्स्स्त्त्ः॥ 238 ॥ तथा महेन्द्र-वरुणौ शस्तो गर्भप्रश्ने सुतप्रदौ । समीर-दहनौ स्त्रीदौ, शून्यं गर्भस्य नाशकम् ॥ 239 ॥ स्पष्टः । / 239 ॥ CHEHHHHHCHEMICHEMEHCHEMICHHEHICHEHEYENCYCHEHEHEAD तथा-- गृहे राजकुलादौ च प्रवेशे निर्गमेऽथवा । पूर्णाङ्गपादं पुरतः कुर्वतः स्यादभीप्सितम् ॥ 240 ॥ ___ पूर्ण यदङ्गं वामं दक्षिणं वा तत्पादं पुरतः प्रथमं कुर्वतः । शेषं स्पष्टम् ॥ 240 ॥ 1 प्रतिषु पाठार-तत्र पाद-शां. खं. संपू. / तत्पाद-हे. / 'तत्र पादं' इत्यपि he0 मध्ये कथञ्चित् पठ्येत । ttpaad-mu.॥ kaa||1053|| in Education For Private & Personal use on Page #151 -------------------------------------------------------------------------- ________________ स्वोपक्ष वृत्तिविभूषितं पोगशास्त्रम् तथा-- गुरु-बन्धु-नृपा-'मात्या अन्येऽपीप्सितदायिनः । पूर्णाङ्गे खलु कर्तव्याः कार्यसिद्धिमभीप्सता ॥ 241 ॥ स्पष्टः ॥ 241 ॥ पञ्चमः प्रकाशः श्लोका-241 -242-243 ॥ 1054 / / // 1054 // तथा आसने शयने वाऽपि पूर्णाङ्गे विनिवेशिताः । वशीभवन्ति कामिन्यो न कार्मणमतः परम् ॥ 242 ॥ स्पष्टः ॥ 242 / / तथा अरि-चौरा-'धमर्णाद्या अन्येऽप्युत्पात-विग्रहाः । कर्तव्याः खलु रिक्ताङ्गे जय-लाभ-सुखार्थिभिः ॥ 243 ॥ स्प्स्स्त्त्ः॥243 ॥ 1 तथा-नास्ति खं. ॥ 2 असने-शां. / अशने-खं. / aashne-हे.॥ BIRHCHEMEHEARCISHERSHIREEHOSHEMERENCHEHEREHEHEREHEN विविधाः कालज्ञानोपायाः Jain Education in nal ka ww.jainelibrary.org Page #152 -------------------------------------------------------------------------- ________________ तथा ॥ 1055 ॥ प्रतिपक्षप्रहारेभ्यः पूर्णाङ्गं योऽभिरक्षति । न तस्य रिपुभिः शक्तिर्बलिष्ठैरपि हन्यते ॥ 244 ॥ स्पष्टः ॥ 244 ॥ तथा BIHIRIDHHHHHHHHHEIGHEHCHIRGICHHETHSHRISHCHHET वहन्तीं नासिकां वामां दक्षिणां वाऽभिसंस्थितः । पृच्छेद्यदि तदा पुत्रो रिक्तायां तु सुतां भवेत् ॥ 245 ॥ सुषुम्णावाहभागे द्वौ शिशू, रिक्ते नपुंसकम् । संक्रान्तौ गर्भहानिः स्यात् , समे क्षेममसंशयम् ॥ 246 ॥ स्पष्टौ ॥ 245-246 ॥ BHBHBHICHCHHCHEHEMETHEREMIERRERENCHEHEREHEACTRICICH Jain Education For Private & Personal use only | Page #153 -------------------------------------------------------------------------- ________________ स्वोपज्ञ विभूषितं पञ्चमः प्रकाशः श्लोकाः 247 |-248-249 ॥ 2056 // योगशास्त्रम् ॥ 1056 ॥ TRIBHIBHEIRDHHHHHHHHHHHHHHEMEHRENESISTERIEIO मतान्तरमाह-- चन्द्रे स्त्री, पुरुषः सूर्ये, मध्यभागे नपुंसकम् । प्रश्नकाले तु विज्ञेयमिति कैश्चिन्निगद्यते ॥ 247 ॥ स्पष्टः ॥ 247 ॥ पवननिश्चयोपायमाह-- यदा न ज्ञायते सम्यक् पवनः संचरन्नपि । पीत-श्वेता-'रुण-श्यामैनिश्चेतव्यः स बिन्दुभिः ॥ 248 ॥ स्पष्टः । / 248 ॥ बिन्दुनिरीक्षणोपायं श्लोकद्वयेनाह अङ्गुष्ठाभ्यां श्रुती, मध्याङ्गुलीभ्यां नासिकापुटे । अन्त्योपान्त्याङ्गुलीभिश्च पिधाय वदनाम्बुजम् ॥ 249 ॥ TENSHEKCHEMICHEHEKHICHCHEKHEMEHEKHEREKEHCHEKSHEHCHEETE विविधा कालज्ञानोपायाः Jain Educatior Page #154 -------------------------------------------------------------------------- ________________ // 1057 // REHENSHEHEHCHEHEHCHEHEHEHCHEHENEHCHEHRTCHEHCHHEHEHCHE कोणावक्ष्णोनिपीड्याद्याङ्गुलीभ्यां श्वासरोधतः । यथावणं निरीक्षेत बिन्दुमव्यग्रमानसः ॥ 250 ॥ स्पष्टौ । / 249-250 ॥ विन्दुज्ञानात् पवननिश्चयमाह-- पीतेन बिन्दुना भौमं, सितेन वरुणं पुनः । कृष्णेन पवनं विद्यादरुणेन हुताशनम् ॥ 251 ॥ स्पष्टः ॥ 251 ॥ अनभिमतां नाडी निषेधुमुपायमाह निषिषित्सेदु वहन्तीं यां वामां वा दक्षिणामथ । तदङ्गं पीडयेत् सद्यो यथा नाडीतरा वहेत् ॥ 252 ॥ 1 विन्द्याद0-संपू. he. mu.॥ 2 nirurutse0-he. mu. // BIOTECTETTEEREHEETELEVONHCHCHEHCHCHCHCHECHEME // 1057 // Jain Education Page #155 -------------------------------------------------------------------------- ________________ svopaza vRtti vibhUSitaM yogazAstram // 1058 // cacce Jain Education Intr *agre वामविभागे हि शशिक्षेत्रं प्रचक्षते । पृष्ठौ दक्षिणभागे तु रविक्षेत्रं मनीषिणः ॥ 253 ॥ लाभ-लाभ सुखं दुःखं जीवितं मरणं तथा । विदन्ति विरलाः सम्यग्वायुसंचारवेदिनः ॥ 254 ॥ * निषिषित्सेत् निषेद्धमिच्छेत्, तदङ्गं निषेध्यनाब्यङ्गं पीडयेत् शयनादिना । शेषं स्पष्टम् ॥ 252-254 ॥ नाडीशुद्धिश्च पवनसंचारेण ज्ञायते इति तामेव प्रस्तौति- अखिलं वायुजन्मेदं सामर्थ्यं तस्य जायते । कर्तुं नाडीविशुद्धिं यः सम्यग् जानात्यमूढधीः ॥ 2554 ॥ स्पष्टः । / 255 / / 1 * * एतचिह्नान्तर्गतं 253-254 श्लोकद्वयं शां. खं. संपू. हे. इत्यादर्शचतुष्टये कुत्रापि नास्ति । श्लोकाङ्का अपि द्वाभ्यां न्यूना एव केवलं हे. मध्ये 252 इत्यतः परं श्लोकद्वयं यद्यपि नास्ति तथापि "अखिलं ॥ 255 ॥ " इति लोकाङ्कनिर्देशो वर्तते ॥ 2 निरुरुत्सेत् निरोद्धुमिच्छेत् है. मु.॥ 3 शेषं स्पष्टम् नास्ति शां. संपू. हे. ॥ सर्वत्र न्यूनमङ्कद्वयं शां. खं. संपू. ॥ 4 इतः परं पञ्चमः प्रकाशः श्लोकाः 253 - 254-255 / / 1058 / / 5 विविधाः कालशानो पायाः 10 Page #156 -------------------------------------------------------------------------- ________________ // 1059 // 5 TECHCHCHCHEHENGIGRIHSHREERICCCCCEHOTOS इदानीं नाडीशुद्धिं श्लोकचतुष्टथेनाह--- नाभ्यन्जकर्णिकारूढं कला-बिन्दुपवित्रितम् । रेफाक्रान्तं स्फुरद्भासं हकारं परिचिन्तयेत् ॥ 256 ॥ तं ततश्च तडिद्वेगं स्फुलिंङ्गार्चिःशताञ्चितम् । रेचयेत् सूर्यमार्गेण प्रापयेच नभस्तलम् ॥ 257 ॥ अमृतैः प्लावयन्तं तमवतार्य शनैस्ततः । चन्द्राभं चन्द्रमार्गेण नाभिपद्मे निवेशयेत् ॥ 258 ॥ निष्क्रमं च प्रवेशं च यथामार्गमनातरम् । कुर्वन्नेवं महाभ्यासो नाडीशुद्धिमवाप्नुयात् ॥ 259 ॥ स्पष्टाः ॥ 256-259 ॥ नाडीसंचारज्ञाने फलमाह नाडीशुद्धाविति प्राज्ञः संपन्नाभ्यासकौशलः । स्वेच्छया घटयेद्वायुं पुटयोस्तत्क्षणादपि ॥ 260 ॥ स्पष्टः ॥ 260 ॥ ISHEHECHHETRIEVEMEHEHEIRCTCHEICHEHEHETEHCHEMEHEHERE // 1059 / / Jain Education | Page #157 -------------------------------------------------------------------------- ________________ स्वोपज्ञ बृत्तिविभूषितं वाम-दक्षिणनाडयोरधिवसतः पवनस्य कालमानमाह-- द्वे एव घटिके सार्धे एकस्यामवतिष्ठते । तामुत्सृज्यापरां नाडीमधितिष्ठति मारुतः ॥ 261 ॥ पश्चमः प्रकाशः श्लोकाः 269 -262-263 51060 // योगशास्त्रम् स्पष्टः ॥ 261 ॥ ॥ 1060 // तथा-- षट्शताभ्यधिकान्याहुः सहस्राण्येकविंशतिम् । अहोरात्रे नरि स्वस्थ प्राणवायोर्गमागमम् ॥ 262 ॥ स्पष्टः । / 262 / / वायुसंक्रमावेदिनस्तत्त्वनिर्णयेऽनधिकारमाह मुग्धधीर्यः समीरस्य संक्रान्तिमपि वेत्ति n। तत्त्वनिर्णयवाता स कथं कर्तुं प्रवर्तते ॥ 263 ॥ स्पष्टः । / 263 ॥ 1 विंशति-शां. खं. हे.॥ विविधाः कालज्ञानो पायाः SHRIENDRISHCHEMEHHHHHHHHHHHHHHHOTE Jain Education 2 Page #158 -------------------------------------------------------------------------- ________________ 061 // PEHCHHEHCHCHERCISHEHEREHEREICHEMERCHCHERECENERGYE इदानीं वेधविधिं श्लोकाष्टकेनाह-- पूरितं पूरकेणाधोमुखं हृत्पद्ममुन्मिषेत् । ऊर्ध्वश्रोतो भवेत्तच्च कुम्भकेन प्रबोधितम् ॥ 264 ॥ आक्षिप्य रेचकेनाथ कद्वायुं हृदम्बुजात् । ऊर्ध्वश्रोतःपथग्रन्थि भित्त्वा ब्रह्मपुरं नयेत् ॥ 265 ॥ ब्रह्मरन्ध्रानिष्क्रमय्य योगी कृतकुतूहलः । समाधितोऽर्कतूलेषु वेधं कुर्याच्छनैः शनैः ॥ 266 ॥ मुहुस्तत्र कृताभ्यासो मालतीमुकुलादिषु । स्थिरलक्षतया वेधं सदा कुर्यादतन्द्रितः ॥ 267 ॥ दृढाभ्यासस्ततः कुर्याद्वेधं व्रुन्न्वायुना। कर्पूरा-'गुरु-कुष्ठादिगन्धद्रव्येषु सर्वतः ॥ 268 ॥ 1 रेचकेणाथ-शां. खं. संपू. हे. ॥ 2 स्माधिनार्क्0-shaaN.॥ REVENEMIERENCHEYENCYCHEHEROICICICIENCYCHCHENIDIERENCE // 1061 // Jain Education Page #159 -------------------------------------------------------------------------- ________________ svopaza वृत्तिविभूषितं योगशास्त्रम् पञ्चमः प्रकाश श्लोकाः 269-270 271-272 // 1062 // // 1062 // HEHEREHEREHEREHEHERENCHCHEIGHBISHCHCHCHCHCHCHCHHEHOSH एतेषु लब्धलक्षोऽथ वायुसंयोजने प्त्तुः। पक्षिकायेषु सूक्ष्मेषु विदध्याद्वेधमुद्यतः ॥ 269 ॥ पतङ्ग-भृङ्गकायेषु जाताभ्यासो मृगेष्वपि । अनन्यमानसो धीरः संचरेद्विजितेन्द्रियः ॥ 270 ॥ नरा-'श्व-करिकायेषु प्रविशन्निःसरनिति । कुर्वीत संक्रमं पुस्तोपलरूपेष्वपि क्रमात् ॥ 271 ॥ स्पष्टाः ॥ 264-271 ॥ उक्तमुपसंहरन् वाच्यशेषमाह एवं परासुदेहेषु प्रविशेद्वामनासया । जीवदेहप्रवेशस्तु नोच्यते पापशङ्कया ॥ 272 ॥ पापशङ्कयेति जीवद्देहप्रवेशे हि परस्य प्राणप्रहाणं स्यात, तच्च पापं शस्त्रघातादिवन्नोपदेष्टव्यम् । न च परोपघातमन्तरेण जीवत्परपुरप्रवेशः संभवति । तथाहि-- THEHEHEHEHEHEYEHEHEHENEVERESHEHRTCHEHEHETRIEVARTER विविधाः कालशानोपायाः Jain Education in al ww.jainelibrary.org Page #160 -------------------------------------------------------------------------- ________________ // 1063 // KEERTERSNEHENETRIERRELETEHEHETHEHEHCHCHOKHETEVE "ब्रह्मरन्ध्रेण निर्गत्य प्रविश्याऽपानवर्त्मना । श्रित्वा नाभ्यम्बुजं यायात् हृदम्भोज सुषुम्णया ॥ 1 ॥ तत्र तत्प्राणसंचारं निरुध्यान्निजवायुना । यावदेहात्ततो देही गतचेष्टो विनिष्पतेत् ॥ 2 ॥ तेन देहे विनिर्मुक्ते प्रादुर्भूतेन्द्रियक्रियः । वर्तेत सर्वकार्येषु स्वदेह इव योगवित् ॥ 3 ॥ दिनाधं वा दिनं वेति क्रीडेत् परपुरे सुधीः । अनेन विधिना भूयः प्रविशेदात्मनः पुरम् ॥ 4 ॥ " [ परपुरमवेशफलमाह-- क्रमेणैवं prpurprveshaabhyaasshktitH| विमुक्त इव निर्लेपः स्वेच्छया संचरेत् सुधीः ॥ 273 ॥ स्पष्टः ॥ 273 ॥ BHSHEVCHCHCHEHSHINHEICHCHHETRIOTICHYSTERSHETRICTETTE ] // 272 // // 1063 // 1 dina ceti-mu.|| Jain Education For Private & Personal use only Page #161 -------------------------------------------------------------------------- ________________ पञ्चमः स्वोपक्षवृत्ति विभूषितं ) प्रकाशः इति परमार्हतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचन्द्रविरचिते' ध्यात्मोपनिषन्नाम्नि संजातपट्टबन्धे श्री योगशास्त्रे स्वोपझं पञ्चमप्रकाशविवरणम् ॥ 5 ॥ ग्रन्थ 640 ॥ योगशास्त्रम् ॥ 2064 ॥ ॥ 1064 // . 10धे द्वादशप्रकाशे zrI0-शां. ॥ 2 0णं समाप्तं । ग्रन्थ 640 |-स्ण्पू. / 0णं । ग्रं. 740-हे. ॥ अत्रेदमवधेयम्-योगशास्त्रे पञ्चमे प्रकाशे प्राणायामादिवर्णने बहवः सन्ति तादृशाः श्लोका यैः शब्दतोऽर्थतो वा समानाः श्लोका दिगम्बराचार्ययोगिश्रीशुभचन्द्ररविचिते ज्ञानार्णवे उपलभ्यन्ते, अतो ज्ञानार्णवे विद्यमानं प्राणायामप्रकरणमत्रोपन्यस्यते । इदं तु ध्येयम्-'solApura'nagarasthena जैनसंस्कृतिसंरक्षकसंघेन जीवराजजैनग्रन्थमालायां ( णो. 30) इसवीयसन् 1971 वर्षे प्रकाशिते ज्ञानार्णवे बहूनि पाठान्तराणि अपि प्रदत्तानि । हस्तलिखिताः P इत्यादयः सप्तदश आदर्शाः तत्र संशोधने उप्युक्ताः। तत उपयुक्तैः पाठान्तरैः सह शानर्णवस्य प्राणायामप्रकरणमत्र उध्रिय्ते। किञ्च, योगशास्त्रपञ्चम। प्रकाशस्था ये श्लोकाः शब्दतोऽर्थतो वा समानप्रायाः तेषामङ्कोऽपि आदी उपन्यस्तोऽत्र । यथा 10 इत्यस्य योगशास्त्रपञ्चमप्रकाशस्य दशमः श्लोक इत्यर्थः । एवमन्यत्रापि स्वधियाऽभ्यूह्यम् । ज्ञानार्णवस्थाः प्राणायामसम्बन्धिन श्लोकाः इत्थम् "सुनिर्णीतस्वसिद्धान्तैः प्राणायामः prshsyte। मुनिभिआनसिद्धयर्थ स्थैयार्थ चान्तरात्मनः ॥ 1342 ॥ 1 374 faroffargo LFKXY/ glauffago NSTRII 2 1 10 MNT XY. विविधाः कालज्ञानोपायाः HEHCHCHEHCHEHEETERESTEERTHONETELEVCHECRETRIES Jain Education Page #162 -------------------------------------------------------------------------- ________________ // 1065 // 5 HHHHHHHHHHHHHHHHHHHHHHHHHHHEHERE अतः साक्षात् स विज्ञेयः पूर्वमेव म्नीस्सिभिः। मनागप्यन्यथा शक्यो न कर्तुं चित्तनिर्जयः ॥ 1343 ॥ त्रिधा लक्षणभेदेन संस्मृतः पूर्व्सूरिभिः। पूरकः कुम्भकश्चैव रेचकस्तदनन्तरम् । / 1344 ॥ 1. रेचनादुदरव्याधेः कफस्य च परिक्षयः । पुष्टिः पूरकयोगेन व्याधिघातश्च जायते ॥ 1345 ॥ विकसत्याशु हृत्पद्म ग्रन्थिरन्तर्विभिद्यते । बलस्थैयविवृद्धिश्च कुम्भकाद् भवति स्फुटम् । / 1346 ॥ तद्यथा7 द्वादशान्तात् समाकृष्य यः समीरः प्र्पूर्य्ते। स पूरक इति ज्ञेयो वायुविज्ञानकोविदः ॥ 1347 / / 7 निरुणद्धि स्थिरीकृत्य श्वसनं नाभिप्न्ग्क्जे। कुम्भवन्निर्भरः सोऽयं कुम्भकः परिकीर्तितः । / 1348 / / 6 निःसार्यतेऽतियत्नेन यः कोष्ठाच्छ्वसनः shnaiH। स रेचक इति प्राज्ञैः प्रणीतः पवनागमे ॥ 1349 ॥ 37 नाभिकन्दाद्विनिष्क्रान्तं हृत्पद्मोदरमध्यगम् । द्वादशान्ते तु विश्रान्तं तज्ज्ञेयं परमेश्वरम् ॥ 1350 ॥ 38 तस्य चारं गतिं बुद्ध्वा संस्थां चैवात्मनः स्दा। चिन्तयेत् कालमायुश्च शुभाशुभफलोदयम् ॥ 1351 ॥ अत्राभ्यासप्रयत्नेन प्रास्ततन्द्रः प्रतिक्षणम् । कुर्वन् योगी विजानाति यन्त्रनाथस्य चेष्टितम् ॥ 1352 / / [उक्तं च श्लोकद्वयम्7 समाकृष्य यदा प्राणधारणं स तु पूर्क्ः। नाभिमध्ये स्थिरीकृत्य रोधनं स तु कुम्भकः ॥ 1353 / / 6 यत् कोष्ठादतियत्नेन नासाब्र्ह्म्पुरान्नैः। बहिः प्रक्षेपणं वायोः स रेचक इति स्मृतः ॥ 1354 / / ] 1 अथ Y ॥ 2 मनीषिणा L T F Y ॥ 3 चित्तनिग्रहः L T F ॥ 4 स स्मृतः M N T। 5 इदं 1345-1346 श्लोकद्वयं M N विना नास्ति ॥ 6 तद्यथा PM विना नास्ति ॥ 7 यत् PM N TK विना । / 8 सुविश्रान्तं LSY ऋ ॥ 9[ ] एतदन्तर्गतः । पाठः SR विना नास्ति । Jain Education 1942 anal | Page #163 -------------------------------------------------------------------------- ________________ For Private & Personal use only Page #164 -------------------------------------------------------------------------- ________________ For Private & Personal use only Page #165 -------------------------------------------------------------------------- ________________ svopaza vRtti vibhUSitaM yogazAstram // 1068 // Jain Education prathame divase चित्तोद्वेगाय जायते पवनः । धनहानिकृद् द्वितीये प्रवासदः स्यान्नृतीयेऽह्नि । / 1386 / / इष्टार्थनाशविभ्रमस्वपदभ्रंशास्तथा महायुद्धम् । दुःखं च पञ्चदिवसैः क्रमशः संजायते त्वपरैः । / 1387 ॥ [ अरुणोदयवेलायां यावन्नाडी वहेत् पुंसाम् । मध्याह्ने च पुनः सैव अस्तकाले च सा यदि ॥ 1388 / / प्रथमेऽहनि उद्वेगो धननाशो द्वितीयके । महाक्लेशस्तृतीये स्याच्चतुर्थे मृत्युमादिशेत् । / 1389 / ] 63 वामा सुधामयी ज्ञेया हिता शश्वच्छरीरिणाम् । संहर्त्री दक्षिणा नाडी समस्तानिष्टसूचिका । / 1390 / / 62 अमृतमिव सर्वगात्रं प्रीणयति शरीरिणां ध्रुवं वामा क्षपयति तदेव शश्वद्वहमाना दक्षिणा नाडी ॥ / 1399 ॥ 64 संग्राम सुरतभोजनविरुद्ध कार्येषु दक्षिणेष्टा स्यात् । अभ्युदयहृदयवाञ्छित समस्तशस्तेषु वामैव ॥ 1392 ॥ घटने समर्थ राहुग्रहकालचन्द्रसूर्याद्याः । क्षितिवरुणौ त्वमृतगती समस्त कल्याणदौ शेयौ ॥ 1393 / / 225 पूर्ण पूर्वस्य जयो रिक्के वितरस्य कथ्यते तज्ज्ञैः । उभयोर्युद्धनिमित्ते दूतेनाशंसिते प्रश्न । / 1394 / / 227 शातुर्नाम प्रथमं पश्चाद्यद्यातुरस्य गृह्णाति । दूतस्तदेष्टसिद्धिर्विपरीते स्याद्विपर्यस्ता । / 1395 / / 228 जयति समाक्षरनामा वामावाहस्थितेन दूतेन । विषमाक्षरस्तु दक्षिणदिक्संस्थेनस्त्रिसंपाते ॥ 1396 ॥ 229 भूतादिगृतानां रोगातीनां च स्र्प्दृस्स्त्तानाम्। पूर्वोक्त एव च विधिर्वोद्धव्यो मन्त्रिणावश्यम् ॥ / 1397 / / 230 पूर्णा वरुणे प्रविशति यदि वामा जायते क्वचित् पुण्यैः । सिध्यन्त्यचिन्तितान्यपि कार्याण्यारभ्यमाणानि ॥ 1398 ॥ 231 जय - जीवित - लाभाद्या येऽथीः पूर्व तु सूचिताः शास्त्रे । स्युस्ते सर्वेऽप्यफला मृत्युस्थे मरुति लोकानाम् । / 1399 ॥ 232 अनिल मवबुध्य सम्यक् पुष्पं हस्तात् प्रपातयेज्ज्ञानी । मृत-जीवितविज्ञाने ततः स्वयं निश्चयं कुरुते ॥ 1400 / / 233 वरुणे त्वरितो लाभश्चिरेण भउभे तदर्थिने वाच्यः । तुच्छतरः पवनाख्ये सिद्धोऽपि विनश्यते वह्नौ । / 1401 / / 3 दुर्गेषु MNT ॥ 4 वरुणामृत LI 1 व्यस्ते LF ॥ 2 [ 5 यदि विषमाक्षरनामा K ॥ tional ] एतदन्तर्गतं लोकद्वयं M N बिना नास्ति ॥ 6 " नात्र संपाते P ॥ 7 वाच्यम् M N बिना ॥ Helelel पञ्चमः प्रकाशः श्लोकः 273 ॥ 1068 ॥ 5 10 | विविधाः कालज्ञानो पायाः 15 Page #166 -------------------------------------------------------------------------- ________________ // 1069 // Jain Education / 234 आयाति गतो वरुणे भौमे तत्रैव तिष्ठति सुखेन । यात्यन्यत्र श्वसने मृत इति वहौ समादेश्यम् ॥ 1402 ॥ 235 घोरतरः संग्रामो हुताशने मरुति भङ्ग एव स्यात् गगने सैन्यविनाशो मृत्युर्वा युद्धपृच्छायाम् ॥ 1403 ॥ 236 पेन्द्रे विजयः समरे ततोऽधिको वाञ्छितश्च वरुणे स्यात् । सन्धिर्वा रिपुभङ्गात् स्वसिद्धिसंसूचनोपेतः ॥ 1404 ॥ 237 वर्षति भौमे मघवा वरुणे तु मैनोमतं तथाजस्त्रम् । दुर्दिनघनाश्च पवने वह्नौ वृष्टिः कियन्मात्रा ॥ 1405 ॥ 238 सस्यानां निष्पत्तिः स्याद्वरुणे, पार्थिवे च सुश्लाध्या । स्वल्पापि न चाग्नेये, वाय्वाकाशे तु मध्यस्था ॥ 1406 ॥ 241 नृपति- गुरु-बन्धु-वृद्धा अपरेऽप्यभिलषितसिद्धये लोकाः । पूर्णाङ्गे कर्तव्या विदुषा वीतप्रपञ्चेन ॥ 1407 ॥ 242 शयनासनेषु दक्षैः पूर्णाङ्गनिवेशितासु योषासु । हियते चेतस्त्वरितं नातोऽन्यद् वश्यविज्ञानम् ॥ 1408 ॥ [ उक्तं च- " रात्र्यन्तयामवेलायां प्रसुप्ते कामिनीजने । ब्रह्मबीजं पिबेद्यस्तु बालाजीव हरेन्नरः ॥ 1409 ॥ तहंत ससि उपरि किज्जइ सत्तवार ससि सूरहं णिजइ । तिणि वार पुणु अप्पा दिज्जइ जो जाणह सो अमणु हविस्स ॥ 1410 ॥ " 243 अरि-ऋणिक- चौर- दुष्टा अपरेऽप्युपसर्गविग्रहाद्याश्च । रिक्ताङ्गे कर्तव्या जय लाभ सुखार्थिभिः पुरुषैः ॥ 1411 ॥ 244 रिपुशस्त्रसंप्रहारे रक्षति यः पूर्णगात्रभूभागम् । बलिभिरपि वैरिवगैर्न भिद्यते तस्य सामर्थ्यम् ॥ 1412 ॥ 239 वरुण - महेन्द्रौ शस्तौ प्रश्ने गर्भस्य पुत्रदौ ज्ञेयौ । इतरौ स्त्रीजन्मकरौ, शून्यं गर्भस्य नाशाय ॥ 1413 ॥ 245 नासाप्रवाहदिग्भागे गर्भार्थं यस्तु पृच्छति । पुरुषः पुरुषादेशं शून्यभागे तथाङ्गना 1414 / / 246 विज्ञेयः संमुखे षण्ढः शुष्मणायामुभौ शिशू । गर्भहानिस्तु संक्रान्तौ समे क्षेमं विनिर्दिशेत् ॥ 1415 ॥ 1 "देश्यः MN । 2 मघवान् KXY ऋ विना ॥ / एतचिह्नान्तर्गतं श्लोकद्वयं N मध्ये एव वर्तते ॥ 5 सुषुम्नाया 3 मनोमास्तथा LFM विना । मनोगतस्तथा ॥ 4 [ P ] 5 10 15 // 1069 // Page #167 -------------------------------------------------------------------------- ________________ स्वोपक्ष वृत्ति पश्वमः प्रकाशः कश्लोकः 273 विभूषितं योगशास्त्रम् का ॥ 1070 ॥ ॥ 1070 // [उक्तं च-IDA तोयमयी प्रोक्ता पिङ्गला व्ह्निरूपिन्नी। सुषुम्ना शंभुरूपेण शंभुईसस्वरूपकः ॥ 1416 ॥ ] 248-250 शायेत यदि न सम्यग्मरुत्तदा बिन्दुभिः स nishcyH। सित-पीता-'रुण-कृष्णैर्वरुणावनिर्दहनपवनोत्थैः ॥ 1417 ॥ 249 क्र्न्नाक्स्सिनासिकापुत्त्म्न्ग्ग्स्स्त्त्प्र्थ्म्म्ध्य्मान्ग्ग्लिभिः। द्वाभ्यां च पिधाय मुखं करणेन हि दृश्यते बिन्दुः ॥ 1418 ॥ 252 दक्षिणामथवा वामां या निषेद्धं स्मीप्स्ति। तदङ्गं पीडयेदन्यां नासानाडी समाश्रयेत् ॥ 1419 ॥ 253 अग्रे चामविभागे चन्द्रक्षेत्रं वदन्ति त्त्त्व्विद्ः। पृष्ठौ च दक्षिणाङ्गे रवेस्त देवा दाहुराचार्याः ॥ 1420 ॥ अवनिवनदहनमण्डलविचलनशीलस्य तावदनिलस्य । गतिऋजुरेव मरुत्पुरविहारिणः सा तिरश्चीना ॥ 1421 ॥ 58 पवनः प्रवेशकाले जीव इति प्रोच्यते म्हाम्तिभिः। निष्क्रमणे निर्जीवः फलमपि च तयोस्तथाभूतम् ॥ 1422 ॥ जीवे जीवति विश्वं मृते मृतं सूरिभिः समुद्दिष्टम् । सुखदुःखजयपराजयलाभालाभादिमार्गोऽयम् ॥ 1423 ॥ 226 संचरति यदा वायुस्तत्त्वात्तत्त्वान्तरं तदा शेयम् । यत् त्यजति तद्धि रिक्तं तत् पूर्ण यत्र संक्रमति ॥ 1424 / / 240 graam-pur-yuddh-jnpd-gRh-raajkulprveshnisskaase| पूर्णाङ्गपादमग्रे कृत्वा बजतोऽस्य सिद्धिः स्यात् ॥ 1425 / / विविधाः कालज्ञानो|पायाः "अमृते प्रवहति नूनं केचित् प्रवदन्ति सूरयोऽत्यर्थम् । जीवन्ति विधासक्ता नियन्ते च तथान्यथाभूते ॥ 1426 / / यस्मिन्नसति म्रियते जीवति सति भवति चेत्नाक्लित्ः। जीवस्तदेव तत्त्वं विरला जानन्ति तत्त्वविदः ॥ 1427 ॥ 1[ ] एतदन्तर्गतः पाठो N मध्ये एव विद्यते ॥ 2 पवनदहनोत्थैः S T KXY ऋ ॥ 3 द्वाभ्यामपिधाय 'P M N ॥ | 4 यो M N विना ॥ 5 पृष्ठे M N ॥ 6 0स्तथा ज्ञेयम् M S ऋ ॥ 7 संवरति PS। 8 उक्तं च-M N TY नास्ति । / 9 देग्सक्तास्तथा नियन्तेऽन्यथाभूते M N YI 'सक्ता नश्यन्ति तथाऽन्यथाभूते L F ॥ 10 nasati ca niyate M N || olonal Jain Education Page #168 -------------------------------------------------------------------------- ________________ // 1071 // RECEIRECTORRENRELECTCHEHREEHEREHREHCHERE सुखदुःखजयपराजयजीवितमरणानि विन इति केचित्। वायुप्रपञ्चरचनामवेदिनां कथमयं मानः ॥ 1428 ॥ " इति ॥ कुर्वीत पूरके सत्याकृष्टिं कुम्भके तथा stmbhm। उच्चाटनं च योगी रेचकविज्ञानसामर्थ्यात् ॥ 1429 ॥ इदमखिलं श्वसनभवं सामर्थ्य स्यान्मुने तस्य । यो नाडिकाविशुद्धिं सम्यक् कर्तुं विजानाति ॥ 1430 ॥ यद्यपि समीरचारश्चपलतरो योगिभिः सुदुर्ल्क्स्स्य्ः। जानाति विगततन्द्रस्तथापि नाड्यां कृताभ्यासः ॥ 1431 ॥ naaddikaashuddhiH| तद्यथा256 सकलं बिन्दुसनाथं रेफाक्रान्तं ह्व्र्न्न्म्न्व्द्य्म्। चिन्तयति नाभिकमले सुबन्धुरं कर्णिकारूढम् ॥ 1432 ॥ 257 रेचयति ततः शीघ्र पतङ्गमार्गेण भासुराक्.र्म्। ज्वालाकलापकलितं स्फुलिङ्गमालाकराक्रान्तम् ॥ 1433 ॥ तरलतडिदुप्रवेगं dhuumshikhaavrtruddhdikckrm| गच्छन्तं गगनतले दुर्धर्ष देवदैत्यानाम् ॥ 1434 ॥ 258 शरदिन्दुधामधवलं गगनतलान्मन्दमन्दमवतीर्णम् । क्षरदमृतमिव सुधांशोः पूरयति पथा पुनः पुरतःः ॥ 1435 ॥ आनीय नाभिकमलं निवेश्य तस्मिन् पुनः punshcaivm। अनलसमनसा कार्य प्रवेशनिष्कमणमनवरतम् ॥ 1436 ॥ अथ नाभिपुण्डरीकाच्छनैः shnairhRdykmlnaalen| निःसारयति समीरं पुनः प्रवेशयति सोद्योगम् ॥ 1437 ॥ नाडीशुद्धिं कुरुते दहनपुरं दिनकरस्य मार्गेण । निष्कामद्विशदिन्दोः पुरमितरेणेति केऽप्याहुः ॥ 1438 ॥ 260 इति नाडिकाविशुद्धौ परिकलिताभ्यासकौशलो योगी। आत्मेच्छयैव घटयति पुटयोः पवनं क्षणार्धन ॥ 1439 ॥ 261 एकस्यामयमास्ते कालं नाडीयुगद्वयं सार्ध्म्। तामुत्सृज्य ततोऽन्यामधितिष्ठति नाडिकामनिलः ॥ 1440 ॥ षोडशप्रमितः कैश्चिन्निर्णीतो वायुस्ण्क्र्म्ः। अहोरात्रमिते काले द्वयोर्नाडयोर्यथाक्रमम् ॥ 1441 ॥ 262 षट् शताभ्यधिकान्याहुः shsraannyekviNshtiH| अहोरात्रे नरि स्वस्थे प्राणवायोर्गमागमाः ॥ 1442 ॥ 1 इति PM N विना नास्ति ॥ 2 सत्यामाकृष्टिं M N ॥ 3 पवनाभ्यासोऽयम् । नाडिकाशुद्धिस्तद्यथा M NI नाडिकाविशुद्धिस्तद्यथा PLFT । 4 देग्नाडीयुगलं । / / 5 देग्शतान्यधिकान्याहुः सहस्राण्येकविंशतिम् L S F K X ऋ ॥ 6 *र्गमागमौ KXYRI "गमागमः L F ॥ For Private & Personal use only 259 15 // 1071 // Jain Education tional Page #169 -------------------------------------------------------------------------- ________________ svopaza vRttivibhUtiM yogazAstram // 1072 // Jain Education 263 संक्रान्तिमपि नो वेत्ति यः समीरस्य मुग्धधीः । स तत्त्वनिर्णयं कर्तुं प्रवृत्तः किं न लज्जते ॥ 1443 ॥ 266 अथ कौतूहलहेतोः करोति वेधं समाधिसामर्थ्यात् । सम्यग्विनीतपवनः शनैः शनैरर्कतूलेषु ॥ 1444 ॥ 267 तत्र कृतनिश्चयोऽसौ जाती- बकुलादिपुष्पमकुलेषु । स्थिरलक्ष्यतया शश्वत् करोति वेधं वितन्द्रात्मा ॥ 1445 ॥ कर्पूर-कुङ्कुमा-'गुरु-मलयज-कुष्ठादिगन्धद्रव्येषु । वरुणपवनेन बेधं करोति लक्ष्ये स्थिराभ्यासः ॥ 1446 ॥ कैचित् पुरप्रवेशं तन्वन्ति धनंजयेन पवनेन । स हि दुर्विचिन्त्यशक्तिः, प्रकीर्तितो वायुतत्त्वज्ञैः ॥ 1447 ॥ 269 एतेषु लब्धलक्ष्यस्ततोऽतिसूक्ष्मेषु पत्रिकायेषु । वेधं करोति वायुप्रपञ्चसंयोजने चतुरः ॥ 1448 ॥ 270 मधुकर पतङ्ग-पत्रिषु तथाण्डजेषु मृगशरीरेषु । संचरति जातलक्ष्यस्त्वनन्यचित्तो वशी धीरः ॥ 1449 ॥ 271 नरतुरगकरिशरीरे क्रमेण संचरति निःसरत्येव । पुस्तोपलरूपेषु च यदृच्छया संक्रमं कुर्यात् ॥ 1450 ॥ 273 इति परपुरप्रवेशाभ्यासोत्थसमाधिपरमसामर्थ्यात् । विचरति यदृच्छयासौ मुक्त इवात्यन्तनिर्लेपः ॥ 1459 ॥ 1 अथवा कौतुक मात्र फलोऽयं पुरप्रवेशो महाप्रयासेन । सिध्यति न वा कथंचिन्महतामपि कालयोगेन ॥ 1452 ॥ स्मरगरलमनोविजयं समस्तरोगक्षयं वपुः स्थैर्यम् । पवनप्रचारचतुरः करोति योगी न संदेहः ॥ 1453 ॥ जन्मशतजनितमुग्रं प्राणायामाद्विलीयते पापम् । नाडीयुगलस्यान्ते यतेर्जिताक्षस्य धीरस्य ॥ 1454 ॥ उक्तं च 66 'जलबिन्दु कुशाग्रेण मासे मासे तु यः पिबेत् । संवत्सरशतं सायं प्राणायामश्च तत्समः ॥ 1455 ॥ " इति ज्ञानार्णवे योगप्रदीपाधिकारे आचार्यश्रीशुभचन्द्रविरचिते प्राणायामप्रकरणम् । 1 कृताभ्यासः MN LTF 2 श्लोकोऽयं P मध्ये एव विद्यते ॥ 3 तथाऽण्डजेष्वेणु M NLSTY । तथाणुज्येष्ठेषु X ऋ ॥ 4 दृश्यतां योगशास्त्रस्य षष्ठे प्रकाशे प्रथमः श्लोकः ॥ 5 परपुर MLSTKXY ऋ 6 उक्तं च PM मध्य एव विद्यते ॥ पञ्चमः प्रकाशः श्लोकः 273 5 विविधाः कालज्ञानो पायाः 10 . Page #170 -------------------------------------------------------------------------- ________________ // 2073 // अथ षष्ठः प्रकाशः ॥ अह्ण्॥ परपुरप्रवेशस्यापारमार्थिक्यमाह-- इह चायं परपुरप्रवेशश्चित्रमात्रकृत् । सिध्येन्न वा प्रयासेन कालेन महताऽपि हि ॥ 1 ॥ स्पष्टः ॥ 1 ॥ कुतः? जित्वाऽपि पवनं नानाकरणैः kleshkaarnnaiH। नाडीप्रचारमायत्तं विधायापि वपुर्गतम् ॥ 2 ॥ 1 दृश्यतां pR0 1072 पं. 11 ॥ 2ज्ञानार्णवे विद्यमाना एतत्सम्बन्धिनः श्लोकाः-- 6 समाकृष्येन्द्रियार्थेभ्यः साक्षं चेतः prshaantdhiiH। यत्र यत्रेच्छया धत्ते स प्रत्याहार उच्यते ॥ 1456 ॥ निःसङ्गः संवृतस्वान्तः कूर्मवत् स्ण्वृतेन्द्रिय्ः। यमी समत्वमापन्नो ध्यानतन्त्रे स्थिरीभवेत् ॥ 1457 ॥ किञ्च गोचरेभ्यो हृषीकाणि tebhyshcittmnaakulm| पृथक्कृत्य वशी धत्ते ललाटेऽत्यन्तनिश्चलम् ॥ 1458 ॥ 1 साक्षात् F K ॥ 2 धत्ते तत्र तत्र स्थिरीभवेत् M । धत्ते प्रत्याहारः स कीर्तितः N ॥ 3 किञ्च PM मध्य एवास्ति । / ॥ 1073 ॥ Jain Education Page #171 -------------------------------------------------------------------------- ________________ स्वोपशवृत्तिविभूषितं योगशास्त्रम् षष्ठःप्रकाशः श्लोकः 2 ॥ 1074 ॥ 4 सम्यक् समाधिसिद्धयर्थं प्रत्याहारः prshsyte। प्राणायामेन विक्षिप्तं मनः स्वास्थ्यं न विन्दति ॥ 1459 ॥ प्रत्याहृतं पुनः स्वस्थं स्र्वोपाधिविव्र्जित्म्। चेतः समत्वमापन्न स्वस्मिन्नेव लयं व्रजेत् ॥ 1460 ॥ वायोः स्ण्चार्चातुर्य्म्न्निमाद्य्न्ग्ग्साध्न्म्। प्रायः प्रत्यूहबीजं स्यान्मुनेर्मुक्तिमभीप्सतः ॥ 1461 ॥ किमनेन प्रपञ्चेन स्व्स्न्देहाथेतुना। सुविचार्यैव तज्ज्ञेयं यन्मुक्त:जमग्रिमम् ॥ 1462 ॥ संविग्नस्य प्रशान्तस्य वीतरागस्य योगिन्ः। वशीकृताक्षवर्गस्य प्राणायामो न शस्यते ॥ 1464 ॥ प्राणस्यायमने पीडा तस्यां स्यादातसम्भवः । तेन प्रच्याव्यते नूनं शाततत्त्वोऽपि लक्ष्यतः ॥ 1465 ॥ 5 पूरणे कुम्भने चैव तथा shvsnnirgme। व्यग्रीभवन्ति चेतांसि क्लिश्यमानानि वायुभिः ॥ 1466 ॥ ॥ 2074 // विविधाः कालज्ञानोपायाः 2 नातिरिक्तं फलं सूत्रे प्राणायामात् प्र्कीर्तित्म्। अतस्तदर्थमस्माभिनातिरिक्तः कृतः श्रमः ॥ 1467 ॥ निरुध्य करणग्रामं समत्वमवलम्च्य च । ललाटदेशसंलीनं विदध्यान्निश्चलं मनः ॥ 1468 ॥ अथवा7 नेत्रद्वन्द्वे श्रवणयुगले नासिकाग्रे ललाटे, वक्त्रे नाभौ शिरसि हृदये तालुनि भ्र्युगान्ते। ध्यानस्थानान्यमलमतिभिः कीर्तितान्यत्र देहे, तेष्वेकस्मिन् विगतविषये चित्तमालम्बनीयम् ॥ 1469 ॥ स्थानेष्वतेष्वविधान्तं मुनेलक्ष्यं वित्न्व्त्ः। उत्पद्यन्ते स्वसंवित्तेबहवो ध्यानप्रत्ययाः ॥ 1470 ॥ इति ज्ञानार्णवे योगप्रदीपाधिकार आचार्यश्री शुभचन्द्रविरचिते प्रत्याहारधारणाप्रकरणम् ॥ 1 प्रत्याहृत्य M N ॥ 2 'र्तजन्मना PSR विना ॥ 3 तत्वोपलक्षित: LST KXY RF विना । / 4 प्राणस्य निर्गमे । ॥ 55 किञ्च PM मध्ये एव विद्य्ते॥ 6 अथवा PM Y मध्ये एव विद्यते ॥ 7 स्थानेष्वेतेषु विश्रान्तं M ॥ anal Jain Education | Page #172 -------------------------------------------------------------------------- ________________ // 1075 / / Jain Education अश्रद्धेयं परपुरे साधायित्वाऽपि संक्रमम् । विज्ञानप्रसक्तस्य मोक्षमार्गो न सिध्यति ॥ 11 स्पष्टौ ॥ 2-3 ॥ 66 प्राणायामस्ततः कैश्विदाश्रितो ध्यानसिद्धये " [5/1 ] इति यदुक्तं तत् श्लोकद्वयेन प्रतिक्षिपति-तन्नाप्नोति मनः स्वास्थ्यं प्राणायामैः कदर्थितम् । प्राणस्यायमने पीडा तस्यां स्याच्चित्तविद्रवः ॥ 4 ॥ पूरणे कुम्भने चैव रेचने च परिश्रमः । चित्तसंक्लेशकरणान्मुक्तेः प्रत्यूहकारणम् ॥ 5 ॥ स्पष्टौ ॥ 4-5 ॥ प्राणायामानन्तरं प्रत्याहारः कैश्चिदुक्तः, स च न दुष्ट इति तमाहैन्द्रियैः सममाकृष्य विषयेभ्यः प्रशान्तधीः । धर्मध्यानकृते तस्मान्मनः कुर्वीत निश्चलम् ॥ 6 ॥ 10 विप्लव:- मु. ॥ 10 ॥ 1075 / / Page #173 -------------------------------------------------------------------------- ________________ स्वोपज्ञ षष्ठः प्रकाश श्लोकः 7-8 वृत्ति विभूषितं योगशास्त्रम् ॥ 1076 ॥ 1076 // 5 HOMEHRISHCHEMICHCHEMIRMEREMEHEMEHEREHEHEHCHEMERGREER इन्द्रियैः सह मनो बाह्यविषयेभ्य आकृष्येत्यनेन प्रत्याहारकथनम् । यदुक्तमस्माभिरभिधानचिन्तामणौ-- "प्रत्याहारस्त्विन्द्रियाणां विषयेभ्यः स्माहृतिः"| [ अभिधानचि0 zlo0 83 ] मनः कुर्वीत निश्चलमिति प्रत्याहारानन्तरोपदिष्टाया धारणाया उपक्रमः ॥ 6 ॥ धारणास्थानान्येवाह नाभी-हृद्य्-नासाग्र्-भाल्-भू-तालु-दृस्स्त्त्य्ः। मुखं कर्णौ शिरथेति ध्यानस्थानान्यकीर्तयन् ॥ 7 ॥ ध्यानस्थानानीति ध्याननिमित्तस्य धारणायाः स्थानानि ॥ 7 ॥ धारणायाः फलमाह एषामेकत्र कुत्रापि स्थाने स्थापयतो म्न्ः। उत्पद्यन्ते स्वसंवित्तेर्बहवः प्रत्ययाः किल ॥ 8 ॥ प्रत्यया वक्ष्यमाणाः । शेषं स्पष्टम् । HEREHENSHOTEHSHREERRCHESEARCHCHCHEHOREHENSTEIR Jain Education in 1942 nal sww.jainelibrary.org Page #174 -------------------------------------------------------------------------- ________________ 1077 // iti परमार्हतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचन्द्रविरचिते' ध्यात्मोपनिपन्नाम्नि संजातपट्टबन्धे श्री योगशास्त्रे स्वोपनं षष्ठप्रकाशविवरणम् ॥ 6 ॥ ग्रन्थ 18 ॥ BHISHESHETRIGHTEENEVERENCHEHESHCHSHEEHSIGHEHRISHCHER HCHCHEHREHENSHEREICHEHEREHENSHOTSHSHORSHCHHEIGHBHECHE // 1077 // 10धे द्वादशप्रकाशे zrI0-शां. ॥ 2 0ण सेमाप्तं । प्रन्थ 18|-स्ण्पू. 0णं । ग्रं. 18॥-he. ॥ Jain Education Page #175 -------------------------------------------------------------------------- ________________ स्वोपक्ष वृत्तिविभूशितं योगशास्त्रम् सप्तमः प्रकाशः श्लोकः1 अथ सप्तमः prkaashH। ॥ अहं ॥ अथ ध्यानं विधित्सोः क्रममाह-- ध्यानं विधित्सता ज्ञेयं ध्याता ध्येयं तथा फलम् । सिध्यन्ति न हि सामग्री विना कार्याणि कहिचित् ॥ 1 ॥ स्पष्टः ॥ 1 ॥ ॥ 1078 // // 1078 // HIBHIBHESTERIENCIESENTENCHEHRENCHEHRENCE HOMICHHHHHHHHHHETRIERSIEHEATRETCHCHHORREN ध्यान निरूपणम् 1"ध्यान विधित्सता क्षेयं ध्याता ध्येयं तथा फलम् । विधेयानि प्रसिध्यन्ति सामग्रीतो विना न हि ॥ 15 ॥ 23 ॥ " इति दिगम्बराचार्येण अमिततिना विरचिते श्रावकाचारे । "ध्याना, ध्यान, फलं, ध्येयं, यस्य, यत्र, य्था। इत्येतदत्र बोद्धव्यं ध्यातुकामेन योगिना । / 37 ॥ गुप्तेन्द्रियमना ध्याता, ध्येयं वस्तु य्थास्थित्म्। एकाग्रचिन्तनं ध्यानं, निर्जरा-संवरौ फलम् ॥ 38 ॥ देशः कालश्च सोऽन्वेष्यः सा चावस्थानुगम्यताम् । यदा यत्र यथा ध्यानमपविघ्नं प्रसिध्यति ॥ 39 ॥ इति संक्षेपतो ग्राह्यमष्टाङ्गं योगसाधनम् । विवरीतुमदः किञ्चिदुच्यमानं निशम्यताम् ॥ 30 ॥ " इति नागसेनाचार्यविरचिते तत्त्वानुशासने ॥ Jain Education is FIFinal Page #176 -------------------------------------------------------------------------- ________________ // 1079 // Jain Education onal atha ध्यातारं षड्डिः श्लोकैराह- अमुञ्चन् प्राणनाशेऽपि संयमैकधुरीणताम् । परमप्यात्मवत् पश्यन् स्वस्वरूपापरिच्युतः ॥ 2 ॥ उपतापमसंप्राप्तः शीतवातातपादिभिः । पिपासुरमरीकार योगामृतरसायनम् ॥ 3 ॥ 1 ज्ञानार्णवे विद्यमाना ध्यातृयोग्यतावर्णनपराः श्लोकाः " विरज्य कामभोगेषु विमुच्य वपुषि स्पृहाम् । यस्य चित्तं स्थिरीभूतं स हि ध्याता प्रशस्यते । / 356 ॥ सत्संयमधुरा धीरैर्न हि प्राणत्ययेऽपि यैः । त्यक्ता महत्त्वमालम्व्य ते हि ध्यानधनेश्वराः ॥ 357 ॥ परीषहमहाव्यालैर्ग्राम्यैर्वाक्कण्टकै दृढैः । मनागपि मनो येषां न स्वरूपात् परिच्युतम् ॥ 358 ॥ क्रोधादिभीमभोगीन्द्रे रागादिरजनीचरैः । अजय्यैरपि विध्वस्तं न येषां यमजीवितम् । / 359 / / मनः प्रीणयितुं येषां क्षमास्ता दिव्ययोषितः । मैत्र्यादयः सतां सेव्या ब्रह्मचर्येऽप्यनिन्दिते । / 360 ॥ तपस्तरलतीव्रार्चिःप्रचये पातितः स्मरः । यै रागरिपुभिः सार्धं पतङ्गप्रतिमीकृतः ॥ 361 / / निःसङ्गत्वं समासाद्य ज्ञानराज्यं समीप्सितम् । जगत्त्रयचमत्कारि चित्रभूतं चं चेष्टितम् ॥ 362 ॥ 1 "र्वा कण्टकै PL विना ॥ 2 समीप्सताम् M STF VC X ऋ विना ॥ 3 विचेष्टितम् PM BN विना ॥ '88888eEUR 5 10 // 1079 // Page #177 -------------------------------------------------------------------------- ________________ स्वोपज्ञ सप्तमः प्रकाशा श्लोकः 4-5 वृत्ति विभूषितं योगशास्त्रम् ॥ 1080 ॥ ॥ 1080 // रागादिभिरनाक्रान्तं क्रोधादिभिरंदूषितम् । / आत्मारामं मनः कुर्वनिलेपः सर्वकर्मसु ॥ 4 ॥ विरतः कामभोगेभ्यः स्वशरीरेऽपि निःस्पृहः । संवेगह्रदनिर्मग्नः सर्वत्र समतां श्रयन् ॥ 5 ॥ 10र्न्क्स्सित्म्-shaaN.॥ अत्युग्रतपसाऽऽत्मानं पीडयन्तोऽपि निर्द्य्म्। जगद् विध्यापयन्त्युश्चर्य मोहदहनक्षतम् ॥ 363 ॥ स्व्भाव्ज्ञिरात्न्ग्क्निर्भ्रान्न्द्न्न्दिताः। तृष्णार्चिःशान्तये धन्या येऽकालजलदोद्गमाः । / 365 ॥ ashesssnggsNnyaasvshaajjitmnodvijaaH| विषयोद्दाममातङ्गघटासंघट्टघातकाः ॥ 365 ॥ वाक्पथातीतमाहात्म्या vishvvidyaavishaardaaH| शरीराहारसंसारकामभोगेषु निःस्पृहाः ॥ 366 ॥ vishuddhbodhpiiyuusspaanpuNnnyiikRtaashyaaH| स्थिरेतरजगज्जन्तुकरुणावारिवार्धयः ॥ 367 ॥ स्वर्णाचल इवाकम्पा ज्योति-पंथ इवाम्लाः। समीर इव निःसङ्गा निर्ममत्वं समाश्रिताः ॥ 368 ॥ hitopdeshprjnyairbhvysaarnggtrpkaaH| निरपेक्षाः शरीरेऽपि सापेक्षाः सिद्धिसंयमे ॥ 369 ॥ इत्यादिपरमोदारपुण्याचरणलक्षिताः । ध्यानसिद्धेः समाख्याताः पात्रं मुनिमहेश्वराः ॥ 370 ॥ " इति शानार्णवे । / 1 'मनोद्विपाः T । मनोद्विषः N ॥ 2 पूर्णीकृतादेग् M N F VC ॥ 3 पथमिवा' MI 'पदमिवा* N ॥ 4 सिद्धिसंगमे B ॥ KAKKCHCHCHHETRIEVEMETRIEVEHRRENEUTEREHEHEREHEREST ध्यात. svarU~pam LETESHEKHSIKCHRCHCHISHCHIKSHCHISHEKHSHISHEHCHCHISHEHEMEHEHERE Jain Education T .......... ... sa Page #178 -------------------------------------------------------------------------- ________________ // 1081 // narendre vA daridre vA तुल्यकल्याणकामनः । अमात्रकरुणापात्रं भवसौख्यपराङ्मुखः ॥ 6 ॥ सुमेरुरिव निष्कम्पः शशीवानन्ददायकः । समीर इव निःसङ्गः सुधीर्ध्याता प्रशस्यते ॥ 7 ॥ स्पष्टाः ॥ 2-7 ॥ अथ भेदप्रतिपादनद्वारेण ध्येयस्य स्वरूपमाह-- पिण्डस्थं च पदस्थं च रूपस्थं रूपवर्जितम् । चतुर्धा ध्येयमानातं ध्यानस्यालम्बनं बुधैः ॥ 8 ॥ पिण्डं शरीरम् तत्र तिष्ठतीति पिण्डस्थं ध्येयम् ॥ 8 ॥ 1"ध्येयं pdsth-pinnddsth-ruupsthaa-'रूप्मेद्त्ः। ध्यानस्यालम्बनं प्राज्ञैश्चतुर्विधमुदाहृतम् ॥ 15 ॥ 30 ॥ " अमितगतिविरचिते shraavkaacaare॥ "पिण्डस्थं च पदस्थं च रूपस्थं रूप्व्र्जित्म्। चतुर्धा ध्यानमाम्नातं भव्यराजीवभास्करैः । / 1877 ॥ " इति ज्ञ्यानार्न्न्वे॥ "भूयोऽप्यासामवस्थानां संज्ञामेदः prkaashyte। पिण्डस्थः सर्वतोभद्रो जाननामद्वयं मतम् ॥ 36 ॥ द्विसंझं स्वप्नमिच्छन्ति पदस्थं व्याप्तिरित्य्पि। रूपस्थं तु महाव्याप्तिः सुषुप्तस्यापि tad dvayam ॥ 37 // // 1.81 // Jain Education in 1981 Brow.jainelibrary.org Page #179 -------------------------------------------------------------------------- ________________ स्वोपक्षवृत्तिविभूषितं सप्तमः प्रकाशः ॥ 1082 ॥ योगशास्त्रम् ॥ 1082 ॥ ध्येयमेदाः प्रचयं रूपातीतं च सम्यक् तुर्य्मुदाहृत्म्। महाप्रचयमिच्छन्ति तुर्यातीतं विचक्षणाः ॥ 38 ॥ पृथक्तत्त्वप्रमेदेन मेदोऽयं स्मुदाहृत्ः। सर्वाण्येव हि तत्त्वानि पश्चैतानि यथा शृणु ॥ 39 ॥ भूततत्त्वाभिधानानां योगोऽधिष्ठेय इस्स्य्ते। पिण्डस्थमिति तं प्राहुः पदस्थमपरं विदुः ॥ 40 ॥ मन्त्रास्तत्पतयः सेशा रूपस्थमिति kIya'te । रूपातीतं परा शक्तिः सव्यापाराऽप्यनामया ॥ 41 ॥ निष्प्रपञ्चो निराभासः शुद्धः स्वात्म्न्य्व्स्थित्ः। सर्वातीतः शिवो ज्ञेयो यं विदित्वा विमुच्यते ॥ 42 ॥ चतुर्विधं तु पिण्डस्थमबुद्धं बुद्धमेव c। प्रबुद्धं सुप्रबुद्धं च पदस्थं च चतुर्विधम् ॥ 43 ॥ गतागतं सुविक्षिप्तं संगतं सुस्माहित्म्। चतुर्धा रूपसंस्थं तु ज्ञातव्यं योगचिन्तकैः । / 44 ॥ " उदितं विपुलं शान्तं सुप्रसन्नमथापरम् । मनोन्मनमनन्तं च सर्वार्थ सततोदितम् ॥ 45 ॥ प्रचये तत्र संज्ञेयमेकं तन्महसि स्थित्म्। इत्येवं पञ्चधाऽध्वानं त्रिधेदानीं निगद्यते ॥ 46 ॥ " इति काश्मीरसंस्कृतग्रन्थावल्यां [ग्रन्थाङ्कः 37 ] प्रकाशिते श्री मालिनीविजयोत्तरतन्त्र द्वितीयेऽधिकारे pR0 11-13 / / "भूततत्त्वाभिधानानां योऽशोऽधिष्ठेय उच्यते । पिण्डस्थमिति तं प्राहुरिति श्री मालिनीमते ॥ 241 ॥ लौकिकी जागदित्येषा संज्ञा pinnddsthmitypi| योगिनां योगसिद्धयर्थ संज्ञेयं परिभाष्यते ॥ 242 ॥ अधिष्ठेयसमापत्तिमध्यासीनस्य योगिन्ः। तादात्म्यं किल पिण्डस्थं मितं पिण्डं हि पिण्डितम् ॥ 243 ॥ लोकयोगप्रसंख्यानत्रैरूप्यवशतः किल्। नामानि त्रीणि भण्यन्ते स्वप्नादिष्वप्ययं विधिः ॥ 246 ॥ " इति काश्मीरसंस्कृतग्रन्थावल्यां [ग्रन्थाङ्कः 41] प्रकाशिते अभिनवगुप्ताचार्यविरचिते तन्त्रालोके दशम आह्निके पृ. 165-167 / | "एतदेवान्यत्राप्यतिदिशति-'स्वप्नादिष्वप्ययं विधिः' इति। तेन लौकिकी संज्ञा स्वप्नः सुषुप्तं तुर्य च । यौगिकी पदस्थं रूपं । रूपातीतं च । ज्ञानीया व्याप्तिमहाव्याप्तिःप्रचयश्चेति । तुर्यातीते पुनर्वक्ष्यमाणदृशा योगो न प्रतपेदिति लोकप्रसंख्यानाभिप्रायेण तुर्यातीतं महाप्रचयश्चेति संशाद्वयमेवोक्तम् ॥ 246 ॥ इति तन्त्रालोकस्य जयरथविरचितायां टीकायाम् , pR0 167 ॥ For Private & Personal use only BHEHCHCHEHEHEHRENCERTERELETEHELETERRHEENCHEHELETE Jain Education 10 onal Page #180 -------------------------------------------------------------------------- ________________ // 1083 // TEHSHEHEHEKHEHERONISHCHCHEHCHEHEHCHARTERSNEHCHEHEYENER तद्धारणाभेदेनाह-- पार्थिवी स्यादथामेयी मारुती वारुणी त्था। तत्रभूः पञ्चमी चेति पिण्डस्थे पञ्च धारणाः ॥ 9 ॥ स्पष्टः ॥ 9 ॥ तत्र पार्थिवीं धारणां श्लोकत्रयेणाह-- तिर्यग्लोकसमं ध्यायेत् क्षीराब्धि तत्र चाम्बुजम् । सहस्रपत्रं स्वर्णाभं जम्बूद्वीपसमं स्मरेत् ॥ 10 ॥ तत्केसरततेरन्तः स्फुरत्पिङ्गप्रभाञ्चिताम् । स्वर्णाचलप्रमाणां च कर्णिकां परिचिन्तयेत् ॥ 11 ॥ श्वेतसिंहासनासीनं कर्मनिर्मूलनाद्यतम् । आत्मानं चिन्तयेत्तत्र पार्थिवी धारणेत्यसौ ॥ 12 ॥ तिर्यग्लोकसमं तिर्यग्लोकप्रमाणम् , यावान् तिर्यग्लोकस्तावन्मात्रं रज्जुप्रमाणमिति यावत् । शेषं स्पष्टम् ॥ 10-12 ॥ 1 एतेषां श्लोकानां ज्ञानार्णवेन सह तुलार्थमस्य सप्तमप्रकाशस्यान्तिमं टिप्पणं द्रष्टव्यम् ॥ CHECREEHCHCHCHCHECHCHEHERECEBHBHECHCHCHCHCHCHEHS // 1083 // Jain Education anal For Private & Personal use only | Page #181 -------------------------------------------------------------------------- ________________ स्वोपक्ष सप्तमः प्रकाशः वृत्ति श्लोकः विभूषितं योगशास्त्रम् ॥ 1084 ॥ 13-14 // 1084 // अथाग्नेयीं धारणां पड्डिः श्लोकैराह-- विचिन्तयेत्तथा नाभौ कमलं षोडशच्छदम् । कर्णिकायां महामन्त्रं प्रतिपत्रं स्वरावलीम् ॥ 13 ॥ रेफ-बिन्दु-कलाक्रान्तं महामन्त्रे यदक्षरम् । तस्य रेफाद् विनिर्यान्तीं शनै--मशिखां स्मरेत् ॥ 14 ॥ स्फुलिङ्गसन्ततिं ध्यायेज्ज्वालामालामनन्तरम् । ततो ज्वालाकलापेन दहेत् पद्मं हृदि स्थितम् ॥ 15 ॥ तदष्टकर्मनिर्माणमष्टपत्रमधोमुखम् । दहत्येव महामन्त्रध्यानोत्थः प्रबलानलः ॥ 16 ॥ ततो देहाद् बहिआयेत् त्र्यसं वह्निपुरं ज्वलत् । लाञ्छितं स्वस्तिकेनाऽन्ते वह्निवीजसमन्वितम् ॥ 17 ॥ 1 ज्वलन्-शां. खं. हे. / ज्वलेत-संपू. / / पिण्डस्थ RISHCHOICERCIENCIENCYCEMENHEICICICICHRISHCHEICHERSE वर्णनम् Jain Education 2 Page #182 -------------------------------------------------------------------------- ________________ // / 1085 // Jain Education देहं पद्मं च मन्त्रार्चिरन्तर्वह्निपुरं बहिः । कृत्वाऽऽशु भस्मसाच्छाम्येत् स्यादाभेयीति धारणा ॥ 18 ॥ स्पष्टाः । नवरं महामन्त्रं सिद्धचक्रबीजम् अर्ह इति । / 13-18 ॥ अर् अरति अर्ति ओकद्वयेनाह- ततस्त्रिभुवनाभोगं पूरयन्तं समीरणम् । चलयन्तं गिरीनब्धीन क्षोभयन्तं विचिन्तयेत् ॥ 19 ॥ तच भस्मरजस्तेन शीघ्रमुद्वय वायुना । दृढाभ्यासः प्रशान्तिं तमानयेदिति मारुती ॥ 20 ॥ स्पष्टौ । / 19-20 / / अथ वारुणीं धारण लोकद्वयेनाह- स्मरेद् वर्षत् सुधासारैर्घनमालाकुलं नभः । ततोऽर्धेन्दुसमाक्रान्तं मण्डलं वैरुणाङ्कितम् ॥ 21 ॥ 1 सिद्धचक्रवर्तिबीजं - मु. ॥ 2 अर्ह - शां. विना ॥ 3 वायवीं-मु. शां. ॥ 4 चालयन्तं मु । चारयन्तं खं. ॥ / 5 वारुणा0- mu. ॥ For Private Personal Use Only Seee 10 / / 1085 / / Page #183 -------------------------------------------------------------------------- ________________ स्वोपक्षवृत्ति विभूषितं योगशास्त्रम् सप्तमः प्रकाशः श्लोकाः22|23-24-25 | ॥ 1086 // // 1086 // BEHCHEHENBHETRISHCHERSHEHEROICHEHEHEREIGHEHEERIENCTE नभस्तलं सुधाम्भोभिः प्लांवयत् तत्पुरं त्त्ः। तद्रजः कायसंभूतं क्षालयदिति वारुणी ॥ 22 ॥ स्पष्टौ ॥ 21-22 ॥ अथ तत्रभूधारणां सोपसंहारां त्रिभिः श्लोकैराह-- सप्तधातुविनाभूतं पूर्णेन्दुविशदद्युतिम् । सर्वज्ञकल्पमात्मानं शुद्धबुद्धिः स्मरेत्ततः ॥ 23 ॥ ततः सिंहासनारूढं सर्वातिशयभासुरम् । विध्वस्ताशेषकर्माणं कल्याणमाहमान्वितम् ॥ 24 ॥ स्वाङ्गगर्भे नरांकारं स्वं स्मरेदिति तत्रभूः । साभ्यास इति पिण्डस्थे योगी शिवसुखं भजेत् ॥ 25 ॥ स्पष्टाः ॥ 23-25 ॥ 1 प्लावयेत्-मु. शां. ॥ 2 स्वाङ्गे गर्भे-खं. ॥ 3 निराकार-संपू. मु.॥ 4 संस्मरे0-मु. kh.॥ पिण्डस्थवर्णनम् Jain Education or Private & Perso tale Only 2 Page #184 -------------------------------------------------------------------------- ________________ // 1087 // paEERREERIEREURRENEIGHBHEEEEEEEEEEEEE पिण्डस्थध्येयस्य माहात्म्यं त्रिभिः श्लोकेराह-- अश्रान्तमिति पिण्डस्थे कृताभ्यासस्य योगिनः । प्रभवन्ति न दुर्विद्या-मन्त्र-मण्डलशक्तयः ॥ 26 ॥ शाकिन्यः क्षुद्रयोगिन्यः पिशाचाः pishitaashnaaH। त्रस्यन्ति तत्क्षणादेव तस्य तेजोऽसहिष्णवः ॥ 27 ॥ दुष्टाः करटिनः सिंहाः शरभाः पन्नगा अपि । जिघांसवोऽपि तिष्ठन्ति स्तम्भिता इव दूरतः ॥ 28 ॥ स्पेष्टाः ॥ 26-28 ॥ ( इति परमार्हतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचन्द्रविरचिते'.. ध्यात्मोपनिषन्नाम्नि संजातपट्टबन्धे श्रीयोगशास्त्रे स्वोपज्ञं सप्तमप्रकाशविवरणम् ॥ 7 ॥ ग्रंथाग्र 39 / / HaHaHBHISHEHEREKEHCHECHERCHCHCHCHEHCHEHCHCHEHCHEHEREK // 1087 // 1 स्पष्टाः-नास्ति मु. शां. ॥ 20बन्धे द्वादशप्रकाशे zrI0-शां. ॥ 3 ग्रंथ 39-खं. संपू. ॥ पिण्डस्थस्वरूपवर्णनपराः शब्दतोऽर्थतो वा समानप्राया ये बहवः श्लोका ज्ञानार्णवे उपलभ्यन्ते तेऽत्र पाठान्तरैः saha For Private & Personal use only Jain Education tional Page #185 -------------------------------------------------------------------------- ________________ svopaza वृत्तिविभूषितं योगशास्त्रम् सझमः प्रकाशः श्लोकः ॥ 1088 ॥ ॥ 1088 // पिण्डस्थ तुलार्थमुपन्यस्यन्ते, अत्र आदिमोऽको योगशास्त्रसप्तमप्रकाशश्लोकाङ्कसूचकः, अन्तिमोऽस्तु शानार्णवस्य श्लोकाङ्कः-- 9 "पिण्डस्थे पञ्च विज्ञया धारणा वीर्व्र्न्निताः। संयमी यास्वसंमूढो जन्मपाशान् निकृन्तति ॥ 1878 / / पार्थिवी स्यात् तथाग्नेयी श्वसनाख्याथ वारुन्नी। तत्त्वरूपवती चेति विज्ञेयास्ता यथाक्रमम् ॥ 1879 / / तद्यथा10-12 तिर्यग्लोकसमं योगी स्मरति क्स्सीर्साग्र्म्। निःशब्दं शान्तकल्लोलं हार-नीहारसंनिभम् ॥ 1880 / / तस्य मध्ये सुनिर्माणं shsrdlmmbujm। स्मरत्यमितभादीप्तं द्रुतहेमसमप्रभम् ॥ 1881 ॥ अब्ज्राग्स्मुद्भ्त्केस्रालीविराजित्म्। जम्बूद्वीपप्रमाणं च चित्तभ्रमररञ्जकम् ॥ 1882 / / स्वर्णाचलमयीं दिव्यां तत्र स्मरति क्र्न्निकाम्। स्फुरत्पिङ्गप्रभाजालपिशङ्गितदिगन्तराम् ॥ 1883 ॥ शरच्चन्द्रनिभं तस्यामुन्नतं हरिविष्टरम् । तत्रात्मानं सुखासीनं प्रशान्तमिति चिन्तयेत् ॥ 1884 ॥ raagdvessaadiniHshessklngkksspnnkssmm| उद्युक्तं च भवोद्भुतकर्मसन्तानशातने ॥ 1885 / / पार्थिवी ॥ 13-14 ततोऽसौ निश्चलाभ्यासात् कमलं नाभिम्न्न्द्द्ले। स्मरत्यतिमनोहारि षोडशोन्नतपत्रकम् ॥ 1886 ॥ प्र्तिप्त्र्स्मासीन्स्व्र्मालाविराजित्म्। कणिकायां महामन्त्रं विस्फुरन्तं विचिन्तयेत् ॥ 1887 / / 1 पिण्डस्थं PMJ विना ॥ 2 *ना वाथ SXRI 'नाख्या च J ॥ 3 तद्यथा । M विना नास्ति ॥ 4 समभ्रमम् M ॥ 15 देग्मति P । 'मपि M ॥ 6 प्रतिपत्र MNT ॥ वर्णनम् Jain Education 22nal Page #186 -------------------------------------------------------------------------- ________________ // 1089 // 15 रेफरुद्धं कला-बिन्दुलाञ्छितं शून्यमक्षरम् । लसद्विन्दुच्छटाकोटिकान्तिव्याप्तहरिन्मुखम् ॥ 1888 ॥ / तस्य रेफाद् विनिर्यान्तीं शनैधूमशिखां स्म्रेत्। स्फुलिङ्गसन्ततिं पश्चाज्ज्वालाली तदनन्तरम् ॥ 1889 ॥ तेन ज्वालाकलापेन वर्धमानेन सन्ततम् । दहत्यविरतं धीरः पुण्डरीकं हृदि स्थितम् ॥ 1890 ॥ 16 तदष्टकर्मनिर्माणमष्टपत्रमधोमुखम् । दहत्येव महामन्त्रध्यानोत्थः प्रबलानलः ॥ 1891 ॥ 17-18 ततो बहिः शरीरस्य त्रिकोणं व्ह्निम्न्न्द्द्ल्म्। स्मरेज्ज्वालाकलापेन ज्वलन्तमिव वाडवम् ॥ 1892 ॥ वह्निबीजसमाक्रान्तं पर्यन्ते स्व्स्तिकान्ग्कित्म्। ऊर्च वायुपुरोद्भुतं निधूमं काञ्चनप्रभम् ॥ 1893 ॥ अन्तर्दहति मन्त्राचिर्बहिर्वह्निपुरं परम् । धगद्धगिति विस्फूर्जज्ज्वालाप्रचयभासुरम् ॥ 1894 ॥ भस्मभावमसी नीत्वा शरीरं tazca pngkjm। दाह्यभावात् स्वयं शान्तिं याति वह्निः शनैः शनैः ॥ 1895 / / आग्नेयी। | 19-20 विमानपथमापूर्य संचरन्तं स्मीर्न्न्म्। स्मरत्यविरतं योगी महावेगं महाबलम् । / 1896 ॥ चालयन्तं सुरानीकं धुन्वन्तं त्रिदेशाचलम् । दारयन्तं धनवातं क्षोभयन्तं महार्णवम् ॥ 1897 ॥ व्रजन्तं भुवनाभोगे संचरन्तं ह्रिन्मुखे। विसर्पन्तं जगन्नीडे निर्विशन्तं धरातले ॥ 1898 ॥ उद्धय तद् रजः शीघ्रं तेन प्र्ब्ल्वायुना। ततः स्थिरीकृताभ्यासः समीर शान्तिमानयेत् ॥ 1899 ॥ मारुती॥ | 21-22 वारुण्यां स हि पुण्यात्मा धनवातचितं नमः । इन्द्रायुधतडिद्गर्जि चमत्काराकुलं स्मरेत् ॥ 1900 ॥ ॥ 1089 // 1 लसदिन्दु * NT X Y R। 2 अहं M T F ॥ 3 ऊर्ध्ववायु * MNT XYR ॥ 4 आग्नेयी PM विना नास्ति । / 5 विदशालयम् MJXR ॥ 6 निविशन्त SJXYR ॥ 7 मारुती PM X बिना नास्ति ॥ 8 घनजालचितं SR ॥ 9 'garjayama' TP vinaa|| anal Jain Education Page #187 -------------------------------------------------------------------------- ________________ स्वोपक्ष सप्तमः प्रकाशः । ॥ 1090 ॥ सुधाम्बुप्रभवैः सान्द्र्बिन्दुभिर्मोक्तिकोज्ज्व्ल्ः। वर्षन्तं तं स्मरेद् धीरः स्थूल्स्थूलैनिर्न्त्र्ः॥ 1909 ॥ वृत्ति ततोऽर्धेन्दुसम कान्तं पुरं वारुन्न्लाग्छ्न्म्। ध्यायेत् सुधापयःपूरैः प्लावयन्तं नभस्तलम् ॥ 1902 ॥ विभूषितं तेनाचिन्त्यप्रभावेण दिव्य्ध्यानोत्थिताम्बुना। प्रक्षालयति निःशेषं तद् रजः कायसंभवम् । / 1903 ॥ वारुणी ॥ योगशास्त्रम् 23 सप्तधातुर्विनिर्मुक्तं पूर्न्न्च्न्द्राम्ल्त्विस्स्म्। सर्वशकल्पमात्मानं ततः स्मरति शैद्धधीः ॥ 1904 ॥ ॥ 1090 // 24 मृगेन्द्रविष्टरारूढं divyaatishysNyutm| कल्याणमहिमोपेतं देवदैत्योरगार्चितम् । / 1905 / / 25 विलीनाशेषकर्माणं स्फुर्न्त्म्तिनिर्म्ल्म्। स्वं ततः पुरुषाकारं स्वाङ्गगर्भगतं स्मरेत् ॥ 1906 / / 26-28 इत्यविरतं स योगी पिण्डस्थे jaatnishclaabhyaasH| शिवसुखमनन्यसाध्यं प्राप्नोत्यचिरेण कालेन ॥ 1907 ॥ इत्थं यत्रानवा स्मरति नवसुधासान्द्रचन्द्रावदातं, श्रीमत्सर्वज्ञकल्प कनकमिरितटे बीतविश्वप्रपञ्चम् । आत्मानं विश्वरूपं त्रिदशगुरुगुणैरप्यचिन्त्यप्रभावं, तत् पिण्डस्थं प्रणीतं जिनसमयमहाम्भोधिपारं प्रयातैः । / 1908 ॥ विद्या-मण्डल-मन्त्र-यन्त्र-कुहक-राभिचारक्रियाः, सिंहा-'ऽशीविष-दैत्य-दन्ति-शरभा यान्त्येव निःसारताम् । शाकिन्यो ग्रह-राक्षसप्रभृतयो मुञ्चन्त्यसद्वासनामेतद्धयानधनस्य संनिधिवशाद् भानोर्यथा कौशिकाः ॥ 1909 ॥ इति शानार्णवे योगप्रदीपाधिकारे आचार्यश्रीशुभचन्द्रविरचिते पिण्डस्थध्यानप्रकरणम् ॥ 1 *निरन्तरम्' PTY विना॥ 2 सिमाकारं T ॥ 3 लाञ्छितम् PM बिना ॥ 4 वारुणी PM विना नास्ति । / *15 संयमी SL FR ॥ 6 दृश्यतां 1686, 1875 श्लोकौ ॥ 7 'चन्द्रांशुगौरम् ? M N विना ॥ 8 योगिनाथ * M N । निर्विकल्पं L T F JI का jnyaanbiijXY॥ 9 'चाराः क्रिया: P M L F विना ॥ EHKHEREHEREHENSHISHEHRENCHEHRENICHEHRCHCHCHEHEHEHCHCHHere पिण्डस्थवर्णनम् MaharanatakaHatakkakeSHREHENSICHCHEHEREMCHCHHHHere Jain Education | Page #188 -------------------------------------------------------------------------- ________________ // 1091 // अथाष्टमः prkaashH। ॥ अह्ण्॥ अथ पदस्थस्य ध्येयस्य लक्षणमाह यत् पदानि पवित्राणि समालम्ब्य विधीयते । तत् पदस्थं समाख्यातं ध्यानसिद्धान्तपारगैः ॥ 1 ॥ स्पष्टः ॥ 1 ॥ विशेष त्रिभिः श्लोकैराह-- तत्र षोडशपत्राब्ये नाभिकन्दगतेऽम्बुजे । स्वरमालां यथापत्रं भ्रमन्तीं परिचिन्तयेत् ॥ 2 ॥ -1 ध्यान्ण्-मु.॥ तुला--"पदान्यालम्ब्य पुण्यानि योगिभिर्यद् विधीयते । तत् पदस्थं मतं ध्यान विचित्रनयपारगैः 1910 ॥ ध्यायेदनादिसिद्धान्तप्रसिद्धां वर्णमातृकाम् । निशेषशब्दविन्यासजन्मभूमि जगन्नताम् ॥ 1911 / / द्विगुणाष्टदलाम्भोजे नाभिमण्डलवर्तिनि । भ्रमन्तीं चिन्तयेद् ध्यानी प्रतिपत्रं स्वरावलीम् ॥ 1912 ॥ चतुर्विंशतिपत्राढ्यं हृदि कजं सकर्णिकम् । तत्र वर्णानिमान् ध्यायेत् संयमी पञ्चविंशतिम् । / 1913 / / ततो बदनराजीवे पत्राष्टकविभूषिते । परं वर्णाष्टकं ध्यायेत् संचरन्तं प्रदक्षिणम् । / 1914 / / इत्यजत्रं स्मरन् योगी प्रसिद्धां वर्णमातृकाम् । श्रुतज्ञानाम्बुधेः पारं प्रयाति विगतभ्रमः ॥ 1915 ॥ " इति झामाणवे ॥ ! GETBHETRIEVENETBHEHEHETCHETHEREHENSIBISHEREINESHere // 1091 // Jain Education in a nal Page #189 -------------------------------------------------------------------------- ________________ स्वोपक्ष वृत्ति विभूषितं अथाष्टमः प्रकाश श्लोक 3-4-5 ॥ 1092 ॥ योगशास्त्रम् ॥ 1092 ॥ चतुर्विशतिपत्रं च हृदि पद्मं सकर्णिकम् । वर्णान् यथाक्रमं तत्र चिन्तयेत् पञ्चविंशतिम् ॥ 3 ॥ वक्त्राब्जेऽष्टदले वर्णाष्टकमन्यत् ततः स्मरेत् । संस्मरन् मातृकामेवं स्थाच्छूतज्ञानपारगः ॥ 4 ॥ स्पष्टाः ॥ 2-4 ॥ अस्य फलमाह-- ध्यायतोऽनादिसंसिद्धान् वर्णानेतान् यथाविधि । नष्टादिविषये ज्ञानं ध्यातुरुत्पद्यते क्षणात् ॥ 5 ॥ 1 "उक्तं च-कमलदलोदरमध्ये ध्यायन् वर्णाननादिसंसिद्धान् । नष्टादिविषयबोधं ध्याता सम्पद्यते कलात् ॥ उक्तं च-जापाज्जयेत् क्षयमरोचकग्निमान्द्यं कुष्ठोदरात्मकसनश्वसनादिरोगान् । प्राप्नोति चाप्रतिमवाङ् महतीं महद्भयः पूजां परत्र च गतिं पुरुषोत्तमाप्ताम् ॥ 1917 ॥ " इति shaanaarnnve। "उक्तं च-कमलदलोदरमध्ये ध्यायन् वर्णाननादिसंसिद्धान् । नष्टादिविषयबोधो ध्यातुः सम्पद्यते कालात् ॥ 448 ॥ अर्ह जपात् क्षयमरोचकमग्निमान्धं कुष्ठोदरात्मकसनश्वसनादिदोषान् । प्राप्नोति चाप्रतिमवाग् महतीं महद्भयः पूजां परत्र च गतिं पुरुषोत्तमाप्ताम् । / 449 ॥ उक्तं च-कनककमलगर्भ कर्णिकायां निषण्णं विगततमसमर्ह सान्द्रचन्द्रांशुगीरम् । गगनमनुसरन्तं संचरन्तं हरित्सु स्मर जिनपतिकल्प मन्त्रराजं यतीन्द्र ॥ 450 ॥ " इति सिंहतिलकसूरिविरचिते मन्त्रराजरहस्ये ॥ rarrivate & Persoharusoonly padasthavarNanam in Education lovww.jainelibrary.org Page #190 -------------------------------------------------------------------------- ________________ // 1093 BEHCHEHEMEECHCHCECEMEHCHEHREECHESTEHEHEHEHE स्पष्टः ॥ 5 ॥ उक्तं च " जापाज्जयेत् क्षयमरोचकमग्निमान्द्यं कुठोदरास्म(श्म ?)-कसन-श्वसनादिरोगान् । प्राप्नोति चाप्रतिमवाग् महतीं महद्भ्यः पूजां परत्र च गतिं पुरुषोत्तमाप्ताम् ॥ 1 ॥ "[ ] इति ॥ 5 ॥ प्रकारान्तरेण पदमयी देवतां ध्येयतया द्वादशभिः श्लोकैः निर्दिशति-- अथवा नाभिकन्दाधः पद्ममष्टदलं स्मरेत् । स्वरालीकेसरं रम्यं वर्गाष्टकयुतैर्दलैः ॥ 6 ॥ दलसन्धिषु सर्वेषु सिद्धस्तुतिविराजितम् । दलाग्रेषु समग्रेषु माया-प्रणवपावितम् ॥ 7 ॥ 10रात्मकस0-खं. संपू. / ज्ञानार्णवेऽपीदृशः पाठो मुद्रितः, तथा सिंहतिलकसूरिविरचिते मन्त्रराजरहस्येऽपीदृशः पात्थ्ः। सदृश्यतां pR0 1092 टिप्पणम् । अतोऽत्र 'रात्मकसन' इति पाठः समीचीन आहोस्वित् 'रामकसन0' इति पाठः समीचीन इति सुधीभिः स्वयमेव विचारणीयम् । यदि कुष्ठोदरात्मकसन0 इति पाठः स्वीक्रियते तदा 'उदरात्म0' इति एकस्य रोगस्य । नाम । यदि तु 'कुष्ठोदरास्म' इति पाठः स्वीक्रियते तर्हि 'कुष्ठोदरास्म(श्म)' इति पाठः शुद्धो भाति, 'अश्मन् ' शब्दस्य tAlavya"zakAra युक्तत्वात् , तथा च '0उदरा-'श्म' इति रोगद्वयस्य नाम ज्ञ्येय्म्। 'उदर रोगाणां विस्तरेण वर्णनं चरकसंहितायां चिकित्सास्थाने त्रयोदशे उदरचिकित्सिताध्याये उपलभ्यते, चतुर्दशेऽध्याये अझरोगाणां स्वरूपं वर्तते, षड्विंशेऽध्याये ऽअश्मरी रोगवर्णनं विद्यते ॥ 2 वाष्टकम्-शां. ॥ CHHIBICHCHEHEREHENSMISHEHICHRIDHHHHEMEHSxercreate // 1093 // Jain Education Page #191 -------------------------------------------------------------------------- ________________ स्वोपक्ष वृत्ति विभूषितं योगशास्त्रम् ॥ 1094 ॥ अष्टमः प्रकाशः काश्लोकाः8 9-10-1112-13 ॥ 1094 // BHABHEHOROSHOHEHENSHEHCHESHEHEHREHEIRRRRRREE विविध तस्यान्तरन्तिमं वर्णमाद्यवर्णपुरस्कृतम् । रेफाक्रान्तं कला-बिन्दुरम्यं प्रालेयनिर्मलम् ॥ 8 ॥ अर्हमित्यक्षरं प्राणप्रान्तसंस्पर्शि पावनम् । हस्वं दीर्घ प्लुतं सूक्ष्ममतिसूक्ष्मं ततः परम् ॥ 9 ॥ ग्रन्थीन् विदारयन् नाभिकन्द-हृद्-घण्टिकादिकान् । सुसूक्ष्मध्वनिना मध्यमार्गयायि स्मरेत्ततः ॥ 10 ॥ अथ तस्यान्तरात्मानं प्लाव्यमानं विचिन्तयेत् । बिन्दुतप्तकलानिर्यत्क्षीरगौरामृतोमिभिः ॥ 11 ॥ ततः sudhaasrHsuutssoddshaabjdlodre| आत्मानं न्यस्य पत्रेषु विद्यादेवीश्च षोडश ॥ 12 ॥ स्फुटस्फटिकभृङ्गारक्षरत्क्षीरसितामृतैः । आंभिराप्लाव्यमानं खं चिरं चित्ते विचिन्तयेत् ॥ 13 ॥ 1 बिन्दुसप्त0-शां. / संपू. मध्ये पत्रस्य पंक्तिरत्र shruttitaa॥ 2 एभिरा-शां ॥ MEREMOHDHDHEHCHIEVEMEHEHREVEHCHCHCHCHEETETHEHENSHEE प्रकारैः पदस्थ वर्णनम् Page #192 -------------------------------------------------------------------------- ________________ // 1095 // HBHISHISHHHHHHHHHHHHHHHHHHHHHEREMIERE अथास्य मन्त्रराजस्याभिधेयं परमेष्ठिनम् । अर्हन्तं मूर्धनि ध्यायेत् शुद्धस्फटिकनिर्मलम् ॥ 14 ॥ तद्धयानावेशतः सोऽहं सोऽहमित्यालपन मुहुः । निःशङ्कमेकतां विद्यादात्मनः परमात्मना ॥ 15 ॥ ततो नीरागमद्वेषममोहं सर्वदर्शिनम् । सुराय समवसृतौ कुर्वाणं धर्मदेशनाम् ॥ 16 ॥ ध्यायन्नात्मानमेवेत्थमभिन्नं प्र्मात्म्ना। लभते परमात्मत्वं ध्यानी निर्धूतकल्मषः ॥ 17 ॥ स्पष्टाः ॥ 6-17 ॥ पुनरपि प्रकारान्तरेण पदमयी देवतां पञ्चभिः श्लोकैराह यद्वा मन्त्राधिपं धीमानूर्वाधोरेफसंयुतम् । कला-बिन्दुसमाक्रान्तमनाहतयुतं तथा ॥ 18 ॥ 1 विद्यादा.- shaaN.॥ 2 देवतां-नास्ति शां. sNpuu.॥ 3 ythaa-mu.|| RRRRRRRRHEIRCTCHEHEECHHEHCHCHHEHRISHISHERCHCHE 10 // 1095 Jain Education For Private & Personal use only | Page #193 -------------------------------------------------------------------------- ________________ svopaza वृत्तिविभूषितं अष्टमः प्रकाशः श्लोकः 1920-21-22 ॥ 1096 // योगशास्त्रम् ॥ 1096 ॥ विविध कनकाम्भोजगर्भस्थं सान्द्रचन्द्रांशुनिर्मलम् । गगने संचरन्तं च व्याप्नुवानं दिशः स्मरेत् ॥ 19 ॥ ततो विशन्तं वक्त्राब्जे भ्रमन्तं भूलतान्तरे । स्फुरन्तं नेत्रपत्रेषु तिष्ठन्तं भालमण्डले ॥ 20 ॥ निर्यान्तं तालुरन्ध्रेण सवन्तं च सुधारसम् । स्पर्धमानं शशाङ्कन स्फुरन्तं ज्योतिरन्तरे ॥ 21 ॥ संचरन्तं नभोभागे योजयन्तं shivshriyaa। सर्वावयवसंपूर्ण कुम्भकेन विचिन्तयेत् ॥ 22 ॥ अह । स्पष्टाः । यदाहुः "अंकारादि हकारान्तं रेफमध्यं सबिन्दुकम् । तदेव परमं तत्त्वं यो जानाति स तत्त्ववित् ॥ 1 ॥ "[ ] इति ॥ 18-22 ॥ 1 व्याप्नुवन्तं-मुः । / 2 दृश्यतां pR0 1097 ॥ 3 ज्ञानार्णवश्लोकैः सह एतेषां श्लोकानां तुला18 "अथ मन्त्रपदाधीशं सर्वतत्त्वैकनायकम् । आदिमध्यान्तभेदेन स्वर-व्यञ्जनसम्भवम् ॥ 1918 ॥ [a<< L F] | ऊर्धाधोरेफसंरुद्धं सकलं (सपरं R.) बिन्दुलाञ्छितम् । अनाहतयुतं तत्त्वं मन्त्रराज प्रचक्षते ॥ 1919 ॥ [ है LS F] BHEHEHEHCHCHEHEHCHCHEMERGENCYCHEHEREHENCHEHEMESHETTE प्रकारैः पदस्थ वणनम Jain Education anal For Private & Personal use only | Page #194 -------------------------------------------------------------------------- ________________ // 1097 // Jain Educati 19 national देवासुरनतं भीम (भीमं MN ) दुर्बोधध्वान्त भास्करम् । ध्यायेन्मूर्धस्थचन्द्रांशुकलापाक्रान्तदिङ्मुखम् ॥ 1920 ॥ अपि च PM-] कनककमलगभै कर्णिकायां निषण्णं विगतमलकलङ्कं सान्द्रचन्द्रांशु गौरम् । गगनमनुसरन्तं संचरन्तं हरित्सु स्मर जिनपतिकल्पं मन्त्रराजं यतीन्द्र ॥ 1921 ॥ [ अत्र मतानि PM. --] बुद्धः कैश्विद्धरिः कैश्चिदजः कैश्चिन्महेश्वरः । शिवः सार्वस्तथेशानः सोऽयं वर्णः प्रकीर्तितः । / 1922 ॥ मन्त्रमूर्ति समादाय देवदेवः स्वयं जिनः । सर्वशः सर्वगः शान्तः सोऽयं साक्षाद् व्यवस्थितः ॥ 1923 ॥ ज्ञानबीजं जगद्वन्द्यं जन्मज्वलनवार्मुचम् । पवित्रं मतिमान् ध्यायेदिमं मन्त्रमहेश्वरम् ॥ 1924 ॥ सकृदुच्चारितं येन हृदि येन स्थिरीकृतम् । तत्त्वं तेनापवर्गाय पाथेयं प्रगुणीकृतम् ॥ 1925 ॥ यदैवेदं महातत्त्वं मुनेर्धत्ते हृदि स्थितिम् । तदैव जन्मसन्तानप्ररोहः प्रविशीर्यते ॥ 1926 ॥ 20-21 स्फुरन्तं भ्रूलतामध्ये विशन्तं वदनाम्बुजे । तालुरन्ध्रेण गच्छन्तं स्रवन्तममृताम्बुभिः ॥ 1927 ॥ स्फुरन्तं नेत्रपत्रेषु कुर्वन्तमलिके स्थितिम् । भ्रमन्तं ज्योतिषां चक्रे स्पर्धमानं सितांशुना ॥ / 1928 / / 22 संचरन्तं दिशामास्ये प्रोच्छलन्तं नभस्तले । छेदयन्तं कलङ्कीधं स्फेटयन्तं भवभ्रमम् ॥ 1929 ॥ नयन्तं परमस्थानं योजयन्तं शिव श्रियम् । इति मन्त्राधिपं धीरः कुम्भकेन विचिन्तयेत् ॥ 1930 ॥ अनन्यशरणः साक्षात् तत्संलीनैकमानसः । तथा स्मरत्यसौ ध्यानी यथा स्वप्नेऽपि न स्खलेत् । / 1931 / / इति मत्वा स्थिरीभूतं सर्वावस्थासु सर्वथा । नासाग्रे निश्चलं धत्ते यदिवा भ्रूलतान्तरे । / 1932 / / तत्र कैश्चिच्च वर्णादिभेदेस्तत् कल्पितं पुनः । मन्त्र- मण्डलमुद्रादिसाधनैरिष्टसिद्धिदम् ॥ 1933 ॥ उक्तं च-अकारादि हकारान्तं रेफमध्यं सबिन्दुकम् । तदेव परमं तत्त्वं यो जानाति स तत्त्ववित् । 1934 ॥ इति ॥ " इति ज्ञानार्णवे ॥ 1 जिनवर PM JV बिना । 2 भ्रूयुगान्तरे MN ॥ 3 " स्तवं प्रकल्पितम् MNLTJXY ॥ 4 देग् रष्टसिद्धिदम् X ॥ 10 15 / / 1097 // Page #195 -------------------------------------------------------------------------- ________________ स्वोपशवृत्तिविभूषितं अष्टमः प्रकाशः श्लोक 23-24 ॥ 1098 ॥ गोगशास्त्रम् ॥ 1098 ॥ BHBHICHHEADERSHIMIRMIRETRICISHCCCHEHEREHENSIVE मन्त्रराजस्य ध्याने फलमाह-- महातत्त्वमिदं योगी यदैव ध्यायति स्थिरः । तदैवानन्दसंपद्भर्मुक्तिश्रीरुपतिष्ठते ॥ 23 ॥ स्पष्टः ॥ 23 ॥ अनन्तरं विधिमाह रेफे-बिन्दु-कलाहीनं शुभ्रं ध्यायेत् ततोऽक्षरम् । ततोऽनक्षरतां प्राप्तमनुच्चार्य विचिन्तयेत् ॥ 24 ॥ स्पष्टः ॥ 24 ॥ ततः1 अनन्तरविधि-हे. मु. शां. ॥ 2 "सर्वावयसम्पूर्ण ततोऽवयवविच्युतम् । क्रमेण चिन्तयेद् ध्यानी वर्णमात्र shshiprbhm॥ 1935 // है॥ बिन्दुहीनं कलाहीनं रेफद्वितयवर्जितम् । अनक्षरत्वमापन्नमनुच्चार्य च चिन्तयेत् ॥ 1936 ॥ है। चन्द्रलेखासमं सूक्ष्म स्फुरन्त भानुभास्वरम् । अनाहताभिधं देवं दिव्यरूपं विचिन्तयेत् ॥ 1937 ॥ अस्मिन् स्थिरीकृताभ्यासाः सन्तः शान्ति smaashritaaH। अनेन दिव्ययोगेन तीर्खा जन्मोग्रसागरम् ॥ 1938 ॥ " इति ज्ञ्यानार्न्न्वे॥ 1: PM विना नास्ति । / 2 ह PM N, अंळ्, अ T ॥ 3 चन्द्ररेखा * J ॥ 4 भासुरम् ॥ विविध प्रकारैः पदस्थ वर्णनम् Forvete & Personal use only w ww.jainelibrary.org Page #196 -------------------------------------------------------------------------- ________________ // 1099 // BICHEMISTRICKETCHCHCHISISTRICHARCHEHEREHCHHETRICICICH निशाकरकलाकारं सूक्ष्म भास्करभास्वरम् । अनाहताभिधं देवं विस्फुरन्तं विचिन्तयेत् ॥ 25 ॥ स्पष्टः ॥ 25 ॥ ततः-- तदेव च क्रमात् सूक्ष्मं ध्यायेद् वालाग्रसन्निभम् । क्षणमव्यक्तमीक्षेत जगज्ज्योतिर्मयं ततः ॥ 26 ॥ तदेव अनाहतमेव मूक्ष्मं ध्यायेत् , ततस्तदेवाव्यक्तं निराकारं जगज्ज्योतिर्ध्यायेत् ॥ 26 ॥ एवं च प्रच्याव्य मानसं लक्ष्यादलक्ष्ये दधतः स्थिरम् । ज्योतिरक्षयमत्यक्षमन्तरुन्मीलति क्रमात् ॥ 27 ॥ स्पष्टः ॥ 27 ॥ 1 " तदेव च पुनः सूक्ष्म क्रमाद् वालाग्रसन्निभम् । ध्यायेदेकाग्रतां प्राप्य कर्तुं चेतः सुनिश्चलम् ॥ 1939 / / ततो viglitaashessvissyiikRtmaansH| अध्यक्षमीक्षते साक्षाज्जगज्ज्योतिर्मयं क्षणम् । / 1940 ॥ सिध्यन्ति सिद्धयः सर्वा अणिमाद्या न sNshyH। सेवां कुर्वन्ति दैत्याद्या आशैश्वर्यं च जायते ॥ 1942 ॥ " इति shaanaarnnve॥ 2 दलक्षे-संपू. खं. / तुला "ततः प्रच्याव्य लक्ष्येभ्यः अलक्ष्ये निश्चलं म्न्ः। दधतोऽस्य स्फुरत्यन्तज्योतिरत्यक्षमव्ययम् ॥ 1942 ॥ " इति ज्ञ्यानार्न्न्वे॥ 1 क्षणे M N विना । / 2 क्रमात् प्रच्याव्य P विना । / 3 लक्षेभ्य अलक्षे P F, लश्येभ्यस्ततोऽलक्ष्ये M N LTJXY ऋ ॥ 4 स्थिरं मनः PS F विना ॥ ॥ 1099 ॥ Jain Education | Page #197 -------------------------------------------------------------------------- ________________ स्वोपक्ष वृत्तिविभूषितं योगशास्त्रम् अष्टमः प्रकाश श्लोकः 28-29 ॥ 1100 ॥ // 1100 // MEHEHCHEHENCHEHSHRISHCHCHECHEERENESHCHERExaracters प्रकृतमुपसंहरति इति लक्ष्यं समालम्ब्य लक्ष्याभावः प्रकाशितः । निषण्णमनसस्तत्र सिध्यत्यभिमतं मुनेः ॥ 28 ॥ स्पष्टः ॥ 28 ॥ इति मन्त्रराजोऽनाहतमव्यक्तं चोक्तम् । प्रकारान्तरेण परमेष्ठिवाचिका पदमयीं देवतां श्लोकद्वयेन निर्दिशति-- तथा हृत्पद्ममध्यस्थं शब्दब्रह्मैककारणम् । स्वर-व्यञ्जनसंवीतं वाचकं परमेष्ठिनः ॥ 29 ॥ 1 लक्षाभावः-शां. खं. संपू. ॥ तुला " इति लक्ष्यानुसारेण लक्ष्याभावः प्र्कीर्तित्ः। तस्मिन् स्थितस्य मन्येऽहं मुनेः सिद्धं समीहितम् ॥ 1943 ॥ एतत्तत्त्वं शिवाख्यं वा समालम्म्य म्नीस्सिन्न्ः। उत्तीर्णा जन्मकान्तारमनन्तक्लेशसङ्कलम् ॥ 1944 ॥ मन्त्रराजमनाहत [च]'' इति ज्ञ्यानार्न्न्वे॥ " 2 स्मर duHkhaanljvaalaaprshaanternvniirdm| प्रणवं वाङ्मयज्ञानप्रदीपं पुण्यशासनम् ॥ 1955 ॥ यस्माच्छब्दात्मकं ज्योतिः प्र्सूत्म्तिनिर्म्ल्म्। वाच्यवाचकसम्बन्धस्तेनैव परमेष्टिनः ॥ 1946 ॥ " 1 देग्मनन्तं P विना ॥ 2 मिनाहतं घी . FT ॥ विविधप्रकारैः पदस्थ HIREMEHBHISHEHEHEHEREHICHARRBHEHCHEHEATREYN. वर्णनम् Jain Education Page #198 -------------------------------------------------------------------------- ________________ // 1101 // मूर्धसंस्थितशीतांशुकलामृतरसप्लुतम् । कुम्भकेन महामन्त्रं प्रणवं परिचिन्तयेत् ॥ 30 ॥ स्पष्टौ ॥ 29-30 ॥ तस्य ध्येयत्वे प्रकारान्तराण्याह-- पीतं स्तम्भेऽरुणं वश्ये क्षोभणे विद्रमप्रभम् । कृष्णं विद्वेषणे ध्यायेत् कर्मघाते शशिप्रभम् ॥ 31 ॥ यद्यपि कर्मघातार्थिनां शशिप्रभस्यैव प्रणवस्य ध्यानमुचितं तथापि तत्तद्र्व्य-क्षेत्र-काल-भावसामग्रीवशेन पीतादिध्यानान्यपि कदाचिदुपकारीणीत्येतदुपदिष्टम् । OM ॥ 31 ॥ __10प्रभप्रणवस्य-शां. ॥ 2 0da(दु)पकारीणीत्येतदपि न दुष्टम्-शां. ॥ 29 हृत्कञ्जकर्णिकासीनं svr-vynyjnvessttitm| स्फीतमत्यन्तदुर्धर्ष देव-दैत्येन्द्रपूजितम् । / 1947 ॥ ___30 प्रक्षरन्मूर्ध्निसंक्रान्तचन्द्रलेखामृतप्लुतम् । महाप्रभावसंपन्नं कर्मकक्षहुताशनम् ॥ 1948 ॥ महातत्त्वं महाबीजं महामन्त्रं महत्पदम् । शरच्चन्द्रनिभं ध्यानी कुम्भकेन विचिन्तयेत् ॥ 1959 / / AUM|| 31 सान्द्रसिन्दूरवर्णाभं यदिवा विद्रुम्प्र्भ्म्। चिन्त्यमानं जगत् सर्व क्षोभयत्यपि संगतम् ॥ 1950 ॥ 4 जाम्बूनदनिभं स्तम्मे विद्वेषे kjlvissm। ध्येयं वश्यादिकं रक्ते चन्द्राभं कर्मशातने ॥1951॥AUM॥" इति ज्ञानार्णवे ॥ दन् Educational 1 *पूजितैः MI वन्दितम् N ॥ 2 कुम्भकेनेव चिन्तयेत् PM बिना ॥ 3 'त्यतिसं * M N LJYI 'त्यभिस' TX ऋ ॥ 4 I T ॥ aHEHBHBHISHERSHISHEHSHEHHHHHHHHHHHHHHEHERE BHCHCHCHEHEENCHCHEIGHEHEHCHCHEREHENSIGHCHCHCHCHCHCHER // 1101 // - Page #199 -------------------------------------------------------------------------- ________________ स्वोपक्ष_वृत्तिविभूषितं योगशास्त्रम् अष्टमः प्रकाशः श्लोको 32-33 ॥ 1102 / / // 1102 // विविध HETREENSERIEECHECHEIRRRRENCREDCHCHHETRICT प्रकारान्तरेण पदमयी देवता प्रस्तौति तथा पुण्यतमं मन्त्रं जगत्त्रितयपावनम् । योगी पञ्चपरमेष्ठिनमस्कारं विचिन्तयेत् ॥ 32 ॥ स्पष्टः । / 32 ॥ ततश्च अष्टपत्रे सिताम्भोजे कर्णिकायां कृतस्थितिम् । आद्यं सप्ताक्षरं मन्त्रं पवित्रं चिन्तयेत्ततः ॥ 33 ॥ नमो अरहंताणं ॥ 33 ॥ 1 "गुरुपञ्चनमस्कारलक्षणं म्न्त्र्मूर्जित्म्। विचिन्तय जगजन्तुपवित्रीकरणक्षमम् ॥ 1952 ॥ स्फुरद्विमलचन्द्रामे द्लास्स्त्त्क्विभूस्सिते। को तत्कर्णिकासीनं मन्त्रं सप्ताक्षरं स्मरेत् ॥ 1953 / / दिग्दलेषु ततोऽन्येषु विदिपत्रेष्वनुक्रमात् । सिद्धादिकचतुष्कं च दृष्टि-बोधादिकं तथा ॥ 1954 ॥ OM णमो अरहंताणं णमो सिद्धाणं णमो आइरियाणं णमो उवज्झायाणं Namo loe svvsaahnnN| apraajitmntro'ym| darzana-शान-चारित्र-तपांसि ॥ " इति ज्ञानाणवे ॥ 2 नमो अरहताण-नास्ति हे. ॥ नमो अरिहंताणं * इति आद्यः सप्ताक्षरो मन्त्रः *-मु.| * * एतदन्तर्गतः पाठः शां. खं. संपू. हे. इति तालपत्रप्रतिचतुष्टये कुत्रापि नास्ति । केवलं मु. अनुसारेणास्माभिरत्रोपन्यस्तः । / ___1 पञ्चगुरुदेग् M N T J ॥ 2 विचिन्तयेज्जगदेग् S F YR । चिन्तयेच्च जगदेग् M N LJX । चिन्तयेत्तु जग * T॥ REHENBEHCHIRUCHCHIEVEMEMBHIRUCHRISHCHEHRINCIECIRCHRISHCHE प्रकारैः पदस्थ वर्णनम् 16 Jain Education 795tional Page #200 -------------------------------------------------------------------------- ________________ tatazca-- EHEROCHEMISTRICIRCHEMIRROREIGHBHBHIBHEHEREHEARCHEHORE सिद्धादिकचतुष्कं च दिपत्रेषु यथाक्रमम् । चूलापादचतुष्कं च विदिपत्रेषु चिन्तयेत् ॥ 34 ॥ दिपत्रेषु पूर्वादिदिग्व्यवस्थितेषु पत्रेषु सिद्धादिचतुष्टयम्-'नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं नमो लोए सव्यसाहूणं । विदिपत्रेषु आग्नेय्यादिविदिग्व्यवस्थितेषु दलेषु चूलापादचतुष्कम्-' एसो पंचनमोकारो, सव्वपावपणासणो, मंगलाणं च सव्वेसिं, पढमं हेवै मंगलं ' इति ध्यायेत् ॥ 34 ॥ ____ अस्य व्युष्टिमाह त्रिशुद्धया चिन्तयन्नस्य शतमष्टोत्तरं मुनिः । भुञ्जानोऽपि लभेतैव चतुर्थतपसः फलम् ॥ 35 ॥ त्रिशुद्धया मनोवाकायशुद्धया । चतुर्थ तप उपवासः ॥ 35 ॥ 1 नमुक्कारो स्व्व्पाव्प्प्0-मु.॥ 2 होइ-ख्ण्.॥ 3"व्युष्टिः फलम् , विशेषेण उश्यते काम्यते व्युष्टिः व्युच्छनमिति वा" इति अभिधानचिन्तामणी स्वोपज्ञटीकासहिते zlo0 1446 / / 4 चिन्तयंस्तस्य-संपू. मु.| 5 ल्भेन्नित्य्ण्-हे.॥ 6 तुला "श्रियमात्यन्तिकी प्राप्ता योगिनो येऽत्र केच्न्। अमुमेव महामन्त्रं ते समाराध्य kevalam ॥ 1955 // HEHEREXIBHEHEREHEKSHEHEKSHEHEREHEHEREMIBHIBHEHEREDICHEHORE // 1103 // Jain Education For Private & Personal use only Page #201 -------------------------------------------------------------------------- ________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् ॥ 1104 ॥ Jain Education tional enameva महामन्त्रं समाराध्येह योगिनः । त्रिलोक्याऽपि महीयन्ते ऽधिगताः परमां श्रियम् ॥ 36 ॥ कृत्वा पापसहस्त्राणि हत्वा जन्तुशतानि च । अमुं मन्त्रं समाराध्य तिर्यञ्चोऽपि दिवं गताः ॥ 37 ॥ तिर्यञ्चः केम्बल-शबलादयः । शेषं स्पष्टम् ॥ 36-37 ॥ प्रभावमस्य निःशेषं योगिनामप्यगोचरम् । अनभिज्ञो जनो ब्रूते यः स मन्येऽनिलार्दितः ॥ 1956 ॥ अनेनैव विशुध्यन्ति जन्तवः पापपङ्किताः । अनेनैव विमुच्यन्ते भवक्लेशान्मनीषिणः ॥ 1957 ॥ असावेव जगत्यस्मिन् भैवव्यसनबान्धवः । अमुं विहाय सत्त्वानां नान्यः कश्चित् कृपापरः ॥ 1958 ॥ एतद् व्यसनपाताले भ्रमत् संसारसागरे । अनेनैव जगत् सर्वमुद्धत्य विधृतं शिवे ॥ 1959 / / कृत्वा पापसहस्राणि हत्वा जन्तुशतानि च । अमुं मन्त्रं समाराध्य तिर्यञ्चोऽपि दिवं गताः ॥ 1960 ॥ शतमष्टोत्तरं चास्य त्रिशुद्धया चिन्तयन् मुनिः । भुञ्जानोऽपि चतुर्थस्य प्राप्नोत्यविकलं फलम् ॥ 1961 ॥ इति ज्ञानार्णवे । 1 कम्बलशम्बलादयः - मु. ॥ "इतश्च मथुरापुर्वी जिनदासो वणिक् पुरा । श्रावकोऽभूत्तस्य भार्या साधुदासीति विश्रुता ॥ 306 ॥ प्रत्याख्यातां धार्मिकौ तौ चतुःपदपरिग्रहम् । दध्यादिकं चिक्रियतुश्चाभीरीपार्श्वतोऽन्वहम् ॥ 307 ॥ 1 पापशङ्किताः MNSFXY । 2 bhavyavyasaFJ विना ॥ 3 कृपाकर: MN LTJ ॥ Helenene ferereer अष्टमः प्रकाशः लोकौ 36-37 ॥ 1104 ॥ 5 विविध प्रकारैः पदस्थ - वर्णनम् 10 Page #202 -------------------------------------------------------------------------- ________________ // 1105 // HETRIEHENSIBHISHEREHSHISHEHSHEHATEVEHICHRISTIRIGHGISISIS आभीरी काचिदन्येआरानिन्ये प्रवरं द्धि। क्रीत्वा च साधुदासीति तामुवाच प्रसन्नवाक् ॥ 308 ॥ त्वया नान्यत्र नेतव्यं दुग्धध्यादिकं निज्म्। अहमेव ग्रहीष्यामि मूल्यं दास्ये तवेप्सितम् ॥ 309 ॥ तथैव प्रत्यहं चक्रे साभीरी प्रीत्मान्सा। तां वेषवारदानेन सच्चक्रे साधुदास्यपि ॥ 31 ॥ द्वयोः प्रववृते स्नेहः स्वस्रोरिब तयोर्महान् । आभीर्याः सदने तस्या विवाहोऽभवदन्यदा ॥ 311 ॥ निमन्त्रितो तयोद्वाहे shressttinaavevmuuctuH| आवामक्षणिको भद्रे नागन्तुं तत्र शक्नुवः ॥ 312 ॥ यतु वस्तु विवाहाहं त्द्घान्नास्म्दाल्यात्। इत्युक्त्वा ददतुर्वनधान्यालंकरणादिकम् ॥ 313 ॥ तद्दत्तैर्वस्तुभिस्तस्या विवाहः शोभनोऽभवत् । सर्वस्वजनगोपानामेकशृंगारकारणम् ॥ 314 ॥ गोपाः प्रीता रूपवन्तौ द्वावुक्षाणी त्रिहाय्नी। नाम्ना कंबल-शबलौ श्रेष्ठयर्थमुपनिन्यिरे ॥ 315 ॥ श्रेष्ठिनोऽनाददानस्याप्युक्षाणी ते ब्लाद्पि। द्वारे बद्धा ययुगोंपा गोपानां स्नेह ईदृशः ॥ 316 / / अथ दध्यौ जिनदासो मुच्येते यद्यम् वृस्सौ। हलादौ योजयिष्येते तदा हि प्राकृतैनरैः ॥ 317 / / इह चानुपकारित्वाद्दष्पालौ किं करोमि हा। कीदृशे पातितोऽस्म्येष मूर्खस्नेहेन संकटे । / 318 / / इति ध्यात्वा कृपापूर्णः श्रेष्ठी ताव्पुस्स्द्व्स्सो। तृणादिना प्रासुकेन पयसा गलितेन च ॥ 319 ॥ श्रेष्ठ्यष्टम्यां cturdshyaamupvaasyaattpaussdhH| अवाचयद्धर्मशास्त्रपुस्तकं शृण्वतोस्तयोः ॥ 320 ॥ जज्ञाते भद्रको तौ च धर्माकर्णनतोऽन्वहम् । श्रेष्ठि यत्राह्नि नामुक्त नाभुजातां च तत्र तौ ॥ 321 ॥ तृणादिकं दीयमानमपि तत्र दिने य्दा। न वृषौ बुभुजाते तौ तदा श्रेष्ठीत्यचिन्तयत् ॥ 322 ॥ मयानुकंपया पुष्टावियत्कालं वृस्साविमौ। अतः परं पोषणीयौ बन्धू साधर्मिकाविति ॥ 323 / / तयोवृषभयोरेवं बहुमान vishesstH। चक्रे दिने दिने श्रेष्ठी न हि तौ तद्धिया पशू ॥ 324 ॥ BHOICHEHRISHCHCHERDISHIDHIBHIMCHCHEREICHEMICHEMEHEMISHEHONE // 1105 // Jain Education Intl ww.jainelibrary.org Page #203 -------------------------------------------------------------------------- ________________ अष्टमः प्रकाशः स्वोपक्ष वृत्तिविभूषितं पोगशास्त्रम् ॥ 1106 ॥ ॥ 1106 // भंडीरवणयक्षस्य जज्ञे यात्रोत्स्वोऽन्य्दा। वाहनानां वाहकेली चारेमे ग्रामदारकैः ॥ 325 ॥ वयस्यो जिनदासस्य कौतुकी तौ वृस्सावुभौ। अनापृच्छय गृहीत्वाऽगात् स्नेहे ह्यद्वैतमानिता । / 326 ॥ कुर्कुटाण्डाविव श्वेतौ सदृक्षौ युग्मजाविव । कन्दुकाविव वृत्तांगो चामरोपमवालधी ॥ 327 ॥ उत्पतिष्णू इवौद्ध्र्याद्वेगाद्वायोरिवात्म्जौ। शकट्यां योजयामास तौ वृषौ श्रेष्ठिनः सुहृत् ॥ 328 ॥ तत्सौकुमार्यमविदन प्राजनाराभिरीरयन् । चित्रीयमाणो लोकानां सोऽकृपस्ताववाहयत् ॥ 329 ॥ वाहकेलीकृतपणान् पौरान सर्वाचिगाय स्ः। ताभ्यामद्वैतरंहोभ्यां वृषभाभ्यां क्षणादपि ॥ 330 ॥ आराच्छिद्रोच्छलद्रक्तप्लावितांगौ च ती वृस्सौ। जातत्रोटौ श्रेष्ठिगृहे भूयो बद्धा जगाम स्ः॥ 331 / / भोजनावसरे श्रेष्टि स्वयं यवसपूलभृत् । तयोवृषभयोः पार्श्वे ययौ तनययोरिव ॥ 332 ॥ व्यात्तास्यौ निःसहौ सालौ बहुश्वासौ स्वेप्थू। आरक्षतक्षरद्रक्तौ प्रेक्ष्य तावित्युवाच सः ॥ 333 / / एतौ पापात्मनोक्षाणौ प्राणेभ्योऽपि प्रियौ म्म्। मामनापृच्छय नयता नीतौ केनेडशी दशाम् ॥ 334 ॥ श्रेष्ठिनो मित्रवृत्तान्तमाख्यत् प्रिज्ञोऽखिल्म्। खेदं श्रेष्ठ्यपि सोदर्यविपदीवासदद्भशम् ॥ 335 / / तौ वृषावप्यनशनं कर्तुकामी विवेकिनौ। न मनाग्जघ्रतुरपि श्रेष्ठिदत्ते तृणांभसी । / 336 ॥ ततश्चाढीकयच्छ्रेष्ठी स्थाल्माद्ध्यान्न्पूरित्म्। संभावयामासतुस्तद दृशापि हिन ती वृषी । / 337 / / भावं ज्ञात्वा तयोभक्तप्रत्याख्यानमदत्त स्ः। तापि प्रतिपेदाते साभिलाषौ समाहितौ ॥ 338 ॥ तयोश्च कृपया श्रेष्ठी स्वयं त्यक्तान्यकर्मकः । नमस्कारान् ददत्तस्थौ बोधयंश्च भवस्थितिम् ॥ 339 / / शृण्वन्तौ तौ नमस्कारान् भावयन्तौ भ्व्स्थितिम्। समाधिना मृतौ नागकुमारेषु बभूवतुः । / 340 ॥ " इति त्रिषष्टिशलाकापुरुषचरिते दशमे पर्वणि तृतीये स्र्गे॥ विविधप्रकारैः पदस्थवर्णनम् । Jain Education B o nal Page #204 -------------------------------------------------------------------------- ________________ // 1107 // RECRETCHEHEHREHEHEHEHEREHEHEHCHEHEREHERHIEVEMEHCHE प्रकारान्तरेणैतां विद्यामाह-- गुरुपञ्चकनामोत्था विद्या स्यात् षोडशाक्षरा । जपन शतद्वयं तस्याचतुर्थस्याऽऽप्नुयात् फलम् ॥ 38 ॥ गुरुपश्चकं परमेष्टिपञ्चकम् , तन्नामानि विभक्त्या नमःपदेन च रहितानि 'अरहंत सिद्ध आयरिय उवज्झाय साहु' इत्येवलक्षणानि । शेषं स्पष्टम् ॥ 38 ॥ तथा-- शतानि त्रीणि षड्वर्णं चत्वारि चतुरक्षरम् । पञ्चाऽवणं जपन् योगी चतुर्थफलमश्नुते ॥ 39 ॥ 1 तुला-" स्मर मन्त्रपदोद्भतां महाविद्यां ज्ग्न्न्ताम्। गुरुपञ्चकनामोत्था षोडशाक्षरराजिताम् ॥ 1962 ॥ अर्हत्सिद्धाचार्योपाध्यायसर्वसाधुभ्यो न्म्ः। षोडशाक्षरी विद्या। अस्याःशतद्वयं ध्यानी जपन्नेकानमानसः । अनिच्छन्नप्यवाप्नोति चतुर्थतपसः फलम् ॥ 1963 ॥ " इति शानाणवे ॥ 2 अरिहंत0-हेसं. मु.॥ 3 तुला-"विद्यां षड्वर्णसंभूतामजय्यां पुण्यशालिनीम् । जपन् प्रागुक्तमभ्येति फलं ध्यानी शतत्रयम् ॥ 1964 ॥ अरहंतसिद्ध । चतुवर्णमयीं विद्यां चतुर्वर्गफलप्रदाम् । प्राप्नुयादस्ततन्द्रोऽसौ ध्यायंश्चातुर्थिकं फलम् ॥ 1965 ॥ अरहंत । वर्णयुग्मं श्रुतस्कन्धसारभूतं शिवप्रदम् । ध्यायेजन्मोद्भवाशेषक्लेशविध्वंसनक्षमम् ॥ 1966 ॥ सिद्ध्ः॥ 1 पञ्चपदो' LS FY ऋ । 2 जगन्नुताम् LT FJXR ॥ 3 'क्षरा L ॥ 4 गुणशादेग् M । 5 चतुर्वर्णमयं मन्त्र चतुर्वर्गफलप्रदम् का PL विना ॥ 6 चतुःशतं जपन् योगी चतुर्थस्य फलं लभेत् M N L FY, (चतुःशी japan"bhajet M N)7 श्लोकोऽयं नास्ति PST FX ॥ HBEHEHEREHEHEYENERRENERRRRRCHEHECHEHEHEREHEREHEHERE // 1107 // Jain Education in Sena For.Private & Personal use Only Fww.jainelibrary.org Page #205 -------------------------------------------------------------------------- ________________ स्वोपक्षवृत्तिविभूषितं योगशास्त्रम् अष्टमः प्रकाश श्लोकाः39 40-41 ॥ 1108 // // 1108 // CCCHERENCHETAHSHEICMRTCHEHRIRECTRICHEMEHEKRICHEME षड्वर्णम् 'अरहंतसिद्ध' इति, चतुरक्षरम् 'अरहंत' इति, अवर्णम् अकारमेव मन्त्र जपन् चतुर्थफलं ल्भ्ते। चतुर्थादिफलप्रतिपादनं तु मुग्धजनप्रतिपादनार्थं स्वल्पमेवोक्तम् , मुख्यं तु स्वर्गापवर्गों ॥ 39 ॥ एतदेवाह-- प्रवृत्तिहेतुरेवैतदमीषां कथितं फलम् । फलं स्वर्गा-'पवर्गों तु वदन्ति परमार्थतः ॥ 40 ॥ स्पष्टः ॥ 40 ॥ प्रकारान्तरेण पदमयी देवतामाह पंञ्चवर्णमयी पञ्चतत्त्वा विद्योद्धृता श्रुतात् । अभ्यस्यमाना सततं भवक्लेशं निरस्यति ॥ 41 ॥ श्रुतात् विद्याप्रवादाभिधानात् पूर्वात उद्धृता, सा च 'हा~ ह्री ह~ ह्रीं ह्रः असिआउसा नमः' इत्येवंलक्षणा । शेष स्पष्टम् । / 41 ॥ अवर्णस्य सहस्रार्ध जपन्नानन्दसंभृतः । प्राप्नोत्येकोपवासस्य निर्जरां निर्जिताशयः ॥ 1967 ॥ अः। एतद्धि कथितं शास्त्रे रुचिमात्रप्रसाधकम् । किन्त्वमीषां फलं सम्यक् स्वर्ग-मोक्षकलक्षणम् ॥ 1968 ॥ " इति ज्ञानार्णवे ॥ 1 arihNt-mu.||2 "पञ्चवर्णमयीं विद्यां पञ्चतत्त्वोपलक्षिताम् । मुनिवीरैः श्रुतस्कन्धाद् बीजबुद्धया समुद्धताम् ॥ 1969 / / OM ह्रां ह्रीं हूं ह्रीं ह्र: अ सि आ उ सा नमः । अस्यां निरन्तराभ्यासाद् वशीकृतनिजाशयः । प्रोच्छिनत्याशु निःशङ्को निर्गुढं जन्मबन्धनम् । / 1970 ॥ " इति ज्ञानार्णवे ॥ 3 हू~-शां. खं. हे.॥ 4-खं. हे.॥ विविथप्रकारैः पदस्थ वर्णनम् Jain Education in For Private & Personal use only Ne Page #206 -------------------------------------------------------------------------- ________________ तथा-- मंगलोत्तमशरणपदान्यव्यग्रमानसः । चतुःसमाश्रयाण्येव स्मरन् मोक्षं प्रपद्यते ॥ 42 ॥ तद्यथा--चत्तारि मंगलं-अरिहंता मंगल, सिद्धा मंगलं, साहू मंगलं, केवलिपण्णत्तो धम्मो मंगलं । चत्तारि है लोगोत्तमा-अरिहंता लोगोत्तमा, सिद्धा लोगोत्तमा, साहू लोगोत्तमा, केवलिपण्णत्तो धम्मो लोगोत्त्मो। चत्तारि सरणं पवज्जामि-अरिहंते शरणं पवज्जामि, सिद्धे सरणं पवज्जामि, साहू सरणं पवज्जामि, केवलिपण्णत्तं धम्म सरणं पवज्जामि । चतुःसमाश्रयाणीति अर्हत-सिद्ध-साधु-धर्मसमाश्रयाणि ॥ 42 ॥ अथ पूर्वार्धन विद्यामपरार्धेन च मन्त्रमेकेनैव श्लोकेनाह-- मुक्तिसौख्यप्रदां ध्यायेद् विद्यां पञ्चदशाक्षराम् । सर्वज्ञाभं स्मरेन्मन्त्रं सर्वज्ञानप्रकाशकम् ॥ 43 ॥ 1 "मङ्गल-शरणो-त्तमपदनिकुरम्ब यस्तु संयमी स्मरति । अविकलमेकाग्रधिया स चापवर्गश्रियं श्रयति ॥ 1971 ॥ चत्तारि मंगलमित्यादि । " इति shaanaarnnve। 2 0पन्नत्तो-हे विना। एवमग्रेऽपि सर्वत्र । / 3 लोगु0-मु.| एवमग्रेऽपि सर्वत्र ॥ 4 अर्ह्ण्ता-shaaN.॥ 5 अरहंते-खं. हे.॥ 6 0पन्नत-हे. विना । / NEHENSHIROMCHEHEYEHCHHeakHCHEHERCIENCIENCINGHBHER Jain Education Pl Page #207 -------------------------------------------------------------------------- ________________ svopana वृत्ति अष्टमः प्रकाशः श्लोको 44-45 विभूषितं योगशास्त्रम् ॥ 1110 ॥ विद्यां पञ्चदशाक्षरामिति OM अरहंत सिद्ध संयोगिकेवली स्वाहा इत्येवंलक्षणाम् । सर्वज्ञाभं स्मरेन्मन्त्रमिति 3 श्री ह्री अर्ह नमः इत्येवंलक्षणम् ॥ 43 ॥ सर्वज्ञाभमित्येतदेव भावयति-- वक्तुं न कश्चिदप्यस्य प्रभावं सर्वतः क्षमः । समं भगवता सा.यं सर्वज्ञेन बिभर्ति य्ः॥ 44 ॥ स्पष्टः ॥ 44 ॥ तथा-- यदीच्छेद भवदावाग्नेः समुच्छेदं क्षणादपि । स्मरेत् तदादिमन्त्रस्य वर्णसप्तकमादिमम् ॥ 45 ॥ 'नमो अरहंताण' इति ॥ 45 ॥ 1 "सिद्धेः सौधं समारोदुमिय सोपान्मालिका। त्रयोदशाक्षरोत्पन्ना विद्या विश्वातिशायिनी ॥ 1972 ॥ OM अरहंत सिद्ध अयोगकेवली स्वाहा । प्रसादयितुमुद्युक्तैर्मुक्तिकान्तां yshsviniim। दूतिकेयं मता मन्ये जगद्वन्द्यैमुनीश्वरैः ॥ 1973 ॥ . सकलज्ञानसाम्राज्यदानदक्षं विचिन्त्य्। मन्त्रं जगत्त्रयीनाथचूडारत्नकृतास्पदम् ॥ 1974 ॥ OM श्री ही अर्ह नमः । न चास्य भुवने कश्चित् प्रभावं गदितुं क्षमः । श्रीमत्सर्वज्ञदेवेन यः साम्यमवलम्बते ॥ 1975 ॥ " इति ज्ञानार्णवे ॥ 2 ari0-मु. ॥ एवमग्रेऽपि स्र्व्त्र्॥ 3 सयोग-संपू. / स्योगीकेव्ली-मु.॥ "यदि साक्षात् समुद्विग्नो जन्मदावोग्रसंक्रमात् । तदा स्मरादिमन्त्रस्य प्राचीनं वर्णसप्तकम् ॥ 1999 / णमो अरहंताणं । " इति ज्ञानार्णवे ॥ HERENCHEHEHENSIONSIBIOTHEREHEREHENSISTEHSHESHEHERE विविधप्रकारैः पदस्थवर्णनम् Jain Education Page #208 -------------------------------------------------------------------------- ________________ इदानीमेकेन श्लोकेन मन्त्रद्वयमाह-- पञ्चवर्ण स्मरेन्मन्त्रं कर्मनिर्घातकं तथा । वर्णमालाश्चितं मन्त्रं ध्यायेत् सर्वाभयप्रदम् ॥ 46 ॥ पञ्चवर्ण पश्चाक्षरं ' नमो सिद्धाणं' इतिलक्षणम् , इत्येको म्न्त्र्ः। वर्णमालाश्चितमिति द्वितीयः, स चायम्-- OM नमो अर्हते केवलिने परमयोगिने विस्फुरदुरुशुक्लध्यानाग्निनिर्दग्धकर्मबीजाय प्राप्तानन्तचतुष्टयाय सौम्याय शान्ताय मङ्गलवरदाय अष्टादशदोषरहिताय स्वाहा ॥ 46 ॥ मन्त्रान्तरं व्युष्टिसहितं दशभिः भोकैराह-- ध्यायेत् सिताजं वक्त्रान्तरष्टवर्गी दलाष्टके । OM नमो अरहंताणमिति वर्णानपि क्रमात् ॥ 47 ॥ 1 "स्मर कर्मकलौघध्वान्तविध्वंसभास्करम् । पञ्चवर्णमयं मन्त्रं पवित्रं पुण्यशासनम् ॥ 1976 ॥ णमो सिद्धाणं । सर्वसत्त्वाभयस्थानं वर्णमालाविराजितम् । स्मर मन्त्रं जगजन्तुक्लेशसन्ततिघातकम् । / 1977 / / OM नमोऽर्हते केवलिने परमयोगिने विस्फुरदुरुशुक्लध्यानाग्निनिर्दग्धकर्मबीजाय प्राप्तानन्तचतुष्टयाय सौम्याय शान्ताय मङ्गलवरदाय अष्टादशदोषरहिताय स्वाहा ॥ " इति shaanaarnnve। 2 दृश्यतां pR0 1103 tti03॥ 3 "स्मरेन्दुमण्डलाकारं पुण्डरीकं मुखोद्रे। दलाष्टकसमासीनवर्गाष्टकविराजितम् । 1978 ॥ OM णमो अरहताणमिति वर्णानपि क्रमात् । एकशः प्रतिपत्रं तु तस्मिन्नेव निवेशयेत् । / 1979 ॥ " इति ज्ञानार्णवे ॥ ॥ JainEducation TERS Page #209 -------------------------------------------------------------------------- ________________ स्वोपक्ष वृत्ति विभूषितं योगशास्त्रम् अष्टमः प्रकाशः श्लोकाः 48|49-50-51 ॥ 1112 // विविध HEREMEMEHEMEHEMEMEHEKHEREHEHEHEREHEREHEREMORSEE केसंराली स्वरमयीं सुधाबिन्दुविभूषिताम् । कर्णिकां कर्णिकायां च चन्द्रवि.बात् समापतत् ॥ 48 ॥ संचरमाणं वक्त्रेण प्रभामण्डलमध्यगम् । सुधादीधितिसंकाशं मायावीजं विचिन्तयेत् ॥ 49 ॥ ततो भ्रमन्तं पत्रेषु संचरन्तं nbhstle। ध्वंसयन्तं मनोध्वान्तं स्रवन्तं च सुधारसम् ॥ 50 ॥ तालुरन्ध्रेण गच्छन्तं लसन्तं भूलतान्तरे । त्रैलोक्याचिन्त्यमाहात्म्यं ज्योतिर्मयमिवामृतम् ॥ 51 ॥ 1 केशरालीं-शां. हे. / / तुला "स्वर्णगौरी स्वरोद्भतां केशराली ततः स्मरेत् । कर्णिकां च सुधास्यन्दबिन्दुवजविभूषिताम् ॥ 1980 ॥ प्रोद्यत्सम्पूर्णचन्द्राभं चन्द्रबिम्बाच्छनैः shnaiH। समागच्छत् सुधाबीजं मायावर्ण विचिन्तयेत् ॥ 1981 / / विस्फुरन्तमतिस्फीतं प्र्भाम्न्न्द्द्ल्म्ध्य्ग्म्। संचरन्तं मुखाम्भोजे तिष्ठन्तं कर्णिकोपरि । / 1982 ॥ ह्रीं ॥ भ्रमन्तं प्रतिपत्रेषु चरन्तं viyati kss। छेदयन्तं मनोध्वान्तं स्रवन्तममृताम्बुभिः ॥ 1983 ॥ व्रजन्तं तालुरन्ध्रेण स्फुरन्तं भूल्तान्त्रे। ज्योतिर्मयमिवाचिन्त्यप्रभावं भावयेन्मुनिः ॥ 1984 ॥ प्रकारैः पदस्थवर्णनम् Jain Education in For Private & Personal use only BAww.jainelibrary.org Page #210 -------------------------------------------------------------------------- ________________ // 1113 // Jain Education Blalaladia इत्यमुं ध्यायतो मन्त्रं पुण्यमेकाग्रचेतसः । वाग्मनोमलमुक्तस्य श्रुतज्ञानं प्रकाशते ॥ 52 ॥ मासैः षड्भिः कृताभ्यासः स्थिरीभूतमनास्ततः । निःसरन्तीं मुखाम्भोजाच्छिखां धूमस्य पश्यति ॥ 53 ॥ संवत्सरं कृताभ्यासस्ततो ज्वालां विलोकते । ततः संजातसंवेगः सर्वज्ञमुखपङ्कजम् ॥ 54 ॥ स्फुरत्कल्याणमाहात्म्यं संपन्नातिशयं ततः । भामण्डलगतं साक्षादिव सर्वज्ञमीक्षते ॥ 55 ॥ ततः स्थिरीकृतस्वान्तस्तत्र संजातनिश्चयः । मुक्त्वा संसारकान्तारमध्यास्ते सिद्धिमन्दिरम् ॥ 56 ॥ मायाबीजं ही इति । शेषं स्पष्टम् ॥ 47-56 ॥ तथा वाक्पथातीतमाहात्म्यं देवदैत्योरगार्चितम् । विद्यार्णवमहापोतं विश्वतत्त्वप्रदीपकम् ॥ 1985 / / 1 प्रकाशकम् J ॥ 7 oceededaleelak 10 | / / 1113 // Page #211 -------------------------------------------------------------------------- ________________ svopajJavRtti vibhUSitaM yogazAstram // 1114 // Jain Education tional शेशिविम्बादिवोद्भूतां स्रवन्तीममृतं सदा । - विद्यां वी इति भालस्थां ध्यायेत् कल्याणकारणम् ॥ 57 ॥ स्पष्टः । / 57 / / अमुमेव महामन्त्रं भावयन्नस्तसंशयः । अविद्याव्यालसंभूतं विषवेगं निरस्यति ॥ / 1986 ॥ इति ध्यायन्नसौ ध्यानी तत्संलीनैकमानसः । वाङ्मनोमलमुत्सृज्य श्रुताम्भोधिं विगाहते ॥ 1987 / / ततो निरन्तराभ्यासान्मासैः षद्भिः स्थिराशयः । मुखरन्धाद् विनिर्यान्तीं धूमवतिं प्रपश्यति ॥ 1988 ॥ ततः संवत्सरं यावत् तथैवाभ्यस्यते यदि । प्रपश्यति महाज्वालां निःसरन्तीं मुखोदरात् ॥ 1989 ॥ ततोऽतिजातसंवेगो निर्वेदालम्बितो वशी । ध्यायन् पश्यत्यविश्रान्तं सर्वशमुखपङ्कजम् ॥ 1990 ॥ अथाप्रतिहतानन्दप्रीणितात्मा जितश्रमः । श्रीमत्सर्वशदेवं स प्रत्यक्षमिव वीक्षते । / 1991 ॥ सर्वातिशयसम्पूर्ण दिव्यरूपोपलक्षितम् । कल्याणमहिमोपेतं सर्वसत्वाभयप्रदम् ॥ / 1992 ॥ प्रभावलय मध्यस्थं भव्य राजीवरञ्जकम् । ज्ञानलीलाधरं धीरं देवदेवं स्वयम्भुवम् ॥ 1993 ॥ ततो विधूततन्द्रोऽसौ तस्मिन् संजातनिश्चयः । भवभ्रममपाकृत्य लोकाग्रमधिरोहति । / 1994 / / " इति ज्ञानार्णवे ॥ 1 " स्मर सकलसिद्धविद्याप्रधानभूतां प्रसन्नगम्भीराम् । विधुबिम्वनिर्गतामिव शरत्सुधार्द्रा महाविद्याम् ॥ 1995 ॥ वीं । ^^^** अविचलमनसा dhyAya~llalATadezasthitAmimAM देवीम् । प्राप्नोति मुनिरजस्रं समस्तकल्याणनिकुरम्बम् ॥ 1996 / / ' 1 संवत्सरं सायं तथै ॥ 2 वीरं SFJXR ॥ 3 "देशे PLE विना ॥ इति ज्ञानार्णवे ॥ " 2 क्लीं- शां. / क्षीं खं. ॥ 4 OM मल्यू N ॥ आलएदे सप्तमः प्रकाशः श्लोकः 57 ॥ 1114 ॥ 5 विविध प्रकारैः पदस्थ - वर्णनम् 10 15 Page #212 -------------------------------------------------------------------------- ________________ तथा-- क्षीराम्भोधेर्विनिर्यान्ती प्लावयन्ती सुधाम्बुभिः । भाले शशिकलां ध्यायेत् सिद्धिसोपानपद्धतिम् ॥ 58 ॥ स्प्स्स्त्त्ः॥ 58 ॥ अस्या ध्याने फलमाह अस्याः स्मरणमात्रेण त्रुट्यद्भवनिबन्धनः । प्रयाति परमानन्दकारणं पदमव्ययम् ॥ 59 ॥ स्पष्टः ॥ 59 ॥ उन् SEERICHEREICHCHEHEHCHCHEHEREHEHEERESHEHRELEHE CHCHEHCHEHCHCHEHICIRCHEREHENRICHCHEHEYBHBHISHETRICICHE 1 तथा नास्ति-ख्ण्.॥ 2 "अमृतजलधिगर्भान्निःसरन्ती सुदीप्रामलिकतलनिषण्णां चन्द्रलेखां स्मर त्वम् । अमृतकणविकीर्णा प्लावयन्ती सुधाभिः परमपदधरियां धारयन्ती प्रभावम् ॥ 1997 ॥ एतां विचिन्तयन्नेव स्तिमितेनान्त्रात्म्ना। जन्मज्वरैजयं कृत्वा याति योगी शिवास्पदम् ॥ 1998 ॥ " इति शानार्णवे ॥ 1 सुदीप्ता* P विना ॥ 2 'रक्षयं PN विना । / Jain Education $2 ww.jainelibrary.org Page #213 -------------------------------------------------------------------------- ________________ svopaza वृत्तिविभूषितं योगशास्त्रम् अष्टमः प्रकाशः श्लोकी तथा-- नांसाग्रे प्रणवः शून्यमनाहतमिति त्रयम् । ध्यायन गुणाष्टकं लब्ध्या ज्ञानमाप्नोति निर्मलम् ॥ 60 ॥ u~ ह' / अष्टौ गुणा अणिमादयः ॥ 60 ॥ एतदेव विशिनष्टि-- शङ्ख-कुन्द शशाङ्काभांस्त्रीनमून् ध्यायतः सदा । समाविषयज्ञानप्रागल्भ्यं जायते नृणाम् ॥ 61 ॥ स्पष्टः ॥ 61 ॥ तथा1. "यदत्र प्रणवं शून्यमनाहतमिति त्र्य्म्। एतदेव विदुः प्राशास्त्रैलोक्यतिलकोपमम् ॥ 2000 ॥ नासाग्रदेशसंलीनं kurvnntyntnirmlm| ध्याता ज्ञानमवाप्नोति प्राप्य पूर्व गुणाष्टकम् । / 2001 ॥ OM ह' / उक्तं च शोन्दुकुन्दधवला ध्याता देवास्त्रयो विधानेन । जनयन्ति विश्वविषयं बोधं कालेन तद्धयानात् ॥ 2002 ॥ इति|" इति शानार्णवे ॥ इत आरभ्य ॥ 65 ॥ ' पर्यन्ताः श्लोका अनुभवसिद्धमन्त्रद्वात्रिंशिकायां प्रथमाधिकारेऽपि ॥ 9.14 ॥ ' वर्तन्ते ॥ 2OM ह । अस्स्त्तौ-shaaN.| उह' त्तौ-हे.| औ हं । अस्स्त्तौ-m.॥ 3 अत्राभिहिताः 60-65 श्लोका अनुभवसिद्धमन्त्रद्वात्रिंशिकायां प्रथमेऽधिकारे 9-14 श्लोकाः ॥ 1 देग्कोत्तमम् LS FX YRT 2 निश्चलम् L S FR विना ॥ 3 पूर्ण x ॥ 4 OM ह अ PM । OM हृळी OM हूं ही F ॥ 5 उक्तं च PM विना नास्ति ॥ 6 सर्वविषय बिना । MENURSHIREHENSIONERSHRIRICENSRCHCHEHEROICEHararever विविध प्रकारैः padastha 6 Jain Education tonal | Page #214 -------------------------------------------------------------------------- ________________ // 1117 // द्विपार्श्वप्रणवद्वन्द्वं प्रान्तयोर्मायया वृतम् । 'सोहंमध्ये विमूधानम् अम्लीकारं विचिन्तयेत् ॥ 62 ॥ ही उ उ सः अम्ली हं OM ह्रीं ॥ 62 ॥ 10मध्ये धिमूर्धान्ण्-sNpuuch। तुला "प्रणवयुगलस्य युग्मं पार्श्वे मायायुगं विचिन्त्य्ति। मूर्धस्थं हंसपदं कृत्वा व्यस्तं वितन्द्रात्मा ॥ 2003 / / / ततो ध्यायेन्महाबीजं स्वीकार छिन्न्म्स्त्क्म्। अनाहतयुतं दिव्यं विस्फुरन्तं मुखोदरे ॥2004॥'स्वीं|" इति shaanaarnnve। "द्विपार्श्वप्रणबद्वन्द्वं प्रान्तयोर्मायया वृतम् । सोऽहंमध्येऽधिमूर्धानं अहंकारं विचिन्तयेत् ॥ 11 ॥ " इति भद्रगुप्ताचार्यविरचितायाम् अनुभवसिद्धमन्त्रद्वात्रिंशिकायाम् । 'ह्रीं OM सोऽहं अर्ह OM ह्रीं' इति च तत्र मन्त्री गुर्जरभाषानुः । वादे वर्णितः । अत्र 'ऽधिमूर्धानम्' इति पाठः समीचीन आहोस्विद् 'विमूर्धानम्' इति पाठः समीचीन इति सुधीभिः स्वयमेव विचारणीयम् ॥ 2 अहम्लैकारं विचिन्तयेत् ॥ 62 ॥ ह्रीं OM सः अहम्लै हैं नहीं ॥-स्ण्पू.॥ 3 सः हम्ली -हे. ॥ ॥ 1117 ॥ ___ 1 है स: ह्रीं OM OM ह्रीं ह्रीं सः हं ह्रीं M N । ह्रीं OM OM हीं [सः F] L F । ह्रीं सः OM OM ही TI 2 स्वीं P. S. I Jain Education in nal |ww.jainelibrary.org Page #215 -------------------------------------------------------------------------- ________________ स्वोपक्षवृत्तिविभूषितं योगशास्त्रम् ॥ 1118 ॥ अष्टमः प्रकाश श्लोकी 63-64 तथा-- कामधेनुमिवाचिन्त्यफलसंपादनक्षमाम् । अनवद्यां जपेद्विद्यां गणभृद्वदनोद्गताम् ॥ 63 ॥ विद्या च-OM जोग्गे मग्गे तच्चे भूए भव्वे भविस्से अंते पक्खे जिणपाच~ स्वाहा' / / 63 ॥ तथा-- षट्रोणेऽप्रतिचक्रे फडिति प्रत्येकमक्षरम् । सव्ये न्यस्येद् विचक्राय स्वाहा बाह्येऽपसव्यतः ॥ 64 ॥ 1 तुला-"श्रीवीरवदनोद्भतां विद्यां चाचिन्त्यविक्रमाम् । कल्पवल्लीमिवाचिन्त्यफलसम्पादनक्षमाम् ॥ 2005 ॥ विद्या च OM जोग्गे मग्गे तच्चे भूये भब्वे भविस्से अक्षे पक्षे जिणपाधै स्वाहा । OM हीं अहं नमोऽहं नमो अरहताणं ह्रीं नमः । विद्यां जपति यदेमा निरन्तरं shaantvishvvispndH| अणिमादिगुणाल्लब्ध्वा ध्यानी शास्त्रार्णवं तरति ॥ 2006 ॥ " इति ज्ञानार्णवे ॥ 2 स्ग्गे-स्ण्पू.॥ 3 भवे-शां. kha. ॥ 4 nysed-mu.|| विविधप्रकारैः पदस्थवर्णनम् 1 नोद्गीणी T 1 2 विद्यामन्त्रं कथयति F ॥ 3 अक्खे पक्खे M N L FR । 4 जिणपारिस्से M NR ॥ 5 य इमां PMNT विना ॥ Jan Education Loww.jainelibrary.org Page #216 -------------------------------------------------------------------------- ________________ भूतान्तं बिन्दुसंयुक्तं तन्मध्ये न्यस्य चिन्तयेत् । नमो जिणाणमित्याद्यैरोंपूर्वेष्टयेद् बहिः ॥ 65 ॥ OM नमो जिणाणं, ने नमो ओहिजिणाणं, OM नमो परमोहिजिणाणं, OM नमो सम्बोहिजिणाणं, OM नमो अणंतोहिजिणाणं, U~ नमो कुट्टबुद्धीणं, OM नमो धीजबुद्धीणं, U~ नमो पदानुसारीणं, OM नमो संभिन्नसोयाणं, U~ नमो उज्जुमदीणं, OM नमो विउलमदीणं, OM नमो दसपुव्वीणं, OM नमो चोदसपुव्वीण, OM नमो अटुंगमहानिमित्तकुसलाणं, OM नमो । विउव्वणइडिपत्ताणं, OM नमो विज्जाहराणं, OM नमो चारणाणं, OM नमो पण्हसमणाणं, मै नमो आगासगामीणं, OM सौ ज्सौं श्री ही धृति कीर्ति बुद्धि लक्ष्मी स्वाहा इति पदैर्वलयं पूरयेत् । __ पञ्चनमस्कारेण पञ्चाङ्गुलीन्यस्तेन सकलीक्रियते, तद्यथा-- OM नमो अरहंताणं हा~ स्वाहा अङ्गष्ठे । OM नमो सिद्धाणं ह्रीं स्वाहा तर्जन्याम् । OM नमो आयरियाणं हू~ स्वाहा मध्यमायाम् । U~ नमो उवज्झायाणं है स्वाहा अनामिकायाम् । OM नमो लोए सव्वसाहूणं ह्रौं स्वाहा कनिष्ठायाम् । एवं वारत्रयमङ्गलीषु विन्यस्य मस्तकस्योपरि पूर्वदक्षिणापरोत्तरेषु भागेषु विन्यस्य जपं कुर्यात् ॥ 64-65 ॥ 1 प्न्न्न्न्सा-मु.| पसण्णस0-शां. ॥ 2 श्रीं ह्रीं-हे.॥ 3 हौ-shaaN.॥ Jain Education Inte Balw.jainelibrary.org Page #217 -------------------------------------------------------------------------- ________________ स्वोपशवृत्तिविभूषितं योगशास्त्रम् अष्टमः प्रकाशः श्लोकः 66 ॥ 1120 ॥ तथा-- अष्टपत्रेऽम्बुजे ध्यायेदात्मानं दीप्रतेजसम् । प्रणवाद्यस्य मन्त्रस्य वर्णान पत्रेषु च क्रमात् ॥ 66 ॥ 1 तुला-" शाम्यन्ति जन्तवः क्रूरास्तथान्ये व्य्न्त्राद्य्ः। ध्यानविध्वंसकर्तारो येन तद्धि प्रपञ्च्यते ॥ 2008 ॥ 66 दिग्दलाष्टकसपूर्ण राजीवे सुप्र्तिस्स्त्थित्म्। स्मरत्यात्मानमत्यन्तस्फुरद्ग्रीष्मार्कभास्वरम् ॥ 2009 ॥ प्रणवाद्यस्य मन्त्रस्य पूर्वाद्येषु प्र्द्क्स्सिन्न्म्। विचिन्तयति पत्रेषु वर्णैकैकमनुक्रमात् ॥ 2010 ॥ OM णमो अरहंताणं । 67 अधिकृत्य च्छदं पूर्व पूर्वाशासंमुखः परम् । स्मरत्यष्टाक्षरं मन्त्रं सहस्रक शताधिकम् ॥ 2011 ॥ 68 प्रत्यहं प्रतिपत्रेषु महेन्द्राशाद्यनुक्रमात् । अष्टरात्रं जपेद् योगी प्र्स्न्नाम्ल्मान्स्ः॥ 2012 ॥ 70 अस्याचिन्त्यप्रभावेण kraashyklngkitaaH| त्यजन्ति जन्तयो दप सिंहवस्ता इव द्विपाः ॥ 2013 ॥ 69 अष्टरात्रे व्यतिक्रान्ते कमलस्यास्य व्र्तिन्ः। निरूपयति पत्रेषु वर्णानेताननुक्रमात् ॥ 2014 ॥ आलम्ब्य प्रक्रियामेतां पूर्व vighnopshaantye| पश्चात् सप्ताक्षरं मन्त्रं ध्यायेत् प्रणववर्जितम् । / 2015 ॥ / मन्त्रः प्रणवपूर्वोऽयं niHshessaabhiissttsiddhidH| ऐहिकानेककर्मार्थ मुत्तयर्थ प्रणवच्युतः । / 2016 ॥ णमो अर्ह्ण्तान्न्ण्|" इति ज्ञानार्णवे ॥ 2 इतः परम् 'OM नमो अरहताणं । ' इत्यधिकः पाठो हे. मध्ये वर्तते ॥ 1 भासुरं M N L F X। 2 पूर्वादिषु P विना ॥ 3 प्रतिपत्रं च M ॥ 4 वर्णकैकमनुक्रमात् M N ॥ 5 तस्या P विना । / 6 दृश्यतां pR0 1123 tti01॥ 7 प्रक्रियामेनां PN विना । / 8 विघ्नोप J ॥ 9 'कामार्थ MLS F X YR I धर्माथ T J॥ विविधप्रकारैः पदस्थ वर्णनम् Jain Education Bonal Page #218 -------------------------------------------------------------------------- ________________ // 1121 // Jain Education onal mA श्रा विम धति लमीण नमो विज्जाहराणं, सव्व (दस) णिन् डओ नमो क्रा Shou नमो नमो कीर्ति 11 ह Page #219 -------------------------------------------------------------------------- ________________ ज्सा~ अष्टमः प्रकाश श्लोकः नु स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् विउब्वैडि मानसोयाणं नमो उन अणंतोहिनि ल्म्ल्ल्म्र् नमो ओहि माणं ॥ 1122 ॥ कृति 3 नमा मो संभिन्न पमित्तकुसला नमा BHEHCHEIRMIREMEMEHERECEMBERRIERRCHEHEREKAKBAR नमो कुर अटुंगमहानिमित - नमो आगास नमो विज्जा OMmA विउलमदीण जीणं नम कीर्तिब परमोहिओजन विविधप्रकारैः पदस्थवर्णनम् राणं हजिण of OM नमो हसमणाणं OS.नमो सव्वा नमो पदार नमो चारण लक्ष्मी स्वाद नमो चस पुष्वीणं गहराणं बुद्धी नमा दसपुत्व नमो बीज 'हाजणाण ART - संपू मध्ये यन्त्रमिदम,पृ.351 BI रणाणं, नन स्वाहा॥ - संपू.madhye yntrmidm,pr.3510| Jain Educatio Page #220 -------------------------------------------------------------------------- ________________ // 1123 पूर्वाशाभिमुखः पूर्वमधिकृत्यादिमण्डलम् । एकादशशतान्यष्टाक्षरं मन्त्रं जपेत्ततः ॥ 67 ॥ पूर्वाशानुक्रमादेवमुद्दिश्यान्यदलान्यपि । अष्टरात्रं जपेद्योगी सर्वप्रत्यूहशान्तये ॥ 68 ॥ अष्टरात्रे व्यतिक्रान्ते कमलस्यास्य वर्तिनः । निरूपयति पत्रेषु वर्णानेताननुक्रमम् ॥ 69 ॥ भीषणाः सिंह-मातङ्ग-रक्षःप्रभृतयः क्षणात् । शाम्यन्ति व्यन्तराश्चान्ये ध्यानप्रत्यूहहेतवः ॥ 70 ॥ मन्त्रः प्रणवपूर्वोऽयं फलमैहिकमिच्छुभिः । ध्येयः प्रणवहीनस्तु निर्वाणपदकाक्षिभिः ॥ 71 ॥ प्रणवाद्यो मन्त्रः OM नमो अरहताणं । शेषं स्पष्टम् ॥ 66-71 ॥ 1 'अस्य कमलस्य पत्रेषु वर्तिनः वर्णान् निरूपयति' इति एकोऽर्थः, अपरस्तु 'आस्यवर्तिनः कमलस्य पत्रेषु वर्णान् का निरूपयति' इत्यर्थः । अत्र कोऽर्थः समीचीन इति सुधीभिः स्वयमेव चिन्तनीयम् ॥ 2 ari-mu.॥ // 1123 / / Jain Education Int l Jaw.jainelibrary.org Page #221 -------------------------------------------------------------------------- ________________ स्वोपक्ष वृत्तिविभूषितं योगशास्त्रम् अष्टमः प्रकाशः काश्लोकः 72 ॥ 1124 ॥ ॥ 1124 // विविध HERERMERELECRETREMEMERIENERRIERELEBRRIERCHOIES अथैकेन श्लोकेन मन्त्र विद्यां चाह चिन्तयेदन्यमप्येनं मन्त्रं कर्माघशान्तये । स्मरेत् सत्त्वोपकाराय विद्यां तां पापभक्षिणीम् ॥ 72 ॥ अन्यमपीति श्रीमदृषभादिवर्धमानान्तेभ्यो नमः इत्येवंरूपम् । पापभक्षिणीमिति OM अर्हन्मुखकेवल(कमल)वासिनि । पापात्मक्षयंकरि श्रुतज्ञानज्यालासहस्रज्वलिते सरस्वति मत्पापं हन हन दह दह क्षा क्षी लू~ क्षौ क्षः क्षीरवरधवले अमृतसंभवे व व हू~ हू~ स्वाहा इत्येवंलक्षणाम् ॥ 72 ॥ 1 अथैकश्लोकेनैकेन मन्त्रं-खं. हे. / अथ श्लोकेनैकेन मन्त्रं-मु. shaaN.॥ 2 "स्मर मन्त्रपदं व्न्य्ज्ञ्म्स्ण्घात्घात्क्म्। रागाआग्रतमस्तोमप्रध्वंसरविमण्डलम् ॥ 2017 ॥ श्रीमद्वषभादिवर्धमानान्तेभ्यो नमः । मनः कृत्वा सुनिष्कम्पं तां विद्यां पापभक्षिणीम् । स्मर सत्त्वोपकाराय या जिनेन्द्रः प्रकीर्तिता ॥ 2018 ॥ OM अर्हन्मुखकमलवासिनि पापात्मक्षयंकरि श्रुतज्ञानज्वालासहस्रप्रज्वलिते सरस्वति मत्पापं हन हन दह दह क्षा क्षी खं क्षौं क्षः क्षीरधवलेऽमृतसम्भवे व व हू~ हू~ स्वाहा। पाप्भ्क्स्सिन्नी। चेतः प्रसत्तिमाधत्ते पापपङ्कः प्र्लीय्ते। आविर्भवति विज्ञानं मुनेरस्याः प्रभावतः । / 2019 ॥ " इति ज्ञ्यानार्न्न्वे॥ 3 अस्माभिरुपयुक्तासु सर्वासु अपि शां. खं. संपू. हे. ] तालपत्रप्रतिषु 'अर्हन्मुखकेवलवासिनि' इत्येव पाठः । मु. मध्ये शानार्णवे च 'अर्हन्मुखकमलवासिनि' इति पात्थ्ः॥ BIENCHEMEHRIRHEHENSIBHIBIRHEMISHEHEMSHEHREMEDIERes प्रकारैः पदस्थ वर्णनम् Jain Education onal |vww.jainelibrary.org Page #222 -------------------------------------------------------------------------- ________________ // 125 // अस्या व्युष्टिः-- प्रसीदति मनः सद्यः पापकालुष्यमुज्झति । प्रभावातिशयादस्या ज्ञानदीपः प्रकाशते ॥ 73 ॥ स्पष्टः ॥ 73 ॥ तथा ज्ञानवद्भिः समाम्नातं वज्रस्वाम्यादिभिः स्फुटम् । विद्यावादात् समुद्धत्य बीजभूतं शिवश्रियः ॥ 74 ॥ जन्मदावहुताशस्य प्रशान्तिनववारिदम् । गुरूपदेशाद् विज्ञाय सिद्धचक्रं विचिन्तयेत् ॥ 75 ॥ . स्पष्टौ । / 74-75 ॥ "मुनिभिः संजयन्ताद्यैर्विद्यावादात् स्मुद्धृत्म्। भुक्ति-मुक्त्योः परं धाम सिद्धचक्राभिधं स्मर । / 2020 ॥ तस्य प्रयोजक शास्त्रं tdaashrityopdeshtH| ध्येयं मुनीश्वरैर्जन्ममहाव्यसनशान्तये ॥ 2021 ॥ सिद्ध्च्क्र्|" इति ज्ञ्यानार्न्न्वे॥ 2 भद्रगुप्तसूरिविरचितायाम् अनुभवसिद्धमन्त्रद्वात्रिंशिकायां प्रथमेऽधिकारेऽपि ॥ 15 ॥ ' श्लोकोऽयं विद्यते ॥ 1 स्मरेत् P M N विना ॥ 2 केवलं PM मध्ये एवैतद् मन्त्रपदं vidyate ॥ ॥ 1125 // Jain Education a l ate & Personal Use Only Klww.jainelibrary.org Page #223 -------------------------------------------------------------------------- ________________ svopazavRtti vibhUSitaM yogazAstram // 1126 // Jain Education तथा- नाभि स्थितं ध्यायेदकारं विश्वतोमुखं । सवर्ण मस्तकाम्भोजे आकारं वदनाम्बुजे ॥ 76 ॥ उकारं हृदयाम्भोजे साकारं कण्ठपङ्कजे । सर्वकल्याणकारीणि बीजान्यन्यान्यपि स्मरेत् ॥ 77 ॥ असि आउ सा । बीजान्यन्यान्यपि नमः सर्वसिद्धेभ्यः इति ॥ 76-77 ॥ श्रुतंसिन्धुसमुद्भूतमन्यदप्यक्षरं पदम् । उपसंहरति अशेषं ध्यायमानं स्यान्निर्वाणपदसिद्धये ॥ 78 ॥ स्पष्टः । / 78 / / 1 " स्मर मन्त्रपदाधीशं मुक्तिमार्गप्रदीपकम् । नाभिपङ्कजसंलीनमवर्ण विश्वतोमुखम् ॥ 2022 ॥ अ । वर्ण मस्तकाम्भोजेसा (A?) कारं मुखपङ्कजे । आ (सा ?) कारं कण्ठकास्थं स्मरोकारं हृदि स्थितम् ॥ अ सिआ उसा । सर्वकल्याणवीजानि बीजान्यन्यान्यपि स्मरेत् । यान्याराध्य शिवं प्राप्ता योगिनः शीलसागराः ॥ 2023 ॥ नमः सर्वसिद्धेभ्यः ॥ " इति ज्ञानार्णवे । / 2 "श्रुति (त) सिन्धुसमुद्भूतमन्यद्वा पदमक्षरम् । तत् सर्वं मुनिभिध्येयं स्यात् पदस्थप्रसिद्धये ॥ 2025 ॥ " इति ज्ञानार्णवे । षरले Breakore अष्टमः प्रकाशः श्लोकाः 76-77-78 ॥ 1126 // 5 विविध प्रकारैः पदस्थ - वर्णनम् 10 www.jainelibrary.on S Page #224 -------------------------------------------------------------------------- ________________ // 1127 // Jain Education Int eeeeee उक्तं च- " वीतरागो भवन योगी यत्किञ्चिदपि चिन्तयेत् । तदेव ध्यानमाम्नातमतोऽन्ये ग्रन्थविस्तराः ॥ " एवं च मन्त्रविद्यानां वर्णेषु च पदेषु च । विश्लेषं क्रमशः कुर्याल्लक्ष्याभावोपपत्तये ॥ 79 ॥ 1 वीतरागो भवेद् योगी मु.| तुला - " उक्तं च वीतरागो भवेद्योगी यत् किञ्चिदपि चिन्तयेत् । तदेव ध्यानमास्त्राततोऽन्ये ग्रन्थविस्तराः ॥ 2029 ॥ इति । वीतरागस्य विज्ञेया ध्यान सिद्धिर्ध्रुवं मुनेः । क्लेश एव तदर्थं स्याद् रागार्तस्येह देहिनः ॥ 2030 ॥ " इति ज्ञानार्णवे ॥ 'वीतरागो भ्वेद्योगी॥ 79 ॥ एवं च मन्त्रविद्यानां पपत्तये ॥ 80 ॥ स्पष्टौ ॥ 79-80 ॥ ' - - इति मु. मध्ये 2 0 मन्ये ग्रन्थस्य विस्तराः- शां. ॥ योगशास्त्र मूलरूपेण लोकद्वयं निर्दिष्टं वर्तते ॥ 3 श्लोकोऽयं सर्वास्वपि तालपत्रप्रतिषु [शां. खं. संपू. हे.] नास्ति, केवलं मु. मध्ये विद्यते । ज्ञानार्णवे तु ईदृशः श्लोकोऽस्ति" एवं समस्त वर्णेषु मन्त्र-विद्यापदेषु च । कार्यः क्रमेण विश्लेषो लक्ष्याभावप्रसिद्धये ॥ 2026 ॥ अन्यद् यद् यच्छ्रुतस्कन्धवीजं निर्वेदकारणम् । तत्तद् ध्यायन्नसौ ध्यानी नापवर्गपथि स्खलेत् ॥ 2027 ॥ उक्तं चध्येयं स्याद् वीतरागस्य विश्ववर्त्यर्थ संचयम् । तद्धर्मव्यत्ययाभावान्माध्यस्थ्यमधितिष्ठतः ॥2028॥ " इति ज्ञानार्णवे ॥ 4 विश्लेषः- मु.॥ 5 .लक्ष्मीभावो0- मु. / 0ल्लक्षाभावो0 इति मु. मध्ये पाठान्तरम् ॥ 1 चिन्तयन् M ॥ 2 मतोऽन्यो ग्रन्थविस्तरः N FT ॥ 3 क्लेशप्रचय एव LI 4 लक्ष्यभाव PM विना ॥ 6 उक्तं च PM NF विना नास्ति ॥ 7 विश्वमप्यर्थ ॥ ] 5 योगी FI 10 ॥ 1127 ॥ ww.jainelibrary.org Page #225 -------------------------------------------------------------------------- ________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम् । / 1128 ॥ Jain Education आशिषमाह- इति गणधर धुर्याविष्कृतादुद्धृतानि प्रवचनजलराशेस्तत्त्वरत्नान्यमूनि । हृदयमुकुरमध्ये धीमतामुल्लसन्तु प्रचितभवशतोत्थक्लेशनिर्णाशहेतोः ॥ 80 ॥ स्पष्टः ॥ onal iti परमार्हतश्रीकुमारपाल भूपालशुश्रूषिते आचार्य श्री हेमचन्द्रविरचिते' ध्यात्मोपनिषन्नाम्नि संजातपट्टबन्धे श्री योगशास्त्रे स्वोपज्ञमष्टममकाशविवरणम् ॥ 8 ॥ " 1 तुला - " निर्मथ्य श्रुतसिन्धुमुन्नतधियः श्रीवीरचन्द्रोदये तत्त्वान्येव समुद्धरन्ति मुनयो यत्नेन रत्नान्यतः । तान्येतानि हृदि स्फुरन्तु सुभगन्यासानि भव्यात्मनां ये वाञ्छन्त्यनिशं विमुक्तिललनावाल्लभ्यसंभावनाम् ॥ 2031 / / विलीनाशेषकर्माणं स्फुरन्तमतिनिर्मलम् । स्वं ततः पुरुषाकारं स्वाङ्गगर्भगतं स्मरेत् ॥ 2032 ॥ इति ज्ञानार्णवे योगप्रदीपाधिकारे आचार्यश्री शुभचन्द्रविरचिते पदस्थध्यानप्रकरणम् ॥ " 2 स्पष्टः - नास्ति मु. शां. हे । / 3 बन्धे द्वादशप्रकाशे श्रीयोग0- शां. ॥ 4 स्वोपशम् नास्ति संपू. ॥ 143-खं. / 0णम् ॥ ग्रन्थ 147 हे. / 0णं समाप्तम् । ग्रन्थ 147- सं. पू. ॥ 5 0णम् ग्रन्थ अष्टमः प्रकाशः लोकः 80 / / 1128 / / 5 विविध। प्रकारैः पदस्थ - वर्णनम् 10 Page #226 -------------------------------------------------------------------------- ________________ // 1129 // . // अथ नवमः प्रकाशः ॥ ॥ अर्ह ॥ अथ रूपस्थं ध्येय सप्तमिः श्लोकैराह-- मोक्षश्रीसम्मुखीनस्य विध्वस्ताखिलकर्मणः । चतुर्मुखस्य निःशेषभुवनाभयदायिनः ॥ 1 ॥ इन्दुमण्डलसंकाशच्छत्रत्रितयशालिनः । लसद्धामण्डलाभोगविडम्बितविवस्वतः ॥ 2 ॥ 1इत आरभ्य भगवतोऽहतोऽष्टौप्रातिहार्याणि वर्णितानि । वीतरागस्तोत्रपञ्चमप्रकाशादिषु बहुषु ग्रन्थेषु प्रातिहार्यवर्णनमस्ति । हैक "अशोकवृक्षः 1 सुरपुष्पवृष्टिः 2 दिव्यध्वनिश्चामरमासनं च 3-5 / भामण्डलं 6 दुन्दुभिरातपत्रं 7-8 सत्प्रातिहार्याणि जिनेश्वराणाम् ॥ 1 ॥ " इति प्रसिद्धः श्लोकः । "मृगेन्द्रविष्टरारूढं मार्मात्न्ग्ग्घात्क्म्। इन्दुत्रयसमोद्दामच्छत्रत्रितयशालिनम् ॥ 2053 ॥ ह्ण्सालीपात्लीलाद्ध्य्चाम्र्व्र्ज्वीजित्म्। वीततृष्णं विशांनाथं वरदं विश्वरूपिणम् ॥ 2054 ॥ दिव्यपुष्पा-'ऽनका-'शोकराजितं राग्व्र्जित्म्। प्रातिहार्यमहालक्ष्मीलक्षित परमेश्वरम् ॥ 2055 ॥ " इति शानार्णवे ॥ Jain Education in Page #227 -------------------------------------------------------------------------- ________________ नवमः प्रकाश स्वोपक्षवृत्तिविभूषितं योगशास्त्रम् श्लोकाः ॥ 1130 ॥ ॥ 1130 // दिव्य्दुन्दुभिनिर्घोस्स्गीत्साम्राज्य्स्ण्प्द्ः। रणद्विरेफझङ्कारमुखराशोकशोभिनः ॥ 3 ॥ सिंहासननिषण्णस्य वीज्यमानस्य चामरैः । सुरासुरशिरोरत्नदीप्रपादनखातेः ॥ 4 ॥ दिव्यपुष्पोत्कराकीर्णासङ्कीर्णपरिषद्भुवः । उत्कन्धरैर्मृगकुलैः पीयमानकलध्वनेः ॥ 5 ॥ shaantvairebh-सिण्हादिस्मुपासित्स्न्निधेः। प्रभोः समवसरणस्थितस्य परमेष्ठिनः ॥ 6 ॥ सर्वातिशययुक्तस्य केवलज्ञानभास्वतः । अर्हतो रूपमालम्ब्य ध्यानं रूपस्थमुच्यते ॥ 7 ॥ स्पष्टाः ॥ 1-7 ॥ REACHEMEHEKSHEREICHEREICHEHENGIENERSHEHEICHEREICHEHRIOR vividha Jain Education Int Jaw.jainelibrary.org Page #228 -------------------------------------------------------------------------- ________________ REHREEHEROEMERHIGHCOMETERSISTERCURRECE प्रकारान्तरेण रूपस्थं ध्येयं त्रिभिः श्लोकैराह-- राग-द्वेष-महामोहविकारैरकलङ्कितम् । शान्तं कान्तं मनोहारि सर्वलक्षणलक्षितम् ॥ 8 ॥ तीर्थिकैरपरिज्ञातयोगमुद्रामनोरमम् । अक्ष्णोरमन्दमानन्दनिःस्यन्दं दददद्भुतम् ॥ 9 ॥ जिनेन्द्रप्रतिमारूपमपि निर्मलमानसः । निर्निमेषदृशा ध्यायन रूपस्थध्यानवान् भवेत् ॥ 10 ॥ स्पष्टाः । / 8-10 ॥ ततश्च योगी चाभ्यासयोगेन तन्मयत्वमुपागतः । सर्वशीभूतमात्मानमवलोकयति स्फुटम् ॥ 11 ॥ 1 " tdgunngraamsNliinmaansstdgtaashyH| तद्भावभावितो योगी तन्मयत्वं प्रपद्यते ॥ 2073 ॥ तथाहि यदाऽभ्यासवशात् तस्य तन्मयत्वं प्र्जाय्ते। तदाऽऽत्मानमसौ ध्यानी सर्वशीभूतमीक्षते ॥ 2074 ॥ एष देवः स सर्वज्ञः सोऽहं तद्पतां gtH। तस्मात् स एव नान्योऽहं विश्वदर्शीति मन्यते ॥ 2075 ॥ उक्तं ca'yena येन हि भावेन युज्यते यन्त्रवाहकः । तेन तन्मयतां याति विश्वरूपो मणियथा ॥ 2076 ॥ ' इति । 1 स्तद्गुणाशयः M N ॥ 2 ज्ञानी L S F Y R । ॥ 1311 // Jain Education inte For.Private &Personal use only klww.jainelibrary.org Page #229 -------------------------------------------------------------------------- ________________ नवमः प्रकाशा स्वोपक्षवृत्तिविभूषितं योगशास्त्रम् ॥ 1132 ॥ विविध ॥ 1932 ॥ प्रकारैः पदस्थ वीतरागं स्मरन् योगी वीतरागो विमुच्यते । रागी सरागमालम्ध्य क्रूरकर्माश्रितो भवेत् ॥ 2080 / / यन्त्र-मण्डल-मुद्राद्यैः प्र्योगातुमुद्य्त्ः। सुराऽसुर-नरवातं क्षोभयत्यखिलं क्षणात् । / 2081 ॥ क्रुद्धस्याप्यस्य सामर्थ्यमचिन्त्यं tridshairpi। अनेकविक्रियासारध्यानमार्गविलम्बिनः । / 2082 / / बहूनि कर्माणि मुनिप्रवीरैविद्यानुवादात् प्रकटीकृतानि । असंख्यभेदानि कुतूहलार्थ कुमार्ग-कुध्यानगतानि सन्ति ॥ 2083 ॥ असावनन्तप्रथितप्रभावः स्वभावतो यद्यपि यन्त्रनाथः । नियुज्यमानः स पुनः समाधौ करोति विश्वं चरणाग्रलीनम् ॥ 2084." अथवा-- स्वप्नेऽपि कौतुकेनापि नासद्धयानानि योगिभिः । सेव्यानि यान्ति बीजत्वं यतः सन्मार्गहानये ॥ 2085 / / सन्मार्गात् प्रच्युतं चेतः पुनर्वर्षशतैरपि । शक्यते न हि केनापि व्यवस्थापयितुं पथि । / 2086 ॥ असद्धद्यानानि जायन्ते स्वनाशायैव केवलम् । रागाद्यसदग्रहावेशात् कौतुकेन कृतान्यपि ॥ 2087 / / निर्भरानन्दसंदोहपदसम्पादनक्षमम् । मुक्तिमार्गमतिक्रम्य कः कुमार्गे प्रवर्तते ॥ 2088 ॥ क्षुद्रध्यानपराः प्रपञ्चचतुरा रागानलोद्दीपिता मुद्रा-मण्डल-यन्त्र म्न्त्र्-क्र्न्न्राराध्य्न्त्य्दृताः। काम-क्रोधवशीकृतानिह सुरान् संसारसौख्यार्थिनो दुष्टाशाभिहताः पतन्ति नरके भोगार्तिभिर्वञ्चिताः । / 2089 ॥ तद् ध्येयं तदनुष्ठेयं तद् विचिन्त्यं म्नीस्सिभिः। यज्जीवकर्मसम्बन्धैविध्वंसायैव जायते ॥ 2090 / / किञ्च, स्वयमेव हि सिध्यन्ति सिद्धयः शान्तचेतसाम् । अनेकफलसंपूर्णा मुक्तिमार्गावलम्बिनाम् । / 2091 ॥ संभवन्ति न चाऽभीष्टसिद्धयः क्षुद्रयोगिनाम् । भवत्येव पुनस्तेषां स्वार्थभ्रंशोऽनिवारितः । / 2092 / / भवप्रभवसम्बन्धनिरपेक्षा मुमुक्स्स्व्ः। न हि स्वप्नेऽपि विक्षिप्तं मनः कुर्वन्ति योगिनः ॥ 2093 / / " इति ज्ञानार्णवे । / 1 अथवा P विना नास्ति ॥ 2 वस्तुविप्लवसामर्थ्यात् । / 3 भोगार्थिभिदेग् M ॥ 4 विश्लेषायैव SFJXY R॥ किञ्च PM विना नास्ति । / 6 नवा ॥ वर्णनम् 10 Jain Education Inte2 hal |ww.jainelibrary.org Page #230 -------------------------------------------------------------------------- ________________ // 1133 // HEHEYENEHRCHESTEHCHEETECRETCHEHEHEHEREHEHEHCHEHEN सर्वज्ञो भगवान योऽयमहमेवास्मि स ध्रुवम् । एवं तन्मयतां याति सर्ववेदीति मन्यते ॥ 12 ॥ स्पष्टौ ॥ 11-12 ॥ कथमित्याह-- वीतरागो विमुच्येत वीतरागं विचिन्तयन् । रागिणं तु समालम्ब्य रागी स्यात् क्षोभणादिकृत् ॥ 13 ॥ स्पष्टः ॥ 13 ॥ उक्तं च-- "येन येन हि भावेन युज्यते यन्त्रवाहकः । तेन तन्मयतां याति विश्वरूपो मणिर्यथा ॥ " [ एवं सद्ध्यानमुक्त्वाऽसद्धयानं निराकुर्वनाह नासद्धयानानि सेव्यानि कौतुकेनापि किन्त्विह । स्वनाशायैव जायन्ते सेव्यमानानि तानि यत् ॥ 14 ॥ CateHERENCHEHEREHEHEHERENCHHICHCHCHCHEHEKHEREHEHCHER // 1133 // spssttH|| 15 // Jain Education 02nal Colww.jainelibrary.org Page #231 -------------------------------------------------------------------------- ________________ svopana vRti vibhUSitaM yogazAstram // 1934 // Jain Education I eeeeee कुतः ? सिध्यन्ति सिद्धयः सर्वाः स्वयं मोक्षावलम्बिनाम् । सन्दिग्धा सिद्धिरन्येषां स्वार्थभ्रंशस्तु निश्चितः ॥ 15 ॥ स्पष्टः । / 16 / / इति परमार्हतश्रीकुमारपाल भूपालशुश्रूषिते आचार्य श्री हेमचन्द्रविरचितेऽध्यात्मोपनिषन्नाम्नि संजातपट्टबन्धे श्रीयोगशास्त्रे स्वोपज्ञं नवमप्रकाश विवरणम् ॥ 7 ॥ ग्रंथा 9 ॥ 1 0बन्धे द्वादशप्रकाशे zrI0 - शां. ॥ 20णं ॥ ग्रंथ 21 ॥ खं. हे । 0णं समाप्तं ॥ ग्रंथ 21 ॥ संपू. ॥ अललललेन् नवमः प्रकाशः श्लोकः 15 ॥ 1934 ॥ HIN 5 विविधप्रकारैः रूपस्थ वर्णनम् Page #232 -------------------------------------------------------------------------- ________________ // 1135 // Jain Education deeeeelaaer atha रूपातीतं ध्येयमाह- ॥ अथ दशमः प्रकाशः ॥ ॥ अहं ॥ अमूर्त्तस्य चिदानन्दरूपस्य परमात्मनः । निरञ्जनस्य सिद्धस्य ध्यानं स्याद्रूपवर्जितम् ॥ 1 ॥ स्पष्टः ॥ 1 ॥ एवं च इंत्यजखं स्मरन् योगी तत्स्वरूपावलम्बनः । तन्मयत्वमवाप्नोति ग्राह्य - ग्राहकवर्जितम् ॥ 2 ॥ स्पष्टः । / 2 / / तथा च 1 'अथ रूपे स्थिरीभूतचित्तः प्रक्षीणविभ्रमः । अमूर्तमजमव्यक्तं ध्यातुं प्रक्रमते ततः ॥ 2094 / / 66 चिदानन्दमयं शुद्धममूर्त ज्ञानविग्रहम् । स्मरेद् यत्रात्मनाऽऽत्मानं तद्पातीतमिष्यते ॥ 2095 ॥ " इति ज्ञानार्णवे ॥ 2 " इत्यजस्त्रं स्मरन् योगी तत्स्वरूपावलम्बितः (म्बनः ? ) / तन्मयत्वमवाप्नोति ग्राह्यग्राहकवर्जितम् । 1506 ॥ अनन्यशरणीभूय स तस्मिल्लीयते तथा । ध्यातृ-ध्यानोभयाभावे ध्येयेनैक्यं तथा व्रजेत् ॥ 1507 ॥ अपृथक्त्वेन यत्रात्मा लीयते परमात्मनि ॥ 1508 ॥ सोऽयं समरसीभावस्तदेकीकरणं मतम् । अलललचेअए 10 / / 1135 / / Page #233 -------------------------------------------------------------------------- ________________ स्वोपश वृत्ति दशमः प्रकशः श्लोकाः विभूषितं योगशास्त्रम् HERMINICHEMIERREHEREHENSEKSHISHEKSHEECHEHEREHENSHCHOK अनन्यशरणीभूय स तस्मिन् लीयते त्था। ध्यातृध्यानोभयाभावे ध्येयेनैक्यं यथा व्रजेत् ॥ 3 ॥ स्पष्टः ॥ 3 ॥ तात्पर्यमाह सोऽयं समरसीभावस्तदेकीकरणं मतम् । आत्मा यदपृथक्त्वेन लीयते परमात्मनि ॥ 4 ॥ स्पष्टः ॥ 4 ॥ ऐदम्पर्यमुपदिशति-- अलक्ष्यं लक्ष्यसंबन्धात् स्थूलात् सूक्ष्मं विचिन्तयेत् । सालम्बाच्च निरालम्ब तत्त्ववित् तत्त्वमञ्जसा ॥ 5 ॥ स्प्स्स्त्त्ः॥5॥ अनन्यशरणस्तद्धि ttsNliinkmaansH| तद्गुणस्तत्स्वभावात्मा स तादात्म्याच्च संवसन् ॥ 1509 / / उक्तं चकटस्य कर्ताहमिति सम्बन्धः स्याद् द्वयोर्द्वयोः । ध्यानं ध्येयं यदाऽऽत्मैव सम्बन्धः कीदृशस्तदा ॥ 1510 ॥ " इति ज्ञानार्णवे ॥ 1 लक्षसं0-खं. संपू. ॥ "अविद्यावासनावेशविशेषविवशात्मनाम् । योज्यमानमपि स्वस्मिन् न चेतः कुरुते स्थितिम् ॥ 1618 / / साक्षात् कर्तुमतः क्षिप्रं विश्वतत्त्वं य्थास्थित्म्। विशुद्धिं चात्मनः शश्वद् वस्तुधर्मे स्थिरीभवेत् ॥ 1619 ॥ अलक्ष्यं लक्ष्यसम्बन्धात् स्थूलात् सूक्ष्म विचिन्तयेत् । सालम्बाच्च निरालम्बं तत्त्ववित् तत्वमञ्जसा ॥ 1620 ॥ " इति ज्ञ्यानार्न्न्वे। विविधप्रकारैः रूपातीतवर्णनम् Jain Education Inter Seljainelibrary.org Page #234 -------------------------------------------------------------------------- ________________ // 1137 // Jain Education Int पिण्डस्थादिरूपं चतुर्विधं ध्येयमुपसंहरति- एवं चतुर्विधध्यानामृतंमग्नं मुनेर्मनः । साक्षात्कृतजगत्तत्त्वं विधत्ते शुद्धमात्मनः ॥ 6 ॥ इनल् स्पष्टः ॥ 6 ॥ पिण्डस्थादिक्रमेण चतुर्विधं ध्येयमभिधाय प्रकारान्तरेण तस्य चातुर्विध्यमाह-आज्ञा-पाय- विपाकानां संस्थानस्यं च चिन्तनात् । इत्थं वा ध्येयभेदेन धर्म्यं ध्यानं चतुर्विधम् ॥ 7 ॥ ध्येयभेदाच्चतुर्विध्यं ध्यानस्य ॥ 7 ॥ अथाऽऽज्ञाध्यानमाह आंज्ञां यत्र पुरस्कृत्य सर्वज्ञानामवाधिताम् । तत्त्वतश्चिन्तयेदर्थांस्तदाज्ञाध्यानमुच्यते ॥ 8 ॥ आज्ञाऽऽप्तवचनं प्रवचनमिति यावत्, अबाधितां प्रमाणान्तरैः परस्परविरोधेन च, तन्यत इति परमार्थवृत्त्या अर्थान् 10 पदार्थान् जीवादीन् चिन्तयेत् ॥ 8 ॥ 1 0मग्नमुने0 - खं. ॥ 20स्य विचिन्त0 - शां. ॥ " आशा-पाय- विपाकानां क्रमशः संस्थितेस्तथा । विचयो यः पृथक् तद्धि धर्मध्यानं चतुर्विधम् ॥ 1921 ॥ " इति ज्ञानार्णवे ॥ 3 " सर्वशाज्ञां पुरस्कृत्य सम्यगर्थान् विचिन्तयेत् । यत्र तद् ध्यानमाम्नातमाशाख्यं योगिपुङ्गवैः ॥ 1639 ॥ " इति ज्ञानार्णवे । Balat ॥ 1137 / / Page #235 -------------------------------------------------------------------------- ________________ दशमः प्रकाशः स्वोपक्ष वृत्तिविभूषितं योगशास्त्रम् ॥ 1138 ॥ ॥ 1138 // TOUCHEHEIRELETEHEHENGHBHISHEHEREHEREHETEENETELEHEIRITE आज्ञाया अबाधितत्वं भावयति सर्वज्ञवचनं सूक्ष्मं हन्यते यन्न हेतुभिः । तदाज्ञारूपमादेयं न मृषाभाषिणो जिनाः ॥ 9 ॥ स्पष्टः ॥ 9 ॥ अत्रान्तरश्लोकाः-- आज्ञा स्यादाप्तवचनं सा द्विधैव व्यवस्थिता । आगमः प्रथमा तावद्धेतुवादोऽपरा पुनः ॥ 1 ॥ शब्दादेव पदार्थानां प्र्तिप्त्तिकृदाग्म्ः। प्रमाणान्तरसंवादाद्धेतुवादो निगद्यते ॥ 2 ॥ द्वयोरप्यनयोस्तुल्यं प्रामान्न्य्म्विगान्त्ः। अदुष्टकारणारब्धं प्रमाणमिति लक्षणात् ॥ 3 ॥ दोषा राग-द्वेष-मोहाः संभवन्ति न तेऽर्हति । अदुष्टहेतुसंभूतं तत् प्रमाणं वचोऽर्हताम् ॥ 4 ॥ 1 "वस्तुतत्त्वं स्वसिद्धान्तप्रसिद्धं यत्र चिन्त्येत्। सर्वज्ञाज्ञाभियोगेन तदानाविचयो मतः ॥ 1622 ॥ . अनन्तगुणपर्यायसंयुतं तत् त्रयात्मकम् । त्रिकालविषयं साक्षाजिनाशासिद्धमामनेत् ॥ 1623 / / उक्तं च "सूक्ष्मं जिनेन्द्रवचनं हेतुभिर्यन्न हन्यते । आशासिद्धं च तद् ग्राह्य नान्यथावादिनो जिनाः ॥ 1624 ॥ "[ ] इति|" इति ज्ञ्यानार्न्न्वे॥ 2 आगम प्रथमा0-शां. ख्ण्.॥ 3 तत्रापूर्वार्थविज्ञानं निश्चितं बाध्व्र्जित्म्। अदुष्टकारणारब्धं प्रमाणं लोकसम्मतम् ॥ " इति मीमांसकानां प्रसिद्धः प्राचीनः श्लोकः ॥ विविधप्रकारैः रूपातीतवर्णनम् Jain Education a l ka ww.jainelibrary.org Page #236 -------------------------------------------------------------------------- ________________ // / 1939 / / Jain Education naya-प्रमाण संसिद्धं पौर्वापर्याविरोधि च । अप्रतिक्षेप्यमपरैर्बलिष्ठैरपि शासनैः ॥ 5 ॥ अङ्गोपाङ्ग-प्रकीर्णादिबहुभेदापगाम्बुधिम् । अनेकातिशयप्राज्य साम्राज्यश्रीविभूषितम् ॥ 6 ॥ दुर्लभं दूरभव्यानां भव्यानां सुलभं भृशम् । गणिपिटक तयोश्चैर्नित्यं स्तुत्यं नरामरैः ॥ 7 ॥ एवमाज्ञां समालम्ब्य स्याद्वादन्याययोगतः । द्रव्य - पर्यायरूपेण नित्यानित्येषु वस्तुषु ॥ 8 ॥ स्वरूप-पररूपाभ्यां सदसद्रपशालिषु । यः स्थिरः प्रत्ययो ध्यानं तदाज्ञाविचयायम् ॥ 9 ॥ 9 ॥ अथापायविचयमाह - राग-द्वेष कषायाद्यैर्जायमानान् विचिन्तयेत् । यत्रापायांस्तदपायविचयध्यानमिष्यते ॥ 10 ॥ राग-द्वेषजनितानामपायानां विचयो विचिन्तनं यत्र तदपायविचयम् ॥ 10 ॥ तस्य फलमाह - ऐहिका - स्स्मुष्मिक पायपरिहारपरायणः । ततः प्रतिनिवर्तेत समन्तात् पापकर्मणः ॥ 11 ॥ स्पष्टः । / 11 / / 1 " अनेक पदविन्यासैरङ्गपूर्वैः प्रकीर्णकैः । प्रसृतं यद् विभात्युच्चै रत्नाकर इवापरः ॥ 1630 ॥" इति ज्ञानार्णवे ॥ 2 " अपायविचयध्यानं तद् वदन्ति मनीषिणः । अपायः कर्मणां यत्र सोपायः स्मर्यते बुधैः ॥ 1640 ॥ " इति ज्ञानार्णवे ॥ 10 | / / 1939 / / Page #237 -------------------------------------------------------------------------- ________________ स्वोपक्ष वृत्तिविभूषितं योगशास्त्रम् दशमः प्रकाशः श्लोकः 12 / / 1140 ॥ 5 // 1140 // अत्रान्तर श्लोकाः-- अस्पृष्टजिनमार्गाणामविज्ञातपरात्मनाम् । अपरामृष्टायतीनामपायाः स्युः सहस्रशः ॥ 1 ॥ मया मोहान्धतमसा vivshiikRtcetsaa| किं किं नाकारि कलुषं कस्कोऽपायोऽप्यवापि न ॥ 2 ॥ यद्यद् दुःखं नारकेषु तिर्यक्षु मनुजेषु च । मया प्रापि प्रमादोऽयं ममैव हि विचेतसः ॥ 3 ॥ प्राप्यापि परमां बोधिं म्नोवाकाय्क्र्म्जैः। दृश्चेष्टितर्मयेवायं शिरसि ज्वालितोऽनलः ॥ 4 ॥ स्वाधीने मुक्तिमार्गेऽपि कुमार्ग्प्रिमार्ग्न्नैः। अहो आत्मंस्त्वयैवैष स्वात्माऽपायेषु पातितः ॥ 5 ॥ यथा प्राप्तेऽपि सौराज्ये भिक्षां भ्राम्यति बालिशः । आत्मायत्ते तथा मोक्षे भवाय भ्रान्तवानसि ॥ 6 ॥ इत्यात्मनः परेषां च ध्यात्वाऽपायपरंपराम् । अपायविचयं ध्यानमधिकुर्वीत योगवित ॥ 7 ॥ 11 / / अथ विपाकविचयमाह-- प्रतिक्षणसमुद्भूतो यत्र कर्मफलोदयः । चिन्त्यते चित्ररूपः स विपाकविचयो मतः ॥ 12 ॥ स्पष्टः । / 12 ॥ 1 मायामोहा0-शां. बिना ॥ 2 0तमसविवशी0-संपू. विना । / 3 नर0-शां. ॥ 4 "प्राप्यापि तव सम्बोधि मनोवाक्कायकर्मजैः । दुश्चेष्टितैर्मया नाथ शिरसि ज्वालितोऽनलः ॥ 16 ॥ " इति वीतरागस्तोत्रे ॥ 5 युक्ति-शां. ॥ 6 स्त्वयैवायं svA0-शां. ॥ 7"स विपाक इति ज्ञेयो यः स्व्क्र्म्फ्लोद्य्ः। प्रतिक्षणसमुद्भतश्चित्ररूपः शरीरिणाम् ॥ 1658 ॥ " इति ज्ञानार्णवे ॥ विविधहे प्रकारैः रूपातीतवर्णनम् 10 FAlw.jainelibrary.org Jain Education Intelor Page #238 -------------------------------------------------------------------------- ________________ // / 1141 // Jain Education I etadeva भावयति- या संपदाऽर्हतो या च विपदा नारकात्मनः । एकातपत्रता तत्र पुण्यापुण्यस्य कर्मणः ॥ 13 ॥ 'आ अर्हतः, आ नारकात्मनः' इति चाभिव्याप्तौ पञ्चमी । शेषं स्पष्टम् । अत्रान्तरश्लोकाः- विपाकः फलमाम्नातः कर्मणां स शुभाशुभः । द्रव्य क्षेत्रादिसामग्र्या चित्ररूपोऽनुभूयते ॥ 1 ॥ शुभस्तत्राङ्गना- माल्य - खाद्यादिद्रव्यभोगतः । अशुभस्त्वहि-शस्त्राऽग्नि-विषादिभ्योऽनुभूयते ॥ 2 ॥ क्षेत्रे सौध-विमानोपवनादौ वसनाच्छुभः । श्मशान - जाङ्गला - ष्रण्यप्रभृतावशुभः पुनः । / 3 ॥ / काले त्वशीतलानुष्णे वसन्तादौ रतेः शुभः मनः प्रसाद-सन्तोषादिभावेषु शुभो भवेत् । सुदेवत्व-भोगभूमिमनुष्यादिभवे शुभः । कुमर्त्य तिर्यङ- नरकादिभवेष्वशुभः पुनः ॥ 6 | उष्णे शीते ग्रीष्मे हेमन्तादौ भ्रमणतोऽशुभः ॥ 4 ॥ क्रोधा 'हङ्कार -रौद्रत्वादिभावेष्वशुभः पुनः ॥ 5 ॥ 1 शेषः स्पष्टः- शां. ॥ 2 " कर्मजातं फलं दत्ते विचित्रमिह देहिनाम् । आसाद्य नियतं नाम द्रव्यादिकचतुष्टयम् ॥ 1659 / / " इति ज्ञानार्णवे ॥ 3 चित्रभूतो- शां. ॥ 4 ग्रीष्महेमन्तादौ - शां. खं. संपू. ॥ अएरेएएएएएएलारात् 10 ॥ / 1141 ॥ Page #239 -------------------------------------------------------------------------- ________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम् ॥ 1142 ॥ अपि च उदय-क्षय-क्षयोपशमोपशमाः कर्मणां भवन्त्यत्र । द्रव्यं क्षेत्रं कालं भावं च भवं च संप्राप्य ॥ 7 ॥ इति द्रव्यादिसामग्रीयोगात् कर्माणि देहिनाम् । स्वं स्वं फलं प्रयच्छन्ति तानि त्वष्टैव तद्यथा ॥ 8 ॥ जन्तोः सर्वज्ञरूपस्य ज्ञानमात्रियते सदा । येन चक्षुः पटेनेव ज्ञानावरणकर्म तत् ॥ 9 ॥ मति श्रुताऽवधि-मनःपर्यायाः केवलं तथा । यदात्रियन्ते ज्ञानानीत्येतज्ज्ञानावृतेः फलम् ॥ 10 ॥ पञ्च निद्रा दर्शनानां चतुष्कस्यावृतिश्च या । दर्शनावरणीयस्य विपाकः कर्मणः स तु ॥ 11 ॥ यथा दिक्षुः स्वाम्यत्र प्रतीहारनिरोधतः । न पश्यति स्वमप्येवं दर्शनावरणोदयात् ॥ 12 ॥ मधुलिप्तासिधाराग्रास्वादाभं वेद्यकर्म यत् । सुख-दुःखानुभवनस्वभावं परिकीर्तितम् ॥ 13 ॥ सुरापानसमं प्राज्ञा मोहनीयं प्रचक्षते । यदनेन विमूढात्मा कृत्याकृत्येषु मुह्यति ॥ 14 ॥ तत्रापि दृष्टिमोहाख्यं मिथ्यादृष्टिविपाककृत् । चारित्रमोहनीयं तु विरतिप्रतिषेधनम् ॥ 15 ॥ नृ-तिर्यङ-नारका -'मर्त्यभेदादायुश्वतुर्विधम् । स्वस्वजन्मनि जन्तूनां धारकं गुप्तिसन्निभम् ॥ 16 ॥ गति - जात्यादिवैचित्र्यकारि चित्रकरोपमम् । नामकर्म विपाकोऽस्य शरीरेषु शरीरिणाम् ॥ 17 ॥ उच्चैर्भवेद् गोत्रं कर्मोचैनींचगोत्रकृत् । क्षीरभाण्ड -सुराभाण्ड भेदकारिकुलालवत् ॥ 18 ॥ 1. " उदय-क्खय-क्खयोवलमोवसमा जं च कम्मुणो भणिया । दव्वं खेत्तं कालं भवं च भावं च संपप्य ॥ 572 / / " इति विशेषावश्यकभाष्ये ॥ 2 0 पर्यायं शां. ॥ 3 prati0- mu. // Jain Educationational Heeeeeeeeer दशमः प्रकाशः श्लोकः 13 / / 1142 / / 5 विपाक विचय धर्म्यध्यानवर्णनम् 10 Page #240 -------------------------------------------------------------------------- ________________ / / 1143 / / Jain Education दानादिलब्धयो येन न फलन्ति विवाधिताः । इति मूलप्रकृतीनां विपाकास्तान् विचिन्वतः । अथ संस्थानविचयमाह- अनाद्यन्तस्य लोकस्य स्थित्युत्पत्तिव्ययात्मनः । आकृतिं चिन्तयेद्यत्र संस्थानविचयः स तु ॥ 14 ॥ लोकशब्देन लोकस्तद्गतानि च क्षित्यादीनि द्रव्याणि परिगृह्यन्ते । शेषं स्पष्टम् ॥ 14 ॥ लोकध्यानस्य फलमाह --- तदन्तरीयं कर्म स्याद् भाण्डागारिकसन्निभम् ॥ 19 ॥ विपाकविचयं नाम धर्म्यं ध्यानं प्रवर्तते ॥ 20 ॥ 13 ॥ नानाद्रव्यगतानन्तपर्यायपरिवर्तने । सदा सक्तं मनो नैव रागाद्याकुलतां व्रजेत् ॥ 15 ॥ अत्रान्तरश्लोकाः- स्पष्टः । संस्थानविचयो लोकभावनायां पश्चितः । अथ लोकभावनायाः संस्थानविचयस्य च उक्तमेतद्यथा चिन्तामात्रकं लोकभावना । / 1 0 रायकर्म - दे. | 2 pR0 905 - 942 // तन्नेह वर्ण्यते भूयः पुनरुक्तत्व भीरुभिः ॥ 1 ॥ को नाम भेदो येनोभो विभिन्न परिकीर्तितौ ॥ 2 ॥ स्थिरा तु लोकादिमतिः संस्थानध्यानमुच्यते । / 3 / / 15 / / देएएएएएएएएएएए 10 ॥ 1143 ॥ Page #241 -------------------------------------------------------------------------- ________________ स्वोपक्ष वृत्ति विभूषितं योगशास्त्रम् दशमः प्रकाशः श्लोको ॥ 1144 ॥ ॥ 1144 // धर्म्यध्यान वर्णनम् DEHREEKRISSICICISCHEMEICHEREICHERBTCHEHREENET धर्म्यध्यानस्यैव स्वरूपविशेषमाह-- धर्म्यध्याने भवेद् भावः क्षायोपशमिकादिकः । लेश्याः क्रमविशुद्धाः स्युः पीत-पद्म-सिताः पुनः ॥ 16 ॥ क्षायोपशमिकादिक इत्यादिग्रहणादोपशमिकस्य क्षायिकस्य च ग्रहणम्, न त्वौदयिकस्य । यदाह "धर्म्यमप्रमत्तसंयतस्य उपशान्त-क्षीणकषाययोश्च । " [तत्त्वार्थ0 9 / 37-38] धर्म्यध्याने च क्रमेण विशुद्धास्तिस्रो लेश्या भवन्ति, तद्यथा-पीतलेश्या, ततोऽपि विशुद्धा पद्मलेश्या, ततोऽपि विशुद्धतरा शुक्ललेश्येति ॥ 16 ॥ चतुर्विधस्य धर्म्यध्यानस्य फलमाह-- अस्मिन्नितान्तवैराग्यव्यतिषङ्गतरङ्गिते । जायते देहिनां सौख्यं स्वसंवेद्यमतीन्द्रियम् ॥ 17 ॥ स्पष्टः । 1 अत्र संपू. मध्ये खण्डितं पत्रम्, शां. खं, मध्ये कः पाठ इति न ज्ञायते, मु. हे. मध्ये धर्म0 इति पाठः, तथापि पूर्वापरविचारणया धर्म्य0 इति सम्यक् पाठो भाति ॥ 2 "धर्मध्यानस्य विज्ञेया स्थितिरान्तर्मुहर्तिकी ॥ क्षायोपशमिको भावो लेश्या शुक्लैव शाश्वती ॥ 2125 ॥ " इति ज्ञानार्णवे ॥ 2" इदमत्यन्तनिवेद-विवेक-प्रशमोद्भवम् । स्वात्मानुभवमत्यक्षं योजयत्यङ्गिनां सुखम् ॥ 2126 ॥ उक्तं च 3 अलौल्यमारोग्यमनिष्ठुरत्वं गन्धः शुभो मूत्र पुरीषमल्पम् कान्तिः प्रसादः स्वरसौम्यता च योगप्रवृत्तेः प्रथमं हि । चिह्नम् ॥ 2127 ॥ "[ ] इति । " इति ज्ञ्यानार्न्न्वे॥ VISHCHESIGNCHECHECEMERGRICICICICERESERever Jain Education Int For Private Personal Use Only ka ww.jainelibrary.org Page #242 -------------------------------------------------------------------------- ________________ WHETHEREHEATEHRIRBTCHEHRIGHEHERECEMBICKSTRICHE उक्तं च-- "अलौल्यमारोग्यमनिष्ठुरत्वं गन्धः शुभो मुत्रपुरीषमल्पम् । कान्तिः प्रसादः स्वरसौम्यता च योगप्रवृत्तेः प्रथमं हि चिह्नम् ॥ 1 ॥ " [ ] 17 // आमुष्मिकं फलं श्लोकचतुष्टयेनाह त्यक्तसङ्गास्तनुं त्यक्त्वा धर्म्यध्यानेन योगिनः । ग्रेवेयकादिस्वर्गेषु भवन्ति त्रिदशोत्तमाः ॥ 18 ॥ 1 "अथावसाने स्वतनुं विहाय ध्यानेन संन्यस्तसमस्तसङ्गा । ग्रैवेयकानुत्तरपुण्यवासे सर्वार्थसिद्धौ च भवन्ति भ्व्याः॥2128॥ तत्राचिन्त्यमहाप्रभावकलित लावण्यलीलान्वितं सग्भूषाम्बरदिव्यलाञ्छनचितं चद्रावदातं व्पुः। सम्प्राप्योन्नतवीर्यबोधसुभगं कामज्वरार्तिच्युतं सेवन्ते विगतान्तरायमतुलं सौख्यं चिरं स्वर्गिणः ॥ 2129 / / सर्वाभिमतभावोत्थं निर्विघ्नं स्वःसुखामृतम् । सेवमाना न बुध्यन्ते गतं जन्म दिवौकसः ॥ 2130 ॥ ........ तस्माच्च्युत्वा त्रिदिवपटलाद् दिव्यभोगावसाने कुर्वन्त्यस्यां भुवि नरनुते पुण्यवंशेऽवतारम् । तत्रैश्वर्यं चरमवपुषां प्राप्य देवोपनीतै गैर्नित्योत्सवपरिणतैआल्यमाना वसन्ति । / 2137 / / ततो विवेकमालम्ब्य विरज्य जननभ्रमात् । त्रिरत्नशुद्धिमासाद्य तपः कृत्वाऽन्यदुष्करम् ॥ 2138 / धर्मध्यानं च शुक्लं च स्वीकृत्य निज्वीर्य्त्ः। कृत्स्नकर्मक्षयं कृत्वा व्रजन्ति पदमव्ययम् ॥ 2139 ॥ " इति ज्ञानार्णवे ॥ 1 स्वीकृत्यानन्तवीर्यतः M N JX ॥ 2 घातिकर्म* LS FR ॥ BHETCHENRICERTERRRENCHEHRTCHERRREIGHBHeaRICK // 1145 // Jain Education Intel For Private & Personal use only w.jainelibrary.org Page #243 -------------------------------------------------------------------------- ________________ svopajJavRttivibhUSitaM yogazAstram // 1146 // Jain Education महामहिमसौभाग्यं शरच्चन्द्रनिभप्रभम् । प्राप्नुवन्ति वपुस्तत्र स्रग्-भूषा - 'म्बरभूषितम् ॥ 19 ॥ विशिष्टवीर्य-बोधाढ्यं कामार्तिज्वरवर्जितम् । निरन्तरायं सवन्ते सुखं चानुपमं चिरम् ॥ 20 ॥ इच्छासंपन्नसर्वार्थमनोहारि सुखामृतम् । निर्विघ्नमुपभुञ्जाना गतं जन्म न जानते ॥ 21 ॥ दिव्यभोगावसाने च च्युत्वा त्रिदिवतस्ततः । उत्तमेन शरीरेणावतरन्ति महीतले ॥ 22 ॥ दिव्यवंशे समुत्पन्ना नित्योत्सवमनोरमान् । भुञ्जते विविधान् भोगानखण्डितमनोरथाः ॥ 23 ॥ & Personal Use Only दशमः प्रकाशः श्लोकाः 1920-21-22 -23 // 1146 // 5 धर्म्यध्यान फल वर्णनम् 10 Page #244 -------------------------------------------------------------------------- ________________ // 1947 // ततो विवेकमाश्रित्य विरज्याऽशेषभोगतः । ध्यानेन ध्वस्तकर्माणः प्रयान्ति पदमव्ययम् ॥ 24 ॥ स्पष्टाः ॥ 18-24 ॥ 2 इति परमाईतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचन्द्रविरचिते' ध्यात्मोपनिषन्नाम्नि संजातपट्टबन्धे श्री योगशास्त्रे स्वोपज्ञं दशमप्रकाशविवरणम् ॥ 10 ॥ र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र्र् 1 स्पष्टाः-नास्ति शां. ॥ 20बन्धे द्वादशप्रकाशे zrI0-शां. ॥ 30णं । ग्रंथ 84 |-ख्ण्.| 0णं । ग्रंथानं 84 |-हे.| 0णं समाप्तं । ग्रंथ 84|-sNpuu.॥ ॥ 1247 // Jain Education Internal Felww.jainelibrary.org Page #245 -------------------------------------------------------------------------- ________________ स्वोपक्ष वृत्ति एकादशः प्रकाशः श्लोकः 1 विभूषितं योगशास्त्रम् ॥ 1148 ॥ ॥ 1148 // // अथैकादशः prkaashH॥ ॥ अहं ॥ धर्म्यध्यानमुपसंहरन शुक्लं ध्यानं प्रस्तौति-- स्वर्गापवर्गहेतुर्धर्म्यध्यानमिति कीर्तितं तावत् । __ अपव कनिदानं शुक्लमतः कीर्त्यते ध्यानम् ॥ 1 ॥ धर्म्यध्यानस्यापवर्गहेतुत्वं पारम्पर्येण, अपवर्गस्यैकमसाधारण निदानं कारणं शुक्लध्यानम् , इदं चोत्तरशुक्लध्यानद्वयापेक्षया द्रष्टव्यम् । आधयोस्तु शुक्लध्यानभेदयोरनुत्तरविमानगमननिवन्धनताऽप्यस्ति । यदाह-- "होति सुहासव-संवर-विणिजरा-'मरसुहाई विउलाई । झाणवरस्स फलाई सुहाणुबंधीणि धम्मस्स ॥ 1 ॥ ते य विसेसेण सुहासवादओऽणुत्तरामरमुहं च । दोण्हं सुकाण फलं परिनिव्वाणं परिल्लाणं ॥ 2 ॥ " [ध्यानशतके gA0 93-94 ] 1 ॥ 1 "भवन्ति शुभाश्रवसंवरविनिर्जरामरसुखानि, शुभाश्रवः-पुण्याश्रवः, संवरः अशुभकर्मागमनिरोधः, विनिर्जराकर्मक्षयः, अमरसुखानि देवसुखानि, एतानि च दीर्घस्थितिविशुद्धयुपपाताभ्यां विपुलानि विस्तीर्णानि, ध्यानवरस्य-ध्यानप्रधानस्य, फलानि शुभानुबन्धीनि-सुकुलप्रत्यायाति पुनधिलाभ-भोग-प्रव्रज्या-केवल-शैलेश्यपवर्गानुबन्धीनि, धर्मस्य ध्यानस्येति गाथार्थः । / 93 ॥ उक्तानि धर्मफलानि, अधुना शुक्लमधिकृत्याह-ते च विशेषेण शुभाश्रवादयोऽनन्तरोदिताः अनुत्तरामरसुखं च द्वयोः शुक्लयोः । फल माघयोः परिनिर्वाणं मोक्षगमनं परिल्लाणं ति चरमयोयोरिति गाथार्थः ॥ 94 ॥ " इति हरिभद्रसूरिविरचितायां ध्यानशतकवृत्तौ pR0 609 20वाइओ-ख्ण्.॥ 3 सोकान्न्-ख्ण्.॥ शुक्लध्यानवर्णनम् BHEHEREHENERGREEKSHEHEKSHISHCHHEHEHEHEHEATRICKCHEHCHONEY MATCHEHREENSHEETEIGICHRISHISHERSICHETRIGHBHEHESTER Jain Education Inte ra w.jainelibrary.org Page #246 -------------------------------------------------------------------------- ________________ // / 1149 // Jain Education Int शुक्लध्यानस्याधिकारिणं निरूपयति- दमादिमसंहनना एवालं पूर्ववेदिनः कर्तुम् । स्थिरतां न याति चित्तं कथमपि यत् स्वल्पसत्त्वानाम् ॥ 2 ॥ आदिमं वज्रर्षभनाराच संहननं येषां ते तथा । सकलश्रुतात् पूर्व प्रणयनात् पूर्वाणि तानि विदन्तीत्येवंशीलाः पूर्ववेदिनः पूर्वधराः । इदं च प्रायिकम् माषतुष- मरुदेव्यादीनामपूर्वधराणामपि शुक्लध्यानसंभवात् । आदिमसंहनना इत्यस्य स्थिरतामित्यादिना हेतुरुक्तः ॥ 2 ॥ " 1 "चलत्येवाल्पसत्त्वानां क्रियमाणमपि स्थिरम् । चेतः शरीरिणां शश्वद् विषयैर्व्याकुलीकृतम् ॥ 2116 / / न स्वामित्वमतः शुक्ले विद्यतेऽत्यल्पचेतसाम् । आद्यसंहननस्यैव तत् प्रणीतं पुरातनैः ॥ 2117 ॥ उक्तं च-छिन्ने भन्ने हते दग्धे देहे स्वमिव दूरगम् । प्रपश्यन् वर्ष-वातादिदुःखैरपि न कम्पते ॥ 2118 ॥ न पश्यति तदा किञ्चिन्न शृणोति न जिघ्रति । स्पृष्टं किञ्चिन्न जानाति साक्षान्निर्वृत्तलेपवत् ॥ 2119 ॥ इति । " इति ज्ञानार्णवे । / "वज्रसंहननोपेताः पूर्वश्रुतसमन्विताः । दध्युः शुक्लमिहातीताः श्रेण्योरारोहणक्षमाः ॥ 35 ॥ तासामध्यभावे तु ध्यातुं शुक्लमिहाक्षमान् । ऐदंयुगीनानुद्दिश्य धर्मध्यानं प्रचक्ष्महे ॥ 36 ॥ " इति तत्त्वानुशासने ॥ 2 0 नाराचलक्षणं संहननं खं. ॥ / 3 तथोक्ताः- शां. ॥ 1 साक्षान्निर्वृति0 F ॥ 2 इति PM विना नास्ति ॥ aalale deledeesaa 10 / / 1149 / / Page #247 -------------------------------------------------------------------------- ________________ एकादशः स्वोपक्षवृत्तिविभूषितं योगशास्त्रम् ॥ 1150 ॥ प्रकाशः श्लोको ॥ 1150 / / BIRCHEICICICICICICICICICICICICICIBHBHISHCHCHHEHEREI इदमेव भावयति-- धत्ते न खलु स्वास्थ्यं व्याकुलितं तनुमतां मनो विषयैः । शुक्लध्याने तस्मानास्त्यधिकारोऽल्पसाराणाम् ॥ 3 ॥ स्पष्टम् । यदाह-- "छिन्ने मिन्ने हते दग्धे देहे स्वमपि दूरगम् । प्रपश्यन् वर्ष-वातादिदुःखैरपि न कम्पते ॥ 1 ॥ ___na पश्यति तदा किश्चिन्न शृणोति न जिघ्रति । स्पष्टं किञ्चिन्न जानाति लेप्यनिर्वृत्तमूर्तिवत् ॥ 2 ॥ "[ / इति ॥ 3 ॥ ननु यद्यादिमसंहननानां शुक्लध्यानेऽधिकारस्तहीदानीं सेवार्तसंहननानां पुरुषाणां शुक्लध्यानोपदेशे कोऽवसरः ? इत्याह-- अनवच्छित्याऽऽम्नायः समागतोऽस्येति कीर्त्यतेऽस्माभिः । दुष्करमप्याधुनिकैः शुक्लध्यानं यथाशास्त्रम् ॥ 4 ॥ यद्यप्यैदंयुगीनानां न शुक्लध्यानेऽधिकारस्तथापि संप्रदायाविच्छेदार्थं तदुपदेश इत्यर्थः ॥ 4 ॥ 1 दृश्यतां pR0 1149 Ti0 1 // 2 निर्वृत्ति0-खं. ॥ HOTOHIBICHEHEREHENSIBIDIOHCHEHDICHEHRISHCHECHHETRIEVE शुक्लध्यानवर्णनम् Jain Education For Private & Personal use only | Page #248 -------------------------------------------------------------------------- ________________ // 1151 / / Jain Education Bedeoe please शुक्लध्यानस्य भेदानाह ज्ञेयं नानात्वश्रुतविचारमैक्यश्रुताविचारं च । सूक्ष्मक्रियमुत्सन्नक्रियमिति भेदैश्रतुर्धा तत् ॥ 5 ॥ नानात्वं पृथक्त्वम्, श्रुतं वितर्कः, विचारोऽर्थव्यञ्जनयोगसंक्रान्तिः इति पृथक्त्ववितर्क सविचारं प्रथमम् । ऐक्यमपृथक्त्वम्, एकत्ववितर्कमविचारं च द्वितीयम् । सूक्ष्मक्रियमप्रतिपातीति तृतीयम् । उत्सन्नक्रियमनिवतीति चतुर्थम् । एवं चतुर्विधं शुक्लध्यानम् ॥ 5 ॥ 1 " आज्ञा-पाय-विपाक संस्थान विचयाय धर्म्यमप्रमत्तसंयतस्य ॥ 937 ॥ उपशान्त क्षीणकषाययोश्च ॥ 938 ॥ शुक्ले चाद्ये पूर्वविदः । परे केवलिनः । पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरत क्रियानिवर्तीनि । तत् व्येक काययोगायोगानाम् । काश्रये सवितर्क पूर्वे । अविचारं द्वितीयम् । वितर्कः श्रुतम् । विचारोऽर्थव्यञ्जनयोगसंक्रान्तिः ॥ 9 37-46 ॥ इति तत्त्वार्थसूत्रे । 2 च चतुर्थम् - शां. ॥ 3 ज्ञानार्णवेऽर्थतः समानाः शुक्लध्यानविषयका बहवः श्लोका उपलभ्यन्ते । तेऽप्यत्रोपन्यस्यन्ते । नरस्ङ्कः योगशास्त्रैकादशप्रकाशस्य, अन्त्यस्तु ज्ञानार्णवस्येति ज्ञेयम् । ज्ञानार्णवस्था: श्लोकाः " अथ धर्म्यमतिक्रान्तः शुद्धिं चात्यन्तिकीं श्रितः । ध्यातुमारभते धीरः शुक्लमत्यन्त निर्मलम् ॥ 2142 ॥ 2 आदि संहननोपेतः पूर्वज्ञः पुण्यचेष्टितः । चतुर्विधमपि ध्यानं स शुक्लं ध्यातुमर्हति ॥ 2143 ॥ 1 श्लोकोऽयं M N मध्ये नास्ति ॥ 2 प्रशान्तः पुण्य P ॥ 10 ॥ 1151 / / Page #249 -------------------------------------------------------------------------- ________________ स्वोपक्ष वृत्ति एकादशः प्रकाशः श्लोकः 5 ॥ 1152 / / विभूषितं योगशास्त्रम् शुक्लध्यानवर्णनम् उक्तं चनिष्क्रिय करणातीतं ध्यान्-धार्न्न्व्र्जित्म्। अन्तर्मुखं च यश्चित्तं तच्छुक्लमिति पठ्यते ॥ 2144 / / उक्तं चशुचिगुणयोगाच्छुकलं कषायरजसः kssyaadupshmaadvaa| वैडूर्यमणि शिखा इव सुनिर्मलं निष्पकम्पं च ॥ 2145 ॥ इति । कषायमलविश्लेषात् प्रशमाद्वा प्रसूयते । यतः पुंसामतस्तज्ज्ञैः शुक्लमुक्तं निरुक्तिकम् । / 2146 / / छमस्थयोगिनामाद्ये द्वे शुक्ले प्रिकीर्तिते। द्वे चान्त्ये क्षीणदोषाणां केवलज्ञानचक्षुषाम् ॥ 2147 ॥ |13-14 shrutjnyaanaarthsmbndhaacchrtaalmbnpuurvke| पूर्व परे जिनेन्द्रस्य निःशेषालम्बनच्युते ॥ 2148 ॥ 5 सवितर्क सविचारं सपृथक्त्वं च कीर्तितम् । शक्लमाद्यं द्वितीयं तु विपर्यस्तमतोऽपरम् । / 2149 / / सवितर्कमविचारमेकत्वपदलाञ्छितम् । कीर्तितं मुनिभिः शक्लं द्वितीयमतिनिर्मलम् ॥ 2150 / / सूक्ष्मक्रियाप्रतीपाति तृतीयं सार्थनामकम् । समुच्छिन्नक्रिय ध्यानं तुर्यमार्निवेदितम् ॥ 2151 ॥ 10 तत्र त्रियोगिनामाद्यं द्वितीयं त्वेक्योगिनाम्। तृतीयं तनुयोगानां स्यात् तुरीयमयोगिनाम् ॥ 2152 ॥ तद्यथा-- पृथक्त्वेन वितर्कस्य वीचारो यत्र विद्य्ते। सवितर्क सविचार सपृथक्त्वं तदिष्यते ॥ 2153 ॥ अवीचारो वितर्कस्य यंत्रकत्वेन स्स्थित्ः। सवितर्कमवीचार तदेकत्वं विदुर्बुधाः ॥ 2154 ॥ 1 उक्तं च P विना नास्ति । / 2 उक्तं च M LS विना नास्ति । / 3 शिखामिव JY ॥ 4 द्वे तु शुक्ले प्रकीर्तिते SIXY ऋ ॥ का 5 चान्ते M NS विना ॥ 6 मतः परम् LFT ॥ 7 काययोगानां N॥ 8 तद्यथा PM बिना नास्ति ॥ 9 विचारस्य M ॥ BICHEHREHERECTRICICHEHEHORICISHEHEROHRISHISHCHEHR 5 Jain Education Cbnail 2 ww.jainelibrary.org Page #250 -------------------------------------------------------------------------- ________________ // 1953 // BEHCHCHCHEIGHERCISRCHCRICICICICICICICICICICICICICHCHOICE पृथक्त्वं तत्र नानात्वं वितर्कः shrutmucyte। अर्थ-व्यञ्जन-योगानां वीचारः संक्रमः स्मृतः । / 2155 ॥ अर्थाद्र्थान्त्राप्त्तिर्र्थ्स्ण्क्रान्तिरिस्स्य्ते। क्षेया vyaJjanasaMkrAntiya'JjanAd व्यञ्जने स्थितिः ॥ 2156 ॥ स्यादियं योगसंक्रान्तिर्योगाद् योगान्तरे स्थितिः। विशुद्धध्यानसामर्थ्यात् क्षीणमोहस्य योगिनः ॥ 2157 ॥ उक्तं ca15 अर्थादर्थ व(वा?)चः शब्दं योगाद योग समाश्रयन् । पर्यायादपि पर्याय द्रव्याणोश्चिन्तयेदणुम् ॥ 2158 / / 16 अर्थादिषु यथा ध्यानी संक्रामविलम्बितम् । पुनर्व्यावर्तते तेन प्रकारेण स हि स्वयम् ॥ 2159 ॥ त्रियोगी पूर्वविद् यस्मादिदं ध्यायत्यसौ मुनिः। सवितर्क सवीचारं संपृथक्त्वमतो मतम् ॥ 2160 ॥ अस्याचिन्त्यप्रभावस्य सामर्थ्यात् स prshaantdhiiH। मोहमून्मलयत्येव शमयत्यथवा क्षणे । / 2161 ॥ उक्तं चैदमत्र तु तात्पर्य श्रुतस्कन्धमहार्णवात् । अर्थमेकं समादाय ध्यायनान्तरं व्रजेत् ॥ 2162 ॥ शब्दाच्छब्दान्तरं यायाद् योग योगान्त्राद्पि। सवीचारमिदं तस्मात् सवितर्क च लक्ष्यते ॥ 2163 / / श्रुतस्कन्धमहासिन्धुमवगाह्य म्हामुनिः। ध्यायेत् पृथक्त्ववीतर्कवीचारं ध्यानमनिमम् । / 2164 ॥ इति । एवं शान्तकषायात्मा krmkkssaashshukssnniH| एकत्वध्यानयोग्यः स्यात् पृथक्त्वेन जिताशयः ॥ 2165 ॥ पृथक्त्वे तु यदा ध्यानी भ्व्त्य्म्ल्मान्स्ः। तदैकत्वस्य योग्यः स्यादाविर्भूतात्मविक्रमः । / 2166 ॥ 1 वितर्क TJXYR विना ॥ 2 गतिः P विन्। ॥ 3 समाश्रयेत् P विना ॥ 4 यः स्यादिदं L SJXYRT 5 सवितर्क * N ॥ 6 उक्तं च P मध्ये एव विद्य्ते॥ 7 वितर्क PL विना । / 8 इति P मध्ये नास्ति ॥ 1 अयं 2163 श्लोकः P मध्ये नास्ति । / 10 पृथक्त्वे निर्जिताशयः M N ॥ HERCHOTERESHTHEHEHCHCHHAHRTCHEHRSHISHEHSHOBHA k||1153 // Jain Education Inte w.jainelibrary.org Page #251 -------------------------------------------------------------------------- ________________ svopajJavRtti vibhUSitaM yogazAstram // 1154 // Jain Education I ज्ञेयं प्रक्षीणमोहस्य पूर्वज्ञस्यामितद्युतेः । सवितर्कमिदं ध्यानमेकत्वम तिनिश्चलम् ॥ 2167 ॥ 18 अपृथक्त्वमविचारं सवितर्क च योगिनः । एकत्वमेकयोगस्य जायते ऽत्यन्तनिर्मलम् ॥ 2168 ॥ द्रव्यं चैकमणुं चैकं पर्यायं चैकर्मश्रमः । चिन्तयत्येकयोगेन यत्रैकत्वं तदुच्यते ॥ 2169 / / उक्तं चएकं द्रव्यमथाणुं वा पर्यायं चिन्तयेद् यदि । योगेनैकेन यदक्षीणं तदेकत्वमुदीरितम् ॥ 2170 ॥ इति । 21 अस्मिन् सुनिर्मलध्यान हुताशे प्रविजृम्भिते । विलीयन्ते क्षणादेव घातिकर्माणि योगिनः ॥ 2171 ॥ 22 - बोधरोधकद्वन्द्वं मोह-विघ्नस्य चापरम् । स क्षिणोति क्षणादेव शुक्लधूमध्वजार्चिषा ॥ 2172 / / 23 आत्मलाभमथासाद्य शुद्धिं चात्यन्तिकीं पराम् । प्राप्नोति केवलज्ञानं तथा केवलदर्शनम् ॥ 2173 ॥ अलब्धपूर्वे आसाद्य तदासौ ज्ञानदर्शने । वेत्ति पश्यति निःशेषं लोकालोकं तथा स्थितम् ॥ 2174 / / 24 तदा स भगवान् देवः सर्वज्ञः सर्वदोदितः । अनन्तसुखवीर्यादिभूतेः स्यादग्रिमं पदम् ॥ 2175 / / 10 11 12 13 इन्द्र-चन्द्रार्क भोगीन्द्र नरा-मरनतक्रमः । विहरत्यवनीपृष्ठं स शीलैश्वर्यलाञ्छितः ॥ 2176 ॥ 25 उन्मूलयति मिथ्यात्वं द्रव्य भावगतं भुवि । बोधयत्यपि निःशेषां भव्यराजीवमण्डलीम् ॥ 2177 ॥ ज्ञानलक्ष्मीं तपोलक्ष्मीं लक्ष्मीं त्रिदशयोजिताम् । आत्यन्तिकीं च संप्राप्य धर्मचक्राधिपो भवेत् ॥ 2178 ॥ कल्याणविभवं श्रीमान् सर्वाभ्युदयसूचकम् । समासाद्य जगद्वन्द्यं त्रैलोक्याधिपतिर्भवेत् ॥ 2179 / / 1 'मग्रिमम् LF J ॥ 2 यत्रैकत्वमुदीरितम् T ॥ 3 यतिः MY । 4 यत् क्षीणं MLFJ तथासौ MN ॥ 8 तदासो LT FI 6 क्षणोति PSTF ॥ 7 SYR । भावगतं विभुः 9 वानेव MNS ॥ "मण्डलम् LSFXR॥ ॥ 13 5 सुनिश्चल X Y ॥ 10 योगीन्द्र J ॥ 11 " भावमलं विभुः 14 समास्वाद्य N । 12 निःशेषं STXYR I अल्लदेएएएएए एकादशः प्रकाशः लोकः 5 ॥ 1154 ॥ 5 शुक्लध्यान वर्णनम् 10 15 . Page #252 -------------------------------------------------------------------------- ________________ BEHCHCHCHEHECHCHCHCHCHCHEHREENCYCHEMECHEHEYENEHEYE अथाद्यभेदं व्याचष्टे-- एकत्र पर्ययाणां विविधनयानुसरणं श्रुताद् द्रव्ये । अर्थ-व्यञ्जन-योगान्तरेषु संक्रमणयुक्तमाद्यं तत् ॥ 6 ॥ एकस्मिन् परमाण्यात्मादौ द्रव्ये पर्ययाणामुत्पाद-स्थिति-भङ्ग-मूर्त्तत्वाऽमूर्त्तत्वादीनां विविधनयव्यार्थिक-पर्यायार्थिकादिभिर्यदनुसरणमनुचिन्तनम , श्रुतात पूर्वविदां पूर्वगतश्रतानुसारेण, इतरेषां त्वन्यथा, तदाद्यं zaklamiti sNbndhH| hai कथंभूतं ? अर्थ-व्यञ्जन-योगान्तरेषु संक्रमणयुक्तम् । अर्थो द्रव्यम् , तस्माद्वयञ्जने शब्दे शब्दाचार्थे संक्रमणम् , योगाद् योगान्तरसंक्रमणं तु मनोयोगात काययोगे वाग्योगे वा संक्रान्तिः, एवं काययोगान्मनोयोगे वाग्योगे वा, वाग्योगान्मनोयोगे काययोगे वा संक्रमणम् , तेन युक्तम् । 1 पर्यायाणां-हे. ॥ 2 पर्याया0-हे. खं. मु.॥ 3 शुक्लध्या nami ?]ti sNbndhH-shaaN|| 4 काययोगे वा वाग्योगे वा-मु.॥ 26 तन्नामग्रहणादेव निशेषा जन्मजा रुज्ः। अप्यनादिसमुद्भता भव्यानां यान्ति लाघवम् ॥ 2180 ॥ तदाहन्त्यं परिप्राप्य स देवः सर्वगः shivH। जायतेऽखिलकर्मीघजरामरणवर्जितः ॥ 2181 / / किं च तस्य महेश्वर्य चरणज्ञानवैभवम् । शातुं वक्तुमहं मन्ये योगिनामप्यगोचरम् । / 2182 ॥ अनन्तक्लेशबीजेऽस्मिन् हते घातिच्तुस्स्त्त्ये। देवस्य व्यक्तिरूपेण शेषमास्ते चतुष्टयम् ॥ 2183 ॥ " इति शानार्णवे ॥ ____ 1 तदाऽहत्त्वं N STRXY ॥ 2 तस्यैव परभैश्वर्यं LSJXR । किञ्च तस्यैव परमैश्वर्यं T F ॥ 3 मोहेन सह दुर्धर्षे इते P विना । / 4 देवस्याव्यक्ति* M । देवस्याव्यक्त' N BMaareKERENEHATECHEHRESCHEHEREHEHEREBHerawale shaa||1155|| Jain Education in Sena New.jainelibrary.org Page #253 -------------------------------------------------------------------------- ________________ svopana वृत्ति एकादशः प्रकाशः श्लोकः 6 ॥ 1156 ॥ विभूषितं योगशास्त्रम् यदाहुः" उप्पाय-ठिई-भंगाइपज्जवाणं जमेगदव्वम्मि । नाणानयानुसरणं पुध्वगयसुयाणुसारेण ॥ 1 ॥ संवियारमत्थवंजणजोगंतरओ तयं पढमसुकं । होइ पुंहुत्तवियकं सैवियारमरागभावस्स ॥ 2 ॥ " / [ध्यानशतके gA0 77-78 ] ननु अर्थ-व्यञ्जन-योगान्तरेषु संक्रमणात् कथं मनःस्थैर्यम् ? तदभावाच्च कथं ध्यानत्वम् ? उच्यते--एकद्रव्यविषयत्वे मनःस्थैर्यसंभवाद् ध्यानत्वमविरुद्धम् ॥ 6 ॥ 1 सारेणं-हे. ॥ 2 सविआर0-हे. ॥ 3 फुत्त्-हे.॥ 4 सविआर0-शां. हे.॥ 5 " उत्पादस्थितिभङ्गादिपर्यायाणाम् , उत्पादादयः प्रतीताः, आदिशब्दान्मूर्ता-'मूर्तग्रहः । अमीषां पर्यायाणां यदेकस्मिन् द्रव्ये अण्वात्मादौ, किम् ? नानानयैः द्रव्यास्तिकादिभिरनुस्मरणं चिन्तनम् , कथम् ? पूर्वगतश्रुतानुसारेण पूर्वविदः । मरुदेव्यादीनां त्वन्यथा ॥ 77 / / तत् किमित्याह-सविचारं सह विचारेण वर्तत इति 2, विचारः अर्थव्यञ्जनयोगसंक्रम इति । आह चार्थव्यञ्जनयोगान्तरतः, अर्थः द्रव्यम् , व्यञ्जनं शब्दः, योगः मनःप्रभृतिः, एतदन्तरतः एतावद्भेदेन सविचारम् , अर्थाद् व्यञ्जनं संक्रामतीति विभाषा, तकम् एतत् प्रथमं शुक्लम् आद्यशुक्लं भवति, किनामेत्यत आह-पृथक्त्ववितर्क सविचारम् , पृथक्त्वेन मेदेन, विस्तीर्णभावेन अन्ये, वितर्कः श्रुतं यस्मित्तत् तथा, कस्येदं भवतीत्यत आह-अरागभावस्य रागपरिणामरहितस्येति गाथार्थः । / 78 ॥ " इति आचार्यश्री हरिभद्रसूरिविरचितायां ध्यानशतकवृत्ती pR0 607 ॥ शुक्लध्यानवर्णनम् TECHEEREMOIRITEREHRENICISMRCHEHEREHEIGHERCHCHEME ROHIBICHERCHIBHEHDHDHICHRISHISHCHCHCHHCHCHCHCHHCHCHEHRE Jain Education Internal SAww.jainelibrary.org Page #254 -------------------------------------------------------------------------- ________________ द्वितीयभेदं व्याचष्टे-- एवं श्रुतानुसारादेकत्ववितर्कमेकपर्याये । अर्थ-व्यञ्जन-योगान्तरेष्वसंक्रमणमन्यत्तु ॥ 7 ॥ ___ एवं श्रुतानुसारादिति पूर्वविदा पूर्वगतश्रुतानुसारादितरेषामन्यथापि एकपर्यायविषयमेकत्ववितर्क नाम द्वितीयं शुक्लध्यानम् , तच्चार्थ-व्यञ्जन-योगेष्वसंक्रमणस्वरूपम् । यदाहुः-- "जं पुण सुणिप्पयं निवायसरणप्पईवमिव चित्तं । उप्पाय-ठिई-भंगाइआण एगम्मि पज्जाये ॥ 1 ॥ अवियारमत्थवंजणजोगंतरओ तय बिडयमकं । पयगयसयालंबणमेगत्तवियकमवियारं ॥ 2 ॥ "7 ॥ [ ध्यानशतके gA0 79-80 ] 1 बीय-मु. शां. ख्ण्.॥ 2 विअकमवियारं-शां । विअक्क्म्विआर्ण्-हे.॥ 3 " यत् पुनः सुनिष्प्रकम्पं विक्षेपरहितं निवातशरणप्रदीप इव निर्वातवातगृहेकदेशस्थदीप इव चित्तम् अन्तःकरणम् , क्क! उत्पादस्थितिभंगादीनामेकस्मिन् पर्याये ॥ 79 ॥ ततः किमत आह-अविचारम् असंक्रमम् , कुतः 1 अर्थव्यानयोगान्तरतः इति पूर्व्व्त्। तदेवंविधं द्वितीयं शुक्लं भवति । किमभिधानमित्यत आह-एकत्ववितर्कमविचारम् , एकत्वेन अभेदेन वितर्कः व्यञ्जनरूपोऽर्थरूपो वा यस्य तत् तथा । इदमपि च पूर्वगतश्रुतानुसारेणैव भवति, अविचारादि पूर्ववदिति गाथार्थः ॥ 8 ॥ " इति आचार्यश्रीहरिभद्रसरिविरचितायां ध्यानशतकवृत्तौ pR0 607 ॥ SHEHREKHEHERSINGHBHISHERMIREKHMISHRCHEMISTOREHENSH // 1157 // Jain Education 105 tonal www.janelibrary.org Page #255 -------------------------------------------------------------------------- ________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् । / 1158 / / Jain Education Int तृतीयभेदं व्याचष्टे -- निर्वाणगमनसमये केवलिनो दरनिरुद्धयोगस्य । सूक्ष्मक्रियाप्रतीपाति तृतीयं कीर्तितं शुक्लम् ॥ 8 ॥ निर्वाणगमनसमये मोक्षगमनप्रत्यासन्नसमये केवलिनः सर्वज्ञस्य मनोयोगवाग्योगद्वये निरुद्धे सति बादरे च काययोगे निरुद्धे सूक्ष्मा उच्छ्रास- निःश्वासादिका कायक्रिया यत्र तत्तथा । अप्रतीपाति अनिवर्ति । दरशब्दः प्राकृतवत् संस्कृतेऽपि दृश्यते, यथा--" दरदलित हरिद्राग्रन्थिगौरं शरीरम् " [ ] ॥ 8 ॥ चतुर्थभेदं व्याचष्टे -- aafor: शैलेशीगतस्य शैलवदकम्पनीयस्य । उत्सन्नक्रियमप्रतिपाति तुरीयं परमशुक्लम् ॥ 9 ॥ स्पष्टः ॥ 9 ॥ 1 तुला - " निव्वाणगमणकाले केवलिणो दर निरुद्ध जोगस्स । सुहुमकिरियाऽनियट्टि तैयं तणुकायकिरियस्स ॥ 81 ॥ " इति ध्यानशतके ॥ 2 काययोगक्रिया शां. ॥ 3 अप्रतिपाति - संपू. मु. ॥ 4 चतुर्थ मेदं हे. विना । / 5 तुला - "तस्सेव य सेलेसीगयस्स सेलोव्व णिष्पकंपस्स । वोच्छिन्न किरियम पडिवाइ झाणं परमसुक्कं ॥ 82 ॥ " इति ध्यानशतके ॥ 6 स्पष्टः ॥ - नास्ति शां. खं. हे । संपू. मध्ये त्वत्र खण्डितं पत्रम् ॥ एकादशः प्रकाशः लोकौ 8-9 / / 1158 / / 5 शुक्लध्यानवर्णनम् 10 Page #256 -------------------------------------------------------------------------- ________________ / / 1159 / / Jain Education चतुर्ष्वपि योगसख्यां निरूपयति- एक - त्रियोगभाजामाद्यं स्यादपरमेकयोगानाम् । तनुयोगिनां तृतीयं निर्योगानां चतुर्थ तु ॥ 10 ॥ आद्यं पृथक्त्ववितकं सविचारं मनः प्रभृत्येक योगभाजां योगत्रयभाजां वा तच्च भङ्गिकश्रुतपाठकानां भवति । अपरमेकत्ववितर्कमविचारं मनः प्रभृत्यन्यतरैकयोगानाम्, योगान्तरे संक्रमाभावात् । तृतीयं सूक्ष्मक्रियमनिवर्ति, तत् तनुयोगे काययोगे सूक्ष्मे, न तु योगान्तरे । चतुर्थ व्युत्सन्नक्रियमप्रतिपाति निर्योगानामयोगिकेवलिनां शैलेशीगतानां भवति । योगस्तु काय वामनभेदात् त्रिविधः । तत्रैऔदारिक वैक्रियाऽऽहारक- तैजस-कार्मणशरीरवतो जीवस्य वीर्यपरिणतिविशेषः काययोगः । औदारिक - वैक्रिया - 'ऽहारकशरीरव्यापाराहृतवाग्द्रव्यस मृह साचिव्याज्जीवव्यापारो वाग्योगः । औदारिक- वैक्रिया - SShArakazarIravyApArAhRtamanodravya समूहसाचिव्याज्जीवव्यापारो मनोयोगः ॥ 10 ॥ नंनु शुक्लध्यानोपरितनभेदद्वये मनो नास्त्येव, अमनस्कत्वात् केवलिनः, ध्यानं च मनः स्थैर्यम्, तदेतत् कथम् ? इत्याह- छद्मस्थितस्य यद्वन्मनः स्थिरं ध्यानमुच्यते तज्ज्ञैः । निश्चलमङ्गं तद्वत् केवलिनां कीर्तितं ध्यानम् ॥ 11 ॥ 1 तुला -- " पढमं जोगे जोगेसु वा मयं वितियमेयजोगम्मि । तैयं च कायजोगे सुकमजोगम्मि य चउत्थं ॥ 83 ॥ " इति ध्यानशतके ॥ 2] इत आरभ्य ध्यानशतकस्य [gA0 84-86 ] आचार्यश्री हरिभद्रसूरिविरचितवृत्तौ शब्दतोऽर्थतश्च बहुशः समानप्रायम् ॥ Feleere 5 10 // 1159 / / Page #257 -------------------------------------------------------------------------- ________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् ॥ / 1160 ॥ Jain Education I यथा छद्मस्थस्य मनः स्थिरं सत् ध्यानं भण्यते, तथा केवलिनोऽपि सुनिश्चलः कायो योगत्याव्यभिचाराद् ध्यानशब्दाभिधेयो भवति ॥ / 11 ॥ ननु चतुर्थे शुक्लध्याने काययोगस्य निरुद्धत्वात् असावपि न भवति, तथापि भावेऽतिप्रसङ्गः, तत्र कथं ध्यानशब्दवाच्यता ? इत्याह पूर्वाभ्यासाज्जीवोपयोगतः कर्मजरणहेतोर्वा । शब्दार्थ बहुत्वाद्वा जिनवचनाद्वाऽप्ययोगिनो ध्यानम् ॥ 12 ॥ यथा कुलालचक्रं भ्रमणनिमित्तदण्डादेरभावेऽपि पूर्वाभ्यासाद् भ्रमति, तथा मनःप्रभृति सर्वयोगोपरमेऽप्ययोगिनो ध्यानं भवति । तथा यद्यपि द्रव्यतो योगा न सन्ति, तथापि जीवोपयोगरूपभावमनः सद्भावादयोगिनो ध्यानम् । 66 1 जह छउमत्थस्स मणो झाणं भण्णइ sunizcalo sNto। taha केवलिणो काओ सुनिश्चलो भण्णए झाणं ॥ 84 ॥ " इति ध्यानशतके ॥ 2 'पि निश्चलः - खं. संपू. ॥ 3 तुला - " पुग्वदपओगओ चिय कम्मविणिजरणहे उतो यावि। सहत्थबहुत्ताओ तह जिणचंदामाओ य ॥ 85 ॥ चित्ताभावे विसया सुहुमोवरय किरियाह भण्णंति । जीवोवओगसम्भावओ भवत्थस्स झाणाई ॥ 86 ॥ " इति ध्यानशतके ॥ एकादशः प्रकाशः श्लोकः 12 / / 1160 / / 5 शुक्लध्यानवर्णनम् 10 Page #258 -------------------------------------------------------------------------- ________________ // / 1161 / / Jain Education ध्यानकार्यस्य कर्मनिर्जरणस्य हेतोः हेतुत्वात् ध्यानम्, यथा पुत्रकार्यकरणादपुत्रोऽपि पुत्र उच्यते । भवति ह्यस्य भवोपग्राहि कर्मनिर्जरा । अथवा शब्दार्थबहुत्वाद् ध्यानं, यथा 'hari'zabdasya अर्क -मर्कटादयो बहवोऽर्थाः, एवं ध्यानशब्दस्यापि । तथाहिध्यै चिन्तायां, ध्यें काययोगनिरोधे, ध्यै अयोगित्वे । वदन्ति हि- 66 'निपाताश्चोपसर्गाश्च धातवश्चेति ते त्रयः । अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम् ॥ 1 ॥ " [ जिनागमाद्वाऽयोगिनोऽपि ध्यानम् । यदाह " आगमश्चोपपत्तिश्च संपूर्ण दृष्टिलक्षणम् । अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये ॥ 1 ॥ " [ उक्तमपि शुक्लध्यानचतुष्टयं प्रपञ्चयति- आधे श्रुतावलम्बनपूर्वे पूर्वश्रुतार्थसंबन्धात् । पूर्वधराणां छद्मस्थयोगिनां प्रायशो ध्याने ॥ 13 ॥ प्रायश इत्यपूर्वधराणामपि माषतुष- मरुदेव्यादीनां शुक्लध्यान सद्भावादित्युक्तप्रायम् । / 13 / / ] इति । 2 ध्यै - शां । हे. मध्ये नास्त्येवायं शब्दः ॥ समुच्चये ध्यानशतक[ gA0 86 ] वृत्तौ च उद्धतः ॥ 8 ] इति ॥ 12 ॥ 1 ध्यै-शां. हे.| " ध्यै चिन्तायाम् " [908 ] इति पाणिनीयधातुपाठे ॥ "ध्यै चिन्तायाम् " [ 928 ] इति हैमधातुपाठे ॥ 5 लोकोऽयं योगदृष्टि 3 ध्ये- शां. हे. ॥ 4 अयोगित्वेऽपि मु. ॥ 6 मरुदेवीचरितं pR0 66 मध्ये द्रष्टव्यम् । / 5 10 ॥ / 1161 // Page #259 -------------------------------------------------------------------------- ________________ तथा स्वोपक्षवृत्तिविभूषितं योगशास्त्रम् सकलालम्बनविरहप्रथिते द्वे त्वन्तिमे समुद्दिष्टे । निर्मलकेवलदृष्टि-ज्ञानानां क्षीणदोषाणाम् ॥ 14 ॥ स्पष्टा ॥ 14 ॥ एकादशः प्रकाशः श्लोकाः14 तथा-- ॥ 1162 / / तंत्र श्रुताद् गृहीत्वैकमर्थमर्थाद् व्रजेच्छब्दम् । शब्दात् पुनरप्यर्थ योगायोगान्तरं च सुधीः ॥ 15 ॥ संक्रामत्यविलम्बितमर्थप्रभृतिषु यथा किल ध्यानी। व्यावर्तते स्वयमसौ पुनरपि तेन प्रकारेण ॥ 16 ॥ इति नानात्वे निशिताभ्यासः संजायते यदा योगी। आविर्भूतात्मगुणस्तदैकताया भवेद्योग्यः ॥ 17 ॥ 1 तुलार्थ दृश्यतां pR0 1152 paM0 7 // 2 स्पष्टः-संपू. मु. / इयमार्या, अतः 'स्पष्टा' इति पाठः समीचीन एव । / 3 तुलार्थ दृश्यतां pR0 1153 paM0 5 // 4 दृश्यतां pR0 1153 paM0 6 // CHRISTRICISTRICHEHEREHEHERETREMEHCHEHREEHCHEHRIENCE शुक्लध्यानसवर्णनम् Jain Education 242onal Page #260 -------------------------------------------------------------------------- ________________ // 1163 // उत्पाद स्थिति-भङ्गादिपर्ययाणां यदेकयोगः स्न्। ध्यायति पर्ययमकं तत् स्यादेकत्वमविचारम् ॥ 18 ॥ त्रिजगद्विषयं ध्यानादणुसंस्थं धारयेत् क्रमेण मनः । विषमिव सर्वाङ्गगतं मन्त्रबलान्मान्त्रिको दंशे ॥ 19 ॥ अपसारितेन्धनभरः शेषः स्तोकेन्धनोऽनलो ज्वलितः । तस्मादपनीतो वा निर्वाति यथा मनस्तद्वत् ॥ 20 ॥ स्पष्टाः ॥ 15-20 ॥ 1 0पर्यायाणां-शां. हे. संपू. ॥ 2 " तिहुयणविसय कमसो संखिविउ मणो अणुम्मि छुम्त्थो। झायै सुनिप्पकंपो झाणं अमणो जिणो होइ । / 70 ॥ जहा सव्वसरीरगयं मंतेण विसं निरुभए डंके । तत्तो पुणोऽवणिज्जइ पहाणयरमंतजोगेणं । / 71 ॥ तह तिहुयणतणुविसय मणोविसं jogmNtbljutto। परमाणुम्मि निरंभइ अवणेइ तओ वि जिणवेज्जो ॥ 72 ॥ उस्सारियेधणभरो जह परिहाइ कमसो हुयासु व्व । थोविंधणावसेसो निव्वाइ तओऽवणीओ य ॥ 73 ॥ तह विसैंधणहीणो मणो यासो कमेण तणुयम्मि । विसैंधणे निरुभै निव्वाइ तओऽवणीओ य ॥ 74 ॥ इति ध्यानशतके । ॥ 1163 ॥ Jain Education Jonal Page #261 -------------------------------------------------------------------------- ________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् एकादशः प्रकाश श्लोकाः21 22-23 | ॥ 1164 // 1164 // शुक्लध्यान BEIGHEEMBERRENOISITORCHEHEHEYECREDEREK द्वितीयध्यानस्य फलमाह ज्वलति ततश्च ध्यानज्वलने भृशमुज्ज्वले यतीन्द्रस्य । निखिलानि विलीयन्ते क्षणमात्राद् घातिकर्माणि ॥ 21 ॥ स्पेष्टा ॥ 21 ॥ घातिकर्माण्याह ज्ञानावरणीयं दृष्ट्यावरणीयं च मोहनीयं च । विलयं प्रयान्ति सहसा सहान्तरायेण कर्माणि ॥ 22 ॥ स्पष्टा । / 22 ॥ घातिकर्मक्षये फलमाह संप्राप्य केवलज्ञान-दर्शने दुर्लभे ततो योगी। जानाति पश्यति तथा लोकालोकं यथावस्थम् ॥ 23 ॥ ध्यानान्तरे वर्तमान इति शेषः । / 23 ॥ 1 इत आरभ्य तुलार्थ दृश्यतां pR0 1154 paM05-13 // 2-3 स्पष्टः-मु. / दृश्यतां pR0 1162 Ti0 2 का शेषं स्प्स्स्त्त्म्-मु.॥ BISTENERMEROEMSTERRRRRRRRHETREEReal वर्णनम् 4 शेषः । Jain Education Inte l ww.jainelibrary.org Page #262 -------------------------------------------------------------------------- ________________ VEVOTEEHEHCHECHEMEHEREHEHEHEREHEHEREHEHEHRISHISHEHEHEN देवस्तदा स भगवान् सर्वज्ञः सर्वदर्यनन्तगुणः । विहरत्यवनीवलयं सुरासुरनरोरगैः प्रणतः ॥ 24 ॥ वाग्ज्योत्स्नयाऽखिलान्यपि विबोधयति भव्यजन्तुकुमुदानि । उन्मूलयति क्षणतो मिथ्यात्वं द्रव्य-भावगतम् ॥ 25 ॥ तन्नामग्रहमात्रादनादिसंसारसंभवं दुःखम् । / भव्यात्मनामशेष परिक्षयं याति सहसैव ॥ 26 ॥ अपि कोटीशतसङ्ख्याः समुपासितुमागताः सुर्-न्राद्याः। क्षेत्रे योजनमात्रे मान्ति तदाऽस्य प्रभावेन ॥ 27 ॥ त्रिदिवौकसो मनुष्यास्तिर्यञ्चोऽन्येऽप्यमुष्य बुध्यन्ते । निजनिजभाषानुगतं वचनं धर्मावबोधकरम् ॥ 28 ॥ आयोजनशतमुग्रा रोगाः शाम्यन्ति तत्प्रभावेन । उदयिनि शीतमरीचाविव तापरुजः क्षितेः परितः ॥ 29 ॥ BHBHISHEHEREHEMEHCHEHEHENSHOTSHEHEYEHCHEHEHEYENEHEYENE // 1165 // 1,20भावेण-mu. ॥ Jain Education 100nal Page #263 -------------------------------------------------------------------------- ________________ स्वोपक्ष वृत्तिविभूषितं योगशास्त्रम् एकादशः प्रकाशः श्लोकाः 30-31-32 33-34-35 // 1166 // // 1166 // शुक्लध्यान NEHICHUCHHRISHCHCHEIGHERBHEENCHECHEHCHEHEYEHEK मारीतीदुर्भिक्षातिवृष्टयनावृष्टिडमरवैराणि । न भवन्त्यस्मिन् विहरति सहस्ररश्मौ तमांसीव ॥ 30 ॥ मार्तण्डमण्डलश्रीविडम्बि भामण्डलं विभोः प्रित्ः। आविर्भवत्यनुवपुः प्रकाशयत् सर्वतोऽपि दिशः ॥ 31 ॥ संचारयन्ति विकचान्यनुपादन्यासमाशु कमलानि । / भगवति विहरति तस्मिन् कल्याणीभक्तयो देवाः ॥ 32 ॥ अनुकूलो वाति मरुत् प्रदक्षिणं यान्त्यमुष्य शकुनाश्च । तरवोऽपि नमन्ति भवन्त्यधोमुखाः कण्टकाश्च तदा ॥ 33 ॥ आरक्तपल्लवोऽशोकपादपः स्मेरकुसुमगन्धाब्यः । प्रकृतस्तुतिरिव मधुकरविरुतैर्विलसत्युपरि तस्य ॥ 34 ॥ षडपि समकालमृतवो भगवन्तं तं तदोपतिष्ठन्ते । स्मरसाहायककरणप्रायश्चित्तं ग्रहीतुमिव ॥ 35 ॥ 1 0क्र्न्ने-मु.| 0क्र्न्ने-ख्ण्.॥ HECEMBEBETECEHCHECHECHEHRISHIBIRENCHCHEHCHCH वर्णनम् Jain Education Inte ww.jainelibrary.org Page #264 -------------------------------------------------------------------------- ________________ SMSHERSHEHEHEREKETBHEHREENERGREEREHENSI asya पुरस्तानिनदन विजृम्भते दुन्दुभिर्नभसि तारम् । कुर्वाणो निर्वाणप्रयाणकल्याणमिव सद्यः ॥ 36 ॥ पञ्चापि चेन्द्रियार्थाः क्षणान्मनोज्ञीभवन्ति तदुपान्ते । को वा न गुणोत्कर्ष सविधे महतामवाप्नोति ॥ 37 ॥ अस्य नखा रोमाणि च वर्धिष्णून्यपि न हि प्रवर्धन्ते । भवशतसंचितकर्मच्छेदं दृष्ट्रेव भीतानि ॥ 38 ॥ शमयन्ति तदभ्यर्णे रजांसि ग्न्ध्ज्ल्वृस्स्त्तिभिर्देवाः। उन्निद्रकुसुमवृष्टिभिरशेषतः सुरभयन्ति भुवम् ॥ 39 ॥ छत्रत्रयी पवित्रा विभोरुपरि भक्तितस्त्रिदशराजैः । गङ्गाश्रोतस्त्रितयीव धार्यते मण्डलीकृत्य ॥ 40 ॥ अयमेक एव नः प्रभुरित्याख्यातुं बिडौजसोन्नमितः । अगुलिदण्ड इवोच्चैश्चकास्ति ratnadhvajastasya // 41 // DORREEEEEEEEEEEKRIRECTRICIRCTCHCHATEVER // 1167 // GHEREIN Jain Education in w.jainelibrary.org Page #265 -------------------------------------------------------------------------- ________________ ___ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् ॥ 1168 ॥ एकादशः प्रकाशः श्लोकाः 42-43-44 45-4647 // 1168 // अस्य शरदिन्दुदीधितिचारूणि च चामराणि धूयन्ते । वदनारविन्दसंपातिराजहंसभ्रमं दधति ॥ 42 ॥ प्राकारास्त्रय u.vibhAnti समवसरणस्थितस्यास्य । कृतविग्रहाणि सम्यक्चारित्रज्ञान-दर्शनानीव ॥ 43 ॥ चतुराशावर्तिजनान युगपदिवानुग्रहीतुकामस्य । चत्वारि भवन्ति मुखान्यङ्गानि च धर्ममुपदिशतः ॥ 44 ॥ अभिवन्द्यमानपादः सुरासुरनरोरगैस्तदा भगवान् । सिंहासनमधितिष्ठति भास्वानिव पूर्वगिरिशृङ्गम् ॥ 45 ॥ तेजःपुञ्जप्रसरप्रकाशिताशेषदिक्कमस्य त्दा॥ त्रैलोक्यचक्रवर्तित्वचिह्नमग्रे भवति चक्रम् ॥ 46 ॥ भुवनपति-विमानपति-ज्योतिःपति-वानमन्तराः सविधे । तिष्ठन्ति समवसरणे जघन्यतः कोटिपरिमाणाः ॥ 47 ॥ स्पष्टाः ॥ 24-47 ॥ शुक्लध्यानवर्णनम् BEHCHEHERSNEHCHERCHCHIGHERCHOICHCHHOTEHRISHISHEIGHER BBCHCHHHHHHHHHETREMEIGHEREMEMOHHHHHHHe Jain Education a l SAl Page #266 -------------------------------------------------------------------------- ________________ // 1169 // adeeeeeee तीर्थकर के बलिनो ऽतिशय स्वरूपमुक्तम्, इतरकेवलिनः स्वरूपमाह Jain Education Ional स्पष्टा ॥ 48 ॥ तीर्थकरनामसंज्ञं न यस्य कर्मास्ति सोऽपि योगबलात् । उत्पन्नकेवलः सन् सत्यायुषि बोधयत्युवम् ॥ 48 ॥ उत्तरकरणीयमाह-संपन्नकेवलज्ञानदर्शनोऽन्तर्मुहूर्त्तशेषायुः । अर्हति योगी ध्यानं तृतीयमपि कर्तुमचिरेण ॥ 49 ॥ अन्तर्मुहूर्त्त मुहूर्त्तस्य मध्ये शेषमायुर्यस्य स तथा । शेषं स्पष्टम् ॥ 49 ॥ 1 स्पष्ट :- मु. ॥ / 2 अस्मिन् विषये शब्दतोऽर्थतो वा कथञ्चित् समाना ज्ञानार्णवे विद्यमानाः श्लोका अत्रोपन्यस्यन्ते । अत्र प्रथमोऽङ्को योगशास्त्रस्य एकादशप्रकाशस्य ज्ञेयः, अन्त्योऽङ्कस्तु ज्ञानार्णवस्य । - 49 " सर्वज्ञः क्षीणकर्माऽसौ केवलज्ञानभास्करः । अन्तर्मुहूर्तशेषायुस्तृतीयं ध्यानमर्हति ॥ 2184 ॥ " षण्मासायुषि शेषे संवृत्ता ये जिना: प्रकर्षेण । ते यान्ति समुद्घातं शेषा भाज्याः समुद्घाते । / 2185 / / 50 यदायुरधिकानि स्युः कर्माणि परमेष्ठिनः । समुद्घातविधि साक्षात् प्रागेवारभते तदा ॥ 2186 / / 51 अनन्तवीर्यः प्रथितप्रभावो दण्डं कपाटं प्रतरं विधाय । स लोकमेतं समयैश्चतुभिर्निशेषमापूरयति क्रमेण ॥ 2187 / / तदा स सर्वगः सार्वः सर्वज्ञः सर्वतोमुखः । विश्वव्यापी विभुर्भर्ता विश्वमूर्तिर्महेश्वरः ॥ 2188 ॥ लोकपूरणमासाद्य करोति ध्यानवीर्यतः । आयुः समानि कर्माणि भुक्तिमानीय तत्क्षणे ॥ 2189 ॥ देएएएएएएएए 10 / / 1169 / / Page #267 -------------------------------------------------------------------------- ________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम् । / 1170 ॥ Jain Education tat किमविशेषेण सर्वोऽपि योगी तृतीयं ध्यानमारभते उतास्ति कश्चिद्विशेषः ? इत्याह-आयुः कर्मसकाशादधिकानि स्युर्यदाऽन्यकर्माणि । तत्साम्याय तदोपक्रमेत योगी समुद्घातम् ॥ 50 ॥ यावत्यायुः कर्मणः स्थितिः शेषा तावत्येव वेदनीयस्य कर्मणो यदि स्यात्तदा तृतीयं ध्यानमारभते । अथायुः स्थितेः सकाशाद् द्राघीयसी स्थितिर्वेदनीयस्य भवति तदा स्थितिघात - रसघाताद्यर्थं समुद्घातं प्रयत्नविशेषं करोति । yadAha'yasya पुनः केवलिनः कर्म भवत्यायुषोऽतिरिक्ततरम् । 66 स समुद्घातं भगवानथ गच्छति तत् समीकर्तुम् । / 1 / / " [प्रशमरतौ 273 ] इति । समुद्घात इति सम्यगपुनर्भावेन उत् प्राबल्येन हननं घातः शरीराद् बहिर्जीवप्रदेशानां निःसारणम् ॥ 50 ॥ 1 सर्वो योगी - शां. ॥ 2 तृतीयध्यान0 - खं. ॥ 52 ततः क्रमेण तेनैव स पश्चाद् विनिवर्तते । लोकपूरणतः श्रीमान् चतुर्भिः समयैः पुनः । / 2990 / / 53 काययोगे स्थितिं कृत्वा बादरेऽचिन्त्य चेष्टितः । सूक्ष्मीकरोति वा चित्तयोगयुग्मं स वादरम् ॥ 2191 ॥ काययोगं ततस्त्यक्त्वा स्थितिमासाद्य तद्वये । स सूक्ष्मीकुरुते पश्चात् काययोगं च बादरम् ॥ 2192 / / 54-55 काययोगे ततः सूक्ष्मे पुनः कृत्वा स्थिति क्षणात् । योगद्वयं निगृह्णाति सद्यो वाक्चित्तसंज्ञकम् ॥ 2193 ॥ सूक्ष्मक्रियं ततो ध्यानं साक्षाद् ध्यातुमर्हति । सूक्ष्मैक काययोगस्थस्तृतीयं यद्धि पठ्यते ॥ 2194 | द्वासप्ततिर्विलीयते कर्म प्रकृतयस्तदा । अस्मिन् सूक्ष्मक्रिये ध्याने देवदेवस्य दुर्जयाः ॥ 2195 ॥ 56 तस्मिन्नेव क्षणे साक्षादाविर्भवति निर्मलम् । समुच्छिन्नक्रियं ध्यानमयोगिपरमेष्ठिनः ॥ 2196 ॥ " इति ज्ञानार्णवे ॥ MILIE teeeeeeeenESpeedece एकादशः प्रकाशः श्लोकः 50 / / 1170 / / शुक्लध्यान कोबा Page #268 -------------------------------------------------------------------------- ________________ // 1171 // तस्य विधिमाह दण्ड-कपाटे मन्थानकं च समयत्रयेण निर्माय । तुर्ये समये लोकं निःशेषं पूरयेद्योगी ॥ 51 ॥ इह प्रथमसमय एव स्वदेहतुल्यविष्कम्भमूर्ध्वमधश्चायतं लोकान्तगामिनं जीवप्रदेशसंघातं दण्डाकार केवली करोति । द्वितीयसमये च तमेव दण्डं पूर्वापरदिग्द्वयप्रसारणात् पार्श्वतो लोकान्तगामि कपाटमिव कपाटं करोति । तृतीयसमये तु तदेव कपाटं दक्षिणोत्तरदिग्द्वयप्रसारणान्मन्थानमिव मन्थानं करोति लोकान्तप्रापिणमेव । एवं च लोकस्य प्रायो बहु पूरितं भवति । चतुर्थसमये तु मन्थान्तराण्यपूरितानि अनुश्रेणिगमनात् सह लोकनिष्कुटैः पूर्य्ति। ततश्च सकलो लोको जीवप्रदेशः पूरितो भवति । लोकपूरणश्रवणाच्च परेषामात्मविभुत्ववादः समुद्भूतः । तथा चार्थवादः-- " विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतःपात् " [श्वेताश्वतरोपनिषदि 3 / 3] इत्यादि ॥ 51 ॥ अथ पञ्चमादिसमयेषु कर्तव्यमाह-- ___ समयैस्ततश्चतुर्भिनिवर्तते लोकपूरणादस्मात् । विहितायुःसमकर्मा ध्यानी प्रतिलोममार्गेण ॥ 52 ॥ 1 "विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतःपात् । सं बाहुभ्यां धमति सं पतत्रैवाभूमी जनयन् देव एकः ॥ 3 ॥ " इति श्वेताश्वतरोपनिषदि तृतीयेऽध्याये संपूर्णः श्लोकः ॥ kA ॥ 1172 ॥ Jain Education For Private & Personal use only 2 ww.jainelibrary.org Page #269 -------------------------------------------------------------------------- ________________ svopajJavRtti vibhUSitaM yogazAstram / / 1172 / / Jain Education deeeeee ततः पञ्चमसमये पूर्वक्रमात् प्रतिलोमं मन्थान्तराणि जीवप्रदेशरूपाणि सकर्मकाणि संकोचयति । षष्ठे समये मन्धानमुपसंहरति, धनतेरसंकोचात् । सप्तमे समये कपाटमुपसंहरति, दण्डात्मनि संकोचात् । अष्टमे समये दण्डमुपसंहृत्य शरीरस्थ एव भवति । समुद्घातकाले च मनोवाग्योगयोरव्यापार एव प्रयोजनाभावात् । काययोगस्यैव केवलस्य व्यापारः । तत्रापि प्रथमा-'ष्टमसमययोरौदा रिकका यप्राधान्यादौदारिककाययोग एव । द्वितीय - षष्ठ-सप्तमेषु समयेषु पुनरौदारिकाद् बहिर्गमनात् कार्मणवीर्यपरिस्पन्दादौदारिककार्मणमिश्रः । तृतीय- चतुर्थ पञ्चमेषु औदारिकाद् बहिर्वहुतरप्रदेशव्यापारादसहायकार्मणयोग एव । यदाह "औदारिकप्रयोक्ता प्रथमा - 'ष्टमसमययोरसाविष्टः । मिश्रौदारिकयोक्ता सप्तम षष्ठ- द्वितीयेषु ॥ 1 ॥ कार्मणशरीरयोगी चतुर्थ पञ्चमे तृतीये च । समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् ॥ 2 ॥ [प्रशमरतौ 276-277 ] " परित्यक्तसमुद्घातश्च कारणवशाद्योगत्रयमपि व्यापारयति यथा -- अनुत्तरसुरपृष्टशे मनोयोगं सत्यं वाऽसत्यामृषं वा प्रयुङ्क्ते, एवमामन्त्राणादौ वाग्योगमपि । नेतरौ द्वौ मेदा~ द्वयोरपि । काययोगमप्यौदारिकं फलक प्रत्यर्पणादाविति । ततोऽन्तर्मुहूर्त्तमात्रेण कालेन योगनिरोधमारभते । इह त्रिविधोऽपि योगो द्विविधः सूक्ष्मो बादरश्च । तत्र केवलोत्पत्तेरुत्तरकालो जघन्येनान्तर्मुहूर्त्तम्, उत्कर्षेण च देशोना पूर्वकोटिः, तां विहृत्यान्तर्मुहूर्त्ताविशेषायुष्कः सयोगकेवली प्रथमं onal 1 घनतरं संपू0 ॥ 20कार्मणो- शां. ॥ एएएएएएए एकादशः प्रकाशः श्लोकः 52 ॥ 1172 ॥ 5 शुक्लध्यान वर्णनम् 10 Page #270 -------------------------------------------------------------------------- ________________ / / 1173 / / Jain Education Inte deeeeeeee बादरकाययोगेन बादरौ वाङ्मनसयोगी निरुणद्धि । ततः सूक्ष्मकाययोगेन बादरकाययोगं निरुणद्धि । सति तस्मिन् सूक्ष्मयोगस्य रोद्धुमशक्यत्वात् । न हि धावन् वेपथुं वारयति । ततथ सर्वचादरयोगनिरोधानन्तरं सूक्ष्मेण काययोगेन सूक्ष्म वामनयोग निरुणद्धि । ततः सूक्ष्मक्रियमनिवर्ति शुक्लध्यानं ध्यायन् स्वात्मनैव सूक्ष्मकाययोगं निरुणद्धि ॥ 52 ॥ एतदेवार्यात्रयेणाह - श्रीमानचिन्त्यवीर्यः शरीरयोगेऽथ बादरे स्थित्वा । अचिरादेव हि निरुणद्धि बादरौ वाङ्मनसयोगौ ॥ 53 ॥ सूक्ष्मेण काययोगेन काययोगं स बादरं रुन्ध्यात् । तस्मिन्ननिरुद्धे सति शक्यो रोद्धुं न सूक्ष्मतनुयोगः ॥ 54 ॥ वचनमनोयोगयुगं सूक्ष्मं निरुणद्धि सूक्ष्मतनुयोगात् । विदधाति ततो ध्यानं सूक्ष्मक्रियमसूक्ष्मतनुयोगम् ॥ 55 ॥ स्पेष्टाः । / 53 - 55 ॥ 1 रुध्यात्- शां. ॥ 2 स्पष्टः- शां. खं. ॥ Beeeeeeeee holarsee 10 // 1173 // Page #271 -------------------------------------------------------------------------- ________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् ॥ 1174 ॥ Jain Education Inte तदनन्तरं समुत्सन्नक्रियमाविर्भवेदयोगस्य । अस्यान्ते क्षीयन्ते त्वघातिकर्माणि चत्वारि ॥ 56 ॥ ततश्व- स्पेष्टः ॥ 56 ॥ लघुवर्णपञ्चकोद्गिरणतुल्यकालामवाप्य शैलेशीम् । क्षपयति युगपत् परितो वेद्यायुर्नामगोत्राणि ॥ 57 ॥ " लघुवर्णपञ्चकम् अ इ उ ऋ ऌ लक्षणम्, तस्योद्गिरणमुच्चारणम् तेन तुल्यः कालो यस्याः । शैलेशो मेरुस्तस्येयं शैलेशी, तद्वत् स्थिरावस्थेत्यर्थः, तामवाप्य । युगपदेककालं परितः सामस्त्येन क्षपयति वेदनीयाऽऽयुर्नाम - गोत्र लक्षणानि कर्माणि । / 57 / / 1 स्पष्टाः संपू. ॥ 2 " लघुपञ्चाक्षरोच्चारकालं स्थित्वा ततः परम् । स स्वभावाद् व्रजत्यूर्ध्वं शुद्धात्मा वीतबन्धनः ॥ 2202 / / " इति ज्ञानार्णवे ॥ भगवता उमास्वातिना विरचितायां प्रशमरतौ शब्दतोऽर्थतो वा समानप्रायाः केचिच्छ्रलोका उपलभ्यन्ते तेऽत्रोपन्यस्यन्ते । प्रथमोऽङ्को योगशास्त्रैकादशप्रकाशस्य, अन्त्यस्तु प्रशमरतेः । तुला 57 " ईषद्धस्वाक्षरपञ्चकोद्गिरणमात्र तुल्यकालीयाम् । संयमवीर्याप्तबलः शैलेशीमेति गतलेश्यः ॥ 284 ॥ .............. ....... क्षपयति युगपत् कृत्स्नं वेद्यायुर्नामगोत्रगणम् ॥ 286 ॥ एकादशः प्रकाशः श्लोकौ 56-57 ॥ 1174 ॥ 5 शुक्लध्यानवर्णनम् 10 Page #272 -------------------------------------------------------------------------- ________________ // 1175 // ततश्च औदारिक-तैजस-कार्मणानि संसारमूलकरणानि । हित्वेह ऋजुश्रेण्या समयेनैकेन याति लोकान्तम् ॥ 58 ॥ औदारिक-तैजस-कार्मणलक्षणानि शरीराणि संसारस्य मलभूतानि करणानि साधकतमानि, इह देहत्यागभूम हित्वा एकया ऋज्व्या श्रेण्या विग्रहरहितया प्रदेशान्तराण्यस्पृशन्नेकेन समयेन समयान्तरमस्पृशन् लोकान्तं सिद्धिक्षेत्रं याति साकारोपयोगोपयुक्त इति शेषः । यदाह-- " इहं बुंदि चहत्ताणं तत्थ गंतूण सिज्झइ" [ आवश्यकनियुक्तो gA0 959 ] इति । / 58 ॥ 1 'भूतानि' इत्यत आरभ्य को [pR0 1178 paM06] इतिपयन्तमेकं 360 पत्रं संपू0 मध्ये नास्ति । 2 इह शरीरं त्यक्त्वा तत्र गत्वा सिध्यति । दृश्यतां pR0 617 / इह बुंदि-शां. / इह बुदि-हे. / इह बोण्दि-मु.॥ 58 सर्वगतियोग्यसंसारमूलकरणानि स्र्व्भावीनि। औदारिक-तैजस-कार्मणानि सर्वात्मना त्यक्त्वा ॥ 287 / / देहत्रयनिर्मुक्तः प्राप्य jushrenniviitimsprshaam| समयेन केनाविग्रहेण गत्वोर्ध्वगतिमप्रतिघः ॥ 288 ॥ सिद्धक्षेत्रे विमले जन्म-जरा-मरण रोग्निर्मुक्त्ः। लोकायगतः सिध्यति साकारेणोपयोगेन ॥ 289 ॥ 61 सादिकमनन्तमनुपममन्यावाधसुखमुत्तमं प्राप्त्ः। केवलसम्यक्त्वज्ञानदर्शनात्मा भवति मुक्तः । / 290 / / .......... 59 नाधो गौरवबिगमादशक्यभावाश्च गच्छति विमुक्त्ः। लोकान्तादपि न परं प्लवक इवोपग्रहाभावात् ॥ 293 ॥ ___योग-प्रयोगयोश्वाभावात् तिर्यग् न तस्य गतिरस्ति । सिद्धस्योर्ध्व मुक्तस्यालोकान्ताद् गतिर्भवति । / 294 ॥ 60 पूर्व्प्र्योग्सिद्ध्र्ब्न्ध्च्छेदाद्स्न्ग्ग्भावाच्च्। गतिपरिणामाच्च तथा सिद्धस्योवं गतिः सिद्धा ॥ 295 ॥ " iti prazamaratau // Jain Education Intel NAw.jainelibrary.org Page #273 -------------------------------------------------------------------------- ________________ svopajJavRtti vibhUSitaM yogazAstram // 1176 // Jain Education Intent ननूपरि गच्छन् लोकान्तादुपर्यपि किं न गच्छति ? देहत्याग भूमेरधस्तिर्यग् वा किं न गच्छति ? इत्याह-नोर्ध्वमुपग्रहविरहादधोऽपि वा नैव गौरवाभावात् । योगप्रयोगविगमात् न तिर्यगपि तस्य गतिरस्ति ॥ 59 ॥ उपग्रहो गइत्यवष्टम्भकारी धर्मास्तिकायलक्षणो मत्स्यानामिव जलम् लोकान्तात् परतस्तस्याभावान्नोर्ध्वं याति । गौरवमधोगमनहेतुः, तस्याभावान्नाधो याति । योगः काययोगादिः, प्रयोगः परप्रेरणम्, तयोर्विगमादभावान्न तिर्यग् याति ॥ 59 ॥ I इह च कर्ममुक्तस्योर्ध्वदेशनियमेन गतिर्नोपपद्यत इतिवादिनं प्रत्याह- लाघवयोगाद् धूमवदलाबुफलवच्च सङ्गविरहेण । बन्धनविरहादेरण्डवच्च सिद्धस्य गतिरूर्ध्वम् ॥ 60 ॥ 1 तुला- " ततोऽप्यूर्ध्वगतिस्तेषां कस्मान्नास्तीति चेन्मतिः । धर्मास्तिकायस्याभावात् स हि हेतुर्गतेः परः ॥ 22 ॥ तदनन्तरमेवोर्ध्वमालोकान्तात् स गच्छति । पूर्वप्रयोगासङ्गत्वबन्धच्छेदोर्ध्वगौरवैः ॥ 9 ॥ कुलालचक्रे दोलायामिषौ वाऽपि यथेष्यते । पूर्वप्रयोगात् कर्मेह तथा सिद्धिगतिः स्मृता ॥ 10 ॥ मृलेपसङ्गनिर्मोक्षाद् यथा दृष्टाऽप्स्वलावुनः । कर्मसङ्गविनिर्मोक्षात् तथा सिद्धिगतिः स्मृता ॥ 11 ॥ एरण्डयन्त्रपेडासु बन्धच्छेदाद् यथा गतिः । कर्मबन्धनविच्छेदात् सिद्धस्यापि तथेष्यते ॥ 12 ॥ " इति भगवता उमास्वातिना विरचितासु तत्त्वार्थसूत्रस्य अन्त्यकारिकासु ॥ 2 गत्युपष्टम्भ0-मु. ॥ 3 यातीति- mu. ॥ ieeeeeeeeeeee seeal एकादशः प्रकाशः श्लोकौ 59-60 / / 1976 / / 5 शुक्लध्यानवर्णनम् 10 Page #274 -------------------------------------------------------------------------- ________________ / / 1177 / / Jain Education लाघवं गौरवप्रतिपक्षभूतः परिणामः, तद्योगात् धूमस्येव सिद्धस्योध्वं गतिर्भवति । तथा सङ्गविरहेण तथाविधपरिणामत्वादष्टमृत्तिकाले पविलिप्तजलाधोनिमग्नक्रमापनीतमृत्तिकाले पजलत लमर्यादोर्ध्वगामितथाविधाला बुफलस्येव सिद्धस्योर्ध्वं गतिः, तथा बन्धनस्य कर्मलक्षणस्य विरहादभावात्तथाविधपरिणतेः कोशबन्धनविमुक्तैरण्डफलवत् सिद्धस्योर्ध्वं गतिः ॥ 60 ॥ ततश्च - सादिकमनन्तमनुपममव्याबाधं स्वभावजं सौख्यम् । प्राप्तः सकेवलज्ञान-दर्शनो मोदते मुक्तः ॥ 61 ॥ T " सहादिना वर्तत इति सादिकम्, संसारे कदाचिदप्यभावात् । नास्यान्तोऽस्तीत्यनन्तम् क्षयाभावात् । सादे: कथमनन्तत्वमिति चेत्, घटादिप्रध्वंसे तथा दर्शनात् घटादिप्रध्वंसो हि सादिः मुद्गरादिव्यापारजन्यत्वात्, अनन्तश्च क्षयाभावात्, तत्क्षयो (तत्क्षये ? ) हि घटस्य पुनरुन्मञ्जनप्रसङ्गात् । अनुपममुपमानस्य कस्यचिदभावात् सांसारिक सुखानां सर्व जीववर्तिनामतीतानामनागतानां वर्तमानानां च सिद्धसुखापेक्षायाऽनन्तभागत्वात् । नास्य व्यावाधाऽस्तीत्यव्याबाधम्, शरीरमनसोराबाधाहेत्वोरभावात् । स्वभावजं स्वभावादात्मस्वरूपमात्राज्जायते, न पुनः कुतश्चित्कारणान्तरात् एवंविधं सुखं प्राप्तः, केवलज्ञानदर्शनाभ्यां युक्तो मुक्तः सन् मोदते परमानन्दवान् भवति । अनेन सुखादिगुण 1 ' तत्क्षयो' इति शां. खं. हे. [ तालपत्र ] प्रतिषु पाठः । संपू. मध्ये पत्रमेकमत्र नास्ति । मु. मध्ये तु ' तत्क्षये हि घटस्य पुनरुन्मज्जनप्रसङ्गः' इति पाठः ॥ 10 ॥ 1177 ॥ Page #275 -------------------------------------------------------------------------- ________________ एकादश: प्रकाश श्लोकः 61 ॥ 1978 ॥ स्वोपज्ञ विकलो ज्ञानदर्शनरहितश्च मुक्त इति मतमपास्तम् , यदा वैशेषिका:-" बुद्धयादीनां नवानामात्मविशेषगुणानामत्यन्तोवृत्ति- च्छेदो मोक्षः" [ ] इति । ये वा प्रदीपनिर्वाणकल्पमभावैकरूपं मोक्षमाहुस्तेऽपि निरस्ताः, बुद्धयादिगुणोविभूषितं च्छेदरूपस्यात्मोच्छेदरूपस्य वा मोक्षस्यास्पृहणीयत्वात् । को हि सचेतनः स्वगुणोच्छेदमात्मोच्छेदं चार्थयेत् ? तस्माद योगशास्त्रम् अल् नन्तज्ञानदर्शनसुखवीर्यमयस्वरूपो मोक्षः सर्वप्रमाणसिद्धो युक्तः ॥ 61 ॥ ॥ 1178 // 2 इति परमार्हतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचन्द्रविरचिते' ध्यात्मोपनिषन्नाम्नि संजातपट्टबन्धे श्री योगशास्त्रे स्वोपज्ञं एकादशप्रकाशविवरणम् ॥ 11 ॥ ग्रन्थाग्रम् 210 ॥ BIRRRRRHOICROREIMSHEHERRIERRIHSHRISHCHIKEKHETOHOTIENT IRECCTREHETHEREHEREHEECHEERENCHEHREHREVERBETE शुक्लध्यान वर्णनम् 1 "किं वा निःश्रेयसमिति वाच्यम् । ............नवानामात्मविशेषगुणानामत्यन्तोच्छितिः । [pR020]............नवानामात्मविशेषगुणानामत्यन्तोच्छित्तिर्मोक्षः [pR0 638]" इति प्रशस्तपादभाष्यटीकायां व्योमवत्याम् । / 2 हि चेतन-खं. संपू. ॥ 3 बन्धे द्वादशप्रकाशे zrI0-शां. ॥ 40रण समाप्तं ॥ ग्रंथ 210॥-स्ण्पू. / रणमिति ॥ ग्रंथ 210॥-ख्ण्.| रणं ॥ ग्रंथाग्रं 210॥-he. ॥ For Private & Personal use only Jain Education Page #276 -------------------------------------------------------------------------- ________________ // atha द्वादशः प्रकाशः ॥ ॥ 1179 ॥ शास्त्रारम्भे यदुक्तं " स्वसंवेदनतश्चापि" [1 / 4] इति तत्प्रपञ्चयितुं प्रस्तावनामाह श्रुतसिन्धोर्गुरुमुखतो यदधिगतं तदिह दर्शितं सम्यक् । अनुभवसिद्धमिदानी प्रकाश्यते तत्त्वमिदममलम् ॥ 1 ॥ ___ अत्र पूर्वार्धेन वृत्तकीर्तनम् , उत्तरार्धेन तु वर्तिष्यमाणतत्त्वप्रकाशनम् ॥ 1 ॥ 1 प्रसिद्धन महायोगिना गोरक्षनाथेन 'अमनस्कयोगः' इत्याख्य एको ग्रन्थो विरचितोऽस्ति । स चायं ग्रन्थः पुण्यपत्तनस्थितेन सिद्धसाहित्यसंशोधनप्रकाशनमण्डलेन ["अमरज्योत" सरदार पाटणकर यांचा बंगला, कर्वे रोड पुणे-4, महाराष्ट्र] इत्यतो विक्रमसंवत् 2024 वर्षे प्रकाशितोऽस्ति । अस्मिन् ग्रन्थे खण्डद्वये शङ्कर-वामदेवयोः संवादरूपेण योगस्वरूपवर्णनं विहितमस्ति । तत्र प्रथमे खण्डे तारकयोगस्य वर्णनम् , 98 च shlokaaH। द्वितीये खण्डे तु विशेषतः अमनस्कयोगस्य वर्णनं तत्र च 113 shlokaaH। तेषु सन्ति अनेके श्लोकाः यैः सह योगशास्त्रद्वादशप्रकाशस्य कतिपयानां श्लोकानां शब्दतोऽर्थतो वा कथञ्चित् समानत्वं विद्यते । अतस्तादृशा अनोपयोगिनः श्लोका अमनस्कयोगग्रन्थत उद्धत्यात्रोपन्यस्यन्ते । अत्र प्रथमोऽको योगशास्त्रद्वादशप्रकाशश्लोकानाम् , अन्त्यस्त्वङ्कः 'अमनस्कयोगस्य' इति ध्येयम् "कैलासशिखरासीनं सर्वशं सर्वगं शिवम् । वामदेवो मुनिश्रेष्ठः प्रणम्य परिपृच्छति ॥ 1 ॥ ॥ 1172 // Jain Education anal Page #277 -------------------------------------------------------------------------- ________________ स्वोपज्ञ वृत्तिविभूषितं योगशास्त्रम् ॥ 1980 ॥ द्वादशः प्रकाशः श्लोकः1 ॥ 1980 ॥ अनुभवसिद्धयोग BEHEREHEREMEMEHCHCHETBHEHETBHEHBHEHRISHCHHETRIOTICHOTE देवदेव महादेव स्र्वानुग्र्ह्कार्क्। जीवन्मुक्तिप्रदोपायं कथयस्व मम प्र्भो॥2॥ शृणु वत्स महाप्राज्ञ संसारार्णवतारकम् । अगम्यं सर्ववेदानां गोपितं सकलागमे ॥ 3 ॥ तदहं संप्रवक्ष्यामि तव संवीक्ष्य वासनाम् । अद्वैतं परमं चापि तव भक्तिरहइतुकी ॥ 4 ॥ अस्त्येकस्तारको योगः स्र्व्योगोत्त्मोत्त्म्ः। स एव द्विविधः प्रोक्तः पूर्वाप्र्विभाग्त्ः॥5॥ पूर्वोक्तस्तारकस्तत्र अम्न्स्क्स्त्थाप्र्ः। प्रथमं तु प्रवक्ष्यामि पूर्वमंगं समासतः ॥ 6 ॥ ........ एवंविधगुरोः शब्दात् स्र्व्चिन्ताविव्र्जित्ः। स्थित्वा मनोहरे देशे योगमेव समभ्यसेत् । / 15 / / विविक्तदेशे सुखसंनिविष्टः समासने किञ्चिदुपेत्य pshcaat। बाहुप्रमाणं स्थिरह स्थिराङ्गश्चिन्ताविहीनोऽभ्यसनं कुरुष्व ॥ 16 ॥ ___एवमभ्यस्यतो योगं मनो भवति सुस्थिर्म्। वायु-वाक्-काय-दृष्टीनां स्थिरता च तथा तथा ॥ 17 ॥ 37 जायमानामनस्कस्य उदासीनस्य सर्वतः । मृदुत्वं च लघुत्वं च शरीरस्योपजायते ॥ 18 ॥ " इति अमनस्कयोगे प्रथमे खण्डे । अमनस्कयोगे द्वितीये खण्डे विद्यमाना उपयोगिनः zlokAH"namo'stu गुरवे तुभ्यं shjaanndruupinne| यस्य वाक्यामृतं हन्ति संसारमोहनामयम् ॥ 20 ॥ ....... अमृतोद्दीपिनी विद्या निरपाया निर्न्य्ज्ञा। अमनस्का कला कापि जयत्यानन्ददायिनी ॥ 21 ॥ ............... सकलं समनस्कं च सापायं च सदा त्य्ज्। निष्कलं निर्मनस्कं च निरायासं सदा भज ॥ 22 / / ......... BHASKHEHERECTREKHENRNAKSHEKSHEETEHENSIVE वर्णनम् 1 दृश्यतां द्वितीये खण्डे 81 तमः श्लोकः ॥ Jain Education Page #278 -------------------------------------------------------------------------- ________________ // 1981 // 45 तत्राप्यसाध्यः पवनस्य नाशः षडङ्गयोगादिनिषेवणेन । मनोविनाशस्तु गुरुप्रसादानिमेषमात्रेण सुसाध्य एव । / 30 / / तस्मान्मनोनाशवतोऽमनस्कता यन्नाशतो नश्यति वायुरग्रे । तस्मात् सुबुद्धीन्द्रियदेहनाशादद्वैतबुद्धिः सहजस्थितस्य ॥ 31 ॥ जित्वा वायु विविधकरणैः क्लेशमूलैः कथञ्चित् कृत्वा यत्नं निजतनुगताशेषनाडीप्रचारान् । अश्रद्धयां परपुरगतिं साधयित्वापि नूनं विज्ञानेऽपि व्यसनसुखिनो नास्ति तत्त्वस्य सिद्धिः ॥ 32 ॥ अभ्यस्तैः किमु दीर्घकालममलाधिप्रदर्दष्करैः praannaayaamshtairnekkrnnairdHkhaatmkairdrjyH| यस्मिन्नभ्युदिते विनश्यति बली वायुः स्वयं तत्क्षणात् प्राप्त्यै तत् सहज स्वभावमनिशं सेवध्वमेकं गुरुम् ॥ 43 ॥ गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो mheshvrH। गुरुदेवात् परं नास्ति तस्मात् तं पूजयेत् सदा ॥ 44 .... गुरुणा दर्शिते तत्त्वे तत्क्षणात् तन्मयो भवेत् । विमुक्तं मन्येतात्मानं मुच्यते नात्र संशयः ॥ 47 / / यथा सिद्धरसस्पर्शात् तानं भवति काञ्चनम् । गुरूपदेशश्रवणाच्छिष्यस्तत्त्वमयस्तथा । / 48 ॥ 17 तस्मादुपासनात् सम्यक् सहजं प्राप्यते गुरोः। अनायासेन सततमात्माभ्यासरतो भवेत् ॥ 49 / / 22 विविक्ते विजने देशे प्वित्रेऽतिम्नोह्रे। समासने सुखासीनः पश्चात् किश्चित् समाश्रयेत् ॥ 50 ॥ सुखस्थापितसर्वाङ्गः सुस्थिरात्मा sunishclH। बाहुदण्डप्रमाणेन कृतदृष्टिः समभ्यसेत् ॥ 51 ॥ शिथिलीकृतसर्वाङ्ग aankhaagrshikhaagrtH| सबाह्याभ्यन्तरे सर्वचिन्ताचेष्टाविवर्जितः ॥ 52 / / यदा भवेदुदासीनस्तदा तत्वं prkaashte। स्वयं प्रकाशिते तत्त्वे स्वानन्दस्तत्क्षणाद् भवेत् ॥ 53 ॥ आनन्देन च सन्तुष्टः सदाभ्यासरतो भ्वेत्। सदाभ्यासे स्थिरीभूते न विधिर्नैव च क्रमः ॥ 54 ॥ न किश्चिञ्चिन्तयेद् योगी औदासीन्यपरो भवेत् । न किञ्चिच्चिन्तनादेव स्वयं तत्त्वं प्रकाशते ॥ 55 / / 21 स्वयं प्रकाशिते तत्त्वे तत्क्षणात् तन्मयो भवेत् । इदं तदिति तद् वक्तुं गुरुणापि na zakyate ॥ 56 // For Private Personal use only Jain Education Inte Plw.jainelibrary.org Page #279 -------------------------------------------------------------------------- ________________ स्वोपज्ञ वृत्ति द्वादशः प्रकाशः श्लोकः2 विभूषितं योगशास्त्रम् ॥ 1982 ॥ 18 वाङ्मनःकायसंक्षोभं प्रयत्नेन विव्र्ज्येत्। रसभाण्डमिवात्मानं सुनिश्चलं धारयेभित्यम् ॥ 57 ॥ 20 यावत् प्रयत्नलेशोऽस्ति यावत् स्न्ग्क्ल्प्काम्ना। अहं त्वमिति सम्प्राप्तिस्तावत् तत्त्वस्य का कथा ॥ 58 ॥ औदासीन्यामृतौधेन वर्तमानेन योगिनाम् । उन्मूलितमनोमूलो जगद्वक्षः पतिष्यति ॥ 59 ॥ 46-47 सदा जाग्रदवस्थायां स्वप्नवद् योऽव्तिस्स्त्थ्ते। निःश्वासोच्छ्वासहीनस्तु निश्चितं मुक्त एव सः ॥ 6 ॥ 48 स्वप्नजागरणोपेता जन्तवो जगतीं ग्ताः। योगिनस्तत्वसम्पन्ना न जाग्रति न शेरते ॥ 61 ॥ 49 स्वप्ने चिदंशशून्यत्वं जागरे vissygrhH। स्वप्नजागरणातीतमतस्तत्वं विदुर्बुधाः ॥ 62 ॥ भावाभावद्वयातीतं स्व्प्न्जाग्र्न्नातिग्म्। मृत्युजीवननिमुक्तं तत्त्वं तत्त्वविदो विदुः ॥ 63 ॥ निद्रादी जागरस्यान्ते यो भाव उप्प्द्य्ते। तं भावं भावयेद् योगी निश्चितं मुक्त एव सः ॥ 64 ॥ यथा सुप्तोत्थितः कश्चिद् विषयान् प्रतिपद्यते । जागत्यैव ततो योगी योगनिद्राक्षणे तथा ॥ 65 ॥ सर्वतो भ(भा?)विता दृष्टिः प्रत्यग्भूता शनैः shnaiH। परतत्त्वमनादर्श पश्यत्यात्मानमात्मना ॥ 66 ॥ _31 प्रथम निःसृता दृष्टिः संगता यत्र कुत्र्चित्। स्थिरीभूता च य(त?)त्रैव विनश्यति शनैः शनैः । / 67 / / प्रसह्य संकल्पपरम्पराणामुच्छेदने स्न्त्त्साव्धानाम्। आलम्बभावादपचीयमाना शनैः शनैः शान्तिमुपैति दृस्स्त्तिः॥68॥ यथा यथा सदाभ्यासान्मनसः स्थिरता भवेत् । वायु-वाक्-काय-दृष्टीनां स्थिरता च तथा तथा । / 69 / / -24 दृश्यं पश्यति येन सप्रियकरं श्राव्यं तथा shRnnvtH। घ्रातव्यं परिजिघ्रतोऽथ वदतो ध्येयं सदा ध्यायतः । स्पर्श च स्पृशतो निरिन्धनशिखाप्रख्यं मनोऽत्र क्रमाद् । अद्वैताख्यपदस्य तत्त्वपदवीं प्राप्तस्य स्द्योगिन्ः॥ 70 ॥ 29 यदा यत्र यथा यत्र(तः) स्थिरं भवति मानसम् । तदा तत्र तथा तस्माद् न तु चाल्यं कदाचन ॥ 71 ॥ यत्र यत्र मनो याति न निवार्य त्त्स्त्त्ः। अवारितं क्षयं याति वार्यमाणं तु वर्धते ॥ 72 / / अनुभवसिद्धस्य अमनस्क. | योगस्य वर्णनम् Jain Education in anal Poww.jainelibrary.org Page #280 -------------------------------------------------------------------------- ________________ 1983 // HOTOHEROTECHRISHCHHEE RENCHEIGHEERRORIES 29 यथा निरंकुशो हस्ती कामान् प्राप्य निव्र्त्ते। अवारितं मनस्तद्वत् स्वयमेव विलीयते ॥ 73 ॥ निवार्यमाणं यत्नेन तत् कर्तुं नैव शक्यते । न तिष्ठति क्षणेनैव मारुतस्य वशोदयात् । / 74 ॥ दुनिर्वायं मनस्तद्वद यावत् तत्त्वं न विन्दति । विदिते तु परे तत्त्वे मनो नीस्तम्भकाकवत् ॥ 75 ॥ यथा तुलां तुलाधारश्चंचलां कुरुते स्थिराम्। याने सौख्ये सदाभ्यासान्मनोवृत्तिस्तथात्मनि ॥ 76 ॥ निष्पन्नाखिलभावशून्यनिसृजः स्वान्तःस्थितिस्तत्क्षणात् निश्चेष्टश्लथपाणिपादकरणग्रामो विकारोज्झित्ः। निर्मूलप्रविनष्टमारुततया निर्जीवकाष्ठोपमो निर्वातस्थितदीपवत् सहजवान् यस्याः स्थितेलक्ष्यते ॥ 7 ॥ मनोदृश्यमिदं सर्वं यत् किञ्चित् scraacrm। मनसोऽप्युन्मनीभावेऽद्वैतभावः प्रकल्पते ॥ 8 ॥ 37 जायमानामनस्कस्य युदासीनस्य तिस्स्त्थ्त्ः। मृदुत्वं च परत्वं (लघुत्वं ? ) च शरीरस्याथ जायते ॥ 81 ॥ अमनस्के क्षणात् क्षीण कामक्रोधादि ब्न्ध्न्म्। नश्यति करणस्तम्भं देहगेहं श्लथं भवेत् ॥ 82 ॥ 38 सहजेनामनस्केन मनःशल्ये नियोजिते। आतपत्रमिवास्तम्भं शरीरं शिथिलायते ॥ 83 ॥ 39 अमनस्कखनित्रेण समूलोन्मूलने स्ति। अन्तःकरणशल्ये तु सुखी संजायते मुनिः ॥ 84 ॥ 40 कदलीव महामाया समनस्केन्द्रिये स्दा। अमनस्कं फलं दत्त्वा सर्वथैव विनश्यति ॥ 85 ॥ 41 इन्द्रियग्राहपदयोः nishvaasocchraaspkssyoH| संक्षीणयोर्मनःपक्षी स्थिरसत्तोऽवसीदति ॥ 86 ॥ श्वाससूत्रशतोपेतमिन्द्रियाकुलसंकुलम् । बोटयित्वा मनोजालं मीनवज्जायते सुखी ॥ 87 ॥ प्रशान्तेन्द्रियपादातो buddhishktismnvitH| वायुयानयुतच्छित्त्वा मनःशत्रु सुखीभवेत् ॥ 88 ॥ गुणत्रयमयीं रज्जु सुदृद्धामात्म्ब्न्ध्नीम्। अमनस्कनुरेणैव च्छित्त्वा मोक्षमवाप्नुयात् । / 89 ॥ यथा संहियते सर्वमस्तं गच्छति भास्क्रे। करजालं तथा सर्वममनस्के विलीयते ॥ 90 ॥ REACHEHEREMIRICISHEHEREMIERRIERRHERERIEREHEREHEHEKSHETCHE 1983 // Jain Education Int 92ww.jainelibrary.org Page #281 -------------------------------------------------------------------------- ________________ स्वोपवृत्तिविभूषितं योगशास्त्रम् द्वादशः प्रकाशः श्लोकः 1 ॥ 1184 ॥ 43 इन्द्रियग्राहनिर्मुक्ते निर्वाते निर्म्लामृते। अमनस्कहदे स्नातः परामृतमुपाश्नुते ॥ 91 ॥ ....... चतुर्विधा मनोऽवस्था विज्ञातव्या म्नीस्सिभिः। विश्लिष्टं च गतायातं सुश्लिष्टं च सुलीनकम् ॥ 94 ॥ 2 विश्लिष्टं तामसं प्रोक्तं राजसं च ग्ताग्त्म्। सुश्लिष्टं सात्त्विकं प्रोक्तं सुलीनं गुणवर्जितम् ॥ 95 ॥ 3 विश्लिष्टं च गतायातं विकल्पविषयग्रहम् । सुश्लिष्टं च सुलीनं च विकल्पविषनाशनम् ॥ 96 ॥ 5 ततोऽभ्यासनियोगेन निरालम्बो भवेद य्दि। तदा सरिसभूतानि (समरसभूतः ?) परमानन्द एव स्ः॥97 ॥ 3 अभ्यस्यतो मनः पूर्व विश्लिष्टं च्ल्मुच्य्ते। ततश्च निश्चलं किञ्चित् सानन्दं च गतागतम् ॥ 98 ॥ 4 सानन्दं निश्चलं चेतः ततः sushlissttmucyte| अतीव निश्चलीभूतं सानन्दं च सुलीनकम् । / 99 ॥ बभूव तस्य कर्माणि पापपुण्यस्य स्ण्क्स्स्य्ः। प्रयान्ति नैव लिम्पन्ति क्रियमाणानि सानुना ॥ 10 ॥ उत्तुङ्गः सहजानन्दः सदाभ्यासरतः स्व्य्म्। सर्वसंकल्पसंत्यक्तः स विद्वान् कर्म संत्यजेत् ॥ 101 ॥ न दिवा जागरितव्यं स्वपितव्यं नैव रात्रिभागेऽपि। रात्रावह्नि च सहजे स्वपितव्यं योगिना नित्यम् ॥ 109 ॥ निर्मनःसहजस्थिते पुरुषे न दिवारात्रिशब्दोऽस्ति । जागरणशयनयर्जितचिन्मात्रानन्द संस्थानात् ॥ 11 ॥ OMkArapramukhairvicitrakaraNaH प्रायस्य वा यो ज्प्ः। तेजश्चिन्तनमन्तरालकमले शून्याम्बरालम्बनम् । त्यक्त्वा सर्वमिदं करो नरवर(?)मत्वा म्नोविभ्र्म्ण्। देहान्ते तदवाच्यमेकममनस्कत्वं बुधैः सेव्यताम् ॥ 111 / / 13 अन्यजन्मकृताभ्यासात् स्वयं तत्त्वं prkaashte। सुप्तोत्थितः प्रत्यूषे ह्यपदेशात् विना प्रबुध्यते ॥ 112 / / 14 शुद्धाभ्यासस्य शान्तस्य सदेव गुरुसेव्या। गुरुप्रसादात् तत्रैव तत्त्वज्ञानं प्रकाशते ॥ 113 ॥ इति गोरक्षनाथविरचिते अमनस्कयोगे द्वितीये खण्डे । अनुभवसिद्धस्य अमनस्कयोगस्य वर्णनम् 10 Jain Education Intelope $2 w .jainelibrary.org Page #282 -------------------------------------------------------------------------- ________________ // / 1185 // Jain Education I 1eeeeeeee athottamapadavImAroDhuM cittasya cAturvidhyamAha--- donal iha विक्षिप्तं यातायातं श्लिष्टं तथा सुलीनं च । चेतश्चतुःप्रकारं तज्ज्ञचमत्कारकारि भवेत् ॥ 2 ॥ इह योगाभ्यासप्रक्रमे चत्वारि चित्तानि भवन्ति, तद्यथा - विक्षिप्तम्, यातायातम्, श्लिष्टम्, सुलीनं चेति ॥ 2 ॥ क्रमेण व्याचष्टे -- विक्षिप्तं चमिष्टं यातायातं च किमपि सानन्दम् । प्रथमाभ्यासे द्वयमपि विकल्पविषयग्रहं तत् स्यात् ॥ 3 ॥ विक्षिप्तं चलमितस्ततो भ्राम्यदिति यावत् । यातं च बहिः आयातं चान्तरिति यातायातम्, तत् किमपि सानन्दम्, स्वात्मन्यभिनिवेशात् । तच्च चेतोद्वयमपि विक्षिप्तं यातायातं च प्रथमाभ्यासवर्तिनां भवति । विकल्पेन चे बाह्यार्थग्रह उभयस्मिन् ॥ 3 ॥ तथा - श्लिष्टं स्थिरसानन्दं सुलीनमतिनिश्चलं परानन्दम् । तन्मात्रकविषयग्रहमुभयमपि बुधैस्तदाम्नातम् ॥ 4 ॥ 1 च नास्ति शां. ॥ अदेएएएएएएएएएएएएएए 5 10 / / 1185 / / Page #283 -------------------------------------------------------------------------- ________________ स्वोपज्ञवृत्ति. विभूषितं योगशास्त्रम् । / 1186 / / Jain Education I स्थिरत्वात् सानन्दं स्थिरसानन्दं श्लिष्टमुच्यते । अतिनिश्चलं परमानन्दयुक्तं च सुलीनम् । एतच्च द्वयमपि तन्मात्रकमेव चित्तमात्रकमेव विषयं गृह्णाति, नं तु बाह्यम् ॥ 4 ॥ ततश्व- एवं क्रमशोऽभ्यासावेशाद् ध्यानं भजेन्निरालम्बम् । समरसभावं यातः परमानन्दं ततोऽनुभवेत् ॥ 5 ॥ क्रमशोऽभ्यासावेशादिति विक्षिप्ताच्चेतसः स्वाभाविकाद्यातायातं चित्तमभ्यस्येत्, ततो विश्लिष्टम्, ततोऽपि च सुलीनम् एवं पुनः पुनरभ्यासान्निरालम्बं ध्यानं भवेत् । ततः समरसभावप्राप्तेः परमानन्दमनुभवति । / 5 / समरसभावप्राप्तिर्यथा भवति तथाऽऽह- बाह्यात्मानमपास्य प्रसत्तिभाजान्तरात्मना योगी । सततं परमात्मानं विचिन्तयेत्तन्मयत्वाय ॥ 6 ॥ स्पष्टी ॥ 6 ॥ 1 मात्रमेव संपू. ॥ 2 ततोऽपि विश्लिष्टम् - मु. शां. ॥ 4 स्पष्टः- शां. ॥ " अतः प्रागेव निश्श्रेयः सम्यगात्मा मुमुक्षुभिः । अशेषपरपर्यायकल्पनाजालवर्जितः ॥ 1596 ॥ तथाहित्रिप्रकारः स भूतेषु सर्वेष्वात्मा व्यवस्थितः । बहिरन्तः परश्चेति विकल्पैर्वक्ष्यमाणकैः 1597 ॥ आत्मबुद्धिः शरीरादौ यस्य स्यादात्मविभ्रमात् । बहिरात्मा स विज्ञेयो मोहनिद्रास्तचेतनः ॥ 1518 ॥ 1 तथाहि PMQY विना नास्ति ॥ द्वादशः प्रकाशः श्लोकौ 5-6 ॥ 1186 ॥ 5 अनुभवसिद्धस्य अमनस्क योगस्य वर्णनम् 10 Page #284 -------------------------------------------------------------------------- ________________ // 1187 // बहिराद्यात्मनां स्वरूपमार्याद्वयेनाह आत्मधिया समुपात्तः कायादिः कीर्त्यतेऽत्र बहिरात्मा । कायादेः समधिष्ठायको भवत्यन्तरात्मा तु ॥ 7 ॥ चिद्रपानन्दमयो निःशेषोपाधिवर्जितः शुद्धः । अत्यक्षोऽनन्तगुणः परमात्मा कीर्तितस्तज्ज्ञैः ॥ 8 ॥ स्पष्टे । / 7-8 ॥ 1 स्पष्टः-शां. ॥ बहिर्भावानतिक्रम्य ysyaatmnyaatmnishcyH| सोऽन्तरात्मा म्त्स्त्विभ्र्म्ध्वान्त्भास्क्र्ः॥ 1519 ॥ निर्लेपो निष्कलः शुद्धो निस्स्प्न्नोऽत्य्न्त्निर्वृत्ः। निर्विकल्पश्च सिद्धात्मा परमात्मेति वर्णितः ॥ 1520 ॥ कथं तर्हि पृथक् कृत्वा देहाद्य्र्थ्क्द्म्ब्कात्। आत्मानमभ्यसेन योगी निर्विकल्पमतीन्द्रियम् ॥ 1521 ॥ अपास्य भिरात्मान्म्न्त्स्त्त्त्वाव्ल्म्बित्ः। ध्यायेद् विशुद्धमत्यन्तपरमात्मानमव्ययम् । / 1522 / / ........... बाह्यात्मानमिति त्यक्त्वा प्र्स्न्नेनान्त्रात्म्ना। विधूतकल्पनाजालं प्र्मात्मान्माम्नेत्॥1548॥" इति shaanaarnnve। 1 भास्करैः LS T F JXYR ॥ 2 शुद्धात्मा STXY R॥ 3 कीर्तितः OM N L F ॥ 4 बहिरात्मानं सुस्थिरेणान्तरात्मना PM का विना । बहिरात्मानमन्तस्तत्वावलम्बिना M ॥ Jain Education Ina nal BRIGHERISHCHHEHEHEHENGEECHEHRECEICHEHCHCHCHCHE For Private & Personal use only w ww.jainelibrary.org Page #285 -------------------------------------------------------------------------- ________________ svopazavRttivibhUSitaM yogazAstram // 1988 // 10000000 deeeeeee Jain Education Inte बहिरात्मान्तरात्मनोर्भेदज्ञाने यद्भवति तदाह- स्पष्टी ॥ 9 ॥ अन्तःपिहितज्योतिः संतुष्यत्यात्मनोऽन्यतो मूढः । तुष्यत्यात्मन्येव हि बहिर्निवृत्तभ्रमो ज्ञानी ॥ 10 ॥ स्पष्टा ॥ 10 ॥ तदेवाह पृथगात्मानं कायात् पृथक् च विद्यात् सदात्मनः कायम् । उभयोर्भेदज्ञातात्मनिश्चये न स्खलेद्योगी ॥ 9 ॥ तथाहि पुंसामयत्नलभ्यं ज्ञानवतामव्ययं पदं नूनम् । यद्यात्मन्यात्मज्ञानमात्रमेते समहन्त ॥ 11 ॥ अव्ययं पदं परमात्मरूपता । शेषं स्पष्टम् ॥ 11 ॥ एतदेव स्पष्टयति-श्रयते सुवर्णभावं सिद्धरसस्पर्शतो यथा लोहम् । आत्मध्यानादात्मा परमात्मत्वं तथाऽऽप्नोति ॥ 12 ॥ स्पेष्टा ॥ 12 ॥ 1 स्पष्टः- शां. ॥ / 2 स्पष्टः- शां. 11 एएएए द्वादशः प्रकाशः लोकाः 9 10-11-12 / / 1188 / / 5 अनुभवसिद्धस्य अमनस्क योगस्य वर्णनम् 10 Page #286 -------------------------------------------------------------------------- ________________ एतच्च सुज्ञानमेवेत्याह जन्मान्तरसंस्कारात् स्वयमेव किल प्रकाशते तत्त्वम् । सुप्तोत्थितस्य पूर्वप्रत्ययवनिरुपदेशमपि ॥ 13 ॥ येन जन्मान्तरे आत्मज्ञानमभ्यस्तं तस्य सुप्तप्रबुद्धस्य पूर्वार्थप्रत्यय इवात्मज्ञानं भवति ॥ 13 ॥ इतरस्य तु--- अथवा गुरुप्रसादादिहेव तत्त्वं समुन्मिषति नूनम् । गुरुचरणोपास्तिकृतः प्रशमजुषः शुद्धचित्तस्य ॥ 14 ॥ इहैव इहजन्मन्येव जन्मान्तरसंस्कारं विनापीत्यर्थः ॥ 14 ॥ उभयत्रापि गुरुमुखप्रेक्षित्वमनिवार्यमेवेत्याह-- तत्र प्रथमे तत्त्वज्ञाने संवादको गुरुर्भवति । दर्शयिता त्वपरस्मिन् गुरुमेव सदा भजेत् तस्मात् ॥ 15 ॥ प्रथमे जन्मान्तराभ्यस्ते तत्त्वज्ञाने । अपरस्मिन्निति गुरूपदर्शिते तत्त्वज्ञाने ॥ 15 ॥ MEHEHEHCHEHEHEREHEMEHENEVEREHSIDHHHHHHHEInevever // 1989 // Jain Education Inte rnal lw.jainelibrary.org Page #287 -------------------------------------------------------------------------- ________________ svopajJavRttivibhUSitaM yogazAstram // / 1190 // Jain Education Inte 0000000 daeeded gurumeva stauti- yadvat सहस्रकिरणः प्रकाशको निचिततिमिरमग्नस्य । तद्वद् गुरुरत्र भवेदज्ञानध्वान्तपतितस्य ॥ 16 ॥ निचिततिमिरमग्नस्य अर्थस्येति शेषः, अज्ञानध्वान्तपतितस्य तत्त्वस्येति शेषः ॥ 16 ॥ ततश्च- प्राणायामप्रभृतिक्लेशपरित्यागतस्ततो योगी । उपदेशं प्राप्य गुरोरात्माभ्यासे रतिं कुर्यात् ॥ 17 ॥ स्पेष्टा ॥ 17 ॥ ततश्च वचनमनः कायानां क्षोभं यत्नन वर्जयेच्छान्तः । रसभाण्डमिवात्मानं सुनिश्चलं धारयेन्नित्यम् ॥ 18 ॥ स्पेष्टा ॥ 18 ॥ 1 स्पष्टाः - हे । स्पष्ट zAM0 ॥ 2 स्पष्ट- शां. ॥ or Private & Personal Use Only द्वादशः प्रकाशः श्लोकाः 16-17-18 ॥ 1190 // 5 अनुभव सिद्धस्य अमनस्क योगस्य वर्णनम् 10 Page #288 -------------------------------------------------------------------------- ________________ तथा-- BHEHERCHOIRIGHBHIGHCHEHEREKHHOMEHBHEHRESHBHAKRE औदासीन्यपरायणवृत्तिः किञ्चिदपि चिन्तयेन्नैव । यत् संकल्पाकुलितं चित्तं नासादयेत् स्थैर्यम् ॥ 19 ॥ स्पष्टा ॥ 19 ॥ व्यतिरेकमाह-- यावत् प्रयत्नलेशो यावत् सङ्कल्पकल्पना काऽपि । तावन्न लयस्यापि प्राप्तिस्तत्त्वस्य कां तु कथा ॥ 20 ॥ स्पष्टा ॥ 20 ॥ औदासीन्यस्य फलमाह यदिदं तदिति न वक्तुं साक्षाद् गुरुणाऽपि हन्त शक्येत । औदासीन्यपरस्य प्रकाशते तत् स्वयं तत्त्वम् ॥ 21 ॥ स्पैष्टा ॥ 21 ॥ 1 स्पष्ट-शां. ॥ 2 का नु कथा-मु. ॥ नु का कथा-संपू. ॥ 3 स्पष्टः-शां. / स्पष्टाः-हे. ॥ 4 स्पष्टः-शां. ॥ s॥1191॥ Jain Education in Mww.jainelibrary.org Page #289 -------------------------------------------------------------------------- ________________ स्वोपक्ष वृत्तिविभूषितं योगशास्त्रम् द्वादशः प्रकाशः श्लोकाः22 23-24-25 का॥ 1192 ॥ ॥ 1192 // BHEHREYSICISHEKSHISHEREMIERREEEEERRRRRRRRRRRREACHER यथोदासीनस्य परे तत्वे लयो यथा चोन्मनीभावो भवति तथा कलापकेनाह-- एकान्तेऽतिपवित्रे रम्ये देशे सदा सुखासीनः । आ चरणाप्रशिखाग्राच्छिथिलीभूताखिलावयवः ॥ 22 ॥ रूपं कान्तं पश्यन्नपि शृण्वन्नपि गिरं कलमनोज्ञाम् । जिघन्नपि च सुगन्धीन्यपि भुञ्जानो रसान स्वादून् ॥ 23 ॥ भावान स्पृशन्नपि मृदूनवारयन्नपि च चेतसो वृत्तिम् । परिकलितौदासीन्यः प्रनष्टविषयभ्रमो नित्यम् ॥ 24 ॥ बहिरन्तश्च समन्ताचिन्ताचेष्टापरिच्युतो योगी । तन्मयभावं प्राप्तः कलयति भृशमुन्मनीभावम् ॥ 25 ॥ कलापकं स्पष्टम् ॥ 22-25 ॥ 1देग्सीन्यप्रनष्ट-शां. खं. संपू. ॥ THEHENSHEKSHEHSHORORSHCHETHERCHISHEKSHETICISHSHISHEHERE कानुभव|सिद्धस्य अमनस्कयोगस्य वर्णनम् Jain Education Internal ww.jainelibrary.org Page #290 -------------------------------------------------------------------------- ________________ // 1193 // EIGHEIGHBHISHERSICHROHORIGISTERMERMIRRIGHCHEHOREHSIDHI atha kathamindriyaprasaro na प्रतिषिध्यते ? इत्याह-- गृह्णन्तु ग्राह्याणि स्वानि स्वानीन्द्रियाणि नो रुन्ध्यात् । न खलु प्रवर्तयेद्वा प्रकाशते तत्त्वमचिरेण ॥ 26 ॥ स्पेस्स्त्ता। उक्तं चास्माभिर्वीतरागस्तोत्रे-- " संयतानि न चाक्षाणि नैवोच्छ्रङ्खलितानि च । इति सम्यक् प्रतिपदा त्वयेन्द्रियजयः कृत्ः॥1॥" [वीतराग0 14 / 2] 26 ॥ मनोजयमप्यकृच्छ्रप्राप्यमार्याद्वयेनाह-- चेतोऽपि यत्र यत्र प्रवर्तते नो ततस्ततो वार्यम् । अधिकीभवति हि वारितमवारितं शान्तिमुपयाति ॥ 27 ॥ मत्तो हस्ती यत्नानिवार्यमाणोऽधिकीभवति यद्वत् । अनिवारितस्तु कामान् लब्ध्वा शाम्यति मनस्तद्वत् ॥ 28 ॥ स्पष्टे । / 27-28 ॥ 1 गृह्न्न्न्ति-मु.| शां. खं. (1) ॥ 2 स्पष्टः-मु. / स्प्स्स्त्त्ण्-ख्ण्.॥ 3 स्पष्टः-शां. / स्पष्टी-खं । spssttaa:-sNpuu.|| DISHEHEROINCHEHCHDINDICICISHEHREMCHEHENSHCHCHCHECISHEHEK Jain Education | Page #291 -------------------------------------------------------------------------- ________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् द्वादशः प्रकाश श्लोकाः29 30-31-32 का ॥ 1194 ॥ ॥ 1194 // KHEHEREHEACHISHBHEHRIDHHOREITECHCHCHHEHOREHERCHOICE यथा मनः स्थिरं भवति तथाऽऽर्याद्वयेनाह-- यहि यथा यत्र यतः स्थिरीभवति योगिनश्चलं चेतः । तर्हि तथा तत्र ततः कथञ्चिदपि चालयेन्नैव ॥ 29 ॥ अनया युक्त्याऽभ्यासं विदधानस्यातिलोलमपि चेत्ः। अङ्गल्यग्रस्थापितदण्ड इव स्थैर्यमाश्रयति ॥ 30 ॥ स्पष्टे ॥ 29-30 ॥ इन्द्रियजयविधिमार्याद्वयेनाह-- निःसृत्यादौ दृष्टिः संलीना यत्र कुत्रचित् स्थाने । तत्रासाद्य स्थैर्य शनैः शनैर्विलयमाप्नोति ॥ 31 ॥ सर्वत्रापि प्रसृता प्रत्यग्भूता शनैः शनैदृष्टिः । परतत्त्वामलमुकुरे निरीक्षते ह्यात्मनाऽऽत्मानम् ॥ 32 ॥ स्पष्टे ॥ 31-32 ॥ 10मायाति-ख्ण्.॥ अनुभवसिद्धस्य अमनस्क योगस्य वर्णनम् Jain Education in For Private & Personal use only Page #292 -------------------------------------------------------------------------- ________________ // 1195 // manovijaye विधिमार्यात्रयेणाह-- औदासीन्यनिमग्नः प्रयत्नपरिवर्जितः सततमात्मा । भावितपरमानन्दः क्वचिदपि न मनो नियोजयति ॥ 33 ॥ करणानि नाधितिष्ठत्युपेक्षितं चित्तमात्मना जातु । ग्राह्ये ततो निजनिजे करणान्यपि न प्रवर्तन्ते ॥ 34 ॥ नात्मा प्रेरयति मनो न मनः प्रेरयति यहि करणानि । उभयभ्रष्टं तर्हि स्वयमेव विनाशमाप्नोति ॥ 35 ॥ स्पष्टाः ॥ 33-35 ॥ मनोविजयस्य फलमाह-- नष्टे मनसि समन्तात् सकले विलयं च सर्वतो याते । निष्कलमुदति तत्त्वं निर्वातस्थायिदीप इव ॥ 36 ॥ नष्टे भस्मच्छन्नाग्निवत् समन्ततस्तिरोहिते मनसि । तथा सह कलाभिश्चिन्ता-स्मृत्यादिरूपाभिर्वर्तते यत् तत् सकलम् , तस्मिन् जलप्रवाहप्लावितवह्निवद् विलयं क्षयमुपगते सति तत्त्वमात्मज्ञानरूपं निष्कलं कर्मकलाविनिर्मुक्तमुदेति ॥ 36 ॥ 1 तथा नास्ति shaaN.॥ ॥ 1195 // Jain Education In n al Seww.jainelibrary.org Page #293 -------------------------------------------------------------------------- ________________ svopazavRttivibhUSitaM yogazAstram // 1196 // Jain Education eeeeeeeee onal तत्वज्ञानस्य प्रत्ययमाह- अङ्गमृदुत्वनिदानं स्वेदन- मर्दनविवर्जनेनापि । स्निग्धीकरणमतैलं प्रकाशमानं हि तत्त्वमिदम् ॥ 37 ॥ स्पेष्टा ॥ 37 ॥ प्रत्ययान्तरमाह- अमनस्कतया संजायमानया नाशिते मनःशल्ये । शिथिलीभवति शरीरं छत्रमिव स्तब्धतां त्यक्त्वा ॥ 38 ॥ स्पष्टा ॥ 38 ॥ व्यतिरेकमाह स्पष्टा ॥ 39 ॥ 1 स्पष्टः- शां. ॥ शल्यीभूतस्यान्तःकरणस्य क्लेशदायिनः सततम् । अमनस्कतां विनाऽन्यद् विशल्यकरणौषधं नास्ति ॥ 39 ॥ 2 स्पष्ट शां. ॥ द्वादश प्रकाशः लोकाः 37-38-39 / / 1196 / / 5 अनुभव सिद्धस्य अमनस्क योगस्य वर्णनम् 10 Page #294 -------------------------------------------------------------------------- ________________ RSHCHRISHCHEHEREHENSICICICICHEMEISHMISHERSXEIGHBHICHKISH अमनस्कत्वस्य फलमाह कदलीवच्चाविद्या लोलेन्द्रियपत्रला म्न्ःक्न्दा। अमनस्कफले दृष्टे नश्यति सर्वप्रकारेण ॥ 40 ॥ स्पष्टा ॥ 40 ॥ मनोजयेऽमनस्कतों परमं कारणमाह-- अतिचञ्चलमतिसूक्ष्मं दुर्लक्षं वेगवत्तया चेत्ः। अश्रान्तमप्रमादादमनस्कशलाकया भिन्द्यात् ॥ 41 ॥ अमनस्कमेव शलाका प्रहरणविशेषः । शेषं स्पष्टम् ॥ 41 ॥ पुनरमनस्कोदये योगिनः फलमाह विश्लिष्टमिव प्लुष्टमिवोड्डीनमिव प्रलीनमिव कायम् । अमनस्कोदयसमये योगी जानात्यसत्कल्पम् ॥ 42 ॥ स्पष्टा । / 42 ॥ 1 स्प्स्स्त्त्ः-shaaN.| स्पष्टा-नास्ति हे. ॥ 2देग्स्क्ता-shaaN.॥ 3 spssttH-shaaN.|| PRESHEHCHCHISHEREHENSIHARISHCHEHEHCHEKSHEREHEHEREHEHE // 1197 // Jain Education For Private & Personal use only 42 ww.jainelibrary.org Page #295 -------------------------------------------------------------------------- ________________ svopana वृत्तिविभूषितं योगशास्त्रम् द्वादशः प्रकाशः श्लोकाः43|44-45-46 ॥ 1198 // तथा समदैरिन्द्रियभुजगै रहिते. विमनस्कनवसुधाकुण्डे । मग्नोऽनुभवति योगी परामृतास्वादमसमानम् ॥ 43 ॥ स्पेष्टा ॥ 43 ॥ तथा-- रेचक-पूरक-कुम्भककरणाभ्यासक्रमं विनाऽपि खलु । स्वयमेव नश्यति मरुद् विमनस्के सत्ययत्नेन ॥ 44 ॥ स्पष्टा ॥ 44 ॥ तथा चिरमाहितप्रयत्नैरपि धर्तुं यो हि शक्यते नैव । सत्यमनस्के तिष्ठति स समीरस्तत्क्षणादेव ॥ 45 ॥ स्पष्टा ॥ 45 ॥ तथा yA~te'bhyAse स्थिरतामुदयति विमले च निष्कले तत्त्वे । मुक्त इव भाति योगी समूलमुन्मूलितश्वासः ॥ 46 ॥ स्पष्टा ॥ 46 ॥ 1 स्पष्टः-शां. ॥ 2 स्पष्टः-शां. ॥ 3 स्पष्टः-शां. ॥ 4 जाते-मु.॥ 5 स्पष्टा-नास्ति शां. खं. ॥ BHERRHEREHEREREHEHEREHEKKCHEREHEREBHIGHEHREMICRORE अनुभवसिद्धस्य अमनस्कयोगस्य वर्णनम् Jain Education is | Page #296 -------------------------------------------------------------------------- ________________ // 1199 // 32200000000000 eeeeeeelaala Jain Education Inte yo जाग्रदवस्थायां स्वस्थः सुप्त इव तिष्ठति लयस्थः । श्वासोच्छ्वासविहीनः स हीयते न खलु मुक्तिजुषः ॥ 47 ॥ स्पेष्टा । / 47 / / तथा जागरण-स्वप्नजुषो जगतीतलवर्तिनः सदा लोकाः । तत्त्वविदो लयमग्ना नो जाग्रति शेरते नापि ॥ 48 ॥ स्पष्टा । / 48 / / तथा- भवति खलु शून्यभावः स्वप्ने विषयग्रहश्च जागरणे । एतद् द्वितयमतीत्यानन्दमयमवस्थितं तत्त्वम् ॥ 49 ॥ स्पैष्टा ॥ 49 ॥ 1 तथा - नास्ति शां. ॥ 2 स्पष्टः -शां ॥ 3 स्पष्टः- शां. ॥ 10 ॥ 1199 / / ww.jainelibrary.org Page #297 -------------------------------------------------------------------------- ________________ स्वोपचवृत्तिविभूषितं योगशास्त्रम् द्वादशः प्रकाशः श्लोकाः 50-51-52 s॥1200|| // 1200 // HEREMEHEMERENEVERESTRICHETERMISHRIGHBHISHERCHOKHISHEHOOK सोपालम्भमुपदेशसर्वस्वमाह-- कर्माण्यपि दुःखकृते निष्कर्मत्वं सुखाय विदितं तु । न ततः प्रयतेत कथं निष्कर्मत्वे सुलभमोक्षे ॥ 50 ॥ स्पष्टा ॥ 50 ॥ यदिवा-- मोक्षोऽस्तु माऽस्तु यदिवा परमानन्दस्तु विद्यते स खलु । यस्मिन्निखिलसुखानि प्रतिभासन्ते न किञ्चिदिव ॥ 51 ॥ स्पेष्टा ॥ 51 ॥ तथाहीत्यादिना एतदेव प्रपञ्चयति-- मधु न मधुरं नैताः शीतास्त्विषस्तुहिनाते रमृतममृतं नामैवास्याः फले तु मुर्धा सुधा । तदलममुंना संरम्भेण प्रसीद सखे मनः, फलमविकलं त्वय्येवतत् प्रसादमुपेयुषि ॥ 52 ॥ स्पष्टंम् ॥ 52 ॥ अनुभवसिद्धस्य अमनस्कयोगस्य वर्णनम् 10 1 विहितं-खं. ॥ 2 स्प्स्स्त्त्ः-shaaN.॥ 3 मोक्स्सेऽस्तु-shaaN.॥ 4 वेद्यते-मु. शां. ॥ 5 स्प्स्स्त्त्ः-shaaN.॥ 6 सुधा सुधा -शां. / नुधा मुधा-हे. ॥ 7देग्म्धुना-shaaN.॥ 8 त्वय्येव तत्-खं. ॥ 9 स्पष्टं-हे. शां. संपू. ॥ स्पष्टं-नास्ति खं, ॥ spssttH-mu.|| l For Private & Personal use only Jain Education a 22ww.jainelibrary.org Page #298 -------------------------------------------------------------------------- ________________ // 1201 // HOME REMEHCHEHRIKHETEHSHEHCHCHHEHEHEHEHEIGHEREHENSHOTS खसंविदितामनस्कोपदेशदायिनो गुरून् व्यतिरेकभङ्गया स्तौति सत्येतस्मिन्नरति-रतिदं गृह्यते वस्तु दूरा दप्यासन्नेऽप्यसति तु मनस्याप्यते नैव किञ्चित् । पुंसामित्यप्यवगतवतामुन्मनीभावहेता विच्छा बाढं न भवति कथं सद्रूपासनायाम् ॥ 53 ॥ एतस्मिन्मनसि सति दूरादपि अरति-रतिकारणं वस्तु गृह्यते, अरतिकारणं व्याघ्रादि, रतिकारणं वनितादि । आसन्नदेशव|प्यसति तु मनसि न अरति-रतिदं वस्तु गृह्यते । सुख-दुःखे मनसंबन्धनिबन्धने, न तु विषयसंपर्कजनिते इत्यर्थः । इत्यप्यवगतवतां पुंसां सद्गरूपासनायां कथमिच्छा न भवति? / किंविशिष्टायाम् ? उन्मनीभावहेतौ उन्मनस्त्वकारणभूतायाम् । / 53 ॥ इदानीममनस्कतोपायभूतामात्मप्रसादनां वृत्तेनाह-- तांस्ताना परमेश्वरादपि परान् भावैः प्रसादं नयन, तैस्तैस्तत्तदुपायमूढ भगवन्नात्मन् किमायस्यसि । / 1देग्यास्यसि-शां. हे. सं. संपू. / / BHOMEREMIEREMIERENCHEHEREHENSHCHCHCHCHCHCHCHCHHCHCHCHE // 1201 // Jain Education pww.jainelibrary.org Page #299 -------------------------------------------------------------------------- ________________ svopajJa vRttivibhUSitaM yogazAstram // 1202 // Jain Education Inte ****** हन्तात्मानमपि प्रसादय मनाग् येनास्स्सतां संपदः, " साम्राज्यं परमेऽपि तेजसि तव प्राज्यं समुज्जृम्भते ॥ 54 ॥ तांस्तान् उच्च-नीचभेदेन बहुप्रकारान् परान् आत्मव्यतिरिक्तान्, किमपरम् ? परमेश्वरं परमात्मानमप्यभिव्याप्य प्रसादं नयन् अनुग्रहपरान् कुर्वन् कैः 1 तैस्तैर्भावैरभिप्रायैर्धन- यशो-विद्या-राज्य-स्वर्गाद्यर्थमार्थनारूपै रोग-दारिद्र्यक्षुद्रोपद्रवाद्यनर्थपरिहारेच्छारूपैव हेतुभूतैः, किं कुतो हेतोः, हे आत्मन् ! आयस्यसि आयासमनुभवसि ? तत्तदुपायमूढेत्यात्मनो विशेषणं, ते च ते उपायन-सेवा-दान-पूजादय उपायास्तेषु mU~Dha ! ' केनोपायेनायमयं च परः प्रसादनीयः ' इत्यत्र भ्रान्तः (न्त) !, भगवन्निति भाविप्रसादयुक्ततया आत्मनः पूज्यत्वमाह । हन्तेति प्रत्यक्षीकृतस्यात्मनः संबोधनम् । स्वैमपि प्रसादय रजस्तमोमलापनयनेन प्रसादवन्तं कुरु । मनागिति क्षणमात्रम्, आस्तां चिरकालम् । येनात्मप्रसादनेन, आसतामन्याः संपदोऽर्थ प्राप्त्यत्यनर्थपरिहाररूपाः, यावत् परमेऽपि तेजसि परमज्योतिरूपेऽपि प्रकाशे साम्राज्यं परमाधिपत्यं प्राज्यं प्रचुरं तव समुज्जृम्भते आविर्भवति । अयमर्थः--निखिलजगत्प्रसादनप्रयासमन्तरेणापि आत्मप्रसादनमात्रेण ईषत्करा परमैश्वर्यसंपदिति वृथाऽन्यः सकलः प्रयासः । तस्यां च साम्राज्यसंपदि सुलभ उन्मनीभाव इति ॥ 54 ॥ 1 कै कैस्तैस्तै' हे ॥ 2 द्यर्थनारूपै - शां. ॥ 2 आयास्यति संपू. ॥ 6 प्रसादेन संपू. ॥ 4 मूढः - हे ॥ 5 स्वमपि नास्ति शां. ॥ अधेएन्दिदे द्वादशः प्रकाशः । श्लोकः 54 ॥ 1202 ॥ 5 अनुभवसिद्धस्य अमनस्क योगस्य वर्णनम् 10 Page #300 -------------------------------------------------------------------------- ________________ / 1203 // इदानीं श्रुताम्भोधेरधिगमादिति यन्मुखे प्रतिज्ञातं तन्निर्वहणेऽनूयोपसंहरति या शास्त्रात् सुगुरोर्मुखादनुभवाचाज्ञायि किञ्चित् क्वचित् , योगस्योपनिषद्विवेकिपरिपञ्चेतश्चमत्कारिणी । श्रीचौलुक्यकुमारपालनृपतेरत्यर्थमभ्यर्थना दाचार्येण निवेशिता पथि गिरां श्रीहेमचन्द्रेण सा ॥ 55 ॥ या योगस्योपनिषद् रहस्यमज्ञायि ज्ञाता । कुतः ? शास्त्रात् द्वादशाङ्गादागमात् , सुगुरोः सदागमव्याख्यातुः मुखात् साक्षादुपदेशात् , अनुभवाच्च स्वसंवेदनरूपात् । किश्चिदिति स्वमज्ञानुसारेण । क्वचिदिति एकत्र सर्वस्य ज्ञातुमशक्यत्वात् pradezabhede vcn| उपनिषदमेव विशिनाष्टि--विवेकिनां योगरुचीनां या परिषत् सभा, तस्या यचेतः tccmtkrotiityevNshiilaa| सा योगस्योपनिषत् , श्रीचौलुक्यो यः कुमारपालनृपतिः तस्यात्यर्थमभ्यर्थनया, स हि योगोपासनप्रियो दृष्टयोगशास्त्रान्तरश्च इति स पूर्वेभ्यो योगशास्त्रेभ्यो विलक्षणं योगशास्त्रं शुश्रूषमाणोऽत्यर्थमभ्यर्थितवान् , ततस्तदभ्यर्थनतो वचनस्यागोचरामपि उपनिषदं गिरां पथि निवेशितवान् आचार्यश्री हेम्च्न्द्र्ः। इति शुभम् । HORSHARISHCHICHCHHEIGHBHRIHSHRISHCHCHAHEERRHETHERE // 1203 // 1 तन्निर्वहेणानूद्यो-शां. ॥ : 2 गोचरोपि उपनिषत्-खं. / गोचरापि उपनिषत्-शां. sNpuu.॥ Jain Education in For Private & Personal use only Fww.jainelibrary.org Page #301 -------------------------------------------------------------------------- ________________ svopaza वृत्तिविभूषितं योगशास्त्रम् द्वादशः प्रकाशः श्लोकः 55 श्री चौलुक्यक्षितिपतिकृतप्रार्थनाप्रेरितोऽहं, तत्त्वज्ञानामृतजलनिधेर्योगशास्त्रस्य वृत्तिम् । म्वोपज्ञस्य व्यरचयमिमां तावदेषा च नन्या-द्यावज्जैनप्रवचनवती भूर्भुवःस्वस्त्रयीयम् ॥ 1 ॥ सप्रापि योगशास्त्रात् तद्विवृतेश्चापि यन्मया सुकृतम् । तेन जिनबोधिलाभप्रणयी भव्यो जनो भवतात् ॥ 2 ॥ इति पएण्रमार्हतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचन्द्रविरचिते' ध्यात्मोपनिषन्नाम्नि संजातपट्टबन्धे श्री योगशास्त्रे स्वोपज्ञं द्वादशप्रकाशविवरणम् ॥ 12 ॥ ॥ संपूर्ण च योगशास्त्रविवरणमिति ॥ ॥ 1204 / / // 1204 // 1 प्रार्थ्नाप्रार्थितोऽह्ण्-sNpuu.॥ 2 vircy-sNpuu.|| 3 tadvatte-संपू. ॥ 4 इति श्रीपरमा-मु. shaaN.॥ 5 रणं समाप्तं ॥ छ ॥ ग्रंथ 135 ॥ संपूर्ण योगशास्त्रविवरणमिति ॥ अष्टप्रकाशेषु ग्रन्थानम् 1300 / / एवं द्वादशप्रकाशविवरणम् । मंगलं mhaashriiH। शुभं भवतु लेखक-पाठकयोः ॥ शिवमस्तु ॥ संवत् 1274 वर्षे मार्गवदि 8 गुरावद्येह प्र्ह्लाद्न्पुरे|-स्ण्पू0 ॥ रणं समाप्तं ॥ ग्रंथानं 135 / / संपूर्ण च योगशास्त्रविवरणमिति । / अष्टप्रकाशेषु ग्रंथ 1394 मंगलं महाश्रीः । / प्रथमप्रकाशे ग्रंथ 1900 द्वितीयप्रकाशे 3300 तृतीये ग्रंथ 3800 चतुर्थे ग्रंथ 2000 पंचमे 730 षष्ठे 18 सप्तमे 39 अष्टमे 147 नवमे 21 दशमे 84 एकादशमे 210 द्वादशमे 135 एवं सर्वाग्रेण ग्रंथानं 12394 शुभं भवतु लेखकपाठकयोः ॥ यादृशं दृ; पुस्तके दृष्टं Jain Education artional |vww.jainelibrary.org Page #302 -------------------------------------------------------------------------- ________________ | तादृशं लिखितं म्या। यदि शुद्धमशुद्ध वा मम दोषो न दीयते ॥ शिवमस्तु सर्वजगतः परि(र)हितनिरता भवन्तु भूत्ग्न्नाः। दे(दो)घाः प्रयान्तु नाशं सर्वत्र सुखीभवतु लोकः । / संवत् 1292 वर्षे पोषसु 2 गुरौ। अयेह श्रीदर्भोय्यां ॥-हे. ॥ __ 'रणं । / छ । ग्रंथ 135 ॥ छ । संपूर्ण च योगशास्त्रविवरणमिति ॥ch ॥ अष्टप्रकाशेषु 1300 एवं द्वादशप्रकाशः ग्रंथ 12000 ॥ ch॥ "अस्तीह श्रेष्ठपर्वप्रचयपरिचितः क्ष्माभृदाप्तप्रतिष्ठः सच्छायश्चारुवर्णः सकलसरलतालंकृतः shstvRttH। पल्लीवालाख्यवंशो जगति सुविदितस्तत्र मुक्तेव साधुः साधुव्रातप्रणन्ता वरहुडिरिति सत्ख्यातिमान् नेमडोऽभूत् ॥ 1 ॥ तस्योञ्चैस्तनया विशुद्धविनयास्तत्रादिमो राहडो जज्ञेऽतः सहदेव इत्यभिधया लब्धप्रसिद्धिर्जने । उत्पन्नो जयदेव इत्यवहितस्वान्तः सुधर्म ततस्तत्राद्यस्य सदा प्रिया प्रियतमा लक्ष्मीस्तथा नाइकिः ॥ 2 ॥ आद्याया जिनचन्द्र इत्यनुदिनं सद्धर्मकर्मोद्यतः पुत्रश्चाहिणिसंज्ञिता सहचरी तस्य त्वमी सूनवः । ज्येष्ठोऽभूत् किल देवचन्द्र इति यो द्रव्यं व्ययित्वा निजं सत्तीर्थेषु शिवाय संघपतिरित्याख्यां सुधीलब्धवान् ॥ 3 ॥ नामंधराख्योऽथ महाधराख्योऽतो वीरधवलाभिध-भीमदेवौ । पुत्री तथा धाहिणीनामिकाऽभूत् सर्वेऽपि जैनांहिसरोजभंगाः ॥ 4 ॥ श्री देवभद्रगणिपादसरोरुहालेभक्त्याऽऽनमद्विजयचन्द्रमुनीश्वरस्य । देवेन्द्रसूरिसुगुरोः पदपद्ममूले तत्रान्तिमौ जगृहतुर्यतितां शिवोत्कौ ॥ 5 ॥ नाइकेस्तु सुता जातास्तत्र ज्येष्ठो dhneshvrH। खेतूनाम्नी प्रिया तस्य अरिसिंहादयः सुताः ॥ 6 ॥ द्वैतीयीकः सुसाधुश्रुतवचनसुधास्वादनातृप्तचित्तः श्रीमज्जैनेन्द्रबिम्ब-प्रवरजिनगृह-प्रोल्लसत्पुस्तकादौ । ॥ 1205 ॥ Jain Education | ional Page #303 -------------------------------------------------------------------------- ________________ द्वादशः प्रकाशः स्वोपक्षवृत्ति विभूषितं योगशास्त्रम् ॥ 1206 ॥ ॥ 1206 // लेखकप्रशस्तिः सप्तक्षेत्र्यां प्रभूतव्ययितनिजधनो लाहडो नामतोऽभूत् लक्ष्मीश्रीरित्यभिख्या सुचरितसहिता तस्य भार्या सदा ॥ 7 ॥ अभयकुमाराभिख्यस्तृतीयोऽजनि न्न्द्न्ः। यो दधे मानसं धर्मश्रद्धासंबन्धबन्धुरम् ॥ 8 ॥ धर्मे सहाया सहदेवसाधोः सौभाग्यदेवीति बभूव जाया । पुत्रौ च खेढाभिध-गोसलाख्यौ प्रभावको श्रीजिनशासनस्य ॥ 9 ॥ किंच-- यौ कृत्वा गुणसंघकेलिभवनं श्रीसंघमुच्चैस्तरां श्रीशचुंजय रैवतप्रभृतिषु प्रख्याततीर्थेषु च । न्यायोपार्जितमर्थसार्थनिवहं स्वीयं व्ययित्वा भृशं लेभाते सुचिराय संघपतिरित्याख्यां स्फुटां भूतले । / 10 / / आद्यस्य जज्ञे किल षींवदेवी नाम्ना कलत्रं सुविवेकपात्रम् । तथा सुता जेहड-हेमचन्द्र-कुमारपालाभिध-पासदेवाः ॥ 11 ॥ अभवद् गोसलसाधोर्गुणदेवीति वल्लभा । नन्दनो हरिचन्द्राख्यो देमतीति च पुत्रिका ॥ 12 ॥ जयदेवस्य तु गृहिणी जाल्हणदेवीति संहिता ज्ज्ञ्ये। पुत्रस्तु वीरदेवो देवकुमारश्च हालूश्च ॥ 13 ॥ शुभशीलाशीलनपरा अभवंस्तेषामिमाः srminnyH। विजयसिरी-देवसिरी-हरसिणिसंज्ञा यथासंख्यम् ॥ 14 ॥ एवं कुटुंबसमुदय उज्ज्व्ल्वृस्स्विहित्वास्नाप्र्च्य्ः। सुगुरोः गुणगणसुगुरोः शुश्राव सुदेशनामेवम् ॥ 15 ॥ दान-शील त्पो-bhaavmedaaddhrmshcturvidhH| श्रयणीयः सदा भव्यैर्भाव्यभद्रपदप्रदः ॥ 16 / / विषयजसुखमिच्छो हिन: क्वास्ति शीलं करणवशगतस्य स्यात् तपो वापि कीहक् । अनवरतमदभ्रारम्भिणो भावना किं? तदिह नियतमेकं दानमेवास्य धर्मः ॥ 17 ॥ ज्ञाना-'भयो-पग्रहदानमेदात्तच त्रिधा सर्वविदो वदन्ति । तत्रापि निर्वाणपथैकदीपं सज्ज्ञानदानं प्रवरं वदन्ति ॥ 18 ॥ कालानुभावान्मतिमान्द्यतश्च तच्चाधुना पुस्तकमन्तरेण । न स्यादतः पुस्तकलेखनं हि श्राद्धस्य युक्तं नितरां विधातुम् ॥ 19 ॥ Jain Education Feational For Private & Personal use only Page #304 -------------------------------------------------------------------------- ________________ // 1207 // एवं निशभ्य सम्यक ततश्च निजभुजसमर्जितधनेन । श्री योगशास्त्रवृत्तः पुस्तक लेखयामास ॥ 20 ॥ यावद् व्योमसरोवरे विलसतो विश्वोपकारेच्छ्या सन्नक्षत्रसिताम्बुजौधकलिते shriiraajhNsaavih|| अज्ञानप्रसरान्धकारविधुरे विश्वे प्रदीपोपमस्तावन्नन्दतु पुस्तकोऽयमनिशं वावच्यमानो बुधैः । / 21 ॥ -खं. ॥ 'रणं ॥ch॥ छ । ग्रंथ श्लोक 12000 संपूर्ण योगशास्त्रविवरणमिति ॥ छ ॥ छ । मंगलं महाधीः । / ch॥ ch॥ भृङ्गीणामिव पक्षपातललितैर्लीलागृहं सुधियां सुच्छायोचिततोऽतिविस्मयकरः shriimaalvNsho'stysau| उद्यत्पर्वमनोहरे क्षितिधरप्राप्तप्रतिष्ठोदये यत्रच्छत्रपरंपरा ननु परा दृश्यन्त एवानिशम् ॥ 1 ॥ आसीद्वंशे वरगुणगणे तत्र मुक्तानुकारी कान्त्युल्लासैनिरुपमतमः साधुवृत्तानुसारी। शुद्धध्यानोपचितसुकृतो देवपूजादिनिष्ठः श्रेष्ठी श्रेष्ठः सुनयविनयः सामदेवो गरिष्ठः ॥ 2 ॥ पासिलाख्यः सुत्स्त्स्माद्त्य्द्भ्त्सुवैभ्वात्। सुमनोवर्गमुख्योऽभूज्जयन्त इव वासवात् ॥ 3 ॥ अगण्यपुण्यलावण्या तस्य पूनाविनामिका। शीतेव रामचन्द्रस्य जाता पत्नी प्तिव्र्ता॥4॥ तौ सर्वदेव-सामाख्यौ त्त्कुल्व्योम्म्न्न्द्द्नौ। जज्ञाते ज्ञातमाहात्म्यौ चन्द्रार्काविव विश्रुतौ ॥ 5 ॥ एतयोः सोहिणिर्भग्नी bhgnkndrpshaasnaa| जिनशासनधरा जज्ञे सज्ञानाम्भोजदीर्घिका ॥ 6 ॥ श्रेष्ठिनः सर्वदेवस्य पार्श्वनागः सुतोऽजनि । लक्ष्मीकुक्षिभवा शान्ता तस्य थामिणिरात्मजा ॥ 7 ॥ जाते सधर्मचारिण्यौ ध्र्म्क्र्मातिक्र्म्त्थे। साभाकस्य सदा भक्ते वीरी-वयजसंज्ञिते ॥ 8 ॥ वीरीकायाः सुते जाते जातिश्लाघ्ये shmaanvite। शीता-जास्यौ जिनाधीशधर्माराधनतत्परे ॥ 9 ॥ ॥ 1207 // Jain Education Page #305 -------------------------------------------------------------------------- ________________ स्वोपक्ष वृत्ति द्वादशः प्रकाशः विभूषितं योगशास्त्रम् । ॥ 1208 ॥ ॥ 1208 // लेखकप्रशस्तिः सत्पुत्रस्तत्र शीतायाः आसदेवाभिधोऽभवत् । ततो भूतौ सुतावाभु-शोभनदेवनामकौ ॥ 10 ॥ अभूतां नन्दनौ जास्यास्तुवूत्त्द्दि-yshodhrau। जिंदा-यशःकुमाराख्यौ बभूवतुस्तयोः सुतौ ॥ 11 ॥ वयजाख्या तु तत्पत्नी पञ्चाऽसूत सुतोत्तमान् । कुन्तीव पाण्डवान् पाण्डुयशःशुभ्रितभूतलान् ॥ 12 ॥ तेषामाम्रप्रसादाख्य Adyo devdhrsttH| रामदेवस्ततश्चाण्डू-यशोधवलसंहितौ ॥ 13 ॥ पश्चाप्यद्धतधर्मकर्मनिरताः पश्चापि पुण्याञ्चिताः पञ्चायुप्रभवप्रपञ्चविमुखाः पश्चापि स्त्य्प्रियाः। एते पञ्चमहाव्रतेकरुचयः पश्चापि शुद्धाशयाः प्रापुः पञ्चजनौघमौलितिलकाः पञ्चापि कीर्ति पराम् ॥ 14 ॥ अभूदाम्रप्रसादस्य सज्जनी व्र्गेहिनी। ज्ञानविज्ञानयोः पात्रं तनूजः सोहडस्तयोः ॥ 15 ॥ जाया देवधरस्यासीत् श्रेष्ठिन श्रेष्ठतानिधेः । सांतूकायाः सुता माढूः शमकैरवकौमुदी ॥ 16 ॥ आभडो नरसिंहश्च जज्ञिरे सूनवस्तयोः । जगद्देवाख्य-लाखाक-चाहडाः श्रुतशालिनः ॥ 17 ॥ . आद्या प्रियमतिनामा सञ्जाता तदनु कुमरदेवीति । लघ्वी च विहवदेवी वधूटिका तस्य विनययुता ॥ 18 ॥ भार्याऽभूद् रामदेवस्य पदमी न्न्द्नास्त्व्मी। शखो वयरसिंहश्च पुण्यश्च जयतूः सुता । / 19 ॥ अन्यच्च येन जिग्ये जगद्देव गुरुभक्त्याऽखिलं भृशम् । जगद्देवस्य तस्यासीद् दैवाद् ग्लानिकारणम् ॥ 20 ॥ इतश्चतुर्भिः सम्बन्धःज्ञात्वा येन लघीयसाऽपि सहसा स्वस्यान्तकालं क्षणादानाय्य व्रतिनः स्वयं तदखिलं कृत्वाऽन्यकृत्यं स्फुटम् । त्यक्त्वा स्नेहमशेषमात्मवदनेनोच्चार्य धर्मव्ययं जिग्ये मोहमहामहीपतिरतिप्राज्यप्रभावोऽप्यसौ ॥ 21 ॥ Jain Education 70 Page #306 -------------------------------------------------------------------------- ________________ // 1209 // A बाल्यादपि येन पूर्णविधिना भक्त्यार्चितः श्रीजिनस्तात्पर्यादतिसेविताः सुगुरवोऽभ्यस्तं च शास्त्रं परम् । आत्मीयैर्विनयादिभिर्वरगुणैराचन्द्रकालं क्लौ। चन्द्रांशूज्ज्वलकान्तकीर्तिरतुला स्वल्पैर्दिनैरजिता ॥ 22 ॥ shriiyogshaastrvRttevdhrennaatmputrshiten| निस्सङ्गचित्तमुनिवत् सावद्यारम्भरहितेन ॥ 23 ॥ साधुजनजनिततोषं निर्दोष पुस्तकप्रवरमेतत् । तस्यात्मसुतस्य जगद्देवस्य श्रेयसेऽलेखि ॥ 24 ॥ यद्दोषैरकलङ्कितं गुणगणैर्युक्तं मनोहारिभिः नित्याभ्यासवशेन निर्वृतिकरं दिव्योक्तसाधुक्रियम् । श्रीभूपालकुमारपालसहित(त!) श्रीहेमचन्द्रप्रभोः कर्मव्याधिविबाधकं विजयतां तद् योगशास्त्रं सदा ॥ 25 ॥ सूर्याचन्द्रमसोर्यावद् द्योतयन्ति भुवं रुच्ः। अश्रान्तं पुस्तकं तावत् कोविदैर्वाच्यतामिदम् ॥ 26 ॥ स्वस्ति श्री विक्रमनृपतः संवत् 1251 वर्षे कार्तिक सुदि 12 शुक्रे रेवतिनक्षत्रे सिद्धयोगे महाराजश्री भीमदेवविजयिराज्ये अवनिवनिताप्रशस्तकस्तूरिकातिलकायमानलाटदेशालङ्कारिणि सकलजनमनोहारिणि विविधधार्मिकविराजमाने दर्भवतीस्थाने श्रीमालवंशीय zre0 सामानन्दनेन जगदानन्दनेन निर्मलतमसम्यक्त्वधरेण zre0 देवधरेण सकलधर्मकर्मावहितेन 40 आभड-नरसिंहादिसुतसहितेन निजपुत्रजगद्देवश्रेयोनिमित्तं श्रीवटपद्रकपुरप्रसिद्धप्रबुद्ध paM0 केशवसुत paM0 वोसरिहस्तेनाशेषविशेषज्ञानवतश्चमत्कारकारीदमप्रतिमप्रतापश्रीजिनशासनप्रभावक श्री कुमारपालभूपालविधापितम्य श्री हेमचन्द्रसूरिरचितस्य श्री योगशास्त्रस्य वृत्तिपुस्तक लेखितमिति ॥ मंगलं महाश्रीः । शुभं भवतु लेखक पाठक-वाचकानामिति ॥ छ |-shaaN. / / www Jain Education in nal .romoeonly kAww.jainelibrary.org Page #307 -------------------------------------------------------------------------- ________________ स्वोपक्ष परिशिष्टानि वृत्ति विभूषितस्य योगशास्त्रस्य Pre ॥ 1210 ॥ // 1210 TECHCHICHCHCHCHCHEHCHEHCHEHCHEHCHCHCHCHHEHCHCHCHCHCHER // अथ शुद्धिपत्रकादीनि परिशिष्टानि ॥ TELEMERGENEICHEHCHEHREERICHEHEICHEHEREHERELETEHEET Jain Education fonal For Private & Personal use only ka/ Page #308 -------------------------------------------------------------------------- ________________ // 1211 // ECRETREERIEHETCHEHEIGENCHEHEIRCHCHCHCHEICHEHERE ||'maaNddl'mnnddnshrii 'गाडलीया पार्श्वनाथाय नमः ॥ प्रथमं परिशिष्टम् स्वोपज्ञवृत्तिविभूषितस्य सटिप्पणस्य योगशास्त्रस्य प्रथम-द्वितीय-तृतीयविभागानां शुद्धिपत्रकम् paM0 अशुद्धम् शुद्धम् । pR0 paM0 अशुद्धम् शुद्धम् 2 योगिनाऽवधि योगिनोऽवधि 4 प्रभौभ्रमर प्रभोधमर 3 खङ्गि खनिय 53 11 ह्री-यिनू दी-क्नूयि 12 विधिधों विविधो 3 वृक्षाग्रप्रस्खल्य वृक्षाग्रस्खल्य 1 प्रोत्तम्मितौ प्रोत्तम्भितौ 5 व्यवहरत् व्यहरत् 25 तश्च द्विविधाः ताश्च द्विविधाः 61 4 वर्प वर्ष 1 अत्रेदमवधेयम्-प्रथम-द्वितीयविभागयोः शुद्धिपत्रकं प्रथम-द्वितीयविभागयोर्मुद्रितमेव तथापि प्रथम-द्वितीयविभागयोर्मुद्रण-प्रकाशनानन्तरमपि प्रथम-द्वितीयविभागयोर्बहूनि अशुद्धानि स्थलान्यस्माकं दृष्टिपथमायातानि यत्र शुद्धेरावश्यकत्वं वर्तते । अतः प्रथम-द्वितीयविभागयोरवशिष्टानानामशुद्धपाठानां तृतीयविभागस्य चाशुद्धपाठानां शुद्धिपत्रकमत्र तृतीयविभागे उपन्यस्यते यत्र - एतादृशं चिह्नं वर्तते तत्र स पाठोऽपसारणीय इति बोध्यम् । कचिद् वर्धितः पाठोऽप्यत्रैव उप्न्य्स्त्ः। किञ्चान्यत् , केचन पाठाः पाठभेदरूपेण टिप्पणेषु अस्माभिरुप्न्य्स्ताः। तेष्वपि केचन पाठाः शुद्धतरा इत्यस्माकं मतिः तादृशाः पाठभेदा द्वितीये पाठभेदपरिशिष्टे एतादृशेन चिह्ननाङ्किताः तत्रावश्यं विलोकनीयाः । / HOMEHOREHEKSHEHCHEHEREHELECHHEHEHSHCHCHEHRSHSEvera // 1211 // Jain Education a l poww.jainelibrary.org Page #309 -------------------------------------------------------------------------- ________________ svova vRtti vibhUSitasya yogazAstrasya / / 1212 // Jain Education Int Helelelelele pR0 64 79 81 90 paM0 10 रेजुर्जा 6 इतः परं पञ्च श्लोका मु. मध्ये एवं सन्ति 19 92 अशुद्धम् 7 शां. खं. प्रत्योरविद्यमाना नव लोका मु. मध्ये इत्थ 9 दूता खलु 1 शक्रादिमि: 13 स्वाभिनो 8 थद्यपि 97 1 कुष्णाम्यहं 110 13 इति शुद्धम् रेजतुर्जा इतः पूर्व पञ्च लोका मु. मध्ये, तथा हे. मध्ये '=' एतादृशचिह्नेन सह एवं सन्ति शां. खं. संपू. प्रतिष्वविद्यमाना नव लोका मु. मध्ये तथा हे. मध्ये " = " एतादृशचिह्नेन सह इत्थ दूताः खलु शक्रादिभिः स्वामिनो यद्यपि कुप्याम्यहं X pR0 112 113 128 135 143 147 149 159 " 182 182 185 " " paM0 अशुद्धम् 11 इति 13 इति 1 चारित्रममिधायो' 9 संज्ञकाः 6 'कृपणाऽतिथि' 160 162 4 पूर्वा 177 7 चेष्टानयमः 4 निवत् । 14 द्वारं 11 विक्रान्त 1 गामो 4 वक्तृत्वेन 9 इत्युच्यते । 12 य pR0 179 6 वैयावृत्य 8 व्यावृतस्य 8 वैयावृत्यम् शुद्धम् X X चारित्रमभिधायो' संक कृपणा - 'तिथि चेष्टानियमः 'निषत् । यदाह 1 द्वारं विक्रान्त' ग्रामो पूर्वा 'वक्तृकत्वेन इत्युच्यते । यदाह 3 दृश्यतां pR0 179 वैयात्य व्यापृतस्य वैयापृत्यम् aladaladaae reddedicate prathamaM pariziSTam 5 // 1212 10 15 Page #310 -------------------------------------------------------------------------- ________________ // / 1213 // Jain Education haalalalalalala GOOGL pR0 paM0 azuddham 7 रेकाक्ष विक' O धर्मार्थ 185 8 सङ्घ समनोशेषु 187 11 कुत्रचिद् 189 2 [ ] 107 155 4 पञ्चत्वामति 189 3 भगवद्ववच 197 197 6 पत्तभ्यः 203 1 श्रूयतै 7 हरिणीभिव 206 209 3 ष्टाभी 217 5 सद । 217 11 सम्भूत 217 12 त्वरितत्वरितं 11 'सूग्सौ 4 कषाय 222 225 tional zuddham 're काक्ष - विक धर्मार्थ सङ्घ साधु-समनोज्ञेषु pR0 225 226 226 कुत्र च 227 [ श्रावकधर्मविधिप्रकरणे 233 gA0 56 ] भगवद्वच पञ्चत्वमिति 'पतृभ्यः श्रूयते हरिणीमिव दंष्ट्रा सभय सम्भूत त्वरितत्वरितं सूरसौ काषाय paM0 अशुद्धम् 13 पातिरस्या 8 वध्यतां वध्यतामिति 8 जगृहै ववधे 6 शास्त्राणि शास्त्राण्य 3 त्रस्करे 233 7 तत्रकः 233 10 त्रदा 234 3 काम्पील्यं 243 4 तिगेऽधां 13 243 246 247 माप्नुवम् प्रतिषु ॥ 10 'सीपनि' 5 समस्यां 249 3 दुर्जग्म् 250 11 दोहहम् 258 13 लुय 260 263 9 सन्ध्यास्यते 9 हिंसा शुद्धम् पतिरस्या बध्यतां बध्यतामिति 'गृहे बब शास्त्राणि शस्त्राण्य तस्करै तत्रैकः तदा काम्पिल्यं तिरोऽधां 'माप्नुवम् सर्वासु प्रतिषु ॥ 'सीमनि "समस्यां दुर्जरम् दोहदम् प्लुत्य सन्धास्यते हिंसां Helelelel 10 15 // 1213 // Page #311 -------------------------------------------------------------------------- ________________ azuddham zuddham zuddham prathama pR0 50 azuddham 316 13 कष्टभिदं 330 5 तथाविधाम् । / 80 ॥ " स्वोपशवृत्तिविभूषितस्य योगशास्त्रस्य ॥ 1214 ॥ परिशिष्टम् शुद्धिपत्रकम् 7 योगात मन्वादयः विश्वस्य योगात् कस्मान मुपेयाय शंसन्ति कष्टमिदं तथाविधाम् । / 80 ॥ " [रतिरहस्ये 38] मुच्छा(त्सा?)दयति पैपावं 2 मनः वज्रभृत् 13 देग्मुपेपाय 7 शंसान्त ॥ 1214 ॥ YEHEHEROHBHEHEHBHISHEHEHEKAISHERCHOICKKHETRIGISKCHCHOTE . 2 सपुत्र पौत्रस्य 11 बन्धुमिः . 3 विसापयन्नसौ 5 विस्मापयंस्तत्र 7 नाख्यं हि सपुत्र-पौत्रस्य बन्धुभि विस्माययनसौ विस्माययंस्तत्र नाख्यं ब्रूहि देव्यूचे बृहीति श्रेष्ठिनः 335 6 मुच्छेदयति 336 11 पैपावम् 338 12 1मनः 347 5 वज्रभित् 347 9 ऋद्धा 3671 त्तस्य सुदर्शन369 2 सुभगाऽपि 375 8 सुदर्शनस्त विषादा 386 11 नना 7 उपदेशमाला 394 4 तृष्णा खनि' | 402 5 नन्दराट BHEETERESTERREENSHRIEHETRIBHEHEHENSHEHCHETRIBHEHEN त्तस्य दर्शन सुभगोऽपि सुदर्शनस्तत्तु विषादा नग्नो [उपदेशमाला] तृष्णाखनि नन्दरा 7 वहीति 10 314 1" रक्तजाः कुमयः सूश्मा mRdumdhyogrshktyH| स्मरसद्मनि कण्डूतिं जनयन्ति यथाबलम् ॥ 38 ॥ " iti kokkokaviracite ratirahasye // For Private & Personal use only Jain Education Page #312 -------------------------------------------------------------------------- ________________ // 1215 // SHAREKHEHEKHARIHSHOKERCHOICICICIRCIRCHOICICICICICICISHEIK paM0 azuddham zuddham pR0 paM0 azuddham zuddham 13 राजामनु राजानमनु 448 6 मक्षिकामिः मक्षिकाभिः 2 जहसेऽस्मारिति जहसेऽस्माभिरिति 1 जातवेक जातावेक 11 राजषिः राजर्षिः क्रियमाणे 1-2 ॥ अहम् ॥ तृतीयः प्रकाशः 458 1 पणगावि(गादि)तह विपणगा वि तह य तृतीयः प्रकाशः । / अहम् ॥ 460 7 देइवीपुराणे 78 / 4,5] 426 2 तस्यामिधानं तस्याभिधानं 467 11 वक्ष्यति वक्ष्यते 427 8 ममिलष मभिलषं 468 9 चक्रवर्त्यादिभव' चक्रवर्त्यादिविभव 8 वरदाभिमुख वरदाभिमुख 470 2 सम्भूय घायाइ सम्भूयभूयघायाइ 9 गदितस्तामि गदितस्ताभि 481 5 प्रतिकामामि प्रतिक्रामामि 12 गुणिमि गुणिभि 481 14 स्वभायाः स्वभार्यायाः 5 दयासंज्ञकम्, दयासंशम्, 498 4 धर्म-शुक्ल धर्म्य शुक्ल 2 विषमेदं विषमेद 51. 14 बणिजो वणिजो 7 देग्पित्नतिथिभ्यो पित्रतिथिभ्यो 517 2 वैमारादि वैभारादि 445 2 पलभिति पलमिति 518 7 कस्मिन् पञ्च कस्मिन् व्रते पञ्च 1 " देवस्तु भुक्तं पूर्वा मध्याह्ने ऋस्सिभिस्त्था। अपराह्ने पितृभिर्भुक्तं सन्ध्यायां गुह्य्कादिभिः॥ 784 ॥ सर्ववेलामतिक्रम्य नक्ते भुक्तमभोजनम् । वामाचारो महादेवो नक्तेनोर्ध्वरते पुमान् ॥ 7 ॥ 5 ॥ " इति पाठो मुद्रिते देवीपुराणे दृश्यते । / VARCHEHREERREERSHEHERELETERRIERENCHEHEMEHICH Jain Education anal ww.jainelibrary.org Page #313 -------------------------------------------------------------------------- ________________ prathama परिशिष्टम् शुद्धिपत्रक ॥ 1216 ॥ paM0 स्वोपक्ष अशुद्धम् शुद्धम् paM0 अशुद्धम् शुद्धम् वृत्ति 7 तत्रानर्थक तत्रानर्थक 596 3 साध्बादौ साध्वादौ विभूषितस्य 1 मूत्यु मृत्यु 598 4 न्ते॥2॥"[ ] न्ते॥2॥" श्रीवका0 9 व्यापदेशा व्यापदेश योगशास्त्रस्य 1537 10 ब्रतमङ्गः व्रतभङ्गः 602 12 बीतराग वीतराग - 3. कोटपाल कोट्टपाल' 614 11 पवेष्यते एवेष्यन्ते 3 पञ्चदशातिचारान् पञ्चदशाप्यतिचारान् 5 सर्वार्थवि सर्वार्थवि 4 स्मत्यनुपस्थानम् स्मत्यनुपस्थापनम् , 6184 नवमिः नवभिः 13 6 'स्मृत्यनुपस्थानं' 6 स्मृत्यनुपस्थापनं' 621 5 कायोत्सगम् कायोत्सर्गम् नास्ति सं.मु.विना ॥ नास्ति सं. संपू.मु. विना॥ 632 632 12 यदाहु यदाह8 नवर्ती देग्न्नवर्ती 637 3 त्रलोक्य त्रैलोक्य 12 वशत्वेन जन्तून् वशत्वेन सूक्ष्मानपि 648 9 भगवन्निति भगवन्निति जन्तून् 659 9 गुरोव्न्द्न् गुरोर्वन्दन 572 6 औपग्राहिकाणां औपग्रहिकाणां 660 1 निर्भर्सयतो निर्भर्त्सयतो 10 विचित्राथैः 'विचित्रार्थैः 4षित्वादडि इत्यस्य षित्त्वादडि 8 क्या बिरा क्या विरा 666 6 चाकारण देग्ञ्चारण 593 6 देग्चनादकं देग्चनादिकं 669 10 व्युत् व्युत् 1"एकाङ्गः शिरसो नामे स द्वयङ्गः करयोर्द्वयोः । त्रयाणां मूर्धहस्तानां स ब्यङ्गो नमने मतः ॥ 8 / 63 ॥ चतुणी करजानूनां नमने चतुरङ्गकः । कर-मस्तक-जानूनां पञ्चाङ्गः पञ्चके नते ॥ 8 / 64 ॥ " इति दिगम्बराचार्येण अमितगतिना विरचिते श्रावकाचारे श्लोकद्वयं vartate ॥ RISHCHEHREHEERENCHEHETRIBHEHEHEHEHEIREMEMOHCHCHERE CHRISHISHEMEHEREHEREHHHHHEHEREHEREMORRIGHEHERCHCHER Jain Education a l | Page #314 -------------------------------------------------------------------------- ________________ // 1217 // Jain Education pR0 668 22 ra |686 | 690 693 704 706 735 748 769 paM0 azuddham 1 दत्वा 9. वैयावृत्त्यादि 1 माकण्य 8 विपये 5 दैवसिकादि पञ्चधा 6 पेहप च पंच 13 'धः कम्पनं 13 7 भज्जंति pA0 ॥ 7 चन्द्राहास 5 सहस्रलोचनः 4 शंसा, परलोकविषये 769 10 परीप 773 12 शतान्यन्ते 776 9 वृष्टयामं 790 14 'स्थानामारो 799 1 लावकादायः 799 12 विशेपो शुद्धम् दत्त्वा वैयावृत्यादि माकर्ण्य विषये देवसिकादिभेदात् पञ्चधा पेहर पंच 'धः शिरः कम्पनं 7 भजंति - सं. संपू. ॥ चन्द्रहास सहस्रलोचनः शंसा, परलोके परलोकविषये परीषह शतान्यृते वृष्टयाभ 'स्थानानामारो लावकादयः 'विशेषो pR0 803 813 815 834 839 841 853 863 865 866 875 897 912 924 928 paM0 अशुद्धम् 1 "मिषामिलाषेण 10 देग्न्द्रियं प्रति 13 'मनस्कस्त 4 आनन्दो आह्लाद' 5 सर्वदोष 14 जर्जरी भवेत् 5 'नलोर्मिभिः 9. शुभात्मकं कर्म 12 धीयते 14 सस्यामी 11 स्वदेशेभ्यः 14 पूर्वकृतानां 3 नवत्यधिकेषु ज्योतिषा 16 शां. सं. पू. 11 आयातन 6 द्वीपविपिक्षु 3 मन्यते 929 9.30 शुद्धम् मिषाभिलाषेण न्द्रियजयं प्रति 'मनस्कस्य आनन्दो हाद सर्वदोष जर्जरीभवत् 'नलोर्मिभिः शुभात्मकं पुण्यात्मकं कर्म धीयन्ते ऽहामी स्वप्रदेशेभ्यः पूर्वकृतानां नवत्यधिकेषु योजनशतेषु ज्योतिषा शां. संपू आयतन द्वीप विदिक्षु मन्यन्ते 5 10 15 / / 1217 / / Page #315 -------------------------------------------------------------------------- ________________ स्वोपनवृत्ति विभूषितस्य योगशास्त्रस्य । / 1218 ॥ Jain Education pR0 paM0 azuddham | 934 3 sthuta 953 1 'त्यवेशीलाः । 953 4 धर्मध्यान 7 विधार्य 8 द्वादशान्तं ब्रह्म 8 शीतः 980 986 | 991 23 995 "3 10 996 10 1003 4 2007 " 7 7 10 13 वहन् तिर्य सर्वगत्रेषु स्त्रीणि दिनानि निर्दिष्टं त्यहः क्षयात् ऐन 2 एतमेव खं. ॥ एक द्वि-चतुः 2009 13 1010 9 मृत्युश्वतु 2011 12 विंशतिदि 1013 4 धिकशतत्रयाणां onal zuddham स्थूणत 'त्येवंशीलाः धर्म्यध्यान विधार्य विधार्य द्वादशान्तं तु ब्रह्म शीतलः वस्त सर्वगात्रेषु स्त्रीणि त्रीणि दिनानि निर्दिष्टं त्यहक्षयात् ऐन 2 त्यहः क्षयात्-हे. विना ॥ 3 एतमेव-खं. ॥ एक-द्वि- त्रि- चतुः मृत्युतु विंशति दि धिकशतात् त्रयाणां pR0 paM0 1015 9 सृहन्नाश 6 विपर्ययः 6 दशभिः त्रिभिः ] 1016 1018 1023 9 [ 1025 14 शांः ॥ 1026 8 144 ॥ 1029 7 चर्तुमास्यां 1040 2 2 दशमे - हे. पू. खं. ॥ 1052 2 दारुणः 1059 9 'मनातरम् । 1064 5 शब्दतो 8 ज्ञानवस्य अशुद्धम् 22 2073 10 ध्यान' 1078 9. ध्याना l " यत्र, यथा 8 प्राणत्यये 9. शरीरम् 1079 1081 शुद्धम् सुहन्नाश विपर्यासः दशभिः पञ्चभिः त्रिभिः शां. ॥ 144 ॥ तथाचतुर्मास्यां 2 दशमे - संपू. खं. ॥ दारुणः । 'मनारतम् । शब्दतो ज्ञानार्णवस्य ध्यान' ध्याता यत्र यदा, यथा प्राणात्यये शरीरम् प्रथमं परिशिष्टम् शुद्धिपत्रकम् ॥ 1218 / / 10 15 Page #316 -------------------------------------------------------------------------- ________________ pR0 paM0 अशुद्धम् शुद्धम् शुद्धम् ॥ 1219 ॥ ग्रंथान ग्रंथानम् दाह्याभावात् 9 दाह्यभावात् 1 रन्तरः रन्तरः |, 14 'नार्थ 'नाथं क्रियाः सेवन्ते ऽमेगत्त तंत्रापि कार्मण 2 तथाषि-हे. ॥ 3 कार्मणो 15 क्रिय pR0 paM0 अशुद्धम् 1134 4 16 1140 6 "यैवैष 1146 4 सवन्ते 1157 7 मेगत्त 1172 4 तत्रापि , 6 कार्मण 14 2 कार्मणो 1983 1 29 " 3 दुर्निर्वायं 1188 7 तदेवाह , 9 समीहन्त कालात् रोचकमग्नि ध्यायन् (येद् ?) BIDESHBHBHBHEENCHCHCHHETRENDICICICIENCYRICHCHCHEHCHCH 9 रोचकग्नि 19 ध्यायन् 15 स्थिरं 2 मङ्ग स्थिरं EHCHEHCHCHEREMIEREMEHEICHEHEYERHCHEMICHICHKEHEHEIRCHIBHEHEE 2210 4 भङ्ग' साम्यं मुनीश्वरैः 2190 9 यत्लन 1912 'बिम्बात् , 11 "मुनीश्वरैः 2 11 ही 1917 7 प्रणभ 1925 10 "मुनिभिः 1131 14 ॥ 1311 // 113313 15 दुर्निवार्य तदेवाहसमीहन्ते यत्नेन स्वोपक्षस्य संप्रापि 3 तद्वत्ते-संपू0 तद्विवृत्त-हे. ॥ द्वितीय उप्न्य्स्य्ते। 1204 2 , 3 सप्रापि ____, 8 3 तद्वत्ते-संपू. ॥ प्रणव 1 "मुनिभिः ॥ 1131 ॥ 1211 11 द्वितीय । / 1219 ॥ Jain Education For S onal Use Only Page #317 -------------------------------------------------------------------------- ________________ evopaza vRtti vibhUSitasya yogazAstrasya // / 1220 // Jain Education pR0 paM0 2 13 6 11 7 "" द्वितीयं परिशिष्टम् संपू, हे, प्रत्योर्विद्यमानाः विशिष्टाः पाठभेदाः पाठभेदाः 3 कृतं च भगवता - मु. खं. संपू. हे. ॥ मु. हे. / 5 स्ववंशे वृद्धि - संपू. 11 मलकीं क्रीडां है. pR0 paM0 7 14 9. 1 8 " "" 32 पाठभेदाः धीर - मु. हे. ॥ वासवेनोपसेवितः - संपू. प्रवर्तयेत्युक्तस्ततो- संपू. लौकान्तिका -. 1 योगशास्त्रप्रथमद्वितीय प्रकाशयोः संशोधनसमयेऽस्माकं पुरतः जैनसाहित्यविकासमण्डलस्थपण्डितेन लिखिताः शां. खं. प्रतिस्था एव पाठभेदा आसन् । तृतीयप्रकाशसंशोधनसमये पत्तननगरस्थ 'संघवीपाडा जैनज्ञानभाण्डागारे' विद्यमाना तालपत्रात्मिका 'saM'saMjJikA प्रतिरप्यासीत् । चतुर्थादिप्रकाशसंशोधनसमये संपू. संज्ञिका है. संज्ञिका च तालपत्रात्मिका प्रतिरप्यासीत् । आद्येषु त्रिषु प्रकाशेषु संपू. हे. प्रत्योरुपयोगो न जातः । अत आदित आरभ्य संपू. हे. प्रत्योर्विद्यमाना पाठभेदा अस्मिन् परिशिष्टे संगृहीताः । येषां पाठभेदानां निर्देश: टिप्पणेषु कृत एव तेऽपि यदि संपू. हे प्रत्योरुपलब्धाः तदा तेषां निर्देशोऽपि स्थूलाक्षरैर्विहितः । यावांश्च पाठो भिन्नः तावान् पाठः स्थूलाक्षरैर्निर्दिष्टोऽत्र । एतेषु पाठभेदेषु ये केचन पाठभेदाः समीचीनतरा इत्यस्माकं मतिः तत्र स्वस्तिक चिह्नमपि विहितम् । एतादृशं Beeeeee द्वितीयं परिशिष्टम् पाठभेदाः संपू. हे. प्रत्योर्विद्य मानाः पाठभेदाः । / 1220 / / 10 Page #318 -------------------------------------------------------------------------- ________________ // 1221 // HEIRCHEREHEHETBHEERIEHEIGHEIRISHCHCHCHCHCHICHCHHEHOME pR0 paM0 पाठभेदाः 11 तत्तां निषेद्धमिच्छामि-खं. स्ण्पू.॥ 11 1 सर्वस्पर्शसहिष्णुश्च-हे. / 6 किन्त्वन्तराऽस्य-संपू. 14 लोष्टं-मु. हे. ॥ 6 110 ॥ युग्मम् ॥-स्ण्पू. 10 अत्र मां किमवज्ञाय किमविज्ञाय-हे. 10 ततः प्रदक्षिणीकृत्य त्रिकृत्वः परमेश्वरम् । , निष्कषायः स मनसा-हे. ,, 13 प्रभोर्महाप्रभावस्य-खं. संपू. हे. मु. ,, कान्तिसौ-मु.हे.॥ ममिसेहे-हे. 1 त्रयस्त्रिंशत्रायस्त्रिंशैः-हे. त्रयस्त्रिंशिवायस्त्रिंशः-संपू. pR0 pa0 पाठभेदाः 18 4 शक्रसिंहासने-संपू. 19 12 मूलरुद्ध-हे. 1 गण्डूषंसुकरो-संपू. , 7 विकटोरुस्थला-हे. ,, 14 3 सहाने-खं. संपू. ॥ 21 6 2 रोमाणीव सहो-खं. हे. मु.॥ 7 3 योगवित्ते-हे. त्रिषष्टिः । 22 1 म स्फुटा-हे. 13 2 दुराशयः-हे. मु. 23 1 तुङ्गताल-संपू. 25 7 इति बुद्धया सुरश्चके तानामु(शु) त्रिज्ग्द्गुरोः॥ सयःप्रकाशमानाशं क्रोशत्खगकुलाकुलम् । प्रातःकालमकालेऽपि दर्शयामास दुष्टधीः ॥ SHBHIBHISHEHENSIBITEDHDHHETRIEVEMCHEMEMEMBER नसा-ha. | ॥ 1221 ॥ Jain Education in anal Page #319 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम्संपू. हे. प्रत्योर्विद्यमानाः पाठभेदाः ॥ 1122 ॥ स्वोपक्षपृ0 paM0 पाठमेदाः paM0 पाठभेदाः वृत्तितां च देवीमसौ मायां मन्यमानो म्हाम्नाः। लक्ष्मोर्वोरुभयोः प्रभोः । चक्रतुः-संपू. विभूषितस्य न मुमोच विभुआनमभिग्रहकृताग्रहः ॥ |48 14 निर्वात-खं. हे. मु.॥ योगशास्त्रस्य ताडङ्कहारकेयूरकिरीटद्योतिताम्बरः । तत् । 49 2 महस्वदीर्घ-संपू. संहृत्य विमानस्थः स । पुरोऽस्थादुवाच च ॥-हे. ॥ 1222 ॥ 3 आभ्यामुद्धर-हे. 11 माणेषु ऋतुषु क्षणात् । मीन -संपू. 9 बहलं-संपू. 2 देग्स्तस्थतुभरसन्निधौ-हे. 14 1 लम्बितौ-खं. हे. मु. , 14 1 मुरस्थ -हे. रोमु. ॥ 52 10 2 रभ्युद्यद्भोग-क. छ. हे. ॥ 14 श्लथते-मु. हे. खंसं. / 3 देवदेवीगणा-खं. हे. ॥ 8 वेजयन्तश्च-हे. 52 11 4 भूत् तस्य शोभा-खं. संपू. ॥ 141 12 धारणा वि-शां. हे. ॥ है। 43 2 52 12 7 पर्यस्था-संपू. मु.॥ दल्पमपि-हे. 9 विकाशिक-संपू. 54 1 उपवेश्य तानि नाथमेकस्मिन्नचके स्थले । स्वामी केवलज्ञानमवाप । तथाहि तत्सि(च्छि)क्षया ययुः पत्रपुटै लजिघृक्षया 6 लक्ष्मो?स्त्रिजगत्पतेः । चक्रतुः-he. ॥ 87 ॥-he. SHETECHCHCHETRIBHEICHEHRISHREERINEERENCE Jain Education in For Private & Personal use only Page #320 -------------------------------------------------------------------------- ________________ pR0 paM0 पाठभेदाः ॥ 1223 ॥ THEHEREHEREMEHETICHEHREHRTCHEHEREHEARTHEREHEHSHEHICHEHE 3 यत्रोद्यानो-संपू. | , 7,8,9 ख. हे. मध्ये ,, 10 अधिस्वःकृतनिश्रेणि-हे. 56 12 खं. संपू. मु.॥ 11 रेयाहिराः क्रियाः ॥ 121 ॥-हे. 58 13 दीनवाक्यश्च कश्चि--संपू. मु.॥ 61 1 पुरी-संपू. 9 तदा तत्स्वप्ननि--संपू. 14 राज्ञको-संपू. त्रिषष्टि0 ॥ 2 जगत्प्रभुः ॥ 187 ॥-हे. 8 धूपशिखा -- हे. 65 5 इतश्चक्रमितोऽभवत्-हे. 5 देशनाकृतः-संपू. हे. Wan pR0 paM0 पाठभेदाः 68 2 चतुरशीतिं च गणभृद्वरान्--हे. ॥ | 68 12 चतुरशीतिं गणधरान् स्वयम् ॥ संपू.हे. मु. खं. / 69 8 ॥ 264 // तदा मागधनाथस्य महद्धा वसुधाधवः । चक्रस्येवोपनतस्य विदधेड टाह्निकोत्सवम् ॥ जयस्तम्भ0--हे. 69 11 शां. खं. संपू. प्रतिष्वयं संपूर्णः श्लोको नास्ति । , 14 भ्रकुटी --खं. संपू. ॥ 70 1 ॥ 267 // वरदामामरं चित्ते कृत्वाष्टमतपोऽहइ करोत् । नृपतिः पौषधागारे पौषधं च । समाददे ॥ तेजसा-हे. 70 8 ॥ 274 ॥ वरदामाधिपस्याथ स चक्रेऽष्टा ह्निकोत्सवम् । लोके महत्त्वदानाय महन्त्यात्मीयमीश्वराः ॥ ततस्तस्मात् कृतकृत्य[:] कृत्यविद् bhrteshvrH|-he. KEKONKEYSEKSHEKHEHEMERENTERVEEREHEHEREMEHEKSHREACTICEle // 1223 // Jain Education in anal 32ww.jainelibrary.org Page #321 -------------------------------------------------------------------------- ________________ द्वितीयं वृत्ति परिशिष्टम् संपू. हे. प्रत्योर्विद्यमानाः पाठमेदाः ॥ 1224 ॥ पृ. paM0 स्वोपक्ष पाठभेदाः । pR0 paM0 पाठभेदाः 10 अपरार्णवमासाद्य प्रभासाधिपतिं प्रति । अष्टमं । 1 काकणीकृत--संपू. विभूषितस्य नृपतिश्चक्रे चक्राक्रान्तमहीतलः ॥ 4 नृपः । निरगादुत्तरद्वारं यस्मादुज्जघटे योगशास्त्रस्या तत्रापि पूर्वविधिना प्रभासाभिमुखं शरम् |-हे. स्वयम् ॥ 315॥-हे. ॥ 1224 ॥ 3-4 // 281 // ततः प्रभासदेवस्य विधायाष्टाहि- 9 मणिरत्नमरुध्वान्तः--संपू. हे. कोत्सवम् । भरतो-हे. 4 गङ्गां देवी-संपू. 4 नदीसिन्धुमु0--संपू. हे. 79 11 आगत्य देशनां o, 5 चाष्टमं नृपः । / 283 ॥--हे. 81 4 मृगारिरेको-हे. 14 4 अष्टाह्निको -संपू. मु. ॥ 12 सोद्धताः-हे. ,, 5 "धिपः-खं. हे. क. ch.॥ 12 सेनानी जगाद--हे. 9 गुहाया द्वारमभ्यगात्-हे. 84 1 आर्जवान-गताः-सं. , 12 1 अष्टाह्निको-संपू. मु. , 11 स्फलिता --संपू. , 3 देग्ष्टाह्निकां-मु. / टाह्निका-संपू. ॥ 87 12 1 विशिष्ये यत्तद --मु. खं. हे. 73 14 लेरव्यपू. शां. ख. सं.पू. हे. ॥ " " स्वरा --शां. mu. he। RRCHRISMCHCHERBERRHECKCHCHEIRMERISHCHICHIVERSICE BHEHEADACHCHEIKHSITERRIERREVEHICHCHCHHHHHere Jain Education Page #322 -------------------------------------------------------------------------- ________________ / / 1225 // Jain Education Inter aaleeleeeee 89 90 94 95 15 39 paM0 पाठभेदाः 1 रहस्यमिव योगस्य विश्व0 - हे. संपू. 13 त्रयोविंश - खं. हे. मु. 60 4 7 13 33 " 96 11 13 33 103 13 107 13 110 13 112 11 तेनावकरवत् क्षिप्यमाणानुद्वीक्ष्य तस्करान् । - संपू. दृढप्रहारीति सानु -हे. *गदङ्करान् - संपू. 2 पाप्मा-शां. संपू, मु. ॥ / 3 0तरमपि मु. संपू. ॥ 4 वोष्णालुः - खं. संपू, मु. ॥ अमी मदीयदुष्कर्म - संपू. 3 लेप्टु.--खं. हे. ॥ 1 संरुद्ध - मु. खं. संपू. ॥ 3 प्राणो -संपू. त्रिषष्टि0 2 इति - शां. खं. संपू. हे प्रतिषु नास्ति ॥ 1 इति - नास्ति शां. खं. संपू. हे. ॥ pR0 paM0 पाठभेदाः 113 13 4 इति - नास्ति शां. खं. संपू. हे. ॥ 115 4 समियते - संपू. 119 10 महात्रतेष्वपि योजनीयम् - संपू. 120 6 121 121 8 122 2 124 4 128 23 4 5 13 1 " 130 130 1 135 12 x चित्तविप्लवः स्यात् हे. मध्ये नास्ति । भावनामाह-संपू. मनोगुप्त्यैषणा0 शां. खं. संपू, हे. समितिगुप्तीनां - हे. ॥ करण-चरण- संपू. हे. अथवा सम्यक्-संप्पू. गुप्तिरात्मनः संरक्षण- संपू. संज्ञिकाः मु. हे ॥ विसमं खाणुं विज्जिलं - संपू. परिकमे - संपू. / 0त्म-परयोरनुरूपं - संपू. aledees 10 / / 1225 / / jainelibrary.org Page #323 -------------------------------------------------------------------------- ________________ svopaza वृत्ति विभूषितस्य योगशास्त्रस्य 1226 ॥ BISHERMERRHETEHEERENCHEHERERRCHEHREHEHEREHEREHE pR0 paM0 पाठभेदाः 135 14 क्षपणा -मु. संपृ. ॥ 136 5 पदप्रलेपादयः-हे. 138 14 वृत्त्या संपू. मु.॥ 139 11 1 द्गमैषणा संप. मु.॥ , 14 3 न्यायाच्चादान -खं. संपू. ॥ 143 1 सन्दंशः-हे. 144 6 यतिधर्मे सर्वचारित्ररूपे संपू. 146 12 1 स्वकर्मनि-खं. संपू. हे. ॥ 149 14 तदेव च खं. संपू. ॥ 156 9 x तथा X संपू. मध्ये नास्ति 157 3 चरणम् , त्यजन्-संपू. 157 13 1 देग्स्तु बहुमान-खं. संपू. हे. मु.॥ 160 7 कुमारपालदेवशुश्रु0-हे. 8 x द्वादशप्रकाशे x नास्ति संपू. | pR0 paM0 पाठभेदाः के द्वितीय 160 8 विवरणम् । ग्रन्थाग्रं 1750 |-स्ण्पू. परिशिष्टम् " 8 विवरणम् । / , 1900 हे. |संपू. हे. 167 14 3 देग्स्तीति वार्ता-शां. खं, संपू. हे. ॥ प्रत्योर्विद्य169 13 2 मण्डना-शां. ख. संपू. ॥ मानाः 172 13 1 नास्या-शां. खं. स्ण्पू.॥20 लूखले खं. स्ण्पू.॥ पाठभेदाः 177 13 2 हिर्यस्मा-खं. संपू. ॥ ॥ 1226 ॥ 182 11 सव्वं हे. 183 3 सारिणो नरकेषु ख. हे. संपू. ,, 4 दौर्भाग्यादि देवेष्वपीर्ष्या-विषाद-परप्रेष्यत्वादि के च दुःख-हे. संपू. Wan 183 12 2 हि-नास्ति खं. संपू. हे. ॥ 185 6 वैयापृत्यरूपा-संपू. 185 6 वैयावृत्यरूपा-हे. / 185 8 व्यापृतस्य-संपू. Jain Education in nal Jww.jainelibrary.org Page #324 -------------------------------------------------------------------------- ________________ // / 1227 // Jain Education I pR0 paM0 185 8 वैयात्यम् - संपू. 185 8 वैयावृत्यम्-हे. 185 9 रादिधर्मसा0-हे . 186 13 5 चावणे - मु. . ॥ 187 7 दुब्बलेणं - संपू 189 1 189 5-6 | 189 191 193 194 197 199 onal पाठभेदाः 14 12 5 विचिकित्सा भगवद्वचनानाश्वासरूपत्वात् सम्यक्त्वदोष:- हे. 'ङ्गप्रक्षालनं हे. अम्हेसु धीसं0 - शां. संपू. / होज्जेति - शां. खं. - संपू. ॥ कारणं त्रिविधेन मनसा - हे. 13 3 भवन्ति - मु. संपू. ॥ 6 इतिविप्रतिपत्तिभ्यः - हे. मु. 9 हिंसां न कुर्वीत है. pR0 paM0 5 5 201 201 202 9. 13 35 203 7 206 14 207 14 209 14 पाठभेदाः अपिशब्दात् तीक्ष्णशस्त्रेण संपू. स्वाङ्गे स्वशरीरे - हे. मारणवचनेनापि संपू. 211 5 211 12 212 4 निशातैः शस्त्रैर्मारणं मृतमारणम् - शां. हे संपू. / *स्तपस्तीव्रं प्रत्यक्ष- संपू. सुमुग्ध-खं. संपू. हे. 1 पैत्रिके शां. खं. हे. ॥ * नान्येद्युः कुतो मम । बधो वैरायमाणा - शां. खं. संपू. हे, च. ड. ॥ 210 10 0 मुण्डमुण्डित - संपू. हे. 210 14 2 महाकिरि:- शां. खं. हे. ॥ अथ ब्रह्मदत्सकथा - नास्ति शां. खं संपू. हे. शां. खं. संपू है . / ब्राह्मणादु भौ-हेसं. 5 10 / / 1227 / / Page #325 -------------------------------------------------------------------------- ________________ स्वोपज्ञवृत्तिविभूषितस्य योगशास्त्रस्य द्वितीयं परिशिष्टम्संपू. हे. प्रत्योर्विद्य मानाः ॥ 1228 ॥ पाठभेदाः ॥ 1228 ॥ पाठभेदाः 212 8 यथा जातौ तथा हे. 11 मर्त्यगङ्गायां राजहंस्यावुभावपि-हे. 12 वेकदैकस्यौ-हे. 14 संडिलब्रा- शां. खं. हे. 214 6 प्रदेशः प्रदा-संपू. हे. 11 तद् गीतं युवनायकैः हे. 12 4 चच्चरी-खं. हे. संपू. , 13 छन्नच्छन्नं संपू. हे. खं. 8 करिपोतवत्-हे. 215 13 1 तावेताविति-शां. खं. हे. ॥ 216 12 3 रुचिरोद्याने-हे. मु.॥ 217 11 सम्भूतिमुनि-संपू. हे. 217 12 त्वरितत्वरितं-खं. संपू. हे. 13 3 भवतामतः-मु. संपू. हे. pR0 paM0 पाठभेदाः 218 13 1 तीव्रकोप-खं. हे. संपू. ,, ,, 3 चेतसेति-खं. संपू. हे. 219 6 तावनुज्ञाय हे.. 221 1 वचोभिर्मर्मनिपुणैः संपू. 3 ब्रह्मराजपतिप्रेम-संपू. 14 वरधनुःसंज्ञं-शां. हे. ॥ 222 7 तिरश्चोऽपि-हे. 224 11 सुरुङ्गान्ते-हे. ,, 14 2 सुरुंगा-खं. हे. 225 4 तथा काषाय संपू. he.y 6 श्रीवत्सलाञ्छनम्-हे. 226 7 पोत्रपोत-संपू... 228 11 अपश्यत-सप्त-हे. 14 1 अदर्शत्-शां. मु. संपू. Jain Education Intel PAN.jainelibrary.org Page #326 -------------------------------------------------------------------------- ________________ // 1229 // THEHICHCHISHERSHEHEREHEHEREHEHEREHEHREEHRETHEREET pR0 paM0 पाठभेदाः 7 सञ्जातेऽभीष्ट-हे. ,, 12 -शां. खं. हे. ख, ग. c.| 13 -च. ड. संपू. 13 -ग. च. ड. संपू. 13 5 वटेऽधस्त्वां -हे. संपू. मु. 12 2 तत्रैककोऽपि-हे. संपू. मु.॥ 3 महाभाग-खं. हे. स्ण्पू.॥ ,, 13 4 सुरुंगां-खं. संपू. ॥ 3 काम्पिल्यं हे. 235 3 व्यस्तमिहा-हे. 12 सोऽथ पश्यन् बु-संपू. |, 13 जनान्तिकम्-संपू. 236 15 जं. संपू. हे.॥ 237 10 तमनरप्राप्त्यै-संपू. पाठभेदाः 238 4 श्वानतोदयत्-हे. संपू. , 6 महाकिरिः-संपू. , 14 1 गिरिणितम्बे-खं. संपृ. ॥ 239 4 तत्कार्याय-हे. 239 14 माङ्गल्यं-संपू. हेमू. मु.॥ 242 3 गन्धर्वेण-हे. 244 7 तिष्ठस्तदान्यदा-हे. 9 त्वामेवाभिलष्यन्ती-संपू. 245 1 चास्य-संपू. 245 6 सजुषो ब्रह्मणः-संपू. 7 तच्छुपाकोऽपि-हे. , 13 वयम्-संपू. मु.॥ , 14 श्लोकोऽयं नास्ति शां. खं. संपू. हे. ॥ 246 14 श्लोकोऽयं नास्ति शां. खं. संपू. he, ॥ BICHCHHETHEHEHEHICHCHCHCHETRIEVETEHCHCHCHEHREETCHEN // 1229 / / Jain Education Internal w.jainelibrary.org Page #327 -------------------------------------------------------------------------- ________________ 2 तत्काल द्वितीयं परिशिष्टम् संपू. हे. प्रत्योर्विद्यमानाः |पाठभेदाः । / 1230 ॥ पाठभेदाः । pR0 paM0 पाठभेदाः स्वोपशवृत्ति स्त्त्काल्म्प्य्सौ। सौधर्म दृष्टवानेतदित्यज्ञासीन । 262 4 ऊर्द्ध कण्टक-संपू. विभूषितस्य मुमूर्च्छ च । / 453 ॥-हे. 262 14 4 प्रमापणम् शा. संपू. हे. ॥ योगशास्त्रस्य 6 -यामि-स्नुषा-हे. 263 12 पापात् पैत्रादपक्रामन् कर्दमादिव दूरतः । ॥ 1230 ॥ 3 सृष्टिं द्विजन्मना-हे. त्वमेव श्लाध्यसे हे. 7 पुरो व्यधात् संपू. 263 14 पैत्रिकी-खं. हे. संपू. मु. ॥ 7 कुशरीरमशरीरं संपू. 264 3 सर्वसम्पद हे. . 8 कुष्ठी त्वग्दोषं विक-हे. 264 7 धर्मशास्त्रादिपठनम् संपू. 1 चेलणे संपू. , 11 प्रतिषेधयन्-हे. 6 दुरितप्रत्यादेशिनी-हे. ,, 14 स्तस्यापि मार्गचलने-शां. kha. sNp.॥ 8 निःशई चन्दनेनेव-हे. 266 1 विपाकप्रत्या-हे. 1254 14 2 सेटुक-शां. हे.॥ 8 व्यान्ति च उच्छ्रि-हे. 255 15 नृपा-शां. हे. ॥ 9 काश्चिच्छास्त्रोदिता हिंसा-हे. 1 1 हासनम्-खं. संपू. ॥ 2 न्यगित-संपू. खं. , 12 तत्र pshuvdhH। पितरो-संपू. हे. 9 यो नु सन्धास्यते-हे. | , 14 1-2 ओष-खं. he. ॥ Jain Education in rww.jainelibrary.org Page #328 -------------------------------------------------------------------------- ________________ // 1231 // 5 pR0 paM0 पाठभेदाः 2 र्क्स्स्ः। वेदोक्ति है. 5 व्यलीकं-हे. , 6 पुनः समुच्छ्यप्राप्तिः-संपू 11 दिषु हिंसा-हे. 9 तदुभयं वक्ष्यामि संपू. 14 फले-खं. हे. संपू. ॥ 271 9 आरण्यकरः- हे. 13 वाधी-मु. संपू. ॥ , , पितृनिमित्तहिंसोदेग्-मु. संपू. हे. / / |274 13 शारिणिः-हे. ॥ 275 5 अन्तरश्लोकः-हे. 276 7 असत्यं च तच्च कन्याली-संपू. , 13 सर्वचतुष्पदविषयालीकस्यो-संपू. 278 8 जनितं वचनं-हे. pR0 paM0 पाठभेदाः 278 11 शां. खं. संपू. हे. प्रतिषु दृश्यते. 280 7 नरकवासिषु । / 59 ॥-हे. 281 13 1 पार्श्वकः मु. शां. हे. / 281 13 2 विभेद्य-मु. खं. हे. 14 4 ख्य आचार्य-खं. हे. 282 2 भूतादिष्ट-संपू. 283 14 बसुच्छात्रो-मु. हे. ॥ 284 14 प्रेक्ष्य व्यतर्कयत्-संपू. 286 14 साक्षेपः-संपू. क. 288 14 शां. खं. संपू. हे ॥ 289 3 तद्भाषणे नरक-हे. 6 मनु गङ्गामुवास-हे. 290 13 हु तं सि-खं. हे. / अत्र 291 1 के वि पुण diDha-he. SHEHICHRISHCHCHCHHEHRISHCHESHETHEMEHRTCHRISHA // 1231 // Jain Education in Plww.jainelibrary.org Page #329 -------------------------------------------------------------------------- ________________ svopajJa vRtti pR0 paM0 10 Jain Education Int 291 विभूषितस्य 13 योगशास्त्रस्य 1291 1293 ॥ / 1232 // 297 " 33 " " 297 " 298 298 | 298 13 13 6 2 विस्माययन्नसौ - संपू. 6 विस्माययंस्तत्र - संपू 12 स्वामिनी नस्त्वामाह्वयति - हे. 13 कुट्टनी - संपू. 14 पाठभेदाः 14 14 1 7 मिच्छद्दिट्टिस्स0 हे. चेय-खं. संपू जइच्छओपलंभाओ - संपू. हे. शां. मु. / / X इति नास्ति - संपू. हे. 14 1 0 जयन्या0 - खं. हे. ॥ 2 देग्ज्जयन्यां - खं. संप्पू. ॥ तुम्बुरुः - खं. हे. संपू. ॥ कुब्जाम0ja0 - संपू. हे. तां वामनता प्रेक्ष्य है. खं. संपू. / pR0 paM0 299 300 14 304 5 305 6 32 307 308 19 310 " 311 70 सेवक - संपू 14 6 7 पाठभेदाः 313 313 313 14 5 8 2 मान्यतः - खं. संपू. ॥ कुट्टिनी - संपू. कुट्टिन्य0 - हे. स्थानं नीरनिधानाख्यं - संपू. 14 नादाच्चेच्छ्व. - संपू. 4, 5, 6, 8 कार्पटि0 - संपू. हे. 8 गृहच्छादन है. 3 कन्याकां - हे. जयन्यां - संपू. ज्जयनी - संपू. मु. शां. हे. संपू. ॥ 10 मुपेष्यति - खं. संपू. ॥ ग्रामभट्टकवद - he. deeeeek deseet द्वितीयं परिशिष्टम् संपू. हे. प्रत्योर्विद्य मानाः पाठभेदाः ॥ / 1232 ॥ 10 Page #330 -------------------------------------------------------------------------- ________________ // 1233 // BIDIOVIDHRISHCHEICHEREHEYEHCHCHCHCHEHCHCHCHCHEHSHCHCHCHE pR0 50 पाठभेदाः 314 14 1 0मुपस्थितः-हे. खं. ॥ 14 14 3 भाण्डं वित्त-संपू. खं. मु.॥ 315 12 जयनी-सपूं. 315 14 3 सा तूचे-खं. संपू हे. ॥ 316 13 कार्प -स. 14 निरातंकाः पुरे-खं. हे. संपू. / / |316 14 4 वित्तं-शां. संपू. मु.॥ 319 14 1 रुक्मिणीम् शां. हे. मु.॥ |319 14 2 घृष्यत-खं. संपू. ॥ 1319 14 शां. खं. संपू. हे. ॥ 320 7 भवतां त्वया-हे. 321 13 श्रेणिश्रेष्ठा-संपू. 324 3 अभितल्प-संपू. 1 स्वर्गलोकस्थिति-संपू. pR0 paM0 पाठभेदाः 326 14 1 द्गुरोः-खं. हे. ॥ 327 12 गिरि-नदी-हे. 327 14 1 0त्यादिश्यतां प्रभो-हे. संपू. खं, 328 10 देग्मुपहर्तु-संपू. 328 12 धनमुपहर्तु-संपू. 328 14 शां. खं. संपू हे. / / 331 7 परितोसं-संपू. 333 9 मन्येत-हे. 334 13 किं च-संपू. ग. द्द्.॥Wan 334 13 दयस्त0-शां. मु. हे. ॥ 335 6 मुच्छादयति-संपू. हे. खं. 335 13 2 "मुच्छाद संपू. हे. खं. ॥ 336 13 2 देग्चारि-खं. संपू. / / 337 8 संसाराङ्कुरस्येव-he. HOMEHEHOREHEIREHEHRENCHEERENCHEHEHEREHEHENSHIPHONE Jain Education Ini // 1233 // Page #331 -------------------------------------------------------------------------- ________________ स्वोपज्ञ वृति विभूषितस्य योगशास्त्रस्य Bei ॥ / 1234 ॥ Jain Education addedOR pR0 paM0 338 9 338 11 338 12 338 12 339 340 5,7 341 11 341 13 342 13 343 343 344 11 onal पाठभेदाः 0 वित्र - संपू विस्रमा0 - संपू. 1 वचः क्रिययोर्विल - मु. संपू. ॥ 2 मनः क्रिययोर्विल0 - मु. संपू. ॥ 30 विस्रत्वं - हे. संपू तन्वतीं हे. संपू. मुपशूनं संपू. 1 व्रजेत् - शां. खं. संपू. ॥ 2 दुस्थि - खं. संपू ॥ 3 गस्तं त्यजेत् - खं. संपू. ॥ 4 परस्त्री प्रसक्तस्य - खं संपू. क. ग. ॥ 12 आस्तां तावत् परस्त्रीषु-संपू. 13 20 नुमानेन - शां. खं. संपू. हे. ॥ 50 दिभिस्तत्कृत - संपू. 11 शोभितौ-हे. pR0 paM0 11 13 344 344 33 " 345 10 347 1 5 13 23 14 15 348 349 349 349 349 13 3 13 13 पाठभेदाः " 1 सोदम् - संपू. हे. दोस्तम्भौ- संपू. 10त्वात् तत्कृत - शां. खं. हे. ॥ 2 तदपरस्य - खं. हे ॥ भद्रेभमैरावण-हे. ततश्चैकान्तवि-हे. वज्रभृत् - हे. संपू. 1 ममक- शां. संपू. I 3 ग्रहणक्रुधा-खं. संपू. ॥ 350 रामचन्द्र - संपू कौसल्या - खं. संपू. हे । 0 दरीम् - शां. खं. मु. संपू. हे. ॥ 4 चार्थितम् - खं. संपू. ॥ 14 देग् तस्थाते सत्यसङ्गरौ - खं. संपू. हे. ॥ द्वितीयं परिशिष्टम् संपू. हे. प्रत्योर्विद्य मानाः पाठभेदाः Chang Da Zhan Wu / / 1234 / / 10 Page #332 -------------------------------------------------------------------------- ________________ ka // 1235 // TEMEHEHEIRHETCHEERRIEEEEEEEEEEEHENDISTRIERE | pR. 50 पाठभेदाः है 350 14 3 नललावं-शां. खं. संपू. ॥ 8 सिहनादं समाहूत्यै संपू. हे. 1351 11 यमगोचरे हे. 14 धनुःसखः-हे. शां. 6 जानकिं हे. 2 शीतामारोप्य-हे. 353 3 तातपादा-संपू. 353 7 विकटाटोपः करज-संपू. 1 सत्यमार्यामुपनीतो-संपू. 355 5 साहसात् साहसगति-हे. 13 खं. / कुलः कामं सोऽभ्युपायमचिन्तयत् pR0 paM0 पाठभेदाः 356 14 दुवे-शां. संपू. / 356 14 2 स्विन्न-खं. संपू. ॥ 357 1 ॥ 160 // x संपू. मध्ये नास्त्ययं श्लोकः । 357 3 आत्मीया नात्मनीश्रया द्विषन्माया -हे. 357 6 किं रक्षतु-संपू. 357 8 श्रयामि किम्-हे. संपू. / 357 14 1 चन्द्रराशिः-शां. खं. संपू. हे. ॥ , , 2 चन्द्रराशिना-शां. खं. संपू. हे. 358 12 ससैन्योऽस्मि तबानुगः-संपू. हे. 360 2 शीता-संपू. 364 6 द्रामं गत्वा विज्ञपय-संपू. 364 12 सेत्स्यते तन्मया-हे. 364 14 1 रक्षणं-संपू. हे. मु.॥ . BACHCHEREHREHEHRESHETRIERSHSCHEHCHECRETRavara 4 355 14 2 द्वारप्रा-संपू हे. खं. ॥ 356 5 योद्धमाह्वयत्-he. R ॥ 1235 ॥ Jain Education in o nal sow.jainelibrary.org Page #333 -------------------------------------------------------------------------- ________________ स्वोपक्ष द्वितीयं परिशिष्टम् संपू. हे. प्रत्योर्विद्यमामाः पाठमेदाः pR0 paM0 पाठभेदाः pR0 paM0 पाठभेदाः वृत्ति- है 365 13 शीता-हे. 377 13 ग्रहक्षमाः-खं. संपू. ॥ विभूषितस्य 3 नरवाहणः-संपू. 378 10 राज्ञीकृपया-हे. संपू. योगशास्त्रस्य 12 प्रकाममुपजायत-संपू. हे. 379 1 कौशिक-संपू. 14 1 केवलम् संपू. मु.॥ ,, कोसिक-हे. ॥ 1236 ॥ 1 अलीकयदिव-संपू. 381 15 शां. खं. संपू. हे.॥ 1 नववारिदः-हे. 382 2 प्रतिषेधयति-हे. 7 कियत्कालं स तिष्ठसि-हे. 383 5 चारित्रस्य-संपू. 1 पुरोधाभ्यां-हे. संपू. 383 6 ब्रह्मचर्य जातवेदोदयस्योपस्थनिरोधलक्षणम्-हे. 73 12 अभये यद्यहं मूढा प्रज्ञायाः-हे. 387 14 हीनसम्पदमसम्पदमसन्तुष्टं-हे. 14 2 षण्टः -खं. क. हे। 388 4 ठएइ हे. संपू. 10 गुरुशीला ह्युपासकाः । / 99 ॥ संपू. हे. 388 6 पथि पथिकजनं-हे. saMpU.y 374 11 ध्यान-मौनश्रितः-हे. 388 11 निश्चयमतेनो-हे. 3 'न्यथा न तु ॥ 104 ॥ संपू. 389 13 धारिंति-शां. खं. हे. / धारिती-संपू. ॥ 377 9 घटितभ्रुकुटिः-संपू. हे. " " 3 भवाम्बुधो-शा. हे.संपू. -mu.॥ For Private & Personal use only -BHOHDHIDHDHOKHORHEHDHDHDHDHESECHNICHCHERRIEREMOREICHE 1881lol18181818eleledelelelelolelleeeeeeeee // 1236 // Jain Education 2 sow.jainelibrary.org Page #334 -------------------------------------------------------------------------- ________________ You Bei // 1237 / / pR0 391 392 393 396 396 dadladaaee 397 | 399 400 401 401 Jain Education In 401 paM0 13 2 bhrazyate / यदाह - हे. कान्तारगतं - संपू 1 त्रिगव्यूतोन्नतं - हे. 8 भ्राम्यता [s]नेन भिन्नानि क्रीडावेश्मानि भोगिनाम् ॥ 18 ॥ है. नो । 397 12 चि (चे) क्षितुम् हे. 397 14 पाठभेदाः 2 संजमो अनंतगुणो- संपू. हे. शां. खं. 14 14 14 6 13 14 स राज्ञा प्रच्छितोऽवादी - शां. खं. संपू. स राज्ञः पृच्छतोऽवादीददेग्0-हे. | शक्वराः - संपू. हे. खं. ॥ मरणो नरकं हे. क. ग. छ. ॥ 0 देकोन विशिष्व0 - संपू. विशासयेत् - हे. 2 अन्यायात्तो - हे. खं. ॥ pR0 paM0 1 3 6 402 402 402 404 404 405 405 406 14 406 14 407 13 2 14 13 14 407 14 408 11 408 14 पाठभेदाः प्रजां पुषाण--. तामेव त्वद्धि - संपू. degntike ॥ 22 // he. नमिताशेष - हे. संपू कृध्वं खं. हे. ॥ त्वरितं श्रेणिक:- हे. वेण्णा - खं. संपू. ॥ 2 पुटापुटि - संपू. हे. खं. सतं zre0-खं. संपू. हे. / ज्ञातवार्तः - हे. ग. 1 पार्श्व - मु. संपू. ॥ 2 सवयःकलहे ख. संपू. हे. ॥ 3 पितापि ज्ञा-खं. संपू. 5 सा चेत्यचीकथत् - शां. खं. हे. संपू. ॥ भयकुमारोऽयं संप्राप्त है. 2 आदास्यति - मु. संपू. ॥ 10 SEPT ॥ 1237 // vijanelibrary.or Page #335 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् संपू. हे. प्रत्योर्विद्यमानाः पाठभेदाः paM0 पाठभेदाः । pR0 paM0 स्वोपक्ष पाठभेदाः वृत्ति। 14 4 मदीये-शां. खं, हे. संपू. ॥ 415 14 इत्यसूत्रयन्-खं. क. छ. हे. विभूषितस्य 7 वेण्णातटा-संपू. 415 14 दग्धो वृक्षो-खं. हे. योगशास्त्रस्य 14 मूर्मिकां-शां. खं. स्ण्पू.॥ 416 7 ज्जयन्यां संपू. हे. 410 KE 9 मुकुटा दशान्ये mnnddleshvraaH। तत्रायान्तो । 417 14 याचिते तया-हे. संपू. क. ख. छ. ॥ ॥ 1238 ॥ जनैदृष्टाः सद्रायका दशैव ते ॥ 86 ॥ हे. | 418 12 ततश्चेयुष्-हे. मु. 410 13 जयनीशोऽद्य हे. 419 11 0त्तथैवोदायनं-हे. 14 1 जयनी-खं. संपू. / 420 5 दधानः सर्वोत्तमं विजयसौख्यमवाप मृत्वा |-हे. 424 6,7 बन्धे द्वादशप्रकाशे श्रीयोगशास्त्रे-शां. हे. 12 दश ये बद्धमकुटा ये चान्येऽपि-हे. 424 6 विवरणम् । ग्रंथाग्रं 3176 / संपू. 411 14 जयनीं-हे. संपू. विवरणम् । ग्रंथाग्रं 3300 हे. है। 411 14 तकांक्षया-मु. संपू. ॥ 425 6 ईशानी हे. 412 1 ज्जयनी-हे. संपू. 426 4 x उच्यते 4 हे. मध्ये नाम्ति 2 7 संयतान्-हे. 426 13 1 चोप मु. हे. ॥ 7 व्रतार्थमापपृच्छाते-हे. 427 8 मधोलोकगतानां ca he. MEHRISHISHERSHSHEHEHRISHCHRISHISHEKSHCHCHCHEMISHCHISHEKSHICH // 1238 // Jain Education Doww.jainelibrary.org Page #336 -------------------------------------------------------------------------- ________________ // 1239 // Jain Education pR0 paM0 14 13 427 430 433 4. 435 5 435 5 437 437 440 11 13 onal 12 14 440 442 8 443 6 443 444 10 14 पाठभेदाः मध्यम लोक0 - शां. संपू. हे. / 1 वर्जनीयस्त्रहेतून - सं. हे. नाशमुपायाति हे. दयासंज्ञम्, कस्य - हे. संपू धर्मस्य शाखिन:- हे. इति हि साभिप्रायम् - संपू. इति हिंसाभिप्रायम् - मु. हे. ॥ इण्डरिका घटक - पूरण- वटिका-पर्पटिकादिषु - हे. 3 किलाट - सं. खं. संपू. हे. विप्रलुब्धा-हे. पुत्रादिकृतेन सुकृतेनापि तार्यन्ते - संपू. धिदेवतानि - हे. कृतार्थीभवेयुः खं हे. मु. / pR0 446 paM0 पाठभेदाः 9. प्राण्यङ्गतानिमित्तेन यथा मांसादिभक्ष्यता ॥ 8 447 447 448 453 2 453 13 453 13 453 14 454 458 458 459 13 460 10 10 8 4 12 1 - संपू एतमेवार्थं हे. एकस्यापि जन्तो-संपू मक्षिकाणां - संपू लोट- कसेरूक-हे. लशोन - सं. हे. कच्चूर - खं. सं. हे. 6 चिचणिका - खं. हे ॥ अथ - नास्ति संपू. हे. अज्ञानतो - मु. शां. खं. हे. ॥ कुंथु -पणगा वि तह य दुप्पस्सा - संपू. हे. 1 मंगप्रक्षा0-हे. मु. ॥ देवानां - he. Beelaaleeeeeeeeeeeee 10 / / 1239 / / Page #337 -------------------------------------------------------------------------- ________________ svopajJa vRttivibhUSitasya yogazAstrasya Su Zhu Fen // 1240 // Jain Education I Baadaaaaaaa pR0 paM0 460 12 462 1 464 पाठभेदाः कासौ खं. हे. संपू. ॥ एतदाह-संपू. शूकरा :- हे. 5 11 ऊषरे क्षेत्रे - मु. संपू. ॥ 2 ह्यूषरे - मु. संपू. ॥ 3 माजरा - शां. खं. संपू. ॥ 4 संवरसूकरा: 464 465 466 468 1 onal 13 8 468 8 469 13 469 13 469 94 470 3 सं. खं. संपू. / / देग् निर्देशात् खं. संपू. हे. / 1 अ - सं. खं. संपू. ॥ तद्विप्रयोग है. / इष्टानां शब्दादीनां है. 1 धणियं - सं. संपू. हे. ॥ 6 य- सं. संपू. हे. ॥ 9 भचत्यं - सं. खं. संपू. हे. ॥ निरविक्ख है. pR0 paM0 470 472 4 1 473 11 475 5 14 475 476 476 8 476 12 476 15 4 गाईअं - संपू. 479 3. 479 10 पाठभेदाः कलसाउलं हे. संपू वप्यन्तां च-हे. मांस्पाक - कुल्माष मोदकादि-हे, छीराई सूरणाई - संपू. 7 जलाइगं - खं. सं. संपू. हे. ॥ 480 14 482 12 482 14 सामायिकं व्रतम् - हे. नालिएर - मु. संपू. ॥ पोषधो0 - खं. संपू. / / स्वगृहे सामायिकं हे. 2 प्रत्यवेक्ष्य - संपू. / 3 प्रथने - खं. संपू राजादिमह खं. सं. हे. ॥ सेव्यत इति - शां. हे. / षदेएएएए द्वितीयं परिशिष्टम् संपू. हे. प्रत्योर्विद्य मानाः पाठभेदाः Speec ॥ 1240 ॥ 10 MT. 20 Page #338 -------------------------------------------------------------------------- ________________ pR0 paM0 // 1241 // पाठभेदाः 485 7 स्नानादिशरीर-हे. 4 दिवा रात्रावेव वा-संपू. 7 गृहे वा-नास्ति है. 486 11 1 पौषधो-ख. हे. 487 3 पौषधेनैव-हे. 487 3,6,8,13 पौष-हे. 487 12 मनुष्यधर्येव-संपू. 488 14 स्वभार्यायाः । 490 3 3 प्रत्याख्यदि-मु. हे. 491 4 "गुरुचन्दनात्-संपू. हे. 491 8 काषायात्-खं. संपू. 13 2 प्रेक्ष्यमा खं. सं. संपू. ॥ 13 4 प्रेक्ष्यमाणो-मु. संपू. हे. ॥ |493 14 5 निस्तूंशेन-खं. सं. संपू. ॥ पाठभेदाः 494 4 कुलमेधि-संपू. हे. 494 5 भद्रामारटय-संपू. 494 11 पौषध-हे. 497 5 थोवयं दिज्जा ॥2॥-हे. 497 14 2 तगारी खं, सं. संपू. ॥ 497 15 थोवाउ वि थोवयं-खं. सं. हे. / 498 1 समणे य निगंथे-हे. 498 1 फासुयएसणिज्जेणं-हे. संपू. 498 11 समणे अ निगंथे-शां. खं. संपू. 499 2 असहुवम्गो-संपू. 499 5 भवियध्वं-हे. 501 6 रक्खितो संपू. 501 9 अवगहो-हे. 502 1 समाचारी-संपू. NEHENOMOUSNEHRISTRICHESHETBHETRIEHETRIEVEHICHEHEREHEK 0 0 WWW.000 0 0 // 1241 // 0 Jain Education in ww.jainelibrary.org Page #339 -------------------------------------------------------------------------- ________________ स्वोपक्ष द्वितीयं परिशिष्टम् वृत्ति संपू. हे. विभूषितस्य योगशास्त्रस्य प्रत्योर्विद्य मानाः ॥ 1242 ॥ पाठभेदाः ॥ 1242 ॥ pR0 paM0 पाठभेदाः । pR0 paM0 पाठभेदाः 503 11 ददातीत्यर्थः-संपू. 514 12 व्रते विघ्नं संपू. 506 6 पात्रभोजिनः संपू. 515 13 मास-मु. स्ण्पू.| 506 15 निःस्पृहाः संपू. ग. ण. ॥ 2 गयान्निष्प - सं. - 516 6 प्रस्नव ड. संपू. ॥ मु. स्ण्पू.॥ 517 12 सर्वार्थसिद्धिस्वर्गे हे. 507 3 दत्तो ग्रामोऽपि संपू. 518 11 सं. संपू. हे.| 508 6 मागधे-हे. 519 10 प्रथमव्रते तावदाह-संपू. 508 14 च. ड. संपू. ॥ 520 4 यदधिकतरभारा-हे. 510 6 शालिभद्रं zubhe dine |-sNpuu. 520 5 लकुटादिना- संपू. 510 14 क्रमात्-शा. खं. संपू. ॥ 520 7 तथा चानर्थक-संपू. 511 4 प्रोञ्छनी कृत-संपू. 523 11 विशीर्यत- ka0 Da0 सं. हे. संपू. / / 10 दतिशोभा-संपू. 524 3 अन्यतराभिसन्धा- संपू. 512 14 वाचैवं-ख. च. संपू. 524 8 प्रौढचेष्टायां संब.. 514 7 अभवत् शालिभद्रस्य-हे. 525 6 रूपत्वे सत्यत्वाद्-संपू. 514 10 भीरुस्तपस्यसौ-हे. संपू.' 525 11 'न बदामि'-नास्ति he. Jain Education selonal Joww.jainelibrary.org Page #340 -------------------------------------------------------------------------- ________________ पाठभेदाः ॥ 1243 ॥ 8 pR0 paM0 पाठभेदाः 526 11 चातिचारः-शां. खं. संपू.हे. ॥ 9 व्यपदेशाभावा 10. कश्चित् स्वामिनो-हे. 528 14 चैते राजसे-मु. संपू. / प्रतिपन्नं भवति-हे. 533 10 2 न च-मु. हे. ॥ 535 5 राढक्याः -संपू. 2 उपरूढा-संपू. 8 संख्यातिक्रमे संपू.' 12 7 गोंदादिः-शां. सं. हे.॥ 542 14 कंकडुक-हे. 545 3 पञ्चदशाप्यतिचारान्-संपू. 545 7 चणकादिभंजन-हे. 545 . 9 सुवर्णकारिता हे. pR0 paM0 546 5 द्वैधाकरणात्, हे. 547 7 खननं-संपू. 550 12 ते तद्दलतैलं तस्य-मु. संपू. हे. 551 1 पीलनीय संपू. 551 5 गोकर्णकम्बलच्छेदो-हे. 552 7 कारणीया-हे. 553 13 दिभ्यो योऽम्बुनो-मु. संपू. 553 13 दोषाः-शां. ख. संपू. 558 11 भाष्ये युक्तम् संपू. 560 2 न भङ्गः-हे. 560 5 प्रेषणम्-हे. 561 5 पौषध हे. 561 15 3 बन्धवधादय-शां. संपू. ॥ 567 4 नृत्यत्काल संपू. m N m ॥ 1243 // Jain Education anal For Private & Personal use only sww.jainelibrary.org Page #341 -------------------------------------------------------------------------- ________________ svopaza vRtti vibhUSitasya yogazAstrasya / / 1244 / / Jain Education In pR0 paM0 567 7 किंकणी - हे. 567 8 प्रबन्धनाभि-हे. 568 13 विमानिनस्ते - मु. शां. हे. संपू. / 569 13 3 विधानमपि खं. सं. हे. संपू. / jai hi giNhai-he. 570 572 572 572 578 580 580 583 583 nal 5 10 11 13 5 1 पाठभेदाः 1 3 15 हिअरेहि अणुसट्ठी - संपू. ओ आचैतद्दिन - . . / भ्य अथैतनि संपू. / 6 तथा महता - शां. संपू. ॥ वसोपस्सव- संपू. हे. ततः - हे. तथा - नास्ति संपू. छत्तोपाणह- हे संपू परित्यजति - खं. सं. संपू. हे ॥ pR0 paM0 17 1 2 583 584 584 584 584 15 587 12 588 13 589 13 590 14 592 14 593 593 594 14 594 6 6 6 पाठभेदाः कौहाइ-खं. सं. संपू. हे. ॥ मध्यमग्रहणे - संपू. तिलककरणं पूजनं च । - हे. दुग्ध-दधिप्रभृति - . 0 धूप0 - खं. सं. हे. संपू. 3 सौरिणा खं. संपू. / मुद्दाइतिअं खं संपू. ॥ 3 उत्ति - मु. संपू. ॥ 5 एव गमनम् - मु. संपू. ॥ 12 बस्थे -- मु. हे. संपू. ॥ 0 नुत्तस्योत्तरकरणमुत्तरीकरणम् - संपू मालोचनादि कृतं हे संपू. सुहमु0 - - शां. खं संपू. ॥ 14 उड्डुइए - खं. सं. संपू. / / 5 द्वितीयं परिशिष्टम् संपू. हे. प्रत्योर्विद्य मानाः पाठभेदाः ॥ 1244 ॥ 10 ww.jainelibrary.org Page #342 -------------------------------------------------------------------------- ________________ paM0 // 1245 // ABICHEHEHREMEHCHEHEROHIBIHSHEKHAHRISTIATRICKGENE पाठमेदाः 1 सुह मेहि-संपू... 5 र्हत्सूत्रद-संपू. 598 11 आलापकादिप्रमाणाश्च संपू. 599 9 अरहा अरहंता-संपू. 599 11 3 अरि-शां. हे.॥ 599 12 6 णाइ-शां. खं. संपू. हे. ॥ 606 6 एतेऽपि बाह्या-हे. 606 12 सुचारशिष्यैः संपू. 606 14 प्राप्तिः मु. संपू. ॥ 611 3 यथोचितो हे. 614 14 2 मुक्काणं शां. सं. स्ण्पू.॥ 615 8 तत्स्वभावत्वे सति निरा-संपू. हे. 616 11 विषययुक्तत्वात्-संपू. 616 13 1 एव दृश्यन्ते-मु. हे. ॥ pR0 paM0 पाठभेदाः 617 1 तिष्ठत्य-हे. 617 15 8 सञ्चदंसीणं-खं. सं. संपू. / / 620 12 रागद्वेषाकुलतया संपू. 621 11 4 व्याख्यातं-मु. हे. ॥ 622 13 1 अरहते-शां. खं. संपू. ॥ 622 13 4 अरहंत-सं. संपू. हे. ॥ 623 13 4 पुष्पदंतं-शां. खं. संपू. हे. 623 14 6 सेयंस-शां. संपू. ॥ 9 ऋषभो वा-खं. स. संपू । खं. सं. संपू. मध्ये 625 14 3 रत्नदाम-मु. संपू. / / 627 12 च वर्धते-मु. हे.॥ 627 15 5 जणणीए-सं. हे. ॥ 628 15 5 वसमो-मु. हे. ॥ | 629 1 थूभ-हे. संपू. HavemamaRREHCHEHREESHCHEmeraldaversaar // 1245 // Jain Education 2 For Private Personal use on Page #343 -------------------------------------------------------------------------- ________________ svopajJavRttivibhUSitasya yogazAstrasya // / 1246 / / Jain Education Badalaldaeededaleece decidedla pR0 paM0 | 629 630 630 631 14 5 | 631 13 631 632 633 633 633 14 636 636 12 636 2 anal 15 5 14 15 7 11 पाठभेदाः 2 0 सुव्वै चि-खं. सं. संपू. ॥ अभिथुआ-संपू. ॥ 3 स्तवे - मु. संपू. ॥ जेत्तिअ लोगस्स - संपू. खीणपेज्ज0 हे. 4 आरोग- शां. सं. हे. ॥ चंदेहि- संपू. 2 घाईसंडे - खं. हे । 3 तैरावत0 - शां. खं. संपू. / / नास्ति शां. हे. ॥ इत्यतिशायिना - संपू. 8 सुवर्ण-संपू 4 धम्मोत्तरं - खं. सं. संपू. ॥ / 5 त्रिकोटी -खं. सं. संपू. ॥ pR0 paM0 637 10 637 11 637 13 638 12 638 12 643 1 644 1 645 1 645 11 645 12 645 13 647 647 648 2 11 13 पाठभेदाः पठति पठन्ति वा । ततश्व - हे. यात्-खं. हे । 2 5 पठन्ति च - शां. खं. सं. संपू. / 2 लोग - खं. संपू. / 3 विज्जाय - शां. खं. संपू. हे. ॥ नोतित्थय र सिद्धा - संपू. नोतित्थरिसिद्धाओ - संपू. बाहत्तरी य - संपू बोद्धव्वा - मु. संपू. अछ- शां. संपू शां. सं. मु. संपू. ॥ वैयावृत्य कराणां - संपू 0 चकरा - शां. खं. संपू. ॥ यात्य- संपू. / अलेएएएएएएएएएदेओददद्ददारेए द्वितीयं परिशिष्टम् संपू. हे. प्रत्योर्विद्य मानाः पाठभेदाः । / 1246 / / 10 Page #344 -------------------------------------------------------------------------- ________________ / / 1247 / / Jain Education Inter aaaar '88888eeeeeeeelaale pR0 to 648 11 648 12 648 649 649 13 4 652 12 13 650 652 654 654 654 656 656 13. 8 657 8 8 12 7 12 9 पाठभेदाः मु. शां. संपू. ॥ 4 धानं कुर्वन्ति यथा - मु. संपू. हे. / 5 जयगुरु- शां. खं. स्ण्पू॥ 0 विरुद्धाइ - संपू. 5 एमाइयाइ-सं, खं, संपू. ॥ सद्गुरुवचन सेवा - संपू. माध्याहिकपूजा संपू. हे. शां. खं. सं. हे. ॥ * वर्णपाठः - सं. मु. संपू ॥ 4 वन्दनायो - मु. संपू. ॥ जावणिजाए - शां. संपू ॥ विप्पणिउंचिअं- संपू. / 5 मणसा य पौ-मु. संपू. ॥ शयितस्य - नास्ति संपू, 6 ममं - मु. संपू. ॥ pR0 paM0 657 15 658 1 658 3 659 660 661 662 663 665 668 670 671 672 674 4 1 12 2 14 3 5 2 4 4 10 पाठभेदाः 5 विशंस्थल - खं. सं. संपू. ॥ कच्छभ रिङ्गितम् - हे. उद्वेल्लते- संपू. आत्मानं गृहयतो - संपू, मध्ये मया वन्दनं - हे. 6 0क्षमणा - खं. हे. संपू. / वट्टए - हे. . 8 मार्दवार्जवा दयो - मु. संपू. ॥ च उद्दिसं - संपू. 0धायकं च पुन - खं. संपू. रहितं आव - संपू जह्रुत्तदो - संपू निडाल - हे. तिहि तिहि संपू. he. '88888eek 10 // / 1247 / / ww.jainelibrary.org Page #345 -------------------------------------------------------------------------- ________________ स्वोपक्ष वृत्ति विभूषितस्य । योगशास्त्रस्य द्वितीयं परिशिष्टम् संपू. हे. प्रत्योर्विद्यमानाः पाठमेदाः 694 ॥ 1248 ॥ // 1248 // pR0 paM0 पाठभेदाः __5 बीए-संपू. 1 दत्त्वा स्वयं स्निग्ध) 9 वैयापृत्त्यादि-संपू. वैयावृत्यादि-हे. 678 9 कायेण-संपू. हे.. 680 10 न सरसि य 26-हे. |682 10 मस्य मानसिकः-संपू. 685 12 2 दनकावग्रहा-मु. शां. खं. संपू. ॥ 8 वेयावच्चे वैयापृत्ये वैयावृत्ये वा-संपू । वेयावच्चे वैयावृत्ये वा-हे. 687 5 न्नप्रतीतिविषये संपू... 17 एक्को-खं. सं. संपू. 5 अलग्गविअबाहु संपू. 13 थैदंड-खं. संपू. / थुइदंडं-सं. हे. ॥ pR0 paM0 पाठभेदाः 694 4 'अब्भुट्टिअ म्हि '-संपू. 694 7 अह सामाइय-हे. 8 उज्जोगदुर्ग-संपू. हे. 695 6 पढइ थुयं-हे. 701 2 अंबिलाइ-हे. 701 2 वंदणयं-हे. 704 16 3 संयतादोषः-खं. सं. हे.॥ 706 8 अंगुवंगाई-हे. 706 13 7 भज्जति-सं. संपू. ॥ 707 12 2 मनूच्चरन्-खं. मु. हे. / / 708 1 संकेतप्रत्याख्यान-हे. 709 10 सणेयठा-शां. खं. संपू. / 710 10 सूरे उग्गए-हे. 711 1 व्याख्या-सूरे udgate-he. HiralaMOHDMOVEHICHHOTECHCHCHCHCHEHCCCHCHEHEHICE Jain Education | Page #346 -------------------------------------------------------------------------- ________________ // 1249 // रात pR0 paM0 पाठभेदाः । pR0 paM0 पाठभेदाः 15 7 लेवालेवेणं गिहत्थसंसटेणं उक्खित्तविवेगेणं संपू. | 746 4 कृत कृत्यंत्राणि शकृद् संपू. 15 11 1 वश्रावणम्-सं. खं. हे. / / 747 6 नादरेण, संपू. 717 10 दीनामनुलेपकारकात्-हे. 748 2 ब्रह्म-हर-हरि-संक्र-संप्पू. हे. 717 11 सजामि' इति संपू. 749 2 बाधां च संपू. 8 11 तत्र च येषां-हे. संपू. 749 12 सुखसर्गो-हे. संपू. 3 13 एरिसम्मि जइयव्वं हे. 752 11 कूपसहोदरी संपू. 724 8 आसवदाराइ-संपू. 758 3 तथा नास्ति संपू. 726 12 2 सम्भंत-खं. संपू. हे. ॥ 761 10 स्थैर्यादिविभूषणं हे. 727 11 चरितं च संप्र-संपू. 762 1 पौषधं-हे. 734 8 निर्देशेनो-संपू. 768 3 जेसु ठाणेसु-हे. |735 14 2 शीधुपं-शां. खं, हे. संपू. ॥ 769 2 ति-नास्ति संपू. 736 15 3 साऽनूचे-शां. खं. संपू. ॥ 773 ____3 रूपलावण्यशालिनी-हे. 737 10 तद्वदायातावि-हे. संपू. 775 7 पौषध हे. 738 6 वमत्याथ-संपू. 3 तदावरणशुद्धिजम् ॥-sNpuu. n al BREMEMEMORRHOICIRCHCHCHIBHIBHRIRISHCHEREHEREHEHCHCHCHIKH // 1249 / / Jain Education In For Private & Personal use only 4ww.jainelibrary.org Page #347 -------------------------------------------------------------------------- ________________ svopana vRttivibhUSitasya yogazAstrasya / / 1250 / / Jain Educatio pR0 paM0 781 8 795 11 797 3 798 फलमाह - संपू. 9. योनिस्था जन्तुं प्राप्य प्रमादिनम् । संपू. 8 12 विवृद्धोच्छ्रयम् - हे. प्रसरन्ति वर्धन्ते - हे . 9 प्रणिहन्ति क्षणार्धेना0 - संपू. 800 803 |816 3 834 837 1 842 11 845 14 849 12 ational पाठभेदाः 0र्भेदमधिकृत्य- संपू. हि नास्ति है. मार्जवं हितकारणम् । हे. प्रणिहन्ति निहन्ति क्षणार्धेना - मु. यत स्तुवन्ति - संपू. यतः स्तुवन्ति - सं. / यस्तुवन्ति - हेमू । मन्त्राय निर्ममत्वाय चिन्तयेत् । अहिशब्द:-हे. तदेतदप्रती - हे. परस्पराम् - संपू. pR0 paM0 855 2 856 2-3 856 13 858 5 862 865 12 866 14 867 8 871 872 12 875 11 8 7 पाठभेदाः हाहा हाहे. इत्यादि । तथा नास्ति संपू. 2 परोए - खं. हे. ॥ सुकर एवेति है. 881 8 882 कारण है. धीयन्ते हे. संपू. 0हस्यस्यामी - संपू. हे. पण्डवेदा0 - संपू. उपायानाह नास्ति है. सावद्या योगा हे. नीरसं सत् स्वप्रदेशेभ्यः - संपू. नीरसं कर्म स्वदेशेभ्यः - हे. 1 चेतश्च - मु. संपू. / / 2 विवेको द्विधा बाह्य आभ्यन्तरश्च । तत्र बाह्यो वेएदेएएएएए द्वितीयं परिशिष्टम् संपू. हे. प्रत्योर्विद्य मानाः पाठभेदाः । / 1250 / / 10 Page #348 -------------------------------------------------------------------------- ________________ HREETTEERTHREETICHRISHCHESHEHEHSHEHCHEHRESTER pR0 paM0 पाठभेदाः pR0 paM0 पाठभेदाः द्वादशविधस्योपधेरतिरिक्तस्यानेषणीयस्य मनुष्यक्षेत्रे भवन्ति । ' इत्ययं पाठः pR0 913 संसक्तानपानोपकरणशय्यादेर्वा त्यागः । a(A) paM0 9 इत्यत्र वर्तते हे. मध्ये । तथा च भ्यन्तरः कषायाणां मृत्युकाले शरीरस्य च pR0 913 paM0 9 मध्ये ऽयोग्यकर्मवशात् त्यागः-हे. तत्रोपतिष्ठन्ते । एते च पश्चचत्वारिंशल्लक्षक886 10 विगिचणं संपू. योजनप्रमिते मनुष्यक्षेत्रे भवन्ति । ' इत्येवं 891 1 सर्व कर्म-संपू. हे. मध्ये पात्थ्ः। 892 10 यतनया प्रतिलेखनया प्रतिलेखना-संपू. 916 9 नारीकान्ता-नरकान्ते हैरण्यवते रूप्यकूला-संपू. 1896 8 लाभ एव ममेति-संपू. 922 1 त्रयोविंशानि-संपू. 1896 13 यदाह-संपू. 923 3 मत्तियावई हे. 909 7 दुन्निय घणो हे. 926 1 चंडरुद्दा-हे. 9 एतानि वलयानि-संपू. 926 3 तथाऽन्तरद्वीपजाश्च मनुष्याः । अन्तरद्वीपाश्च-हे. 4 घट-मकर-वर्धमाना-'श्व-सिंह-हे. 926 8 चंडदंडा-खं. संपू. 5 व्यवस्थितं मानुषक्षेत्रवर्ति ज्योतिश्चक्रं हे. 927 1 तथा पश्चिमोत्तरस्यां त्रीणि-हे. 6 एते च पश्चचत्वारिंशल्लक्षयोजनप्रमिते । 927 8 तथा सप्त-हे. संपू. HEREHENSREKHISHEHEREHEHENSISTERRORMSKHEHCHCHISHEKSHION 0 0 - 0 // 1251 // . 0 Jain Education Page #349 -------------------------------------------------------------------------- ________________ स्वोपज्ञ वृत्ति विभूषितस्य योगशास्त्रस्य । / 1252 / / Jain Education lalalala pR0 paM0 11 12 1 3 927 927 928 928 940 onal पाठभेदाः युग्मप्रभवा: - हे. चान्तरद्वीपाना - संपू. 0 विस्तर:- हे. स च त्रिशष्टिसहस्राधिकचतुरशीतिलक्षोपेतयोजनकोटिशतप्रमाणवलयविष्कम्भो न्यासो0 - संपू. स्वस्वपरिवार है. 928 929 931 932 | 936 5-6 रज्जुद्वयम् । ब्रह्मलोकेऽर्धचतुर्था रज्जवः । अच्युतं यावत् पञ्च रज्जवः । लोकान्तं यावत् सप्त रज्जवः । - हे. गमनं च आ सहस्रारात् । तापसानामा हे. 9 1 लक्षलक्षयोजनमाना:- हे. 8 9 पुव्वाइकम- संपू. 100 पिहुलपवेसा हे. विविध pR0 paM0 940 10 943 12 944 12 948 9. 952 13 963 1 974 977 983 991 993 995 999 11 11 1003 पाठभेदाः श्रावकाणां जघन्येन - हे. वीतरागा आयुष्मन् । संपू. स्युर्बोध परि0 - हे. केवलिनां च योग0 हे. 7. शीतल :- संपू, 8 4 कलहं - संपू. हे. 1 इदानीं नाडी0 - संपू. 5 तथा - नास्ति है. 7 वीतरागाः उक्ताः, गुरवः- संपू. देग्तियोगे - संपू. रूपो हि सः । उच्यते यत्र - हे. स्पष्टं हे. प्येवं भाग0- संपू. अदेएएएएए द्वितीयं परिशिष्टम् संपू. हे. प्रत्योर्विद्य मानाः पाठभेदाः । / 1252 / / 10 Page #350 -------------------------------------------------------------------------- ________________ / / 1253 // Jain Education 1004 14 1 2 1005 1005 1009 12 1010 3 1011 12 1013 1015 3 1016 6 1016 9. 1017 13 1018 tional 3. पाठभेदाः दशमषष्ठाष्टाब्दे - संपू, मृत्यवे भवेत् - संपू. सहस्रेषु पञ्चा- संपू. दशाहः क्रमः संपू. प्रवहत्यर्कनासायां - संपू. त्रिंशतिं दिव0 - संपू. वारिंशे दिनशते है. द्वितीये दिवसे- संपू. विपर्यास:- संपू. मपरं पुनः - हे. संपू 1 तथा - नास्ति मु. खं. ॥ तथा - नास्ति है. 1 शुद्धिपत्रके निर्दिष्टाः केचन शुद्धपाठा अन्यत्र चिह्नेन निर्दिष्टाः ॥ pR0 paM0 1019 11 1021 2 1026 6 1026 1028 1029 1031 1032 1036 1038 1039 7 144 // तथा-संपू. 3 स्थितकमेतत् - संपू. स्थितिकमेतत्-हे. तथा - नास्ति संपू. अनभ्रां - हे. तथा - नास्ति संपू स्पष्टाः नास्ति संपू. 5 1 9 19 पाठभेदाः 3 श्रूयते-खं. हे. तथा नास्ति संपू. तारां कनीनिकां श्यामां अञ्जनवर्णाम् हे. 2 1 स्तथेयद्भिरयं । कालस्य लक्षणम् |-स्ण्प्पू. * 5 10 / / 1253 / / Page #351 -------------------------------------------------------------------------- ________________ वोपश वृत्ति विभूषितस्य योगशास्त्रस्य ॥ 1254 ॥ aaaaaaaaaaler eeeeeeeeeee pR0 paM0 1042 3 1047 8 1051 4 1059 4 1075 4 1087 1091 1093 1096 1108 1109 1113 Jain Educatio national पाठभेदाः अष्टमे है. अष्टभिर्नवभि0 - संपू. स्पष्टः- नास्ति है. स्फुलिङ्गार्चि: शतार्चितम् - संपू. ध्यानसिद्धये । शक्यो नेतरथा कर्तुं मनः: पवननिर्जयः ॥ संपू. नश्यन्ति तत्क्षणादेव - हे. 5 5 1 स्पष्ट - संपू. पदस्थ समाम्नातं - संपू स्पष्टाः नास्ति है. संपू 9 2 मुख्यं स्वर्गा0 - संपू. 1 3 कृतो. हे. तथा - नास्ति है. pR0 paM0 1126 1933 1142 1143 13 1950 12 1968 12 1968 12 1171 1171 1186 1195 1200 1202 LEVELS 2 9 ब्र्ब्र्ब् 9 पाठभेदाः स्थिरं - हे. मणिर्यथा ॥ 14 ॥ स्पष्टः ॥ 14 ॥ - मु. सुरापान - संपू तद्यदा- हे. व्युगीनानां शुक्लध्यानेऽनधिकारः- संपू. भवनपति है. ज्योतिष्पतिः- संपू. देग् समये तदेव दंड है. 5 5 प्रसरणात् संपू 1 परमानन्दं युक्तं संपू. 6 यहि कर्माणि - संपू. 6 यस्मिन्नखिल संपू. 5 कुतो हेतोः ! आत्मना यस्यसि - हे. Edelaideieeeeeeeeeeeeeeeeeeeeeel द्वितीयं परिशिष्टम् संपू. हे. प्रत्योर्विद्य मानाः पाठ मेदाः । / 1254 / / 10 Page #352 -------------------------------------------------------------------------- ________________ // 1255 // pR0 1197 BHEEMPHIBHBIHSHEHCHINCIENCICICICICHCHCHCHEHCHEHDHEHerever आधचरणम् अकलङ्कमनोवृत्तेः अकामनिर्जरारूपात् अकृत्वा नियमं दोषा अखिलं वायुजन्मेदं अग्रे वामविभागे हि अङ्गमृदुत्वनिदानं अङ्गार-भ्राष्ट्रकरणं अङ्गार-बन-शकट अङ्गुष्ठाभ्यां श्रुती . तृतीयं परिशिष्टम् श्रीयोगशास्त्रस्य द्वादशषु प्रकाशेषु विद्यमानानां श्लोकानामकारादिक्रमः । pra0 zlo0 pR0 | आधचरणम् pra0 zlo0 अजीर्णे भोजनत्यागी अतिचञ्चलमतिसूक्ष्म अथ तस्यान्तरात्मानं 5 255 1058 अथवा गुरुप्रसादा 12 14 5 253 1058 अथवा नाभिकन्दाध अथवा पञ्चसमिति 1 34 3 101 545 अथवा शकुनाद् विद्यात् 5 177 3 99 544 / / अथवोपश्रुतेर्विद्याद् 5 188 5 249 1056 | अथास्य मन्त्रराजस्या 8 14 128 1035 1038 1095 // 1255 // 1 श्रीयोगशास्त्रस्य द्वादशसु प्रकाशेषु विद्यमानानां श्लोकानामाद्यचरणानामेवाकारादिक्रमेणास्मिन् परिशिष्टे उपन्यासो वर्तते । अत्र प्रथमोऽङ्कः pra0 प्रकाशं निर्दिशति, द्वितीयोङ्कः श्लो=श्लोकाङ्क निर्दिशति, तृतीयोऽङ्कः पृष्=पृष्ठावं nirdizati । Jain Education ntional Page #353 -------------------------------------------------------------------------- ________________ pra0 zlo0 pR0 pra0 5 5 स्वोपनवृत्तिविभूषितस्य पोगशास्त्रस्य श्लो 86 172 तृतीयं 1003 1034 1150 परिशिष्टम्योगशास्त्रस्य श्लोकानामकारादिक्रमः 877 ॥ 1256 ॥ 1033 5 182 1036 163 1143 // 1256 // EHEHEHEREHENGLISHCHRISHISHERENCHCHCHEHCHISHEREHSIKERSHEHERE आधचरणम् अथेदानी प्रवक्ष्यामि अदर्शने पादयोश्च अदान्तैरिन्द्रियहयै अदृष्टे हृदये मृत्यु अदेवे देवबुद्धिर्या अदेशा-'कालयोश्चर्या अधिरोढुं गुणश्रेणि अधोमध्योर्ध्वपाणि अध्यात्म वायुमाश्रित्य अनतिव्यक्तगुप्ते च अनन्तकायाः सूत्रोक्ता अनन्यशरणीभूय अनया युक्त्याऽभ्यासं अनया विद्ययाऽष्टाग्र आधचरणम् अनर्था दूरतो यान्ति अनवच्छित्त्याम्नायः अनशनमौनोदय वृत्तेः अनातुरकृते ह्येतच्छ कुन अनादानमदत्तस्या अनाद्यन्तस्य लोकस्य अनिरुद्धमनस्कः सन् अनुकूलो वाति मरुत् अनुमन्ता विशसिता अनेकजन्तुसङ्घात अन्तः पिहितज्योतिः अन्तरङ्गारिषड्वर्ग अन्तर्मुहूर्तात् परतः अन्तस्थाधिकृतप्राणि 5 5 760 1021 1015 130 117 PREMCHCHHORICHEMICHHCHEHRIGHBHIDHISHERSHBHIBHBHISHE 436 3 12 36 10 448 1188 12 301194 2047 218 5 208 1043 Jain Education anal For Private & Personal use only | Page #354 -------------------------------------------------------------------------- ________________ / / 1257 / / Jain Education In आद्यचरणम् अन्नं प्रेत-पिशाचाद्यैः अन्यैस्तेनार्जितं वित्तं अपसारितन्धन भरः अपानः कृष्णरुग् मन्या अपारे व्यसनाम्भोध अपास्ताशेषदोषाणां अपि कोटीश सङ्ख्या प्रदत्वात् अपि वंशक्रमायातां अपौरुषेयं वचन आउषधकृते ज अप्राप्नुवन्नन्यभक्ष्य अबन्धूनामसौ बन्धु अभिवन्द्यमानपादः pra0 3 4 11 4 4 11 2 2 2 3 3 4 11 48 69 20 16 95 119 27 90 30 12 39 43 100 45 pR0 आद्यचरणम् अभ्यस्य धारणामेवं अभ्यासेन स्वसंवेद्यं अभ्युत्थानं तदालोके अमनस्कतया संजायमानया अमन्दानन्दजनने 454 856 1163 978 899 950 1165 339 252 176 449 451 901 1168 अमी भोजनतस्त्याज्या अमीषां लक्ष्मणां मध्याद् अमुञ्चन् प्राणनाशेऽपि अमूर्तस्य चिदानन्द अमृतैः प्लावयन्तं अयं लोकः परलोको अयमात्मैव चिद्रूपः अयमात्मैव संसारः अयमेक एव नः प्रभु pra0 5 5 25 30 30 2 3 12 38 4 50 3 98 5 7 10 5 2 4 lo0 11 36 47 125 162 2 1 258 67 4 5 41 pR0 986 990 651 1196 834 543 1031 1079 1135 1059 294 784 784 1167 5 10 // 1257 // Page #355 -------------------------------------------------------------------------- ________________ स्वोपक्ष pra0 5 श्लो. 123 243 191 pra0 5 श्लो 181 वृत्ति विभूषितस्य पोगशास्त्रस्य 1036 1120 1102 1123 तृतीयं परिशिष्टम्योगशास्त्रस्य श्लोकानामसकारादिक्रमः ॥ 1258 ॥ 872 // 1258 // TCHCHCHCHEMEHRENCYCHEHEACHEMEHEYEHCHRISHCINEHEICHEICH आधचरणम् अयमेव क्रमे par3हे अरि-चौरा-'धमर्णाद्या . अर्थान्तरापदेश्यश्च अर्घोष्णमर्धशीतं च अहमित्यक्षरं प्राण अलक्ष्यं लक्ष्यसम्बन्धात् अलीकं येन भाषन्ते अल्पादपि मृषावादा अवद्यत्यागतः सर्व अवशेषाङ्गुलीपर्वाण्य अशनीयन् सदा मांस अशौचमाश्रवविधि अश्रद्धेयं परपुरे अश्रान्तमिति पिण्डस्थे n अल् pR0 आधचरणम् 1018 | अश्रुपूर्णदृशो गावो 1054 अष्टपत्रेऽम्बुजे ध्याये 1038 अष्टपत्रे सिताम्भोजे 1032 अष्टरात्रे व्यतिक्रान्ते 1094 अष्टोत्तरसहस्रस्य 1136 असंयमकृतोत्सेकान् असत्यतो लघीयस्त्व 290 असत्यवचनं प्राज्ञः असत्यवचनाद्वैर 1021 असन्तोषमविश्वास 435 असन्तोषवतः सौख्यं असूनृतस्य जननी 1075 अस्ततन्द्ररतः पुंभि 1087 / आस्मान्नतान्तरण अस्मिन्नितान्तवैराग्य For Private & Personal use only 292 278 278 vrumour, 2 2 57 58 01 V VOOR ywm m` 833 1144 Jain Education In 2ww.jainelibrary.org Page #356 -------------------------------------------------------------------------- ________________ // 1259 // Jain Education आद्यचणम् अस्य नखा रोमाणि च अस्य पुरस्तान्निदन् अस्य शरदिन्दुदीधिति अस्याः स्मरणमात्रेण अहिंसा दुःखदावाग्नि अहिंसा सूनृता - स्तेय अहि-वृश्चिक-कृम्याखु अहो योगस्य माहात्म्यं अहो मुखेऽवसाने च आकरः सर्वदोषाणां आक्षिप्य रेचकेनाथ आज्ञां यत्र पुरस्कृत्य आज्ञा पाय विपाकानां आत्मधिया समुपात्तः pra0 zlo0 11 11 11 8 2 1 5 1 3 4 5 10 10 12 38 36 42 59 51 19 178 10 63 18 265 8 1 1 नो pR0 1167 1167 1168 1115 274 116 1035 46 462 801 1062 1137 1137 1187 आद्यचरणम् आत्मवत्सर्वभूतेषु आत्माज्ञानभवं आत्मानं भावयन्नाभि आत्मानमात्मना वेत्ति आत्मायत्तमपि स्वान्तं आत्मैव दर्शन - ज्ञान आधे श्रुतावलम्बन आध्यात्मिक विपर्यासः आपीयोर्ध्वं यदुत्कृप्य आप्लावयति नाम्भोधि आमगोरससंपृक्त 33 35 आयाति वरुणे यातः आयुः कर्म सकाशा " pra0 zlo0 2 4 4 20 3 122 2 46 4 4 4 1 11 13 5 118 5 9 4 96 3 3 5 11 50 7 71 234 pR0 198 782 953 782 831 781 1161 1016 974 900 429 466 1051 1170 अदेएएएएएएएएएएआआआआआआआ 5 10 / / 1259 / / Page #357 -------------------------------------------------------------------------- ________________ श्लो तृतीयं स्वोपशवृत्तिविभूषितस्य योगशास्त्रस्य 34 . 0000 मा श्लो. 216 28 - 155 47 1046 2200 779 272 परिशिष्टम्योगशास्त्रस्य श्लोकानामकारादिक्रमः ॥ 1260 ॥ ॥ 1260 // आधचरणम् pra0 आयोजनशतमुग्रा आरक्तपल्लवोऽशोक 11 आरभ्य चैत्राद्यदिनात् आरभ्य माघमासादेः 5 आर्त रौद्रमपध्यानं 3 आर्द्रः कन्दः समग्रोऽपि 3 आलोच्यावग्रह याच्या 1 आसनादीनि संवीक्ष्य 1 आसनामिग्रहो भक्त्या 3 आसने शयने वाऽपि इच्छासंपन्नसर्वार्थ 10 इडा च पिङ्गला चैव इति गणधरधुर्या इति नानात्वे निशिता 11 pR0 | आद्यचरणम् pra0 1165 इति यन्त्रप्रयोगेण 5 1166 इति लक्ष्यं समालम्ब्य 8 1002 इति संक्षेपतः सम्यग् 3 1002 इति स्मृत्यनुसारेण 2 468 इत्यजस्नं स्मरन योगी 452 इत्यनित्यं जगद्वत्तं 123 इत्यमु ध्यायतो मन्त्र 139 इत्याहोरात्रिकी चर्या 651 इत्वरात्तागमोऽनात्ता 1054 1146 इदमादिमसंहनना 995 इन्दुमंडलसंकाश 9 1128 इन्दुमुष्णं रविं शीतं 5 1162 / इन्द्रं स्तम्भादिकार्येषु oc EICHERSHEKSTRICISHEKSHCHEHEACHCHEHRTCHEHEHENSISTRICT 0 m 529 242 21 1149 1129 2 156 992 Jain Education in For Private & Personal use only 32ww.jainelibrary.org H Page #358 -------------------------------------------------------------------------- ________________ // 1261 // Jain Education आद्यचरणम् इन्द्रत्वेऽपि हि संप्राप्ते इन्द्रनीलसमच्छाया इन्द्रियैः सममाप्य इन्द्रियैर्विजितो जन्तुः इन्द्रोपेन्द्रादयोऽप्ये इह चार्य परपुर इह लोके परलोके विक्षिप्तं यातायात I-भाषैषणा - ष्ष्दान उकारं हृदयाम्भोजे उक्तासन समासीनो उत्क्रान्तिर्वारि-पङ्काद्यै उत्पद्यमानः प्रथमं उत्पाद स्थितिभङ्गादि onal pra0 lo0 21 149 4 5 6 4 4 6 3 12 1 8 5 5 4 11 6 26 61 1 151 2 35 77 27 24 10 18 pR0 802 1027 1075 807 843 1073 765 आद्यचरणम् उत्सर्गादानसंस्तारा उत्सर्पयन् दोषशाखा उदये पञ्चमे वाऽपि उदुम्बर- वट-प्लक्ष उदेति पवनः पूर्व उद्घाटितकराम्भोज उपतापमसंप्राप्तः उपसर्ग प्रसङ्गेऽपि उपानद्-वाहनच्छत्र उलूक- काक- मार्जार उष्णः शीतश्च कृष्णश्च ऊरोरभावे दशभिर्मास ऊर्ध्वज्वालाचितं भीमं एकं द्वे त्रीण्यहोरात्रा 1985 128 1126 983 981 788 1163 ma0 3 4 5 3 5 5 7 1 5 3 5 5 5 5 भ्न्ं nMgS & megyy gyy nM 2 gyyStv zlo0 117 14 206 42 68 134 3 43 67 50 221 46 pR0 180 1036 464 991 1047 72 561 795 1043 451 997 1022 1079 142 990 998 5 10 // 1261 // Page #359 -------------------------------------------------------------------------- ________________ स्वोपक्ष वृत्ति pra0 5 12 श्लो 97 22 1007 1192 विभूषितस्य योगशास्त्रस्य आधचरणम् एक उत्पद्यते जन्तु एकत्र पर्ययाणां एकत्रिंशदहचरे एकत्रियोगभाजा एकत्रैव नवाहानि एक-द्वि-त्रि-चतुः-पञ्च तृतीयं परिशिष्टम्योगशास्त्रस्य श्लोकानामकारादिक्रमः ॥ 1262 ॥ ॥ 1262 // pra0 zlo0 pR0 468855 1155 115 1015 1159 5 94 1006 1005 1007 1009 1012 1019 1012 1018 124 45 143 TECHEHCHCHEHRESHEHEHCHEHSHREEHEHEELSHREEHCHEHE | आधचरणम् एकादश दिनान्यर्क एकान्तेऽतिपवित्रे एकैककुसुमक्रोडा एकोनत्रिंशदहगे एतान्यपीड्यमानानि एताश्चारित्रगात्रस्य एतेषु लब्धलक्षोऽथ एतेष्वेवामनोज्ञेषु एनमेव महामन्त्रं एवं क्रमशोऽभ्यासा एवं चतुर्विधध्याना एवं च मन्त्रविद्यानां एवं परासुदेहेषु । एवं प्राणा दिविजये उर् 1062 . mW 127 MAHESIRESHEREICHEICHEHETBHEERESTEHSH 1104 112 972 1127 एकविंशत्यहं त्वर्क एकस्य नाशेऽन्यस्य एकस्यपि हि जीवस्य एकस्यैकं क्षणं दुःखं 5 272 1062 447 204 68 Jain Education in For Private & Personal use only SAww.jainelibrary.org Page #360 -------------------------------------------------------------------------- ________________ pra0 zlo pR0 / zlo // 1263 // w0 455 51 34 5 224 1185 810 1096 6 8 BICHCHEHREETEHRIBCHCHCHEICHECHEENCHEHRENCHCHCHER आधचरणम् एवं रश्मिक्रमेणैव एवं विषय एकैकः एवं व्रतस्थितो भक्त्या एवं श्रुतानुसारा है। एवमाध्यात्मिकं कालं एषामेकत्र कुत्रापि एषा स्त्री पुरुषो वाऽसौ एष्वर्थेषु पशून् हिंसन् ऐश्वर्यराजराजोऽपि ऐहिकामुष्मिकापाय औदारिकतैजस औदासीन्यनिमग्न औदासीन्यपरायण औषध्यः पशवो वृक्षा आधचरणम् pra0 983 कटिस्थकरवैशाख कण्टको दारुखण्डं च 3 कण्ठे क्षुत्तर्षनाशाय 5 1157 कदलीवच्चाविद्या लोलेन्द्रिय 12 1048 कनकच्छेदसंकाश 1076 कनकाम्भोजगर्भस्थं कन्या-गो-भूम्यलीकानि 2 267 कफ-विपुण्मलामर्श 382 कफ-मूत्र-मलप्रायं 1139 कम्पः स्वेदः श्रमो मूर्छा 2 1175 करणानि नाधितिष्ठत्यु... 12 1195 करोति विरतिं धन्यो 3 1191 कर्णोद्घाटनसंजातो 5 266 / कर्म जीवं च संश्लिष्टं 4 54 ourx 00 HERRRRRRRORMIREHENSIKKIMEREHEREHEICCHISHEKHere 10 332 11 12 12 58 33 19 1195 465 34 69 196 52 // 1263 // Jain Education For.Private &Personal use only HEww.jainelibrary.org Page #361 -------------------------------------------------------------------------- ________________ pa0 zlo0 pra0 zlo. वृत्ति 1029 तृतीय परिशिष्टम्योगशास्त्रस्य श्लोकानामकारादिक्रमः 4 78. 3 30 442 15 ओ आधचरणम् स्वोप कर्माण्यपि दुःखकृते विभूषितस्य कल्लोलचपला लक्ष्मीः योगशास्त्रस्य कषाया विषया योगाः कामधेनुमिवाचिन्त्य ॥ 1264 ॥ कायवाङ्मनसां दुष्ट कीटिका घृतवर्णाश्च कुतूहलाद् गीत-नृत्त कुणिर्वरं वरं पशु कुलघाताय पाताय कुष्ठिनोऽपि स्मरसमान् कूर्परौ न्यस्य जान्वो कृतसङ्गः सदाचारै कृतापराधेऽपि जने कृत्वा पापसहस्राणि 3 1158 1112 1048 802 1057 78 आधचरणम् कृषिसेवादिकं सर्व कृष्णं कृष्णपरीवारं केचिन्मांस महामोहा 1118 केवलिनः शैलेशीगतस्य केसगली स्वरमयीं 1035 को जेष्यति द्वयोर्युद्धे कोटीश्वरो नरेन्द्रत्वं 251 कोणावक्ष्णोनिपीड्याद्या 808 कोदण्ड-दण्ड-चक्रा-'सि 340 कौटिल्यपटवः पापा 1027 क्रमेणैवं परपुर 145 क्रीत्वा स्वयं वाऽप्युत्पाद्य क्रोधवढेस्तदहाय 1104 / क्रोधाद् बन्धच्छविच्छेदो 472 4 MOHCHEHDIHDHDHCHERRIERMERICHEHREYSICHEICMCERNIGHTERNETBHETE 20 BHEHENSIEXKHEHRENICHERakSHEKHERSHEHEREHENSIDEREHCHEHCHER 273 5 273 1063 3 ww.jainelibrary.org Jain Education in Page #362 -------------------------------------------------------------------------- ________________ zlo // 1265 // pra0 5 5. zlo 222 152 1028 455 RA 1044 210 44 11 1009 INSISTERESTHEIGIBHEHOREHELEHEHEREHEHEHRELEHETE * आधचरणम् pra0 क मण्डले गतिर्वायोः क्षमया मृदुभावेन क्षान्त्या क्रोधो मृदुत्वेन क्षिणोति योगः पापानि क्षीराम्भोधेविनिर्यान्ती क्षुतविण्मेदमूत्राणि 5 खद्योतद्युतिवर्णानि 5 गुरुपञ्चकनामोत्था है गुरु-बन्धु-नृपा-'मात्या 5 गध्रः काकः कपोतो वा गृहिणोऽपि हि धन्यास्ते गृहे राजकुलादौ च 5 गृह्णन्तु ग्राह्याणि स्वानि 12 ग्रन्थीन् विदारयन् नाभि आधचरणम् ग्रीवाऽभावे चतुस्त्रिद्वये घण्टानादो रतान्ते चे 805 घोरान्धकाररुद्धाः चतुःपार्श्वस्थगुरुयं चतुराशावर्तिजनान् 1022 चतुर्दश दिनान्येवं 1017 चतुर्वर्गेऽग्रणीर्मोक्षो 1107 चतुर्विशतिपत्रं च चतुष्पा चतुर्थादि 1026 चत्वारि वामहस्ते तु 487 चन्दनेनार्चयित्वा मां 1053 चन्द्रे स्त्री पुरुषः 1193 चराचराणां जीवानां 1094 / चारणाशीविषावधि 135 121 38 241 BHBHBIBHEHEYECHNBIOTECHEREHCHCHCHEHCHEHEHREEHCHER 105 1092 1054 144 240 26 5 247 000 0 Vuur m // 1265 // Jain Education 105nal Page #363 -------------------------------------------------------------------------- ________________ pra0 zlo0 pR0 / स्वोपक्ष आधचरणम् 435 वृत्तिविभूषितस्य योगशास्त्रस्य तृतीयं परिशिष्टम्योगशास्त्रस्य लोकानामकारादिक्रमः 1124 467 12 2 45 105 1004 1125 आधचरणम् चिखादिषति यो मांस चिद्रपानन्दमयो निःशेषो चिन्तयेदन्यमप्येनं चिरमाहितप्रयत्नैरपि चिरायुषः सुसंस्थाना चेतोऽपि यत्र यत्र प्रवर्तते चौर्यपापद्रमस्येह च्युत्वोत्पद्य मनुष्येषु छत्र-चामर-हत्यश्व छत्रत्रयी पवित्रा विभोरुपरि छद्मस्थितस्य यद्वन्मनः छर्दि मूत्रं पुरीषं वा छिन्नाच्छिन्नवन-पत्र 383 1193 764 जगदाक्रममाणस्य जङ्घाया मध्यभागे तु जन्तुमिश्नं फलं पुष्पं जन्मऋक्षगते चन्द्रे जन्मदाबहुताशस्य जन्म-दीक्षा-ज्ञान जन्मान्तरसंस्कारात् जय-जीवित-लाभादि जलक्रीडा-'ऽन्दोलनादि जागरणस्वप्नजुषो जगती जातिलाभकुलेश्वर्य जायते दन्तघर्षश्चेच्छ जायते yena yeneha TELETESHEETERROREARRRRRRRRRRHETRIEVENET 295 778 1050 5 53 12 48 1199 0 0 04 1167 1159 140 dw' Jain Education Tww.jainelibrary.org Page #364 -------------------------------------------------------------------------- ________________ pra0 zlo0 pR0 pra0 zlo0 pR0 // 1267 // + , 085 1073 756 3 140 984 652 756 MIRICICICIBHBHIBHBHBHICHCHRISHIRIDIHDIHONEHHRISE आधचरणम् जित्वाऽपि पवनं नाना जिनधर्मविनिर्मुक्तो जिनेन्द्रप्रतिमारूप जिनो देवः कृपा धर्मों जिह्वा नाऽऽस्वादमादत्ते ज्ञानचारित्रयोर्मूलं ज्ञानवद्भिः समाम्नातं ज्ञानावरणीयं दृष्टया ज्ञानी बुद्धाऽनिलं सम्यक् 24 12 8 74 / आधचरणम् तच्च भस्मरजस्तेन तच्चार-गमन-स्थान ततः क्रमेण तेनैव ततः प्रतिनिवृत्तः सन् ततः शनैः समाकृष्य ततः सिंहासनारूढं ततः सुधासरःसूत ततः स्थिरीकृतस्वान्त ततश्च सन्ध्यासमये ततस्त्रिभुवनाभोगं ततो देहान बहिआयेत् ततो नीरागमद्वेष ततो भ्रमन्तं पत्रेषु ततो माध्याहिकी पूजा 291 1125 1164 1051 BENEHEHRECIRCTCIENCHEICHECHEHRELECTREHEHRTEK 113 5 232 / m,vvm, 1vvm 129 653 ज्ञेयं नानात्वश्रुत ज्ञेया सकामा यमिना ज्वलति ततश्च ध्यान तं ततश्च तडिद्वेग 1085 1084 1095 1112 875 1164 1059 // 1267 // 5 257 8 652 Jain Education onal For Private & Personal use only ww.jainelibrary.org Page #365 -------------------------------------------------------------------------- ________________ svopajJa vRttivibhUSitasya yogazAstrasya / / 1268 // Jain Education I Beeee Jesses आद्यचरणम् ततोऽविद्या विलीयन्ते ततो विवेकमाश्रित्य ततो विशन्तं वक्त्राब्जे तत्कालकृतदुष्कर्म तत्केसरततेरन्तः ततो गुरूणामभ्य तत्र प्रथमे तत्त्वज्ञाने तत्र श्रुताद् गृहीत्वैक तत्र षोडशपत्रादये तत्रोपतापकः क्रोधः तथा पञ्चदशाहानि तथा पुण्यतमं मन्त्रं तथा हृत्पद्ममध्यस्थं तथैव च वहन् वायु नल् pra0 5 10 8 1 7 3 12 11 8 4 2002 8 8 5 zlo0 40 24 20 13 11 124 15 15 2 ए pR0 987 1147 1096 97 1083 650 1189. 1162 1091 787 101 1009 32 1102 29 1100 89. 1004 आद्यचरणम् तथैव द्वादशाहानि तथैव वायौ प्रवहत्ये तथैव वायौ वहति तदनन्तरं समुत्सन्नक्रिय तदवश्यं मनःशुद्धिः तदष्ट कर्मनिर्माण दार्जवमहौषध्या तदिन्द्रियजयं कुर्याद् तदेव च क्रमात् सूक्ष्मं तद्वानावेशतः सोऽहं तन्नाप्नोति मनः स्वास्थ्यं तन्नामग्रहमात्रा तपः श्रुतपरीवारां तपस्विनो मनः शुद्धि pra0 5 5 11 4 7 4 8 wr रो 6 11 2 4 lo0 98 95 111 56 44 16 17 34 26 15 4 26 113 43 pR0 1008 1007 1174 818 1013 | श्लोकानाम 1084 799 812 1099 1095 1075 1165 403 BEEGESeeeeeeeeedaaaaaaaaaaaa 818 तृतीयं परिशिष्टम्योगशास्त्रस्य कारादिक्रमः । / 1268 / / 10 Page #366 -------------------------------------------------------------------------- ________________ // 1269 // Jain Education आद्यचरणम् तप्यमानस्तपो मुक्त तस्याजन निरेवास्तु तस्यान्तरन्तिमं वर्ण तांस्तानापरमेश्वरादपि परान् तारां श्यामां यदा पश्ये तिर्यग्लोकसमं ध्यायेत् तालुकम्पो मनःशोको तालुरन्ध्रेण गच्छन्तं तिक्षु-सर्षपैरण्ड तिलैव्रीहियवैर्मार्षे तिसृभिर्गुप्तिभिर्योगान् तीर्थं वा स्वस्थताहेतुं तीर्थकरनामसंज्ञं न यस्य तीर्थकर परिज्ञात ma0 4 1 8 12 5 7 8 3 2 4 4 11 zlo0 36 14 8 54 143 10 157 51 110 42 84 123 48 9 pR0 814 105 1094 1201 1026 1083 1030 1152 550 270 872 953 1169 1131 आद्यचरणम् तृप्तो न पुत्रैः सगरः तेजःपुञ्जरप्रकाशिता त्यक्तसङ्गास्तनुं त्यक्त्वा त्यक्तसङ्गो जीर्णवासा त्यक्तार्त्त-रौद्रध्यानस्य त्यक्त्वा चतुर्विधाहारं त्यजन् दुःशील संसर्ग त्रयस्त्रिंशदहचरे त्रयीतेजोमयो भानु त्रयोदश दिनान्यर्क त्रसरेणुसमोऽप्यत्र त्रिजगद्विषयं ध्याना त्रिदिवौकसो मनुष्या त्रिशुद्धया चिन्तस्तस्य pra0 2 11 10 3 3 3 3 5 3 5 2 zlo0 112 46 18 142 82 150 143 116 '3'1 99 108 11 19 11 28 8 35 pR0 394 1968 1945 757 476 764 758 1015 458 1008 390 1163 1165 1103 3888888888888888888888888888 5 10 / / 1269 / / Page #367 -------------------------------------------------------------------------- ________________ स्वोपशवृति विभूषितस्य योगशास्त्रस्य ॥ 1270 ॥ Jain Education आद्यचरणम् त्रीन् पक्षानन्यथात्वे त्वरितो वरुणे लाभ दक्षिणस्यां वलित्वा चेत् दक्षिणेन विनिर्यातौ दण्डकपाटे मन्थानकं च दन्तकेशनखाऽस्थित्वग् दमो देवगुरूपास्ति दलसन्धिषु सर्वेषु दशमासांस्तु तृप्यन्ति दश वा पञ्चदश वा दशस्वपि कृता दिक्षु दशाहं तु वहन्निन्दा दहने युद्धपृच्छायां दानं चतुर्विधाहार onal pra0 5 5 5 5 11 3 2 8 2 5 3 5 3 zlo 061 233 183 60 51 106 31 7 45 126 1 75 235 87 pR0 आद्यचरणम् दिना दिनमेकं च दिगनते परिमाणं यत् दिनैः Fraser 998 1051 1036 994 1171 548 264 1093 271 1019 425 999 1052 495 दिवसस्याष्टमे भागे दिवसे वा रजन्यां वा दिवा संमुखमायान्ती दिव्यदुन्दुभिनिर्घोष दिव्यपुष्पोत्कीर्णा दिव्यभोगावसाने च दिव्य वंशे समुत्पन्ना दिव्यौदा रिकका मानां दीपिका खल्वनिर्वाणा दीप्यमाने तपो हौ दो 5 3 5 3 2 5 9 9 10 10 1 4 4 4 zlo0 88 84 223 57 70 150 3 5 22 23 23 40 91 120 pR0 1004 484 1048 459 295 1028 1130 1130 1146 1146 119 816 890 951 तृतीयं परिशिष्टम्योगशास्त्रस्य श्लोकानाम कारादिक्रमः । / 1270 / / Page #368 -------------------------------------------------------------------------- ________________ pra0 lA0 pR0 pra0 श्लो. ॥ 1271 ॥ 146 52 274 2 2 293 1013 132 1117 38 749 862 5 261 1060 271 HEICHETCHEHCHEHEENCHEREREHENSIBICHHICHCHCHDHDHDIOHE आधचरणम् दीर्घदर्शी विशेषज्ञः की दीर्घमायुः परं रूप दीर्यमाणः कुशेनापि यः दुःस्थां भवस्थिति स्थेम्ना दुर्गतिप्रपतत्प्राणि दुष्टा करटिनः सिंहाः दूरे परस्य सर्वस्य दृढाभ्यासस्ततः कुर्या दृष्टं श्लिष्टं ग्रहैर्दुष्टैः देवस्तदा स भगवान् देवोपहारव्याजेन देवैस्तु भुक्तं पूर्वाणे देहं पद्मं च मन्त्रार्चि दोषाणां कारणं मद्यं । आधचरणम् दौर्भाग्यं प्रेष्यतां दास्य द्वाविशतिं दिनान्येवं द्विचत्वारिंशता भिक्षा द्विपार्श्वप्रणवद्वन्द्वं द्वे एव घटिके सार्धे द्वौ मासौ मत्स्यमांसेन धत्ते न खलु स्वास्थ्य धन-धान्यस्य कुप्यस्य धनहीनः शतमेकं धनुमिथुनयोः सप्तमयो धर्म्यध्याने भवेद्भावः धर्मप्रभावतः कल्पद्रमा धर्मविन्नैव भुञ्जीत धर्मो नरकपाताल 1150 SHREEHCHEHEIGHEHCHCHACHEHRISHCHCHEHCHCHCHHETRICHERE 5. 1087 328 1061 1040 1165 269 268 534 11 , 24 Vo or 000 0 000 // 1271 // 434 4 102 Jain Education onal For Private & Personal use only Page #369 -------------------------------------------------------------------------- ________________ pra0 zlo0 zlo स्वोपक्षवृत्तिविभूषितस्य योगशास्त्रस्य HOMEMORCHEMERA तृतीयं परिशिष्टम् योगशास्त्रस्य श्लोकानामककारादिक्रमः ॥ 1272 ॥ 1078 108 // 1272 // आधचरणम् धवलः शीतलोऽधस्तात् ध्यातव्योऽयमुपास्योऽय ध्यात्वा हृद्यष्टपत्राब्जे ध्यानं विधित्सता ज्ञेयं ध्यायतोऽनादिसंसिद्धान् ध्यायन्नात्मानमेवेत्थ ध्यायेत्सिताब्ज वक्त्रा न च्छायामात्मनः पश्ये न जानाति परं स्वं वा न ज्वलत्यनलस्तिर्यग न देवान्न गुरुन्नापि न धर्मो निर्दयस्यास्ति नपुंसकत्वं तिर्यकृत्वं नभस्तलं सुधाम्भोभिः 8 8 5 17 47 160 HHHHHHHHHHEICHEIRHCHCHCHCHCHCHCHCHESH pR0 / आधचरणम् pra0 नमो दुर्वाररागादि न यत् प्रमादयोगेन न याति कतमा योनि नरा-'श्व करिकायेषु 1092 नरेन्द्रे वा दरिद्रे वा 1095 नवनीत-वसा-क्षौद्र 1111 नवस्रोतःस्रवद्विस्र 1031 नष्टे मनसि समन्तात्सकले 12 430 न सत्यमपि भाषेत 2 न साम्येन विना ध्यानं 4 न स्वनासां स्वजिह्वां न 441 नाकृत्वा प्राणिनां हिंसां 3 382 नाट्याट्टहास-सङ्गीता 1086 | नाडीशुद्धाविति प्राज्ञः 1062 1081 549 860 1195 289 NaHBHEHENBHBHIBHBHBHIBHRTCHRISHCHEHDHDHSHAHHHeteleverever 0 61 114 0 947 0 22 1033 437 170 1059 103 . 22 Jain Education |vww.jainelibrary.org Page #370 -------------------------------------------------------------------------- ________________ pra0 / zlo // 1273 // 1195 1145 457 1126 1076 1194 280 336 727 RRENCYCHEHICHEICCCRHENBHEHEHRENCHEHEREHEHRECHEHEN आधचरणम् pra0 श्लोक नात्मा प्रेरयति मनो नानाद्रव्यगतानन्त नाप्रेक्ष्यसूक्ष्मजन्तुनि नामिपद्मे स्थितं ध्याये 8 76 नाभी.हृदय नासान नाभेनिकामतश्चारं नाभौ ज्वरादिधाताय नाभ्यब्जकर्णिकारूढं नाऽऽसक्त्या सेवनीया 2 नासद्धयानानि सेव्यानि 9 14 नासाकर्षणयोगेन नासाने प्रणवः शून्य नासादिस्थानयोगेन 5 15 नासावेधोऽङ्कनं मुक आधचरणम् pra0 नासिकारन्ध्रमापूर्य 5 निःसत्यादौ दृष्टिः संलीना 12 निगोदेवथ तिर्यक्षु नितम्बिन्यः पतिं पुत्रं निद्राच्छेदे योषिदङ्ग निपतन् मत्तमातङ्ग निमित्तसमये तत्र . निरर्थिकां न कुर्वीत निरालम्बा निराधारा निर्मातुं क्ररकर्माणः निर्यान्तं तालुरन्ध्रेण निर्वाणगमनसमये निशाकरकलाकारं 8 निषिषित्सेद वहन्तीं यां 5 or0 2 0.00 0 1059 340 1133 0 0 0 1096 551 1099 1057 / / 1273 // 252 Jain Education S tational For Private & Personal use only Page #371 -------------------------------------------------------------------------- ________________ svopacavRtti vebhUSitasya yogazAstrasya // 1274 // Jain Education: आद्यचरणम् निष्क्रमं च प्रवेशं च निष्पादितो न केनापि नेक्ष्यते वामबाहुश्चेत् नेत्र-श्रोत्र - शिरोभेदात् नैवाहुतिन चन नोर्ध्वमुपग्रह विरहा न्यायसम्पन्नविभवः न्याय्ये ला कततो. पक्ष संज्वलनः प्रत्याख्यानो पशु-कुष्ठ-कुणित्वाद पञ्चवर्णं स्मरेन्मन्त्रं पञ्चवर्णमयी पञ्चतत्त्वा पञ्चविंशत्यहं चैवं पश्चातिक्रम्य संक्रातीर्मुखे tional pra0 5 8 5 5 3 11 1 3 4 2 8 8 5 5 zlo0 259 106 170 119 56 59 47 130 7 19 46 41 112 77 pR0 1059 941 1033 1016 459 1176 144 726 785 194 1111 1108 2014 1000 आद्यचरणम् पञ्चापि चेन्द्रियार्थी क्षणात् पतङ्ग-भृङ्गकायेषु पतितं विस्मृतं नष्टं पथेन्दोरिन्द्र-वरुण पन्नगे च सुरेन्द्रे च पगाधे विचरन् परच्छायां परकृते परार्थग्रहणे येषां परिग्रह महत्त्वाद्धि परिग्रहारम्भमग्ना परी होपसर्गेभ्यो पर्यङ्क वीर-वज्रा - ष्ब्ज पवने विचरत्यष्टा पश्य सङ्गमको नाम pra0 zlo0 11 37 5 270 2 66 1 4 5 2 2 2 3 4 5 3 59 2 29 219 74 107 10 152 124 105 88 pR0 1167 1062 994 3 810 294 श्लोकानाम 1047 329 389 174 765 955 1011 ःएएन्देरेद्रेइएएएएएएएएएएएएएएएएएएएएन् 508 तृतीयं परिशिष्टम् योगशास्त्रस्य कारादिक्रमः ॥ / 1974 ॥ 10 Page #372 -------------------------------------------------------------------------- ________________ // 1275 // pra0 5 5 श्लो 32 28 1075 1061 1044 0 1050 1160 FREHENSHREEHRIREHEREICHEREHCHENEVEREHEHEREHENER आधचरणम् पादाङ्गुष्ठादौ जङ्घायां पादाङ्गुष्ठे मनः पूर्व पापग्रहाश्चेदुदयात् पापभीरुः प्रसिद्धं च पापा: कादम्बरीपान पार्थिवी स्यादथाग्नेयी पिण्डस्थं च पदस्थं च पितुर्मातुः स्वसुर्धातु पीतं स्तम्भेऽरुणं वश्ये पीतेन बिन्दुना भौमं पीयूषमिव वर्षन्ती पुंसामयत्नलभ्यं पुतपाणिसमायोगे पूत्वा पञ्चनमस्कृत्या pR0 आधचरणम् pra0 श्लोक पूरणे कुम्भने चैव 6 5 पूरितं पूरकेणाधोमुखं 1042 पूर्णा छायां यदीक्षेत 145 पूर्णा संजायते वामा पूर्वमप्राप्तधर्मापि 1 11 1083 पूर्वाभ्यासाज्जीवोपयोगतः 11 12 1081 पूर्वाशानुक्रमादेव 8 68 843 पूर्वाशाभिमुखः पूर्व 8 67 1101 पृच्छायाः समये लग्ना 5 202 1057 पृच्छायामथ लग्नाऽस्त 5 201 पृथगात्मानं कायात्पृथक् च 12 9 1188 पृथिवीबीजसंपूर्ण 5 43 962 पृष्ठे वज्राकृतीभूते 4 127 1038 / प्रच्याव्य मानसं लक्ष्या 8 27 For Private & Personal use only 1123 1123 1041 1041 1188 988 EHSHCHCHCHEHBHEHCHEHEHENGLISHERECHEHEHCHEHSHEHCHCHEHEK 5 251 132 260 // 1275 // 189 www' Jain Education L itional Page #373 -------------------------------------------------------------------------- ________________ 0 zlo स्वोपक्ष तृतीयं वृत्ति 227 0 0 विभूषितस्य । पोगशास्त्रस्य 10 5 133 136 966 12 244 129 145 परिशिष्टम्प्रयोगशास्त्रस्य लोकानामसकारादिक्रमः ॥ 1276 ॥ / 1125 1168 5 5 का॥1276 ॥ TENCHHEHEICHEHCHHHHHHHHHHHHHHHHHHHHHEHEHREE आधचरणम् प्रणिहन्ति क्षणार्मेन प्रतिक्षणसमुद्भतो प्रतिपक्षप्रहारेभ्यः प्रतिपदिवसे कालचक्र प्रत्यहं पश्यताऽनभ्रे प्रत्याहारस्तथा शान्त प्रत्याहाराद् बलं कान्ति प्रथमं न्यस्य चूडायां प्रभाते यदि वा सायं प्रलम्बितभुजद्वन्द्व प्रवहत्येकनासायां प्रविश्य विधिना तत्र प्रवृत्तिहेतुरेवैत प्रवेशसमये वायुजींवो आधचरणम् pra0 प्रष्टाऽऽदौ नाम चेज्ज्ञातु 5 1140 प्रसन्नः सितसंव्यानः 5 1055 प्रसन्नवदनः पूर्वाभिमुखो 4 1020 प्रसीदति मनः सद्यः 8 1026 प्राकारास्त्रय उच्चैर्विभान्ति 11 973 प्राणभूतं चरित्रस्य 2 प्राणमपानसमाना 5 1046 प्राणसन्देह जननं 2 1033 प्राणाऽपानसमानोदान 5 प्राणायामप्रभृतिक्लेश 12 1010 प्राणायामस्ततः कैश्चि 5 582 प्राणायामो गतिच्छेदः 5 1108 प्राणी प्राणितलोभेन 2 994 / प्राणो नासाग्रहृन्नाभि 5 104 13 96 21 17 mromo 36 55 1190 103 970 123 972 m vs 22 200 58 Jain Education anal FAl Page #374 -------------------------------------------------------------------------- ________________ // 1277 // khh 280 t 0 0 Vm 0 mh 117 आद्यचरणम् pra0 श्लोक प्राप्तः स कल्पेष्विन्द्रत्व 3 153 प्राप्तुं पारमपारस्य 2 85 प्राप्तेषु पुण्यतः श्रद्धा प्राबल्यं जाठरस्याऽग्ने प्रायश्चित्तं वैयापत्यं 4 90 प्रियं पथ्यं वचस्तथ्यं प्रेप्यप्रयोगानयने 3 116 | बन्धनाद् भावतो गर्भाद् 3 95 बहिरन्तर्विपर्यासः 3 बहिरन्तश्च समन्ताच्चिन्ता 12 25 बालादित्यसमज्योति 5 51 बाह्यात्मानमपास्य प्रसत्ति 12 6 ब्रह्मद्वारे विसर्पन्ती 5 128 ब्रह्मरन्ध्रान्निष्क्रमय्य 266 आधचरणम् pra0 zlo0 778 ब्रह्मस्त्रीभ्रूणगोधात 336 ब्राझे मुहूर्त उत्तिष्ठेत् 943 ब्रूयाद् भियोपरोधाद्वा 981 भक्षयन्माक्षिकं क्षुद्र 3 37 880 भयं शोकं रुजं दुःखं 5 56 भवति खलु शून्यभावः स्वप्ने 12 559 भवस्य बीजं नरक 2 536 भवेत्त दारुणो व्याधिरेक 746 भाले तद्रोगनाशाय 1192 भावनाभिरविश्रान्त 992 भावनाभि वितानि 1186 भावान् स्पृशन्नपि मृदू 12 1020 भीरोराकुलचित्तस्य 2 95 1061 | भीषणः सिंहमातङ्गरक्षः For Private & Personal use only TEEHCHEHCHERERRRRRRRRRRRELIERRHETERESISTE 337 998 133 121 1192 341 // 1277 // Jain Education Iconal Page #375 -------------------------------------------------------------------------- ________________ zlo0 . pR0 / तृतीयं 1168 0 श्लो. 3 12 12 52 स्वोपशवृत्ति विभूषितस्य योगशास्त्रस्य परिशिष्टम् 14 432 M00 1050 है योगशास्त्रस्य श्लोकानामकारादिक्रमः ॥ 1278 ॥ 6 ल्ल्ह् ॥ 1278 ॥ आधचरणम् pra0 भुवनपतिविमानपतिज्योतिः 11 भूतात्तवन्नरीनति 3 भूतादिभिर्गृहीतानां भूतान्तं बिन्दुसंयुक्तं भूयांसोऽपि हि पाप्मानः 1 भोगोपभोगयोः संख्या भौमे वर्षति पर्जन्यो मक्षिकामुखनिष्ठयूतं मङ्गलोत्तमशरण मण्डलानि च चत्वारि मत्तो हस्ती यत्नान्निवार्य मदिरापानमात्रेण मद्य मांसं नवनीतं मद्यपस्य शबस्येव 33 428 1052 450 `l~ 237 आधचरणम् मद्यपानरसे मग्नो मधुन मधुरं नैताः मधुनोऽपि हि माधुर्य मधुपर्के च यज्ञे च मनःकपिरयं विश्व मनःक्षपाचरो भ्राम्यन् मनःशुद्धिमबिभ्राणा मनःशुद्धयै च कर्तव्यो मनस्यन्यद्वचस्यन्यत् मनोगुप्त्यैषणादाने मनो यत्र मरुत्तत्र मनोरोधे निरुध्यन्ते मनोवाक्कायकर्माणि मनोहरतरश्वासीत् llh 288 988 kh 1193 h lh 430 sh 429 431 llh Jain Educatio For Private & Personal use only Page #376 -------------------------------------------------------------------------- ________________ // 1279 // Jain Education आद्यचरणम् मन्त्रः प्रणवपूर्वोऽयं मन्त्रसंस्कृतमप्यद्या मन्मनस्त्वं कालत्वं महातत्त्वमिदं योगी महानसेऽथवा शय्यागारे महानिशायां प्रकृते महामहिमसौभाग्यं महाव्रतधरा धीरा महेन्द्र-वरुणौ शस्त महेन्द्रे विजय युद्धे मांस भक्षयिताऽमुत्र मांसविखं सुरामिश्र मांसाशने न दोषोऽस्ती मांसास्वादनलुब्धस्य ma0 8 3 2 8 5 3 10 2 5 3 2 3 3 71 32 53 23 187 144 19 8 239 236 26 89 25 27 pR0 1123 444 275 1098 1037 758 1146 172 1053 1052 439 338 438 440 आद्यचरणम् pra0 मा कार्षीत् कोऽपि पापानि 4 2 मातेव सर्वभूताना मानुष्यमार्यदेशश्च 4 मारीतिदुर्भिक्षा तिवृष्ट्य मार्गशीर्षस्य संक्रान्ति मार्त्तण्डमण्डलश्री मिथ्योपदेशः सहसा म्रियस्वेत्युच्यमानोऽपि मुक्तिसौख्यप्रदां ध्याये मुग्धधीर्यः समीरस्य 11 5 मासमेकं स्वावेव 5. मासैः षड्भः कृताभ्यासः 8 मित्र-पुत्र-कलत्राणि 2 मिथ्यादृष्टिभिराम्नातो 1 11 3 2 8 5 zlo0 118 50 108 30 79 31 73 53 71 13 91 26 43 263 pR0 950 274 943 1966 1001 1166 999 1113 295 177 523 202 1109 1060 5 10 // 1279 // Page #377 -------------------------------------------------------------------------- ________________ N तृतीयं श्लो 132 33 परिशिष्टम् 265 973 प्रयोगशास्त्रस्य श्लोकानामकारादिक्रमः 111 393 0 0 M 226 1 0 0 4 // 1280 // V 0 आधचरणम् pra0 श्लो स्वोपशवृत्ति- मुहुस्तत्र कृताभ्यासो 5 267 विभूषितस्य मुहूर्तात् परतश्चिन्ता 116 योगशास्त्रस्य मुहूर्तान्तर्मनःस्थैर्य ॥ 1280 ॥ मुष्णन्ति विषयस्तेना मूर्धसंस्थितशीतांशु 8 30 मृष्टान्नान्यपि विष्ठासा 3 24 मेधां पिपीलिका हन्ति मैत्री-प्रमोद-कारुण्य है मैयादिवासितं चेतः 4 75 - मोक्षः कर्मक्षयादेव4 113 है मोक्षश्रीसम्मुखीनस्य 9 1 मोक्षोऽस्तु माऽस्तु यदिवा 12 51 यः कर्मपुद्गलादान 4 80 यः सद् बाह्यमनित्यं च 3 BHBHEHETRICHEIGHEIGHTENERSHARISHCHCHCHERSHESHSHISHONOR . आधचरणम् pra0 1061 यकृच्छकृन्मलश्लेष्म 3 948 यज्ञार्थ पशवः सृष्टाः 2 यत् कोष्ठादतियत्नेन यत् त्यजेत् संचरन् वायु 5 यत् पदानि पवित्राणि 8 438 यत् प्रातस्तन्न मध्याह्ने यत्र यत्र भवेत् स्थाने यत्रान्यत्वं शरीरस्य यथावदतिथौ साधौ यथावस्थिततत्त्वानां 1129 यथैष भवनस्तम्भ 1200 यदा न ज्ञायते सम्यक् 5 870 यदा न दृश्यते तत्त 577 | यदिदं तदिति न वक्तुं 12 2 145 106 248 1039 1056 1026 1191 146 21 Jain Education jonal | Page #378 -------------------------------------------------------------------------- ________________ pra0 zlo ||1281 / / N00000 20 - 0mm xxx 23 my 18 32 आधचरणम् यदि व्यात्तमुखो लालां यदीच्छेद्भवदावाग्नेः यद्यातुरगृहस्योर्ध्व यद्वत्सहस्रकिरणः प्रकाशको यद्वा मन्त्राधिपं धीमा 8 यन्त्रपीडा निर्लाग्छन यन्त्र-लाङ्गल-शस्त्राग्नि यहि यथा यत्र यतः 12 यातेऽभ्यासे स्थिरता 12 या देवे देवताबुद्धि यावत्प्रयत्नलेशो यावत् 12 या शास्त्रात्सुगुरोर्मुखादनुभवा 12 या संपदाऽईतो या च ये चक्रुः क्रूरकर्माणः pR0 / आधचरणम् 1037 येन येन ह्युपायेन ये भक्षयन्ति पिशित 1037 ये भक्षयन्त्यन्यपलं 1190 ये वासरं परित्यज्य 1095 ये स्त्री-शस्त्राऽक्षसूत्रादि 544 योगः सर्वविपद्बल्ली योगी चाभ्यासयोगेन 1194 यो जाग्रदवस्थायां यो देह-धन-बन्धुभ्यो योनियन्त्रसमुत्पन्नाः 1191 यो भूतेष्वभयं दद्याद् 1203 यो यः स्याद्वाधको 1141 | रक्तजाः कृमयः सूक्ष्मा 267 | रक्तो हृत्-कण्ठ-तालु om maar CHEHEREHEHEHEHEHEHEHEREHEERESHEHEHEHERHCHHEHREVEHHOTE 472 29 46 1131 1199 858 162 3 20 273 748 333 978 // 1281 // Jain Education Colww.jainelibrary.org Page #379 -------------------------------------------------------------------------- ________________ svopajJavRtti vibhUSitasya yogazAstrasya / / 1282 // Jain Education आद्यचरणम् रक्षो-यक्षोर व्याघ्र रक्ष्यमाणमपि स्वातं रजनी भोजनत्यागे रम्यमापातमात्रे यत् रवि षष्ठः तृतीयो वा रश्मिनिर्मुक्तमादित्यं रसा-'सृग्-मांस-मेदोऽस्थि रागद्वेषकषाया रागद्वेषमहामोह विकारै रागादितिमिरध्वस्त रागादिध्वान्तविध्वंसे रागादिभिरनाक्रान्तं रामा-राज्यादिसंपूर्णैः रुचिर्जिनो तत्त्वेषु pra0 4 4 3 2 5 5 4 10 9 4 4 7 5 1 zlo0 101 47 70 77 204 138 72 10 8 X 3 x 3 2 48 53 4 54 आद्यचरणम् रूपं कान्तं पश्यन्नपि pR0 902 831 466 331 1042 1024 860 1139 1131 832 835 1080 993 114 रेचकपूरककुम्भक रेचनादुदव्याधेः रेफ-बिन्दु-कलाक्रान्तं रेफ-बिन्दु-कलाहीनं रोग - मार्गश्रम मुक्त्वा रोहणं क्षत-भङ्गादे रोहिणीं शशभृल्लक्ष्म लग्नस्थश्चेच्छशी सौरि लघुवर्णञ्च लाक्षामनःशिलानीली लाघवयोगाद् धूमवद लाभालाभ सुखं दुःखं लावण्यपुण्यावयवां pra0 12 12 5 7 8 3 5 5 5 11 3 11 5 2 lo0 23 44 x xx xx xx 10 14 24 80 23 136 203 57 107 60 254 100 pR0 1192 1198 1084 1098 473 975 श्लोकानाम 981 1023 1042 1174 548 1176 1058 आदाअइलाआआआआआआआआएए 366 तृतीयं । परिशिष्टम् योगशास्त्रस्य कारादिक्रमः । / 1282 / / 10 Page #380 -------------------------------------------------------------------------- ________________ pra0 श्लो ॥ 1283 ॥ pra0 5 4 238 28 129 810 1 4 36 104 1002 1055 995 1005 0 आधचरणम् लिङ्गे नाभौ च तुन्दे लोकातिवाहिते मार्गे लोको जगत्त्रयाकीर्णो लोभसागरमुढेल वक्तुं न कश्चिदप्यस्य वक्त्राब्जेऽष्टदले वर्णा वक्रीभवति नासा चेद वचनमनःकायानां क्षोभं वचनमनोयोगयुगं सूक्ष्म वञ्चकत्वं नृशंसत्वं वने निरपराधानां वने पद्मासनासीनं वरं ज्वलदयःस्तम्भ वरं वराकश्चार्वाको 5 154 आधचरणम् 983 वरुणे सस्यनिष्पत्ति वशास्पर्शसुखास्वाद वहन् ज्येष्ठादिदिवसा 803 वहन्तीं नासिकां वामां 1110 वहन्त्यनिष्टशंसित्री 1092 वहन दिनानि चत्वारि 1029 वहमाने तथा सप्त 1190 वहेद्यावद् बृहत्पर्व 1173 वागज्योत्स्नयाऽखिलान्यपि वामपाणिं कृष्णपक्षं 200 वामावाहस्थिते दूते 759 वामा शस्तोदये पक्षे 334 वामे तत्रेक्षणे पञ 267 वामैवाभ्युदयादीष्ट 0 0 1165 1021 335 5 5 132 228 284 2 23 3 145 2 82 5 120 20 1017 // 1283 // Jain Education nal Jww.jainelibrary.org Page #381 -------------------------------------------------------------------------- ________________ स्वोपज्ञ वृत्ति विभूषितस्य योगशास्त्रस्य ॥ 1284 ॥ Jain Education आद्यचरणम् वामोऽह्रिर्दक्षिणोरूर्ध्वं वायुस्त्रमार्गगः शंसेत् वारुणीपानतो यान्ति वासरे च रजन्यां च वासरे सति ये श्रेय विंशतिं दिवसानेक विकसत्याशुप विकासि च दलं तत्र विक्रमाक्रान्तविश्वोऽपि विक्षिप्तं चलमिष्टं याता विचरत्यन aft विचिन्तयेत्तथा नाभौ विदधत्यङ्गशैथिल्यं विद्यते गन्तुकामोऽय 50 4 5 3 3 3 2 12 5 नो मे 3 OM 126 74 13 62 66 107 11 148 99 3 106 13 15 195 pR0 960 999 431 463 463 1011 975 1027 344 1185 1011 1084 432 1039 आद्यचरणम् विद्यया दर्पणाङ्गुष्ठ विनय- श्रुत-शीलानां विनेन्द्रियजयं नैव विमुक्त कल्पना जाल विरत: कामभोगेभ्यः विरतिं स्थूलहिंसा दे विलग्नश्च गले वाल: विलास-हास-निष्ठयूत विवेकः संयमो ज्ञानं विशिष्टवीर्यबोधाढ्यं विश्लिष्टमिव प्लुष्टमिवोड्डीन विश्वस्तो मुग्धधर्लोकः विषयेभ्यो विरक्तानां विषा स हल यन्त्रा ma0 5 4 4 1 60 2 3 3 3 10 12 2 4 3 pR0 173 1034 12 792 24 806 41 140 5 18 52 81 16 20 42 32 111 109 1080 191 455 474 433 1146 1197 264 945 550 देएएएएदेए तृतीयं परिशिष्टम् योगशास्त्रस्य श्लोकानाम कारादिक्रमः । / 1284 / / 10 Page #382 -------------------------------------------------------------------------- ________________ // 1285 // Jain Education depreceden आद्यचरणम् विषुवत्समयप्राप्त वीतराग-यति-श्राद्ध वीतरागो वृक्षाग्रे कुत्रचित् पश्येद् वृषभान् दमय क्षेत्र वेत्रासनसमोऽधस्ता वैरिघात नरेन्द्रत्वं व्ययायोचितं कुर्वन् व्यसनात् पुण्यबुद्ध्या वा तानि सातिचाराणि शकटानां तदङ्गानां शकटोक्ष- लुलायोष्ट्र शङ्का काङ्क्षा विचिकित्सा शङ्खकुन्दशशाङ्का pra0 5 4 9 5 3 4 3 1 3 3 3 3 2 8 76 8 13 139 76 105 75 51 113 89 103 104 17 61 pR0 1000 786 1933 1024 471 910 471 145 552 518 546 आद्यचरणम् शतानि त्रीणि षड्वर्णं शतावरी विरूढानि शत्रौ मित्रे तृणे s शनिः स्याद्यत्र नक्षत्रे शयनास्स्सन- निक्षेपा शरत्संक्रान्तिकालाच्च शरीरं देहिनां सर्व शरीराद्यर्थदण्डस्य शरीरेण सुगुप्तेन शल्यीभूतस्यान्तःकरणस्य ma0 शनैरुत्क्षिप्य नेत्रे 5 शमयन्ति तदभ्यर्णे रजांसि 11 शम - शील- दयामूलं 2 शम-संवेग - निर्वेदा 547 186 1116 8 3 3 5 2 1 5 4 3 4 12 zlo0 39 45 146 197 169 39 40 15 44 80 58 74 77 39 pR0 1107 452 759 1040 1033 1167 269 179 142 1001 840 468 864 1196 Pelelelelelelelelelelelelez$?$?$?0 5 10 / / 1285 // Page #383 -------------------------------------------------------------------------- ________________ zlo pa0 / svopar3a .v 993 वृत्ति विभूषितस्य योगशास्त्रस्य 1173 1126 1179 तृतीयं परिशिष्टम्योगशास्त्रस्य । श्लोकानामकारादिक्रमः ॥ 1286 ॥ ॥ 1286 // ओर् M 3 आधचरणम् pra0 शशाङ्क-रविमार्गेण शशाङ्केनोदये वायोः शशिबिम्बादिवोद्भतां शाकिन्यः क्षुद्रयोगिन्यः शान्तवैरेभ-सिंहादि शिरो वेगात् समारुह्य शीते हकारे फुत्कारे 1 शुक्लः समानो हृन्नाभि 5 शुचिः पुष्पा-'ऽमिष-स्तोत्रै 3 शुभार्जनाय निर्मिथ्यं 4 शेते निमित्तकाले चेत् 5 शोचन्ति स्वजनानन्तं 4 श्रयते सुवर्णभावं सिद्धरस 12 श्रावणादेः समारभ्य 5 n अल् ___ आधचरणम् श्रीमानचिन्त्यवीर्यः 997 श्रुतसिन्धुसमुद्भत 1114 श्रुतसिन्धोर्गुरुमुखतो 1087 श्रुताम्भोधेरधिगम्य 1130 श्रयते प्राणिघातेन 1029 श्रूयते ह्यन्यशपथा श्रोत्रियः श्वपचः स्वामी श्लिष्टं स्थिरसानन्दं 580 श्लिष्टाङ्गली श्लिष्टगुल्को श्वेतसिंहासनासीनं 1037 षट्र दिनानामध्यर्क 843 1188 षट्रोणेऽप्रतिचक्रे 1002 / षट्शताभ्यधिकान्याहुः ur ur 0 163 KHEHCHEHREEDBCHCHIGHBHEECRETCHEREBRCE 1031 NEHHRISTOTRICTCHECHECHEHREVER 65 Tm 1185 4 12 4 17 122 131 962 76 864 1083 1005 5 8 5 63 12 81 92 64 262 1118 1060 Jain Education In For Private & Personal use only E-ww.jainelibrary.org Page #384 -------------------------------------------------------------------------- ________________ pra0 zlo // 1287 // 1166 72 4 553 4 1113 46 271 461 HEHERCHCHCHCHEIST REMEHEHERMERRIEREICHCHERSITECHHEHCHES आधचरणम् षडपि समकालमृतवो षण्ढत्वमिन्द्रियच्छेदं षण्मासांच्छागमांसेन षण्मास्या म्रियते नाशे संक्रान्तीः समतिक्रम्य संक्रामत्यविलम्बितमर्थ संचरन्तं नभोभागे संचरमाणं वक्त्रेण । संचारयन्ति विकचान्य संज्ञादिपरिहारेण निरिहारेण । संपन्नकेवलज्ञानदर्शनो संपुटीकृत्य मुष्काग्रे । संपूर्णी यदि पश्येत् संप्राप्य केवलज्ञान 8 22 आधचरणम् संबन्ध्यपि निगृह्येत 330 संयमः सूनृतः शौचं 271 संयुक्ताधिकरणत्व 1045 संवत्सरं कृताभ्यास 1001 संक्सरं तु गव्येन 1162 संसजज्जीवसङ्घातं 1096 संसर्गेऽप्युपसर्गाणां 1112 संसारबीजभूतानां 1166 संसारमूलमारम्भा 141 संसारे दुःखदावाग्नि 1169 सकलालम्बनविरहप्रथिते सकृदेव भुज्यते यः स 1047 सङ्कल्पयोनिनानेन 1164 | सङ्गाद् bhavantyasanto'pi 3 138 750 HEREHETRICKSHEHDHDHDHEICHEIGHBHEHEMEHBHBIEHBHETCHEHEHEN 874 0 11 my 0 1 64 V ~ 32 42 49 130 220 23 11 4 5 11 4 11 3 3 2 - 5 / 135 109 / / 1287 // mm Jain Education in anal For.Private &Personal use only Jww.jainelibrary.org Page #385 -------------------------------------------------------------------------- ________________ तृतीयं zlo0 97 118 परिशिष्टम्योगशास्त्रस्य श्लोकानामहैन कारादिक्रमः 41 53 1198 1171 847 973 / / 1288 // आधचरणम् pra0 स्वोपनवृत्ति सचित्तस्तेन सम्बद्धः 3 विभूषितस्यक सचित्ते क्षेपणं तेन 3 पोगशास्त्रस्य सच्छिद्रे हृदये मृत्यु 5 ॥ 1288 ॥ सतामपि हि वामभ्रू 2 सत्यां हि मनसः शुद्धौ 4 सत्येतस्मिन्नरति-रतिदं सत्साधकगुणाकृष्टा सदोषमपि दीप्तेन सद्दर्शनेन मिथ्यात्वं सद्यःसंमूर्छितानन्त सन्ध्यायां यक्षरक्षोमिः 3 सन्निधौ निधयस्तस्य । सप्तधातुविनाभूतं 7 सप्तविंशत्यहबहे नाशो 176 M-27-0mm ओर् आधचरणम् 540 समग्रमपि विन्यस्तं समत्वमवलम्ब्याथ 1045 समदैरिन्द्रियभुजगै 335 समयैस्ततश्चतुर्भि 817 समस्तलोकाकाशेऽपि 1201 समाकृष्य यदाऽपानात् 1035 समानधामिर्कभ्यश्च 876 सम्यक्त्वमूलानि सरः-कूपादिखनन 445 सरागोऽपि हि देवश्चदे सर्वज्ञवचनं सूक्ष्म सर्वज्ञो जितरागादि 1086 सर्वज्ञो भगवान् योऽय 1014 सर्वत्र द्वित्रिचतुरान् 88 6 KKCHERSKHESARSHISHIGHEHICHRISHISHIRKEHCHEMEHCHHEMENT 873 178 1138 420 23 113 9 12 1133 1003 Jain Education For Private & Personal use only Alww.jainelibrary.org Page #386 -------------------------------------------------------------------------- ________________ // 1289 // Jain Education I delaiden added आद्यचरणम् सर्वत्रापि प्रसृता प्रत्यगू सर्वत्ववृत्तिको व्यानः सर्वभावेषु मूर्च्छाया सर्वलोकविरुद्धं यद् सर्वसाधा सर्वस्वहरणं बन्धं सर्वातिशययुक्त सर्वात्मना यतीन्द्राणा. सर्वाभिलाषिणः सर्व सर्वेषामाश्रवाणां तु सहस्रं साष्टकं जीवेद्वायौ सादिकमनन्तमनुपम सानुस्वारैरकाराद्यैः सामायिकत्रतस्थस्य pra0 12 5. 1 2 1 2 9 1 2 4 5 11 5 3 lo0 32 20 24 55 18 97 7 46 9 60 93 61 209 83 pR0 1194 979 120 277 116 343 1130 144 173 870 आद्यचरणम् साम्यं स्याद् निर्ममत्वेन सारिका - शुक- मार्जीर सिंहासन निषण्णस्य सिंहासनाधिरूढस्या सितपक्षे दिनारम्भे सिद्धादिकचतुष्कं च सिध्यन्ति सिद्धयः सर्वाः सुखासनसमासीनः सुमेरुरिव निष्कम्पः सुषुम्णावाह भागे द्वौ सूक्ष्मेण काययोगेन 1006 1177 1044 483 सूर्याचन्द्रमसा सूर्यैन्दुग्रहणे विद्यो सूर्योदयक्षणे सूर्य पृष्ठे pra0 4 3 9 4 5 8 9 4 7 5 11 4 5 5 lo0 55 112 4 128 67 34 15 135 7 246 54 99 174 211 pR0 839 551 1130 961 997 1103 1134 966 1081 1055 1173 901 1034 1044 10 / / 1289 / / Page #387 -------------------------------------------------------------------------- ________________ स्वोपशवृत्ति विभूषितस्य योगशास्त्रस्य ॥ 1290 ॥ Jain Education Int आद्यचरणम् सोऽथावश्यक योगानां सोमाधो-भ्रूलता 'पाङ्ग सोऽयं समरसीभाव स्फुट - स्फटिक भृङ्गार स्फुरत्कल्याणमाहात्म्यं स्फुलिङ्गसन्ततिं ध्यायेज् स्तेनानुज्ञा तदानीता स्त्रीरम्याङ्गेक्षण-स्वाङ्ग स्त्रीशस्त्रेणापि चेत् स्त्री- षण्ढ - पशुमद्वेश्मा स्त्रीसम्भोगेन यः स्थानात् स्थानान्तरोत्कर्ष: स्थूलोऽकस्मात् कृशो स्थैर्य प्रभावना भक्तिः pra0 xx 3 5 10 8 8 67 3 1 3 1 2 5 5 2 zro0 148 122 4 13 55 15 92 31 134 30 81 8 141 16 pR0 764 1017 1136 1094 1113 1084 526 125 747 125 334 974 आद्यचरणम् स्नातमात्रस्य हृत्-पाद स्निग्धाञ्जन- घनच्छायं स्निह्यन्ति जन्तवो स्पन्देते नयने नित्यं स्पर्शे रसे च गन्धे च स्मरेद् वर्षात् सुधा स्मृत्यन्तर्धानमूर्ध्वा स्याज्जङ्घयोरधोभागे स्यादर्धचन्द्रसंस्थानं स्युः कषायाः क्रोध-मान स्वदाररक्षणे यत्नं स्वपतिं या परित्यज्य स्वप्ने मुण्डितमभ्यक्तं स्वप्ने स्वं भक्ष्यमाणं 1025 184 pra0 5 5 4 5 1 7 2 m 3 4 500 125 5 4 2 2 5 5 zlo0 pR0 165 1032 45 989 836 1030 127 54 159 32 21 96 125 44 6 98 94 151 137 1085 538 955 989 785 343 341 1028 1023 आआआत् तृतीयं परिशिष्टम् योगशास्त्रस्य श्लोकानाम कारादिक्रमः ॥ 1290 ॥ 10 Page #388 -------------------------------------------------------------------------- ________________ pra0 श्लोक ॥ 1291 ॥ 453 1148 आधचरणम् स्वयं परेण वा ज्ञात स्वर्गापवर्गहेतुर्धर्म्य स्वाख्यातः खलु धर्मोऽयं स्वाङ्गगर्भ नराकारं हंस-काक-मयूराणां हन्ता पलस्य विक्रेता प्र. श्लो. pR0 | आधचरणम् हरिणो हारिणीं गीति हविर्यच्चिररात्राय 4 92891 हस्ता-अलि-स्कन्ध-केश 7 25 1086 हास्य-लोभ-भय-कोध 1031 हिंसा विघ्नाय जायेत 436 / हृन्नाभिपद्मसंकोच 1 27 AHECHEHREEHEHEREHEREHEHEEEEEEEEEHEERENCHE GREHETBHEIRCHITCHEESHEHEICHRIEHEHEREIGHBHEENCHI Wan ) // 1291 // Jain Education Int For Private & Personal use only A ww.jainelibrary.org Page #389 -------------------------------------------------------------------------- ________________ स्वोपज्ञवृत्तिविभूषितस्य योगशास्त्रस्य चतुर्थं परिशिष्टम् द्वादशप्रकाशे श्रीयोगशास्त्रे उद्धताः पाठाः परिशिष्टम् योगशास्त्रे उद्धतानां पाठानामकारादिक्रमः ॥ 1292 ॥ 459 267 266 442 3 9 [मनु. 5/41 ] [,, 5/55 ] [,, 5/39 ] [रतिरहस्ये 318] अनुमन्ता विशसिता [मनु. 5/51 ] एष्वर्थेषु पशून् हिंसन् [मनु. 5 / 42 ] औषध्यः पशवो वृक्षा [मनु. 5/40 ] क्रीत्वा स्वयं वाप्युत्पाद्य [मनु. 5/32 ] तिलै/हियवैषैइ मनु. 33267 ] त्रयीतेजोमयो भानु [ ] दशमासांस्तु तृप्यन्ति मनु. 3 / 270 ] दिवसस्याष्टमे भागे [ ] देवैस्तु भुक्तं पूर्वाणे देवीपुराणे 78 / 4] . द्वौ मासौ मत्स्यमांसेन [मनु. 3 / 268] नाकृत्वा प्राणिनां हिंसां [मनु. 5 / 48 ] ॥ 1292 // BHEHCHCHEHEHREHEHEHEIRRHEHEHREETEHEHEREHEHCHEHEHCHEHE नैवाहुतिन च स्नानं . मधुपर्के च यज्ञे च मां स भक्षयिताऽमुत्र यज्ञार्थ पशवः सृष्टाः रक्तजाः कृमयः सूक्ष्मा वरं वराकश्चार्वाको षण्मासांच्छागमांसेन संवत्सरं तु गव्येन सन्ध्यायां यक्षरक्षोभिः हविर्यच्चिररात्राय हुन्नाभिपद्मसङ्कोच हो 458 271 459 / [मनु. 3 / 269] [, 3 / 271 ] देवीपुराणे 78145] [manu. 33266 ] 460 437 Jain Education in For P e rsonal Use Only Seww.jainelibrary.org Page #390 -------------------------------------------------------------------------- ________________ TH // 1293 // पञ्चमं परिशिष्टम् द्वादशप्रकाशस्य श्रीयोगशास्त्रस्य स्वोपज्ञवृत्तौ उद्धृतपाठानां यथोपलब्धमूलस्थाननिर्देशेनसह अकारादिक्र्म्ः। akaaHIMIRRIGHEREIGHEREMOBICHHEHEKHMETHSHEHENTER * उद्धृतपाठः अइअं निंदामि, पड्डुप्पन्नं [पाक्षिकसू. ] 194 | अकारादि हकारान्तं ] 1096 | अइअम्मि अ कालम्मि [दशवै. 78] 278 अकृत्स्नक्षये कैवल्याभावात् । ] 604 अइअम्मि अ कालम्मि [दशवै. 719] 279 अक्कोस-हणण-मारण ] 896 अइअम्मि अ कालम्मि [दशवै. 710] 279 अगणी उच्छिदिज्ज [आव. नि. 1530] 596 अईयं निंदामि पडुपन्नं [पाक्षिकसू. ] 482 अजीर्णप्रभवा रोगाः [ ] 153 अंगुट्ठमुहिगंठीघर [आव. नि. 1578] 708 अज्ञो जन्तुरनीशः स्या [mahAbhA.A. 31-27] 847 अंजणयाण चउदिसिं [नंदी. स्तव. 6] 931 / अट्ठ तिभागोणाई [वृ. सं. 250] 909 1 उपलब्धानि मूलस्थानानि [ ] एतादृशे चतुरस्रकोष्ठकेऽत्र दर्शितानि । / HEHEHEHCHEHCHCHEHEHEHEHEHEHEIGHEHEHEHERMEHEHREE // 1293 // Jain Education in Page #391 -------------------------------------------------------------------------- ________________ pR0 svopana वृत्ति 484 विभूषितस्य । योगशास्त्रस्य 578 अट्ठपएसो रुअगो तिरियं [आचा. नि. 42] अट्टमीमाइपव्वेसु [ ] अट्ठ य छ चिय दु च्चिय [बृ. सं. 251] अट्ठावय-चंपोज्जिल [आव. नि. 307] अट्ठविहं पि हु कर्म [आव. नि. 929] अचसोलसाययपिहुला [नन्दी. स्तव. 16] अड्ढाइज्जेहिं राई [ आव. नि. 875] अणथोवं वणथोवं [आव. नि. 120] अणाढियं च थटुं [आब. नि. 1221] अणुजाणह मे मिउग्गह [5. बं. भा. 8] अणुदत्तो अ 'ja'kAro [ब. वं. भा. 21 ] अणुवकयपराणुग्गह [ध्यानश. 49] अण्णोण्णंतरि अंगुलि [पंचा. 3119] अत एत् सौ पुंसि मागध्याम् [ सि. 8 / 4 / 287] ॥ 1294 // 763 909 768 601 933 104 790 656 671 674 187 अतरंत-बाल-बुड्डा [ओघनि. 692 ] अतोऽनेकस्वरात् । [सि. 7 / 2 / 6] अत्यं चोरा विलुपति [ ] अद्धमसणस्स सव्वंजणस्स [ पिंडनि. 65] अनिरिक्खियापमज्जिय [श्रा. प्र. 315] अन्ते च भरतश्रेष्ठ अन्यस्मै दत्तसङ्केता अपक्षपातेन परीक्षमाणा [ अयोग. द्वा. 22 ] अपदेशस्तु कारणे [अने. 4 / 323 ] अपरिग्रह एव भवेद्वस्त्राभरणाद्य [ स्त्रीनि. 15] अपुब्वनाणगहणे [आव. नि. 181] अप्पडिलेहियदुप्पडिलेहिय [ उपा. द. 7 ] अप्रत्यक्षा हि नो बुद्धिः [ शाबरभा. ] अप्रत्यक्षोपलम्भस्य [प्रमाणवि. ] पञ्चम परिशिष्टम्योगशास्त्रस्वोपक्षवृत्ताबुद्धतानां पाठानामकारादिक्रमः ॥ 1294 ॥ uru 0V9 m - HIKSHEHCHEHREMEMEHEKHEHEKSHEHEKSHEHEHEREHEREHEREHATEEK mm 563 388 a urur mmuTv 1 cc WG 480 Jain Education 12 cional | Page #392 -------------------------------------------------------------------------- ________________ // 1295 // 764 583 252 BHECHCHEHCHCHCHRISHCHACHCHCHCIENCHCHCHCHCHEHENSHEVCHER 1157 558 अप्रसन्नात् कथं प्राप्यं [वीत. स्तो. 19 / 3] 566,630 अलौल्यमारोग्यमनिष्ठुरत्वं [ अप्राप्ते हि शास्त्रमर्थवत् [ ] 727 अवरेणावि आरंभं [ अब्भंतरपरिअट्टिय [. वं. भा. 13 ] 672 अवहट्ट रायककुहाई [विचार. 665] अभिधानक्रमाभावे ] 607 अवि इच्छंति य मरणं [उप. 445 ] अभिसंभूआ सासत्ति [ आव. नि. 1094] 627 अविधिकृताद् वरमकृतम् [ * अभ्यासो हि कर्मणां [ ] 558 अवियारमत्थर्वजण [ध्यानश. 80 ] अमणुण्णाणं सद्दाइविसय [ध्यानश. 6] अविहिकया वरमकयं [ ] अरहते सरणं पवज्जामि [ आव. सू. 4] अव्वोच्छिन्नं वामय [बृ. वं. भा. 11 ] अरिहंति वंदण-नमंसणाई [ आव. नि. 921] 599 अशक्य रूपमद्रष्टुं चक्षु [ ] अरुण्यरुदितं कृतं शबशरीरमुर्तितं [ अशनमखिलं खाद्यं स्वार्थ [ ] अरुन्धतीं ध्रुवं चैव । ] 1023 असंस्कृतान् पशून् [मनु. 5/36 ] अरुन्धती भवेज्जिह्वा [ ] 1023 असणं ओयण-सत्तुग [पंचा. 5/27 ] अकें चेन्मधु विन्देत [ ] 269,747 / असणाइअमालोअइ [ सम्बोधप्रकरणेऽपि गाथेयं vidyate । INEHEHENEMIEHICHETHERCHOICHCHEIRECTCHRISHCHESHBHECHER 672 126 497 444 475 Jain Education fonal | Page #393 -------------------------------------------------------------------------- ________________ my 5. 0 - पञ्चम परिशिष्टम्योगशास्त्रस्वोपक्षवृत्तावुद्धतानां पाठानामकारादिक्रमः 165 स्वोपक्षासन्तोषवतां पुंसा । आ द्वन्द्वे [सि. 3 / 2 / 39] विभूषितस्य अह उवविसित्तु सुत्तं [ 694 आधाराचोपमाना [सि. 3 / 4 / 24 ] योगशास्त्रस्य अह पक्खियं चउद्दसि [ आपदा कथितः पन्था [ ] ॥ 1296 ॥ अहमवि खामेमि तुमे [ब. वं. भा. 27] 675 आभिग्गहिअं अणभिग्गहं [ पञ्चसं. 186] अहरहनयमानो [पात. म. भा. 2 / 2 / 29] 875 आमासु अ पक्कासु [संबोधप्र. 775 ] अह सम्ममवणांगो [ ] 694 आयप्पमाणमित्तो [ अह सीसो रयहरणे [5. वं. भा. 26] / 675 आय-व्ययमनालोच्य [ ] है अह सुअसमिद्धिहेउं [ ] 695 आयादई नियुञ्जीत [ ] | अहह सयलन्नपावाहिं [ ] 290 आयारस्स उ मूलं विणओ [ बृ. वं. भा. 3 ] क अहिसरिया पाएहिं [ आव. नि. 873 ] 104 आसमपयम्मि पासो [आव. नि. 231 ] आक्रुष्टेन मतिमता आहाकम्मुद्देसिय [पिण्डनि. 92] आगमश्चोपपत्तिश्च । 1161 इक्खागुभूमि उज्झा [आव, नि. 382 ] आत्मा रे श्रोतव्यो [बृहदारण्य. 4 / 5 / 6] 783 इच्छामि खमासमणो [वृ. वं. भा. 7 ] आदीपमाव्योम समस्वभावं [ अन्ययोग. द्वा. 5] 906 | इच्छामो अणुसटुइं ti [ ] 07 ~~ CHCHECHHEBHEHREERIEHCHERRCHEHEHEREHREACHERELETE KHETHEHBHISEXBHBHISHERCHRIDHIMSERIA 152 670 // 1296 // Jain Education For Private & Personal use only Page #394 -------------------------------------------------------------------------- ________________ // 1297 // Jain Education 9000888 इच्छा य अणुण्णवणा [ आव. नि. 1232 ] [ ध्यानश. 8 ] [ 1 [ नंदी. स्तव. 25 ] ] सियाण इन्द्रियाण्येव तत् सर्व इय तीसं बावन्नं च इय सामाइ उस्सग्ग इयत्तवृत्तमा एसओ इषोऽनिच्छायाम् इहं बुंदिं चैताणं ईर्याथो ध्यान मौनादिकं [ उक्खणइ खणइ निहणइ रचि [ उच्चा उच् चालियम्मि पाए [ [ नंदी. स्तव. 1 [ सि. 5 / 3 / 112] आव, नि, 959] 617,1175 ] pR0 661 469 160 935 694 934 138 [ सि. 8 / 2 / 111 ] [ ओघनि. 748 ] 590 388 601 130 1 आचार्यश्री हरिभद्रसूरिरचिते सम्बोधप्रकरणेऽपि गाथेयं विद्यते ॥ उहिज्ज निसीअज्ज व . उ करे बिहिणा उयि ठिओ सविणयं उट्ठेउं परिसंठियकुप्पर pR0 [ व्य. भा. प्र. u. 368 ] 883 ] 697 693 671 539 [ [ ] वं. भा. 5 ] बृ. उडदिसिपमाणाइकमे [ उपा. द. उत्तम संहननस्यैकाग्र उत्ताणग पासल्ली उत्तिष्ठन्त्या रतान्ते ] [ तत्त्वार्थ. 9 / 27-28 ] [ पञ्चा. 18/15 ] ] ] उत्पादनोद्गमैषण-धूमा [ उत्पाद-व्यय-व्ययुक्तं सत् [ तत्त्वार्थ. 5/29 ] वाद उपचरिताऽप्यतिमात्रं [ [सि. 8।1।131] ] 948 965 587 139 906 623 339 10 // 1297 // Page #395 -------------------------------------------------------------------------- ________________ pR0 वृत्ति परिशिष्टम्कायोगशास्त्रस्वोपज्ञवृत्तावुद्धतपाठा 438 नामकारा|दिक्रमः स्वोपक्ष उपविश्य श्लिष्टाङ्गुलीकौ [ पात. तत्त्व. 2 / 46] 962 ऊसासं न निरंभइ [आव.नि. 1524 [ 594,970 विभूषितस्य च उपाध्याया दशाचार्य [ मनुस्मृ. 2 / 145] 151 एक ध्याननिमीलनात् [ पोगशास्त्रस्य उप्पायठिईभंगाइ [ध्यान. 77] 1156 एकं हि चक्षुरमलं सहजो विवेकः [ ] 265,792 उरूसु उसहलंछण ॥ 1298 ॥ [आव. नि. 1093 ] 627 570 एकमपि च जिनवचना [ तत्त्वा. सं. का. 27 ] उवगाराभावम्मि वि [श्रा.प्र. 348, पूजापंचा 4 / 44) 566 एकस्स कए नियजीवियस्स [ ] उवसामगसेढिगयस्स [ बु. भा. 118 ] 163 एकाङ्गः शिरसो नामे [श्रावका. 8 / 63 ] 598 उसभस्स पुरिमताले [आव. नि. 254 ] 768 एको भावः सर्वथा येन [ उसभो अ विणीआए [ आव. नि. 229 ] एक ता हरह धणं [ ] उसभो सिद्धत्थवणम्मि [ आव. नि. 230 ] 767 एक्कारसीइ निस्संगो [ ] उस्सग्गेण बि सुज्झइ [ आव. नि. 1442 ] 887 एक्कारसेक्कवीसा सय [ 5. सं. 105] ऊनण परिहाणे [धा. पा. 10.320 ] 893 एगविहं दुविहेणं [ आव, नि. 1559] ऊर्ध्वस्थितस्यैकतरः [पात. तत्त्व. 2 / 46] 961 / एगाईगूणतीसूणयं पि [ ] 1 " एकाङ्गः शिरसो नामे स द्वयङ्गः करयोर्द्वयोः । त्रयाणां मूर्धहस्तानां स व्यङ्गो नमने मतः । / 8163 ॥ " इति दिगम्बराचार्येण अमितगतिना विरचिते श्रावकाचारे पाठः ॥ SHEHEKENCHEICHEHEICHERCISHCHCHEICHEIGNENCYCIRCRREHEIREME BHURCHEMETRICKASHISHEKCHEHEKHARRRRRRRRRRRRRCHE // 1298 // 767 WC Jain Education Page #396 -------------------------------------------------------------------------- ________________ / / 1299 / / Jain Education aaaaa [ ege अबीए एतत् किं शिरसि स्थितं [ एमए समणामुत्ता एयं चव्विहं राग विहंग एवं खेचराए उस्सगं [ एवं चिय चउमासे [ एवं ता देवसि राइ [ दशवै. 3 ] [ ध्यानश, 24 ] [ ध्यानश. 10 ] tional ] ] ] ] [ ] एवमहाजाएगं 'तिगुत्त' [ बृ, वं. भा, 32 ] ओणयदेहो अवराह [बू. वं. भा. 28 ] ओवायं विसमं था ओहो ओवउत्तो औचित्यमेकमेकत्र [ दश, 5 14 ] [ पिंडनि. 524 ] [ ] 1 गाथेय~ सम्बोधप्रकरणेस्पि वर्तते ॥ pR0 558 587 757 470 469 695 701 696 676 675 130 570 156 औदारिकप्रयोक्ता कं चणमणिसोवाण कडसामइओ पुवि कत्ति कडं में पाव pR0 1172 [प्रशम. 276 ] [ उप. 494 ] [ श्रा. प्र. 314 ] 391 556 [ आव. नि. 687,1520 ] 593 187 638 451 473 848 695 706 कत्थ य मैदुब्बल्लेण [ ध्यानश. 47 ] कम्मे सिप्पे य विज्जाए [ आव. नि. 927 ] करभाणां विवाहे तु [ 1 कर्णाटी सुरतोपचारचतुरा [ ] कर्मापेक्षः स चेत् तर्हि [ वीत. स्तो, 775 ] काउं उज्जोय गर [ ] काउस्सग्गे जह संठिअस्स [ आव, नि. 1565 ] काऊ तक्खणं चिअ [ श्रा, प्र. 317 ] 'काऽकारसमुच्चारणसमयं [ बृ. वं. भा. 15 ] 557 673 Beeeeeeeee 5 10 // 1299 // Page #397 -------------------------------------------------------------------------- ________________ स्वोपक्षवृत्तिविभूषितस्य योगशास्त्रस्य कापञ्चमं परिशिष्टम्योगशास्त्रस्वोपक्षवृत्तावुद्धतपाठानामकारा ॥ 1300 ॥ 635 दिक्रमः कार्मणशरीरयोगी [प्रशम. 277 ] 1172 केकय किराय हयमुह [ काल एव कृत्स्नं 614 कोऽपि कापि कुतोपि कस्यचिदहो [ .] कालापेक्षाव्यतिक्रान्ति [ 706 क्रम पादविक्षेपे [धा. पा. 385 ] कालो वि सोच्चिय जहिं [ ध्यानश. 38] 954 क्लान्तमपोज्झति खेदं [ ] किं पुनरुपचितदृढघन । 568 कचिद् द्वितीयादेः [सि. 8 / 3 / 134 ] किञ्च कलाय-कुलत्थौ । 535 क्षमूषि सहने [धा. पा. 788 ] किञ्चिच्छुद्धं कल्प्यमकल्प्यं [प्रशम. 146 ] क्षायोपशमिकाद् [ ] किह पुण ते बितेको [ 827 क्षिप्येत वाऽन्यैः सदृशीक्रियेत [ अयोग. द्वा. 12] कुज-शुक्र-ज्ञेन्द्वर्क-ज्ञ-शुक्र [ 1041 क्षीणक्लेशा एते न हि । कूरा वि सहावेणं विसय [. क्षुद्रजन्तुरनस्थिः स्यादथवा [ कृतघ्ने नास्ति निष्कृतिः । [ 158 खमणिज्जो मे किलामो [ब. वं. भा. 17 [ कृतार्था जठरोपस्थ [वीत. स्तो. 68 ] खरिया तिरिक्खजोणी [ओघनि. 767] कृत्याकृत्यविमूढत्वं [ खामित्ता विणएणं [5. वं. भा. 29] कृष्णादिद्रव्यसाचिव्यात् [ ] 819 | ख्यांक प्रकथने । [धा. पा. 1071] "ब्रह्मप्ने च सुरापे च चौरे भग्नव्रते त्था। निष्कृतिविहिता सद्भिः कृतघ्ने नास्ति निस्स्कृतिः॥" इति सम्पूर्णः श्लोकः ॥ 636 689 168 SHREHEHEREHEREKHEHCIENCISHEIKHEREIGIRISHCHEHCHARRENCE // 1300 // 448 172 673 150 676 480 Jain Education anal ww.jainelibrary.org Page #398 -------------------------------------------------------------------------- ________________ // 1301 // गंधवर-धूव-सव्वोसहीहिं [ ] 584 ग्रहणोद्ग्राहणनवकृति [प्रशम. 91 ] गणिमं जाईफल [संबोधप्र. 753, गा. 1169] 535 ग्रामं गेहं च विशन् कर्म [स्त्रीनि. 18 ] गन्धर्माल्यैर्विनिर्यद्बहल [ 565 घोडगमाईदोसेहिं [ ] गब्भगए जं जणणी [आव. नि. 1096 / 1100] 628 घोडग लया य खंभे [आव. नि. 1560] गर्व परप्रसादात्मकेन [प्रशम, 94 ] 794 चंदाइच्चगहाणं [आव. नि. 1102] गार्हस्थ्येऽपि सुसत्त्वा [ स्त्रीनि. 35 ] 573 चक्षिक व्यक्तायां वाचि [है. धा. 1122 ] गुच्छे चउत्थओ पुण [ चतुणां करयोर्जान्वो [श्रीवका. 864 ] गुणाः सन्ति न सन्तीति [ चतुर्थ्याः षष्ठी [सि. 8 / 3 / 131 ] गुरुथुइगहणे थुइ तिन्नि [ ] चत्तारि अंगुलाई [पंचा. 3120] गुरुणा तह त्ति भणिए [ब. वं. भा. 18] 673 चिती स्ण्ज्ञ्यान्-vishuddhyoH। [ त. भा. 9 / 22] 881 gururdhrmopdeshkH| [a. चि. 1177] 173 चोदना हि भूतं भवन्तं [शाबरभा, 12112] 175 गृहे दधिघटीं न्यायमं. पृ. 195] 177 | चोरा गामवहत्यं [ ] 1 "चतुर्णा कर-जानूनां namane cturnggkH| kara-mastaka-जानूनां पञ्चाङ्गः पञ्चके नते ॥ 864 ॥ " इति अमितगतिविरचिते । श्रावकाचारे paatthH॥ 828 HEHSHSHISHERSHCHCHEHCHCHCHCHEMERCHEMEHCHEMEHREMEMEMORRH 177 696 828 // 1301 // Jain Education Jww.jainelibrary.org Page #399 -------------------------------------------------------------------------- ________________ mr स्वोपक्षवृत्तिविभूषितस्य पोगशास्त्रस्य 662 725 389 1157 पञ्चमं . परिशिष्टम्कायोगशाख स्वोपक्षवृत्ताजबुद्धतपाठानामकारादिक्रमः ॥ 1302 ॥ 499 763 9 | चौरश्चौरापको मन्त्री [ ] छदेण अणुजाणामि [ आव. नि. 1238 ] छक्कायदयावंतो वि संजओ [ ओघनि. 441] छक्कायरक्खणट्ठा पायग्गहणं [ ओघनि. 691] छट्ठीए बंभयारी सो [ ] छत्तस्स य धारणट्ठाए [ दशवै. 3 / 4 ] छस्सतिभाग पौणा य [व. सं. 246 ] छिंदै कहं रए तहाणुट्टियाइ [ ] छिन्ने भिन्ने हते दग्धे । ] छीरं दहि नवणीअं [ पञ्चव. 371 ] छेओ मेओ वसणं आयास [उप. 50] जं अन्नाणी कम्म [बु. भा. 1170 ] जं इंदिय-सयणाई [संबो. प्र. 7/98 ] जं तत्थ ठिआण भवे [ ] 296 जं थिरमज्झवसाणं [ध्यानश. 2] जं न समणे वा समणी वा [ अनु. 28] [दशवै. 620] जं पुण सुणिप्पयंपं । ] जंभियबहि उजुवालिअतीर [. 500 जं सक्कं तं हियए [ जै वि हु पिवीलिगाइ [निशीथभा. 3412, 681 बृ. क. 2864 ] 1150 जै वि हु फासुगदव्वं ['निशीथभा. 3411, 719 बृ. क. 2863 ] जणणी सव्वत्थ विणिच्छएसु [आव. नि. 1095] 783 जत्थ य एगो सिद्धो [आव. नि. 975] / 471 जम्मं दिक्खा नाणं [ 501 | जलणो वा विणासेइ [ MEHBHEECHECHEHRECRRRRRRRRRRRRRRRRREHEN 458 458 627 640 / / 1302 // 578 Jain Education Sena salww.jainelibrary.org Page #400 -------------------------------------------------------------------------- ________________ // / 1303 // Jain Education Int [vi. भा. 3537 ] ] [ स्थानाङ्गे नवस्थाने ] - रेणु-पुढवि-व्य जलेसे मरै तल्लेसेसु उववज्जइ [ जस्सी समायारो जह एगा मरुदेवा अच्चतं थावरा सिद्धा । [ आव. नि. 1036 ] ] जै जम्बुतरुवरेगो सुपक्क [ जहा दुस्स पुप्फे जा जयमाणस्स भवे जा तं पि तेरसूण [ जाति-कुल- रूप-बल-लाभ [ प्रशम. 80 ] जानीते जिनवचनं श्रद्धते [ स्त्रीनि 4 ] जानुप्रसारितबाहोः [पात तत्त्व. 2 / 46 ] जापाज्जयेत् क्षयमरोचकमग्निमान्द्यं [ जाय सच्चा न वक्तव्या [ दशवै 72 ] ] [ दशवै. 112 ] [ ओघनि. 760 ] 1 pR0 787 830 169 92 827 757 569 699 897 574 955 1093 132 जारिस गुरुलिंग [ ] जिअदु व मरदु व जीवो [ प्रवचन. 3 / 17] जिणपूओ चियाणं जिणा वारसरूवा उ जीवाण कुंथुमाई अ अईआ सिद्धा जोअण सत्त तिभागोण जोतिहि~ एहि~ धम्मं जो देइ उवस्स जोयणको डिसयतिस जो उवापक् 'ज्ज' अणुदत्तो अ पुणो ज्ञानिना धर्मतीर्थस्य ज्ञाने ध्याने दाने माने [ ओघनि. 671 ] [ ] ] 1 [ बृ. सं. 247 ] [ आव. नि. 872 ] [ ] [ नंदी. स्तव. 2 ] [ सन्मति 142 ] [ बृ. वं. भा. 22 ] [ ] [ ] pR0 499 131 653 501 457 618 908 104 501 930 466 674 613 817 130033333 EleleleidleidiSISISISISISISIE 10 // / 1303 / / Page #401 -------------------------------------------------------------------------- ________________ / 949 925 663 पञ्चम परिशिष्टम् योगशास्त्रवोपक्षवृत्तावुद्धतपाठानामकारादिक्रमः 698 966 680 स्वोपज्ञवृत्ति जिमिदाच् स्नेहने [धा. पा. 4 ॥ 37] विभूषितस्य डुम्बिलिअ-लौस-बुक्कस [ ] पोगशास्त्रस्य का डो दी! वा [सिद्ध- 8 / 3 / 38 ] तइए निसाइआरं [ ] ॥ 1304 ॥ तच्चा वि एव नवरं ठाणं [पंचा. 1817 ] तज्जाएणं पडिहणइ 23 बेइ [ तणगहणा-'नलसेवा [ओघनि. 706 ] तणुओ अतिक्खतुंडो [ आवनि. 1434 ] तण्हा अखंडिअ च्चिय [ ] तण्हावुच्छेएण य [आव. नि. 1609] तत्तायगोलकल्पो [ श्रा. प्र. 281 ] तत्तो चरित्तधम्मो [आव. नि. 1610] तत्थ य चिंतै संजम [ तत्थ य धरेइ हिअए । NCHEHERONEYENEHEHEYEACHEREHERNMENSHISHERCHSHCHCHEHCHCHEHE 498 तत्थ य परिभासेमो [ब. वं. भा. 19] तत्थ हु मज्झे चौरो [ नंदी. स्तव. 3 ] तत्थुसभ वद्धमाणय [ नंदी. स्तव. 17] तत्र घटते कर्मणष्ठः [ सि. 7 / 1 / 137 ] तत्र तत्प्राणसंचार [ ] तत्राधोमुखमल्लकसंस्थानं [ प्रशम. 211 ] तत्सनिधौ वैरत्यागः [पात. यो. 2 / 35 ] तद्गुणैरपकृष्टानां [ मी. श्लो. वा. 1 / 1 / 2 / 63] 175 तद्दोषैरपकृष्टानां [ ] तपसा निर्जरा च [ तत्त्वार्थ, 9 / 4 ] तप्पुब्विआ अरहया [ आव. नि. 567 ] तम्हा सइ सामत्थे [ ] तस्येदम् [सि. 6 / 3 / 60] तह उस्सग्गोजोआ [ ॥ 1304 ॥ 884 177 10 394 724 426 698 Jain Education 22ww.jainelibrary.org Page #402 -------------------------------------------------------------------------- ________________ // / 1305 // Jain Education I taha घंटा चंदणघडभिंगा [ नंदी, स्तव. 19] तह जोयणसहसुच्चा [ नंदी, स्तव. 22 ] ] तह तम्मएण मणसा [ तह तिब्वको हलोहाउल [ ध्यानश. ] तह वि अठायमाणे [आव. नि. 1438 ] pR0 933 934 168 470 886 तेह सूलसीसरोगाइ [ ध्यानश, 7 ] ताः कृष्ण-नील कापोत [ प्रशम. 38 ] तिष्णि निसीहिय तिष्णि य [ 588 605 186 तित्यं भंते! तिथं [ भगवती, 2018 ] तिथं भन्ते तित्थं तित्थयरे तित्थं ? [ भगवती. 2018] तित्थसिद्धा 1, अतित्थसिद्धा 2 [ प्रज्ञा. प्र. प. 96 ] 641 तिथिपर्वोत्सवाः सर्वे [ ] 156 1 सम्बोधप्रकरणेऽपि गाथेयं विद्यते ॥ नल् 469 827 तिदिसिनिरक्खण विरई [ तिभागो गाउयं चैव [ बृ. सं. 245 ] पिट्टति [ बृ. वं. भा. 25 ] तेणिअं पडणिअं चेव [ आव. नि. 1223 ] देहे विनिर्मुक्ते [ ] ते य विसेसेण सुहासवादओ [ ध्यानश. 94 ] [ नंदी. स्तव, 23 ] तेसु चउन्ह दिसासुं तो जत्थ समाहाणं [ ध्यानश. 37] तो देसकालचेट्ठानियमो [ ध्यानश. 41 ] त्रिपि त्वन्द्रियक्षीणं [ थिरकयजोगाणं पुण थी - गो-बंभण-भूणंतगा [ [ ध्यानश. 36 ] 1 1 pR0 588 908 675 656 1063 1148 934 954 965 272 954 291 10 / / 1305 / / Page #403 -------------------------------------------------------------------------- ________________ स्वोपर्3a 656 1063 विभूषितस्य योगशास्त्रस्य पञ्चम परिशिष्टम्योगशास्त्रस्वोपशवृत्ता 156 ॥ 1306 ॥ कावुद्धतानां 654 175 पाठानामकारादिक्रमः HERESHEREHENRNHIMDIHEREICHERENCIENCISISISHISHISHEMSHEKSHA थूहं रयणविचित्तं [आव. नि. 1101 ] दिट्ठमदिटुं च तहा [ आव. नि. 1224 दंतवणं तंबोलं चित्तं [पंचा. 5/30] दिनाध वा दिनं वेति [ ] दसणपडिमा नेआ [पञ्चा. 1064] 762 दिव्यात् कामरतिसुखात् [प्रशम. 177] दट्टण पाणिनिवहं [श्रा. प्र. 58, धर्मसं. 811] 182 दीच् क्षये [हैमधा. 1244] दग्धेन्धनः पुनरुपैति [सिद्ध. द्वा. 2 / 18] - 613 दुओणयं अहाजायं [आव, नि. 1216 ] दग्धे बीजे यथात्यन्तं [तत्त्वार्थ, अन्तिमका. 8] 601 दुर्गतिप्रसृतान् जन्तून् [ ] दरदलितहरिद्रा [ ] 1158 दुविहतिविहेण पढमो [ आव. नि. 1558 ] क दर्पः श्रमयति नीचान् [ ] 156 दूरं पश्यतु मा वा [प्रमाणवा. 1635] दव्वथओ य भावत्थओ य [ आव, भा. 194 ] देवाकृष्य करेण केशरिपदं दन्ती कपोलस्थली [ दशमतृतीये नवपञ्चमे [ ] 1040 देवासुरनागसुवण्ण [नंदी. स्तव. 14 ] दशसूनासमं चक्रम् [मनु. 4185] देविंदचक्कवट्टित्तणाइ [ध्यानश. 9] दाऊण वंदणं तो पणगा [ ] 694 देशं कालं पुरुषमवस्था [ प्रशम. 147 ] दाण्डक्यो नाम भोजः [को. a. 116] देहम्मि असंलिहिए [पञ्चव. 1577 ] दिटुंतस्सोवणओ जो [ 828 | देहाइनिमित्तं पि हु [पंचा. 4 / 45] HalalaHBHIBHBHICHICHCHEHRISHCHCHEHCHESHerevereverses // 1306 // 477 Jain Education anal Page #404 -------------------------------------------------------------------------- ________________ // 1307 // mm. WA 000 966 my 5 334 190 RMERHIBHUMERENCHEIGHERCHRISHCHCHCHCHCHCHCHCHCHCHER do ceva नमोकारे [आव. नि. 1612] 722 धाई दुइ निमित्ते [पिण्डनि. 408 ] दोच्चा वि एरिस चिय [ पश्चा. 18 / 16 ] धीरो चिलाइपुत्तो [ आव. नि. 874 ] दो जाणू दोन्नि करा [पंचा. 318 ] ध्य चिन्तायाम् [हैमधा. 928 ] दोतिअचऊरतिपंचा [ ] 599 नंदिसेणा 1 अमोहा य 2 [ नंदी. स्तव. 7] दो बारे विजयाइसु [वि. भा. 434 ] 163 न जातु कामः [महाभारते ] दोषाः सन्ति न सन्तीति [ ] 176 न कप्पए से परतित्थियाणं [ मूलशुद्धिप्र.5] दोषसयमूलजालं पुव्वरिसि [ उप, 51] 392 नमोऽनिः शापे [सि. 5 / 3 / 127] द्रमकैरिव चटुकर्मक [प्रशम. 93 ] न ते एयं पसंसामि [व्य. भा. 10.463 ] धन्या केयं स्थिता ते [ मुद्राराक्षस ] 586 न ते नरा दुर्गति [ ] धर्मश्चेन्नावसीदेत । न पश्यति तदा किञ्चिन्न [ ] धर्मादीनां वृत्तिर्द्रव्याणां [ ] 608,847 न मांसभक्षणे दोषो [मनु. 5/56 ] धर्मार्थ यस्य वित्तेहा [महाभा. वनपर्व. 2 / 49 (4); न मारयामीति कृतव्रतस्य [ ] हारिभद्रीये-'ष्टके. 46] 391,568 | नमेस्तु वा [उणादि. 613 ] धर्म्यमप्रमत्तसंयतस्य [तत्त्वार्थ. 9,37 ] 967,1144 | नमो वीयरागाणं सव्वण्णूणं [ पञ्चसूत्रके ] CHCHEHDHDHEHCHEHENSHCHHOTCHCHEMEHCHCHCHCHHISHCHETSta 765 571 1150 // 1307 // Jain Education Page #405 -------------------------------------------------------------------------- ________________ पञ्चम 606 268 परिशिष्टम्योगशास्त्रस्वोपक्षवृत्ता. बुद्धतानां |पाठानामकारादिक्रमः 954 स्वोपक्षवृत्ति- | न य तस्स तन्निमित्तो [ ओघनि. 749] 131 नास्तीह कश्चिदभाजनं सत्त्वः [ विभूषितस्य । नर-विबुहेसरसोक्खं [श्रावक प्र. 56, धर्मसं. 809] 181 नाहं स्वर्गफलोपभोगतृषितो.. [ पोगशास्त्रस्य नवकार पोरिसीए [ आव. नि. 1611] 709 निक्कंपो काउसम्गं तु [ ] ॥ 1308 ॥ नवकारेण जहन्ना [पंचा. 312] 598 निच्चं चिअ जुवै-पसू [ ध्यानश. 35] न संसारे न निर्वाण [ ] नित्यं विरक्तः कामेभ्यो [वीत. स्तो. 12 / 5] न सरै पमायजुत्तो [श्रावक प्र. 316, संबोधप्र. 7 / 110, निपानमिव मण्डूकाः ____ गा. 1226 ] 557 निपाताश्चोपसर्गाश्च..... [ ] न सो परिगहो वुत्तो [दशवै. 6 / 21] 389 निष्फाइआ य सीसा गच्छो . नाणकिरियाहिं मोक्खो [वि. भा. 3] निप्रेभ्यो नः [सि. 2 / 2 / 15] नाणकिरियाहि मोक्खो [वि. भा. 3 ] निरतिशयं गरिमाणं [ ] नाणस्स होइ भागी [वि. भा. 3459] 480 निव्वाणमंतकिरिया [आवनि. 306 ] नाधो गौरवविगमाद [प्रशम. 292 ] निष्ठीवनं वपुःस्पर्शः [ ] नायागयाणं कप्पणिज्जाणं [ आव. प्रत्या. ] 496 | नीओ तत्थणुदत्तो [ब. वं. भा. 20] नारय-तिरिय-नरा [श्रावक. प्र. 57, धर्मसं. 810] 182 | नो इहलोगट्ठयाए तबमहिद्विज्जा [dazavai. 9 / 4] MERCHCHEHCHCHISHEHEHREHENRHCHEERCHEHICHCHEMEHHETRIEVENE MEHCHCHEHREMEGHEHREEKRETIRECIRECTRICISMETESH // 1308 // 291 575 772 706 674 875 Jain Education anal Page #406 -------------------------------------------------------------------------- ________________ // 1309 // 676 629 149 ARMERENCHERCHEHREEHREETCHEHREEHHereasereer no khalu इत्थी अजीबो [ ] पढमे छच्चावचा [ब. वं. भा. 30] पंचंगो पणिवाओ [पंचा. 3 / 17 ] 589 पणया पर्चतनिवा [आव. नि. 1103 ] पंच चौरोऽभिमाहे [आव. नि. 1614 ] 723 पनमथ पनयप्पकुप्पित [ बृहत्कथा] 586 पंचविहायारविसुद्धि [ ] 691 परदारवज्जिणो पंच [ नवपदप्र. 54, संबोधप्र. 741, पयईए कम्माणं [श्रावक प्र.55, धर्मसं 80] 179 गा. 1157] 533 पैदारं कलसाइ मुहमंडव [नंदी. स्तव. 15] परपरिभवपरिवादा [प्रशम. 100] पैपडिम पुरो दो दो [नंदी. स्तव. 18] 933 परलोअकडा कम्मा [ पच्चक्खाणम्मि कए [आव. नि. 1608 ] परिअट्टिए अभिहडे [पिण्डनि, 93 ] 133 पञ्चसु सक्ताः पञ्च [ ] 811 पल्लसमा जोयणदस [ नंदी, स्तव. 11 ] 932 पठति पाठयते पठता [ 571 पवरेहिं साहणेहिं पायं [ संबोध प्र. 167] पडिलेहणं कुणतो मिहो [ ओघनि. 273 ] पाणं सोवीर-जवोदगाइ [ पंचा. 5 / 28 ] 475 पढम आवत्ततिगं [5. वं. भा. 23 ] 674 पादतले वृषणसमीपे [पात. तत्त्व. 2046 ] 962 पढमं नाणं तओ दया [दशवै. 4 / 10] पादमायान्निधिं कुर्यात् [ पढमपवेसे सिरनामणं [ब. वं. भा. 31] पाना-'ऽहारादयो yasya [ 154 Jonal HEHCHEHCHEHCHCHEHEHCHEHCHEHEHEHEHCHEHEHEHEREHEHCHEHCHEHE 724 585 152 // 1309 // Jain Education Page #407 -------------------------------------------------------------------------- ________________ स्वोपक्ष वृति विभूषितस्य योगशास्त्रस्य ॥ 1310 ॥ Jain Education I haae [ षोड. 927 ] [ ] [ आव. नि. 1553 ] [ व्य. भा. ] [ ] [ संबोधप्र. 1 / 322 ] [ निशीथभा. 6534 ] [ षोड. 9/6 ] [ मनु. 9/3 ] [ 1 पिसुणासम्भासन्भूय [ ध्यानश. 20 ] पुढविदगागणिमारुय [ आव. सं. ] पुढी आउक्का तेऊ ढसाली जवा पापनिवेदन गर्नेः पापेनैवार्थ गान्धः पायसमा ऊसासा पावयणी धम्मकही पावाय चंडकम्मा पासाईआ पडिमा पिंडस्स जा विसोही पिण्डक्रियागुणग पिता रक्षति कौमारे पित्रे पितामहाय नल् [ ओघ. नि. 274 ] [ उत्तरा 49 ] pR0 585 147 597 184 926 565 122 585 531 272 470 893 139 394 व पुट्ठा मुह करयल पुरओ जुगमाया ओ 1 पक्खा 2 सने 3 [ पुत्रं व पुत्तिपेहण पुव्वदिसि देवरमणो विहिव सव्वं पुत्रविहिणेव पेहिय [ ] [बू. वं. भा. 14 ] [ दशवे, 5|113 ] [ [ नंदी. स्तव. 5 ] पुव्वपुरिसा जहोइअमम्गचरा [ श्रा. ध. प्र. 96 ] [ पुव्वाइकमा नामा पुचि दुचिन्नाणं कडाणं पुत्रिच्छासंथव पुवेण असोगवणं पुप्फामिसथुइमेआ [ ] ] [ ] [ नंदीं. स्तव 9] [ नंदी. स्तव. 10 ] ] [ दश. चू. ] [ पिण्डनि. 409 ] pR0 695 673 129 680 698 931 189 701 696 931 783 134 932 588 अहला पश्चमं परिशिष्टम् योगशास्त्र स्वोपद्मवृत्ता बुद्धताना पाठानाम कारादिक्रमः ॥ 1310 ॥ 10 Page #408 -------------------------------------------------------------------------- ________________ 158 8 158 ANCHCHCHRISHISHEHCHEHENSIGHEENCHECHEENCHEHCHEHEHCHCHE 1178 पूर्वपुरुषसिंहानां [प्रशम. 92 ] 795 बारवई अ सुरट्ठा 11 मिहिल [प्रज्ञा. प्रथमपदे 114] 923 पूर्वप्रयोगसिद्धेर्बन्ध [प्रशम. 295 ] 641 बारसविहम्मि वि तवे [पंचव. 562 ] 726 प्रति प्रति प्रवर्तन वा [ ] बीआ य पडिमा णेया । ] प्रत्यहं प्रत्यवेक्षेत [ ] वीओ माणुस पुरिसे अ [ प्रत्याहारस्त्विन्द्रियाणां [a. चि. 83] 1076 बीयाऽऽह एदहेण किं । प्राणा यथात्मनोऽभीष्टा [ ] बुद्धयध्यवसितमर्थ [ प्रायः शुद्धैत्रिविधविधिना प्रासुकैरेषणीयैः [ ] 496 बुद्धयादीनां नवानामात्म [ ] फासि पालियं चेव [आव. नि. 1607] 723 ब्रह्मरन्ध्रेण निर्गत्य [ बत्तीसं खलु कवला [पिण्डनि. 642] ब्रह्मवद् ब्रह्मसंगतानां स्थितिः । 614 बत्तीसा अडयाला [जीवस. 249, बृ. सं. 333] 645 ब्रह्महत्या सुरापाणं बद्धमूलस्य मूलं हि । ब्राह्मी सन्दर्यार्या स्त्रिईनिर्वाण 34] 573 बहुजणविरुद्धसंगो [पंचा. 2 / 9] 649 भगोऽर्क-ज्ञान-माहात्म्य [अनेकार्थसंग्रहे 2 / 36] 602 | बहुविविहरूवरूवगविचित्त [नंदी. स्तव. 13 ] 932 | भज्जा वि इन्दियविगार [उपदेशमाला 148 ] बहवारम्भपरिग्रहत्वं च [ तत्त्वार्थ. 6 / 16 ] 390 / भत्तोसं दंताई खज्जूरं [पंचा. 529] 476 1063 296 342 336 / 1311 // Jain Education national Page #409 -------------------------------------------------------------------------- ________________ स्वोपज्ञ वृत्ति विभूषितस्य योगशास्त्रस्य 182 154 कापश्चम परिशिष्टम्योगशास्त्रस्वोपनवृत्ता बुद्धृतानामपाठानामकारादिक्रमः ॥ 1312 ॥ भदुङ् सुखकल्याणयोः [धा. पा. 722] भद्दा 1 विसाला 2 कुमुया 3 [नंदी. स्तव. 8] भद्दिलपुर सीहपुरं [आव. नि. 383] भयवं तित्थं पवत्तेहि [आव. नि. 215] भरतैरवतविदेहाः [तत्त्वा. 3 / 16] भावादिमः [सिद्धहेम. 6 / 4 / 21] भासा असञ्चमोसा [आव. नि. 1108 ] भिक्खेरियाइ सुज्झइ [आव. नि. 1440 ] भूमितले दससहस्सा चउनउइ [ नंदी. स्तव. 4 ] भूमिसंगोवियं चेव [ भ्रान्तिमात्रमसदविद्या [ ] मच्छोव्वत्तं मणसा [आव. नि, 1222] मज्जं विसय कसाया [u. नि. 180] मत्सरः परसम्पत्त्यक्षमायां [ अने. 3 / 621 ] BICHCHCHEHCHEHCHEHCHEHCHEHCHEHCHCHEHCHEHCHCHEnd 479 931 766 605 633 720 631 886 930 578 613 656 474 मनेरुदेतौ चास्य वा [उणादि. 612] मन्नै तमेव सच्चं [श्रावकप्र. 59, धर्मसं. 812] मल-बातयोगिन्धो [ ] महरिहसेज्जारुहणम्मि [आव. नि. 1098] महारंभयाए महापग्गियाए [ ] महुरं निउणं थोवं [उप. 80] महुरा य सूरसेणा 21 पावा [ प्रज्ञा. प्र. प. 116 ] महेशानुग्रहाद् बोधनियमौ [ ] माता पिता कलाचार्य [ योगबिंदु. 110] माया नियगमैविगप्पियाम्म. [ उपदेशमाला. 145] मायाऽवलेह-गोमुत्ति [वि. भा. 3538 ] मायाशील: पुरुषो यद्यपि [ प्रशम. 28 ] मार्यमाणस्य हेमाद्रिं [ मालिंति महियलं [संबोधप्र. 7/82] BHEHEMICHIBHEHEHEYENTENCHEHRTCHEHEHCHCHCHEHCHEHCHCHCHEHER // 1312 // 337 Jain Education anal Page #410 -------------------------------------------------------------------------- ________________ // 1313 // 523 456 760 ur w 0 584 llh MEICHETRIEVESHCHCHCHCHEVCHEHEHEHEHCHEICHEHEHSHEHDHDISH s 616 0 | mA veyaNA u to uddharittu [ Ava. ni. 1436 ] 885 मृत्योरभावान्नियमोऽस्ति तस्य । मिच्छत्तपडिक्कमणं तहेव [आव. नि. 1264] 690 मृद्वी शय्या प्रातरुत्थाय पेया [ मि त्ति मिउमद्दवत्ते [आव. नि. 686, 1519] 592 मेहं पिपीलियाओ हणंति [संबोध प्र. 7/80] मिथ्यादर्शना-'विरति-प्रमाद [ तत्त्वार्थ. 8 / 1] मोक्षे भवे च सर्वत्र निःस्पृहो मुनिसत्तमः [ ] मिहिला सोरियनयरं [आव. नि. 384] 767 यत्र क्लेशक्षयस्तत्र [. ] भीनकुरङ्गमदागुरुसारं [ अहमि. 377 ] यथा पापघ्नो गोस्पर्शः [ ] मुक्ताः सर्वत्र तिष्ठन्ति [ ] यदा मरुन्नरेन्द्रश्री [वीत. स्तो. 1214] मुत्तासुत्ती मुद्दा समा [पंचा. 3 / 21] यदि सत्सङ्गनिरतो [ ] मुद्दपोत्ती वंदणयं [ ] यदीयसम्यक्त्वबलात् [अयोग. द्वा. 21] मूअं च ढडरं चेव [ आव. नि. 1225] 657 यद्यपि निषेव्यमाणा [प्रशम. 77 ] मूका जडाश्च विकला [ ] यद्वतुरगः सत्स्वप्याभरण [प्रशम, 141] मूर्छा prigrhH। [तत्त्वार्थ. 7/12 ] यद्वद् विशोषणादुपचितो [प्रशम. 159] मूलोत्तरगुणरूवस्स [आव. नि. 1439] 886 यम-नियमाऽऽसन-प्राणायाम [ पात. यो. 2 / 29] छ मृतानामपि जन्तूनां [ 273 यस्तृणमयीमपि कुटी [ w 150 570 331 120 276 388 877 969 567 kaa||1313|| Jain Education anal R w.jainelibrary.org Page #411 -------------------------------------------------------------------------- ________________ svopaca vRtti vibhUSitasya yogazAstrasya // 1314 // Jain Education Jeaseeeeex त्रिशून्य यस्य पुनः केवलिनः यांक प्रापणे [ [प्रशम. 273 ] येन येन हि भावेन... [ ] [ धा. pA. 214, 1062 ] tional ] योगक्षेमकृद् नाथः [ ललितविस्तरा ] ] 19 योगक्षेमकृन्नाथः योगप्रयोगयोश्चाभावा [प्रशम. 294 ] योगो वीरिअं थामो [ पञ्चसं. 396 ] ] योऽश्नाति यस्य तन्मांस [ स्यहरणम्मि 'ज' कारं [ बृ. वं. भा. 24 ] रस-रुधिर-मांस-मेदोऽस्थि [ रसातलं यातु यदत्र पौरुषं [ राओ गुरुस्स वयओ तुसिणी [ रागाद्वा द्वेषाद्वा मोहाद्वा [ ] ] ] pR0 154 1170 664 1133 901 608 641 862 202 675 876 201 680 123 रागी देवो दोसी देवो मामि सुन्नपि देवो [ [ प्रज्ञा. प्रथमपदे रायगिह मगह 1 चंपा रायसुयाई पंचवि pR0 ] 178 112 ] 922 [ व्य. भा. ] रोहे वणं छट्ठे हि [ आव. नि. 1437 ] लग्गुद्धियम्मि बीए [ आव. नि. 1435 ] लज्जां गुणौघजननीं जननीमिवार्या [ लाभोचिअदाणे लाभोचिअभोगे [ पञ्चसू. 2 ] लिङ्गे लिङ्गी भवत्येव [ प्रमाणसमु.] लेखयन्ति नरा धन्या [ J लोकापवादभीरुत्वं [ योगबि. 126 ] बैड मच्छ 16 वरणा [ प्रज्ञा. प्रथमपदे 115 ] 923 वंदंत नमंत अभित्थु [ नंदी. स्तव. 21 ] दणणं ते! जीवे किं अज्जिणइ ! [ वंदणणं ते जीवे किं अज्जिणइ ? गोअमा ! [ उत्तरा 30 / 10] 886 885 559 स्वोपशवृत्ता ] 158 152 181 571 147 934 ] 687 आआआआआआआआअद्द्द्द्द्द्द्देए 688 पञ्चमं परिशिष्टम्योगशास्त्र वुद्धृतपाठा नामकारा दिक्रमः 10 / / 1314 / / Page #412 -------------------------------------------------------------------------- ________________ // 1315 // 757 HBCHCHCHENRICHEHEIROHIBHEHRHCHEREHENSHCHEHCHCHCHCHO0 * बंदित्तु चेइआई दाउं [ ] 692 विणओवयार माणस्स [ आव. नि. 1229 ] वक्खित्तपराहुत्ते [आव. नि. 1212] 659 विदारयति यत् कर्म [ ] वण्णा हलहलया [ ] 331 विपुद्यच्चैः स्थेयं पदमनुविधेयं च महतां [ ] 147 वण्णाइतियं तु पुणो [ 589 विमलतणुबुद्धि जणणी [आव. नि. 1099] वपुरेव तवाचष्टे । 597 विमलमणिसालवलयाण [नंदी. स्तव, 24 ] वयं च वित्तिं लब्भामो [ दशवै. 114] विरुद्धोपमायोगे तद्धा [ ] वयभंगे गुरुदोसो [पंचा. 5 / 12, पंचव. 512 ] 709 विश्वतश्चक्षुरुत विश्वतोमुखो [श्वेता. 3 / 3 ] वरसुरहिमल्ल [आव. नि. 1102 ] 629 विहिणा पारिय सम्मत्त [ ] वसही सयणा-'ऽसण-भत्त [उपदेशमाला 240 ] 497 वीतरागो भवन्.... [ ] | वहबंधणमारणसेहणाओ [उपदेशमाला 52] 392 वृषभे वा वा [सि. 8 / 1 / 133 ] वामंगुलि मुहपोत्ती [बृ. वं. भा. 6 ] 671 वेएइ संतकम्म [वि. भा. 1290] वामकरगहिअपोत्ती [बृ. वं. भा. 10] 672 व्रीहिर्यवो मसूरो [ ] . वामदसं स्यहरणं [बु. वं. भा. 9] | शब्दे गुणोद्भवः । का वालो सरस्स भङ्गं [संबो. प्र. 781 ] 456 | शब्दे दोषोद्भव [ mI. zlo. vA. 1 / 1 / 2 / 62 ] HOMHEREHEYEHCHCHCHCHCHEICCHEREMEHEKSHEHEKSHEHERSHDHDHKSHI 672 // 1315 // Jain Education anal hiww.jainelibrary.org Page #413 -------------------------------------------------------------------------- ________________ svopajJavRtti vibhUSitasya pogazAstrasya // 1316 // Jain Education शषोः सः शीत वातास्स्तपइ [ शुश्रूषा श्रवणं चैव [ श्रद्धालुतां श्राति पदार्थ [ श्रूयतां धर्म्मसर्वस्वं [ षिधू त्याम् [ धा. पा. 320 ] संति-सोमग्गहणाइए [ मूलशुद्धिप्र. 6 ] संकिय मक्खिय निक्खित्त [ पिण्डनि प्र. 520 ] संघट्टइत्ता कायेणं [ दशवे. 9 / 2 / 18 ] [ ] [ सि. 8।1। 260 ] ] संघट्टै पाएणं सेज्जा संडासगे पमज्जिय उव [ ] ] pR0 624 498 153 577 198 663 190 136 679 681 ] 693 संपत्तदंसणाई [संबोधप्र. 51 गा. 169, श्रावकप्र. 2] 577 संफासं ति भणतो 673 [ बृ. वं. भा. 16 ] [वीत. स्तो. 142 ] संयतानि न चाक्षाणि 1193 pR0 766 889 865 925 ] 150 सचित्तागं दव्वाणं [ भगवती 215, ज्ञाता. प्र. a. ] 582 सज्झाएण पसत्थं झाणं [ उपदेशमाला 338 ] 726 [ आव. नि. 1518 ] 618 [ बृ. सं. 249 ] 909 ध्यानश. 18 ] 470 909 722 530 886 संलेहणा उ अंते [ पंचा. 1140 ] संबर - विणिज्जराओ मोक्ख [ ध्यानश. 96 ] सकषायत्वाज्जीवः कर्मणो [ तत्त्वार्थ, 8।2।3 ] ] सग जवण - सबर- बब्बर [ सङ्गः सर्वात्मना त्याज्यः सज्झाय-ज्झाण तव सतिभाग सत्त तह अद्ध सतह - वेह - बंधण सत्त सवाया पंच उ सत्तेगठाणस्स उ सदारसंतोसस्स इमे सद्दाइएसु रागं दोसं च [ बृ. सं. 248 ] [ आव. नि. 1613 ] [ उपासकदशाङ्गे ] [ आव, नि. 1441 ] पञ्चमं परिशिष्टम् योगशास्त्र स्वोपशवृत्ता । वृद्धतपाठा नामकारा दिक्रमः । / 1316 ॥ 10 92 Page #414 -------------------------------------------------------------------------- ________________ bi / / 1317 // 0 0 0 0 ACM Gurur 0 04629 727 8 सद्दाइविसयसाहण [ध्यानश. 23 ] सर्वे बुद्धा भविष्यान्त [ ] सन्त्यज्य राज्यलक्ष्मी [स्त्रीनि. 36] 573 सर्वेषामेव शौचाना [मनुस्मृति 5 / 106 ] सन्मृत्तिकाऽमलशिला [ ] सर्वो नाम महासत्त्वः [ सपडिक्कमणो धम्मो पुरिमस्स [आव. नि. 1258] 690 सर्वत्र शुचयो धीराः [ ] सप्पं सयणे जणणी [आव, नि. 1104 ] सवियारमत्यवंजण [ ] समणेण सावएण य [अनु. 3] 725 सविशेषणे हि विधिनिषेधौ [ ] समिओ नियमा गुत्तो [बृ. क.4451, निशीथभा.37] 141 सव्वजीवाणं पि अणं [नंदीसू. 77 ] समणे निगंथे फासुअ [भगवती. 2 / 5 / 11] 498 सव्वथोवा तित्थयरिसिद्धा [सिद्धप्रा. ] समणोवासओ तत्थ [मूलशुद्धिप्र. 4] 190 सव्वविहीसु अ कुसला [आव. नि. 1097] सम्मत्तम्मि उ लद्धे बहत्कल्प भा. 106, वि. भा. 1219] 191 सव्वसुरा जै रूवं [ आव. नि. 569] सयसयविसेसणाओ [वि. भा. 521] 291 सव्वस्स चेव निंदा [पंचा. 218 ] सर्व पश्यतु वा मा वा [प्रमाणवा. 1 / 33] 166,612 सव्वासु वट्टमाणा [ध्यानश, 40] सर्वविनाशाश्रयिणः [प्रशम. 30] सव्वे जीवा वि इच्छंति [ दशवै. 6 / 11 ] सर्वविरतिलालसः खलु [ 144,340 सव्वे मारेहं tI vaTTai । For Private & Personal use only BHETERMERRRRRRRRRRRHMMERMIREMIEREHHHHHHHHHHHICS 143 628 603 // 1317 // Jain Education a l SAww.jainelibrary.org Page #415 -------------------------------------------------------------------------- ________________ svopaca vRti vibhUSitasya yogazAstrasya / / 1318 / / Jain Education savve via ऐयारा [ आव. नि. 112 | सव्वे विदू [ आव, नि. 227 ] सव्वो न हिंसियत्रो जह [ उपदेशमाला 463 ] सव्वोपुव्वाणं [ सहसब्भक्खणाई जाणंतो [ ] tional ] pR0 518 499 92 897 525 922 692 556 साकेय कोसला 6 गयपुरं [ प्रज्ञा. प्रथमपदे 113 ] सामा अपुव्वमिच्छामि [ ] सामाइयं तु काउं [ श्रावकप्र. 313, संबोधप्र. 71109 गा. 1226 ] सामाइयपञ्चप्पणवयणो [वि. भा. 3571 ] 481 सामाइयम्मि उ कए [आव. नि. 809, वि. भा. 2690] 477 सामी-जीवादत्तं [ नवपदप्र. 38 ] साहुवसणम्मितोसो [ पंचा. 2010] साहूण कप्पणिज्जं जं न वि [ उप. 239 ] 527 649 497 सिद्धत्थय-दहि- अक्खय [ सीया - स्स्यव - चोराणं दसाणं [ सीसोकंपिअ मूइ अंगुली [ आव. नि. 15613 ] सुखे दुःखे भवे मोक्षे [वीत. स्तो. 126 ] सुद्विषार्हः सत्रिशत्रुस्तुत्ये [ सि. 5 / 2 / 26 ]. सुतं अब्भुट्ठाणं उस्सग्गो [ ] ] pR0 585 705 603 501 योगशास्त्र 600 701 ] सुनिश्चितं मत्सरिणो जनस्य [ अयोग. द्वा. 27 ] 189 सुपसारियबाहुजुओ [ वृ. बं. भा. 12 ] सुरगुणो व तित्थंकरो [ सुवण्णरुप्परस य पव्वया [ उत्तरा 9 / 48 ] सुब्बइ अ वैररिसिणा [ पंच. 1227 ] सूत्रोक्तस्यैकस्याप्य [ ] से बेमि जे अईया जे [ सेविया विनय [ प्रज्ञा. प्रथमपदे 117 ] 672 290 393 619 188 500 Beeeeeeeeeeeeeeeeen6888888ee 925 पञ्चमं परिशिष्टम् स्वोपशवृत्ता वुद्धतपाठा नामकारा दिक्रमः । / 1318 / / 10 5 Page #416 -------------------------------------------------------------------------- ________________ // 1319 // 604 689 438 448 702 V 932 सेयाल भंगसयं [श्रावकप्र. (1)8] सैषा द्वादशांगी न [नन्दीसूत्र 118 ] सो उस्सग्गो दुविहो [ आव. नि. 1466 ] सोलस दहिमुहगिरिणो [ नंदी. स्तव. 12 ] स्थाने शमवतां शक्या [ ] स्थितः शीतांशुवज्जीवः [ योगदृष्टिस. 183 ] स्पर्शोऽमेध्यभुजां गवामघहरो [ स्वयं नष्टा दुरात्मानो [ उल् स्वस्थानाद् यत् परस्थानं [ हंतूणं परपाणे अप्पाणं [ ] हन्त्यर्थाश्च [धा. पा. 10 / 169 ] हवै पसाहा काऊ गुच्छे [ हीनाधिकाभ्यामुपमा मृषा [ ] हेऊदाहरणासंभवे अ [ध्यानश. 48 ] हेमन्ताद् वा तलुक् च [ सि. 6 / 3 / 61 ] हौमहाजाओवहि [बृ. वं. भा. 4 ] होति सुहासवसंवर [ध्यानश, 93 ] 0 157 615 Vo . 0 1 0 NCHEHCHEHCHCHCHEHENSHCHCHCHCHCHCHEREHENSIDENEMIEHDHEHOOK . ] HMMERCHOICHEHEREHEICHEICHEHERCHCHCHCHCHEHCHCHEHCHEHCHET 443 442 1148 Wan ) Jain Education 28ational Page #417 -------------------------------------------------------------------------- ________________ अवचूर्णिसहितस्य योगशास्त्रस्य षष्ठं परिशिष्टम् चिरन्तनेन विदुषा विरचितया अवचूआ समेताः श्री हेमचन्द्राचार्यविरचितस्य योगशास्त्रस्य परिशिष्टम्प्रथमः प्रकाशः ॥ 1320 ॥ ॥ 1320 // CHCHCHCHHAHEHCHHEHCHCHEICHERCHOICHHANEIGHEHCHEHENGINE आद्याश्चत्वारः prkaashaaH। तत्र प्रथमः प्रकाशः नमो दुर्वाररागादिवैरिवारनिवारिणे । अर्हते योगिनाथाय महावीराय तायिने ॥ 1 ॥ नमो0 / महावीराय जिनाय नमोऽस्तु । दुर्यारा ये वैरिणां वाराः सम्हास्तेषां निवारकायेत्यनेनाऽपायापगमातिशयः 1 / 1 इदमत्रावधेयम्- प्राचीनैर्विद्वद्भिविरचिता योगशास्त्राद्यप्रकाशचतुष्टयस्य संक्षिप्तव्याख्यारूपा बढ्योऽवचूर्णयो जैनहस्तलिखितग्रन्थभाण्डागारेषु विद्यन्ते । त्रिचतुरास्तु अस्माभिरपि दृष्टाः । तासु इयमवचूर्णिरत्र मुद्र्द्य्ते। किञ्च, योगशास्त्रे स्वोपशवृत्तौ च विद्यमानैर्बहुभिः श्लोकैः शब्दतोऽर्थतो वा समानप्रायाः श्लोका दिगम्बराचार्यण अमितगतिना विरचिते श्रावकाचारे शुभचन्द्राचार्येण विरचिते ज्ञानार्णवे च दृश्यन्ते । तत्र पञ्चमप्रकाशत आरभ्य , ईशानां योगशास्त्रश्लोकानां तुला पञ्चमादिप्रकाशेषु प्रायो दर्शितैव । योगशास्त्रस्य चतुर्पु प्रकाशेषु विद्यमानानां तादृशानां श्लोकानां तुला अत्रैव षष्ठे परिशिष्टे टिप्पणेषु तत्र तत्रोपदर्शितास्माभिः । योगशास्त्रस्वोपशवृत्ती विद्यमानानां श्लोकानां तुला तु सप्तमे परिशिष्टे उपदर्शयिष्यते, अतो जिशासुभिः सा तत्रैव विलोकनीया ॥ HEHEARCHCHEHEHRIPREMSHCHCHCHEHICHEHEHHHEHEREHHHere Jain Education For Private & Personal use only Page #418 -------------------------------------------------------------------------- ________________ // 1321 // arhate पूज्यायेत्यनेन पूजातिशयः 2 / योगिनोऽवधिजिनादयस्तेषां नाथाय केवलज्ञानित्वेनेति ज्ञानातिशयः 3 / तायिने सर्वजन्तुपालकाय, पालकत्वं तु सकलभुवनाभयदानसमर्थसर्वभाषानुयायिधर्मदेशनाद्वारेणेत्यनेन vcnaatishyH। इति भगवतश्चत्वारोऽतिशयाः सूचिताः ॥ 1 ॥ KENGHIMIRKHANCHEHERCTCHEHRISHCHCHCHERCHCHCHCHCHHETER अथ योगगर्भा स्तुतिमाह पन्नगे च सुरेन्द्रे च कौशिके paadsNspRshi। निर्विशेषमनस्काय श्रीवीरस्वामिने नमः ॥ 2 ॥ प्न्न्। पन्नगस्य पूर्वभवभूतकौशिकगौत्रत्वेन कौशिकत्वम्, सुरेन्द्रस्य च कोशिकाभिधानम् । ततो दशनाय नमस्करणाय च पादसंस्पृशि पादयोलग्ने कोशिके पन्नगे सरेन्द्रे च विषये निर्विशेषं मनो यस्य तस्मै श्रीवीरस्वामिने नमोऽस्तु ॥ 2 ॥ MHDHDHDHDHDHDHDHCHETRICIENCHCHERHCHEHRISHCHEHCHEHEHCHCHAL अथ पुनर्योगगर्दा स्तुतिमाह कृतापराधेऽपि जने कृपामन्थरतारयोः । ईपद्वाप्पार्द्रयोभद्रं श्रीवीरजिननेत्रयोः ॥ 3 ॥ कृता0 / कृतापराऽधेपि संगमकादौ जने कृपया मन्थरे ईषन्नते तारे तारके ययोः, करुणया यत् ईषद् बाष्पं चक्षुर्जलं तेन आर्द्रयोः स्निग्धयोः श्रीवीरजिननेत्रयोर्भद्रमस्तु । 1321 ॥ Jain Education For Private & Personal use only | Page #419 -------------------------------------------------------------------------- ________________ SaSThaM pariziSTam - // 1322 // Jain Education atha yogasya हेतुत्रयेण निर्णयं ख्यापयन्नाह- श्रुताम्भोधेरधिगम्य संप्रदायाच्च सद्गुरोः । स्वसंवेदनतश्चापि योगशास्त्रं विरच्यते ॥ 4 ॥ श्रुता0 / श्रुताम्भोधेः शास्त्रसमुद्रात् योगं अधिगम्य निर्णीय 1, तथा सद्गुरोः संप्रदायाच्च निर्णीय 2, स्वसंवेदनतः स्वानुभवाच्चाप्यधिगम्य 3, मया योगशास्त्रं विरच्यते ॥ 4 ॥ अथ योगस्य माहात्म्यमाह योगः सर्वविपदल्लीविताने परशुः शितः । अमूल-मन्त्र-तन्त्रं च कार्मणं निर्वृतिश्रियः ॥ 5 ॥ योगः । सर्वा या विपदस्ता एव वल्लयः, तासां वितानः समूहः, तत्र शितस्तीक्ष्णः परशुः कुठारः इत्यनेनानर्थपरिहारो योगफलम् । तथा मूलं मन्त्रं तन्त्रं च विनापि निर्वृतिश्रियो मोक्षलक्ष्म्याः कार्मणं वशीकरणं योगो भवति ॥ 5 ॥ भूयांसोऽपि हि पाप्मानः प्रलयं यान्ति योगतः । चण्डवाताद् घनघना घनाघनघटा इव ॥ 6 ॥ भूयां । भूयांसोऽपि बहून्यपि पाप्मानः पापानि योगत: प्रलयं यान्ति क्षीयन्ते इव यथा घनघना अतिघना घनाघनघटा मेघघटाः प्रचण्डवातात् प्रलीयन्ते । अनेन एकजन्मार्जितपापक्षय उक्तः । / 6 / / अवचूर्णि सहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये प्रथमः प्रकाशः । / 1322 / / Page #420 -------------------------------------------------------------------------- ________________ // 1323 // CHCHHETCHEHEREHECHEHERCHCHENCHEHCHCHCHEHEHERCHOTE क्षिणोति योगः पापानि चिरकालार्जितान्यपि । प्रचितानि यथैधांसि क्षणादेवाशुशुक्षणिः ॥ 7 ॥ क्षिणोति । योगश्चिरकालार्जितानि बहुजन्मार्जितान्यपि पापानि क्षिणोति विनाशयति । यथा प्रचितानि चिरकालमीलितान्यपि एधांसि इन्धनानि आशशुक्षणिरग्नि क्षणाद्दहति । अनेनाऽनेकजन्मार्जितपातकक्षय उक्तः ॥ 7 ॥ कफविपुण्मलामर्शसर्वोषधिमहर्द्धयः । / सम्भिन्नश्रोतोलब्धिश्च योग ताण्डवडम्वरम् ॥ 8 ॥ कफ0 / कफः श्लेष्मा, बिछुट् पुरीषम् , मलः कर्ण-नेत्र-दन्तनकोत्थः शरीरोत्थश्च । आमझे हस्तादिस्पर्शः । ते कफादय उक्ता अनुक्ताश्च सर्वे महर्द्धय औषधयो रोगोच्छेदाय भवन्ति । तथा सम्भिन्नानि मिलितानि श्रोतांसि इन्द्रियाणि यत्र, एकैकेन सर्वेन्द्रियविषयग्रहणात् , सा संभिन्नश्रोतोलब्धिश्च, एतत् सर्व योग योगसम्बन्धि ताण्डवडम्बरं विलसितं ज्ञेयम् ॥ 8 ॥ चारणा-'ऽशीविषा-'वधि-मनःपर्यायसंपदः । / योगकल्पमस्यैता विकाशिकुसुमश्रियः ॥ 9 ॥ तथा चार0 / चारणलब्धिः आशीविषलब्धिः अवधिज्ञान-मनःपर्यवज्ञानसंपदश्च । एता योगकल्पद्रमस्य विकाशिकुसुमश्रिय iva bhavanti ॥ 9 // BICHEHCHCHICISHORRHOIDHIBICHHICHCHCHEHENSHCHEHCHCHCHONE // 1323 // Jain Education Internal Jww.jainelibrary.org Page #421 -------------------------------------------------------------------------- ________________ E परिशिष्टम् अवचूर्णिसहिते योगशास्त्र स्याद्य ॥ 1324 ॥ TCHCHHETCHECHCHEHCHCHERCHEHEHCHEHCHCHCHEHCHCHEHEHEHCHE अहो योगस्य माहात्म्यं प्राज्यं साम्राज्यमुद्वहन् । अवाप केवलज्ञानं भरतो भरताधिपः ॥ 10 ॥ अहो । अहो आश्चर्यकारि योगस्य माहात्म्यं भवति । यतः प्राज्यं साम्राज्यं चक्रवर्त्तित्वमनुभवन्नपि भरतक्षेत्राधिपो भरतनामा चक्री केवलज्ञानमवाप प्राप योगमाहात्म्याद् ध्यानबलेन ॥ 10 ॥ पूर्वमप्राप्तधर्मापि परमानन्दनन्दिता । योगप्रभावतः प्राप मरुदेवा परं पदम् ॥ 11 ॥ पूर्व । आसंसारं त्रसत्वस्याप्यप्राप्तेः पूर्वमप्राप्तधर्मापि मरुदेवा तीर्थकरऋद्धिदर्शनात् परमानन्देन नन्दिता पूरिता सती योगप्रभावात् परं पदं मुक्तिपदं प्राप ॥ 11 ॥ ब्रह्म-स्त्री-भ्रूण-गोघातपातकानरकातिथेः । / दृढपहारिप्रभृतेयोंगो हस्तावलम्बनम् ॥ 12 ॥ ब्रह्म । ब्रह्मणो विप्रस्य 1 स्त्रियो 2 भ्रूणस्य बालस्य 3 गोर्धेनोश्च 4 यो घातस्तत्पातकानरकातिथेः नरकप्राधुणकस्यापि दृढपहारिप्रभृतेर्जनस्य नरके पततो योगो हस्तावलम्बनं बभूव, सद्गतिप्राप्तेः ॥ 12 ॥ तत्कालकृतदुष्कर्मकर्मठस्य दुरात्मनः । गोप्ने चिलातीपुत्रस्य योगाय स्पृहयेन कः ॥ 13 ॥ For Private & Personal use only prakAzacatuSTaye prathamaH prakAzaH MICHICHCHEHREHENDICHCHHETCHEHCHEHCHCHCHEHDHDHEHRE 10 Jain Education in a nal Page #422 -------------------------------------------------------------------------- ________________ // 1325 // amrataHamaaHIRESHERPREMICHHHHHHHHHHHHHEN तत्का0 / तत्कालं यत् कृतं दुष्कर्म स्त्रीवधरूपं तेन कर्मठस्य कर्मशूरस्य चिलातीपुत्रस्य दुष्टस्यापि गोत्रे रक्षकाय । योगाय कः पुमान्न स्पृहयेत् ॥ 13 ॥ तस्याजननिरेवास्तु नृपशोर्मोधजन्मनः । अविद्धकर्णो यो योग इत्यक्षरशलाकया ॥ 14 ॥ तस्या0 / तस्य नृपशोः पशुप्रायपुरुषस्य अजननिरजन्मैवाऽस्तु मोघ[जन्मन इति ] निपप्लजन्मनः । यः पुमान् योग इत्यक्षरशलाकया अविद्धकर्णः, योग इत्यक्षरद्वयस्याप्यश्रवणात् ॥ 14 ॥ चतुर्वर्ग:ग्रणीर्मोक्षो योगस्तस्य च कारणम् । / ज्ञान-श्रद्धान-चारित्ररूपं रत्नत्रयं च सः ॥ 15 ॥ चतः । चतर्वर्गे धर्म-कामादिवर्गचतुष्केऽप्यग्रणीच्ख्यो मोक्स्स्ः। तस्य च कारणं योग्ः। स च ज्ञान-दर्शन-चारित्ररूपं यत् रत्नत्रयं तद्रपो भवति ॥ 15 ॥ अथ ज्ञानस्वरूपमाह यथावस्थिततत्त्वानां संक्षेपाद्विस्तरेण वा । योऽवबोधस्तमत्राहुः सम्यग् ज्ञानं मनीषिणः ॥ 16 ॥ यथा । यथावस्थितानां सत्यानां जीवाजीवादितत्त्वानां संक्षेपाद्विस्तरेण वा योऽवबोधोऽवगमस्तं सम्यग् ज्ञानं मनीषिणः प्राहुः ॥ 16 ॥ BHETETCHEHEREHEHEREHERRIERENCERIEEEECHERREE // 1325 // Jain Education In n al SEww.jainelibrary.org Page #423 -------------------------------------------------------------------------- ________________ परिशिष्टम् अथ दर्शनस्वरूपमाह रुचिर्जिनोक्ततत्त्वेषु सम्यक् श्रद्धानमुच्यते । जायते तनिसर्गेण गुरोरधिगमेन वा ॥ 17 ॥ रुचि0 / जिनोक्ततत्त्वेषु सर्वज्ञप्रणीततत्त्वेषु या रुचिरिच्छा तत् सम्यक् श्रद्धानम् उच्यते । तत् श्रद्धानं केषाश्चित् जीवानां निसर्गेण स्वभावेन गुरूपदेशनिरपेक्षतया जायते । केषांचित् गुरोरधिगमेन गुरुसंयोगेन वा स्यात् ॥ 17 ॥ ॥ 1326 // MOHEHENGEHEHREERIORRHEHEHEHEHREHEHEHCHEHEENCHEHEN अवचूर्णि सहिते योगशास्त्रस्याद्यप्रकाशचतुष्टये प्रथमः प्रकाशः अथ चारित्रमाह-- KHEREHEMAMINENEMINETHEHORIGHEHEKSHCHCHERSHEKSHEN / / 1326 // सर्वसावद्ययोगानां त्यागश्चारित्रमिष्यते । कीर्तितं तदहिंसादिवतभेदेन पञ्चधा ॥ 18 ॥ सर्वप्रकारेण सावद्यानां सपापानां योगानां व्यापाराणां यस्त्यागस्तच्चारित्रमिष्यते बुधैः। अहिंसादिवतच्चारित्रम् तपञ्चकभेदेन पञ्चधा जिनैः कथितम् ॥ 18 ॥ ___ 1 तुला-" यज्जीवादिपदार्थानां श्रद्धानं तद्धि दर्शनम् । निसर्गेणाधिगत्या वा तद् भव्यस्यैव जायते ॥ 388 ॥ " iti jnyaanaarnnve|| Jain Education anal Page #424 -------------------------------------------------------------------------- ________________ // 1327 // Jain Education aaaa atha मूलगुणानाह- अहिंसा-सूनृतास्तेय-ब्रह्मचर्या - 'परिग्रहाः । पञ्चभिः पञ्चभिर्युक्ता भावनाभिर्विमुक्तये ॥ 19 ॥ अहिं । अहिंसा जीवदया 1, सूनृतं सत्यम् 2, अस्तेयं अदत्तपरिहार: 3, ब्रह्मचर्यम् 4, अपरिग्रहश्च 5, एते पञ्च पञ्चभिः पञ्चभिर्भावनाभिर्युक्ताः सन्तो विमुक्तये स्युः 19 ॥ tional अथैतेषां पृथक् पृथक् स्वरूपमाह - न यत् प्रमादयोगेन जीवितव्यपरोपणम् । त्रसानां स्थावराणां च तदहिंसाव्रतं मतम् ॥ 20 ॥ न ya0 / प्रमादोऽज्ञान 1 संशय 2 विपर्यय 3 राग 4 द्वेष 5 स्मृतिभ्रंश 6 योगदुष्प्रणिधान 7 ध्र्मानाद्र्स्व्भेदाद्स्स्त्त्विध्ः। ततः प्रमादयोगात् यत् त्रसानां स्थावराणां जीवानां जीवितस्य प्राणस्य व्यपरोपणं विनाशो न क्रियते तदहिंसात्रतं जिनैर्मतम् ॥ 20 ॥ प्रियं पथ्यं वचस्तर्थ्य सूनृत व्रतमुच्यते । तत्तथ्यमपि नो तथ्यमप्रियं चाहितं च यत् ॥ 21 ॥ प्रियमभीष्टं पथ्यं हितं तथ्यं सत्यं यद्वचः स्यात्तत् सूनृतव्रतमुच्यते । यत् पुनरप्रियम् अहितं विरुद्धं च तद्वचस्तथ्यमपि न तथ्यं स्यात् । तदसत्यमेवेत्यर्थः ॥ 21 ॥ 188888888888aa J88888 5 10 // 1327 // Page #425 -------------------------------------------------------------------------- ________________ षष्ठं परिशिष्टम् ॥ 1328 ॥ अनादानमदत्तस्यास्तेयव्रतमुदीरितम् । बाह्याः प्राणा nRNAma'rthoM हरता तं हता हि ते ॥ 22 ॥ anA0 / यददत्तस्यानादानमग्रहणं तदस्तेयव्रतमुदीरितम् प्रोक्तम् । अदत्तं चतुर्धा-स्वाम्यदत्तं तृणकाष्ठादि 1, जीवादत्तं दीक्षाभिप्रायरहितोऽपि पुत्रो मातृपितृभ्यां गुरुभ्यो दीयते 2, तीर्थकरादत्तम् आधाकर्मादि 3, गुरुअदत्तं गुर्वादशं विना यद् गृह्यते 4 / यतो नृणां बाह्याः प्राणा अर्थ एव । अतस्तं हरता पुरुषेण ते प्राणा एव हता ज्ञेयाः ॥ 22 ॥ दिव्यौदारिककामानां कृतानुमतिकारितैः । मनोवाकायतस्त्यागो ब्रह्माष्टादशधा मतम् ॥ 23 ॥ दिव्यौ। दिव्या वैक्रियदेहभवा औदारिकास्तिर्यगनरदेहभवा ये कामा भोगास्तेषां कृतेन करणेन अनुमत्या कारितश्च मनसा वाचा कायेन च यस्त्यागस्तत् ब्रह्मचर्यम् अष्टादशधा मतम् ॥ 23 ॥ सर्वभावेषु मूर्छायास्त्यागः स्यादपरिग्रहः । यदसत्स्वपि जायते मच्छर्या चित्तविप्लवः ॥ 24 ॥ सर्व0 / सर्वपदार्थेषु मूर्छाया लोभस्य यस्त्यागः सः अपरिग्रहः स्यात् । यतोऽसत्स्वपि भावेषु जीवस्य मूर्च्छया चित्तविप्लवश्चित्तास्वास्थ्येन प्रशमसुखविपर्यासो भवेत् ॥ 24 ॥ 1 तुला-"वित्तमेव मतं सूत्रे प्राणा बाह्याः शरीरिणाम् । तस्यापहारमात्रेण स्युस्ते प्रागेव घातिताः ॥ 575 ॥ " इति ज्ञ्यानार्न्न्वे॥ अवचूर्णि सहिते योगशास्त्रस्यादप्रकाश चतुष्टये प्रथमः प्रकाशा HEREHEHEREHCHERSHIBHEICHERDICHECHECHEHREETHEICH TECHERNETELETEHCHECHECHEHEHEREHEHRIMERICHEHREECHERE // 1328 // Jain Education onal 75 Page #426 -------------------------------------------------------------------------- ________________ // 1329 // Jain Education seeeel भावनाभिर्भावितानि पञ्चभिः पञ्चभिः क्रमात् । महाव्रतानि नो कस्य साधयन्त्यव्ययं पदम् ॥ 25 ॥ भाव0 / भाव्यन्ते वास्यन्ते गुण विशेषमारोप्यन्ते आभिरिति भावनाः, ताभिर्भावनाभि: पञ्चभि: पञ्चभिर्भावितानि तानि महात्रतानि कस्य अव्ययं पदं मुक्तिपदं न साधयन्ति ॥ 25 ॥ अथ प्रतिव्रतं पञ्च पञ्च भावना आह तद्यथा- मनोगुप्त्यैषणादानेर्याभिः समितिभिः सदा । दृष्टान्नपानग्रहणेनाऽहिंसां भावयेत् सुधीः ॥ 26 ॥ मनो0 | मनोगुप्या 1 एषणया पिण्डविशुद्धया 2 आदाननिक्षेपसमित्या 3 ईर्यासमित्या 4 दृष्टयोस्त्रपानयोर्ग्रहणेन संसक्तान्नपान परिहारेण 5 च सुधीर्यतिरहिंसां भावयेत् ॥ 26 ॥ हास्य 1 लोभ 2 भय 3 क्रोध 4 प्रत्याख्यानैर्निरन्तरम् । आलोच्य भाषणेनापि 5 भावयेत् सूनृत तम् ॥ 27 ॥ हास्य0 / हास्य- लोभ-भय-क्रोधानां प्रत्याख्यानैर्वर्जनैः आलोच्य विमृश्य भाषणेन च सूनृतव्रतं भावयेत् ॥ 27 ॥ आलोच्यावग्रहयाच्ञाऽभीक्ष्णावग्रहयाचनम् । ॥ 28 ॥ 10 ॥ 1329 // Page #427 -------------------------------------------------------------------------- ________________ षष्ठं परिशिष्टम् ॥ 1330 ॥ Jain Education समानधार्मिकेभ्यश्च तथाऽवग्रहयाचनम् । अनुज्ञापितपानान्नाशनमस्तेयभावनाः । / 29 / / Alo0 / आलोच्य मनसा विचिन्त्य अवग्रहयाच्या 1, स्वामिना सकृद्दतेऽप्यवग्रहे अभीक्ष्णं पुनः पुनरवग्रहयाचनम् 2, एतावन्मात्रमेव क्षेत्रं ममोपयोगि नाधिकमित्यवग्रहस्य धारणं व्यवस्थानम् 3 ॥ 28 ॥ समा0 / समानधार्मिकेभ्यः साधुभ्यः पूर्वपरिगृहीतक्षेत्रेभ्योऽप्यवग्रहयाचनं 4 गुरुणा अनुज्ञापितानामन्नपानानामशनं 5 च । एताः पञ्च अस्तेयव्रतभावनाः स्युः ॥ 29 ॥ युग्मम् ॥ स्त्रीषण्ढ पशुमद्वेश्मासन कुव्यान्तरोज्झनात् 1 | रात्रीकथा त्यागात् 2 प्राग्रतस्मृतिवर्जनात् 3 ॥ 30 ॥ स्त्रीरम्याङ्गेक्षणस्वाङ्गसंस्कार परिवर्जनात् 4 / प्रणीतात्यशनत्यागाद् 5 ब्रह्मचर्यं च भावयेत् ॥ 31 ॥ स्त्रीषं0 / स्त्री-षण्ढ - पशुमत् यत् वेश्म गृहमासनं कुड्यान्तरं च तेषामुज्झनात् त्यागात् 1 / सरागा याः स्त्रियस्तासां ताभिर्वा कथायात्यागात् 2 / प्राक् गृहस्थत्वे यत् रतं क्रीडा : श्रीभिः सह तस्य स्मृतेर्वर्जनात् ॥ 30 ॥ स्त्रीरम्यां0 / स्त्रीणां रम्याङ्गानां स्तनादीनामीक्षणं विलोकनम्, स्वाङ्गस्य संस्कारः स्नानविलेपनादिना, तयोः परिवर्जनात् 4 / प्रणीतं स्निग्धं यदशनमत्यशनं वा आकण्ठेआदरपूरणं च तयोस्त्यागात् 5 / एताभिर्भावनाभिर्ब्रह्मचर्यं भावयेत् ॥ 31 ॥ अवचूर्णिसहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये प्रथमः प्रकाशः । / 1330 ॥ 10 Page #428 -------------------------------------------------------------------------- ________________ // 1331 // MIRISHCHIKSHMIRRORIGHEHRETCHEHEHEIGHBHIBHEHEREHEHEN स्पर्श 1 रसे च 2 गन्धे च 3 रूपे 4 शब्दे 5 च हारिणि । पञ्चस्वितीन्द्रियार्थेषु गाढं गाद्धर्यस्य वर्जनम् ॥ 32 ॥ एतेष्वेवामनोत्रेषु सर्वथा द्वेषवर्जनम् । आकिश्चन्यव्रतस्यैवं भावनाः पञ्च कीर्तिताः ॥ 33 ॥ [युग्मम् ] ॥ स्पर्शे0 / स्पर्श 1 रसे 2 गन्धे 3 रूपे 4 शब्दे 5 च हारिणि मनोहरे एतेषु पञ्चसु इन्द्रियार्थेषु विषयेषु यत् गाढं गार्थस्याऽभिष्वङ्गस्य तीव्ररागस्य वर्जनम् ॥ 32 ॥ अथवा एतेष्वे । एतेष्वेव पञ्चसु विषयेषु अमनोज्ञेषु अनिष्टेषु सर्वप्रकारेण यत् द्वेषवर्जनम् । आकिञ्चन्यव्रतस्य अपरिग्रहव्रतस्य एताः पञ्च भावनाः कीर्तिताः ॥ 33 ॥ युग्मम् ॥ अथवा पञ्चसमितिगु-प्तित्रयपवित्रितम् । चरित्रं सम्यक् चारित्रमित्याहुमुनिपुङ्गवाः ॥ 34 ॥ 1 तुला-"पञ्चव्रत-समित्पञ्च-गुप्तित्रयपवित्रितम् । श्री वीरवदनोद्गीर्ण चरणं चन्द्रनिर्मलम् ॥ 476 ॥ ईर्याभाषेषणादाननिक्षेपोत्सर्गसंज्ञकाः (संक्षिका M ) / सद्भिः समितयः पञ्च निर्दिष्टाः संयतात्मभिः । / 888 ॥ दिवा सूर्यकरैः स्पृष्टं मार्ग लोकातिवाहितम् । दयार्द्रस्थाङ्गिरक्षार्थ शनैः संश्रयतो मुनेः ॥ 891 ॥ प्रागेवालोक्य यत्नेन युगमात्राहितेक्षिणः । प्रमादरहितस्यास्य समितीर्या प्रकीर्तिता ॥ 892 ॥ " इति ज्ञानार्णवे ॥ ॥ 1331 ॥ Jain Education Inte fw.jainelibrary.org Page #429 -------------------------------------------------------------------------- ________________ patra परिशिष्टम् ॥ 1332 ॥ MOHCHEHRCHEMORRHEREHSHRIDICHEHCHEMICICICICICICICICIENCE अथ0 / अथवा पञ्चसमितिभिर्गुप्तित्रयेण च पवित्रितं यत् साधूनां चरित्रमाचारस्तत् सम्यक् चारित्रं मुनिपुङ्गवा आहुः । सम्यक् प्रवृत्तिलक्षणा समितिः, प्रवृत्ति-निवृत्तिलक्षणा गुप्तिरित्यनयोर्विशेषः ॥ 34 ॥ ईफ 1 भाषै 2 षणा 3 दाननिक्षेपो 4 त्सर्ग 5 संज्ञिताः । पश्चाहुः समितीस्तिस्रो गुप्तीस्त्रियोगनिग्रहात् ॥ 35 ॥ ईर्या0 / I 1 भाषा 2 एषणा 3 आदाननिक्षेप 4 उत्सर्गः परिष्ठापनं । तत्संज्ञिता एतन्नाम्ना पञ्चसमिती: आहुः । योगत्रयस्य मनोवाक्कायव्यापारस्य निग्रहात् तिस्रो गुप्तीराहुर्बुधाः ॥ 35 ॥ ईयालक्षणमाह लोकातिवाहिते मार्गे चुम्विते bhaasvdNshubhiH| जन्तुरक्षार्थमालोक्य गतिरीर्या मता सताम 1 ॥ 36 ॥ लोका0 / लौकैरतिवाहिते क्षुण्णे, तथा भास्वदंशुभिः सूर्यकरैश्च चुम्बिते स्पष्ट मार्गे जन्तुरक्षार्थम् आलोक्य या गतिर्गमनम् सा सतां साधूनामीर्यासमितिर्मता ॥ 36 / / HEHCHCHCHCHHCHEHCHACHEHCHATRGICHEMORRHOICESkAka अवचूर्णिसहिते योगशास्त्र स्याद्य प्रकाशचतुष्टये प्रथमः प्रकाशा ॥ 1332 ॥ भाषामाह अवद्यत्यागतः सर्वजनीनं मितभाषणम । प्रिया वाचंयमानां सा भाषासमितिरुच्यते 2 ॥ 37 ॥ Jain Education sww.jainelibrary.org Page #430 -------------------------------------------------------------------------- ________________ // 1333 // ava0 / अवद्यानि भाषादोषा धूर्त-कामुक-चौर-पारदारिक-चार्वाकादिवचनानि वा, तेषां त्यागात् सर्व0-सर्वजनेभ्यो हितं मित स्वरूपं च यत् भाषणम् सा भाषासमितिर्वाचंयमानां प्रियाऽभीष्टा भवति ॥ 37 ॥ एपणामाह द्विचत्वारिंशता भिक्षादोषैनित्यमदूषितम् । मुनिर्यदन्नमादत्ते सैषणासमितिर्मता 3 ॥ 38 ॥ द्विचः । द्विचत्वारिंशता भिक्षादोषैरदूषितं यदन्नं मुनिरादत्ते गहणाति सा एषणासमितिः ॥ 38 ॥ आदाननिक्षेपसमितिमाह आसनादीनि संवीक्ष्य प्रतिलिख्य च यत्नतः । गृह्णीयानिक्षिपेद्वा यत् सादानसमितिमता 4 ॥ 39 ॥ 1 तुला-"शय्यासनाभिधानानि शास्त्रोपकरणानि च । पूर्व सम्यक् समालोक्य प्रतिलिख्य पुनः पुनः ॥ 899 / / गृहणतोऽस्य प्रयत्नेन क्षिपतो वा धरातले । भवत्यविकला साधोरादानसमितिः स्फुटम् ॥ 900 ॥ विजन्तुकधरापृष्ठे मूत्र-श्लेष्म-मलादिकम् । क्षिपतोऽतिप्रयत्नेन व्युत्सर्गसमितिर्भवेत् ॥ 901 ॥ विहाय सर्वसंकल्पान् राग-द्वेषार्तिसूचकान् । स्वाधीनं कुर्वतश्चेतः समत्वे सुप्रतिष्ठितम् ॥ 902 ॥ सिद्धान्तसूत्रविन्यासे शश्वत् प्रेर्य्तोऽथ्वा। भवत्यविकला नाम मनोगुप्तिमनीषिणः ॥ 903 ॥ साधुसंवृतवाग्वृत्तेर्मोनारुढस्य वा मुनेः। संज्ञादिपरिहारेण वाग्गुप्तिः स्यान्महामतेः ॥ 904 / / स्थिरीकृतशरीरस्य पर्यवं संश्रितस्य वा। परीषहप्रपातेऽपि कायगुप्तिर्मता मुनेः ॥ 905 ॥ " इति ज्ञानार्णवे । / SHOCHCHEHCHCHEHRELEHEREHIGHEHEROHSHCHCHEHREKHET // 1333 // Jain Education in ww.jainelibrary.org Page #431 -------------------------------------------------------------------------- ________________ परिशिष्टम् अवचूर्णिसहिते योगशास्त्रस्याद्यप्रकाशचतुष्टये ॥ 1334 ॥ प्रथमः RCHCHIERSPEECHERRIERREECREENCHEHREHER Asa0 / आसनादीनि दृष्ट्वा संवीक्ष्य रजोहरणेन प्रतिलिख्य च यत् गृह्णीयात् निक्षिपेत् स्थापयेद्वा साऽऽदानसमितिः ॥ 39 ॥ कफमूत्रमलमायं निर्जन्तुजगतीतले । यत्नात् यदुत्सृजेत् साधुः सोत्सर्गसमितिर्भवेत् 5 ॥ 40 ॥ कफ0 / कफो मूत्रं मलो विष्टा तत्प्रायं । 'प्राय' ग्रहणादन्यदपि परिष्ठाप्यं वस्त्रपात्रभक्तपानादि निर्जीवभूमौ यत्नात् उपयोगपूर्व यत् उत्सृजेत् परिष्ठापयेत् साधुः सा उत्सर्गसमितिः ॥ 40 ॥ अथ गुप्तिराह विमुक्तकल्पनाजालं समत्वे सुप्रतिष्ठितम् । आत्माराम मनस्तज्ज्ञैर्मनोगुप्तिरुदाहृता ॥ 41 ॥ विमु0 / आर्त्तरौद्रध्यानानुबन्धि यत् कल्पना जालं तेन विमुक्तम् । समत्वे सुप्रतिष्ठितं साम्यमयम् । आत्मनि आ समंतात् रमते तत् आत्माराममेवंविधं यत् मनस्तत् तज्ज्ञैः सुधीभिर्मनोगुप्तिरुदाहृता प्रोक्ता ॥ 41 / / संज्ञादिपरिहारेण यन्मौनस्याऽवलम्बनम् । वागवृत्तेः संवृतिर्वा या सा वागगुप्तिरिहोच्यते ॥ 42 ॥ संज्ञा0 / संज्ञा हस्तादिना संज्ञा, 'Adi'zabdAt लेष्टुविक्षेप-कासितादिपरिहारेण यत् मौनस्याऽवलम्बनम् । अथवा । वागवत्तेर्वचनव्यापारस्य संवरणं नियन्त्रण वा सा वाग्गुप्तिः ॥ 42 ॥ प्रकाश ॥ 1334 ॥ 10 Jain Education S onal O ww.jainelibrary.org Page #432 -------------------------------------------------------------------------- ________________ // 1335 // उपसर्गप्रसङ्गेऽपि कायोत्सर्गजुषो मुनेः । स्थिरीभावः शरीरस्य कायगुप्तिर्निगद्यते ॥ 43 ॥ कायगुप्तिर्द्विधा-चेष्टानिवृत्तिरूपा, यथासूत्रं चेष्टानियमरूपा च । upa0 उपसर्गसद्भावेऽपि कायोत्सर्गजुषो मुनेर्यः शरीरस्य स्थिरीभावः स्थैर्य सा कायगुप्तिर्निगद्यते जिनैः ॥ 43 ॥ HOHENDICHCHHIGHEHEHCHEHRISHCHCHCHCHCHCHERCHCHEHCHEHEK अथ द्वितीयामाह शयनासननिक्षेपादानचक्रमणेषु यः । स्थानेषु चेष्टानियमः कायगुप्तिस्तु साऽपरा ॥ 44 ॥ शयना0 / शयने आसने दण्डादिनिक्षेपादानेषु चक्रमणेषु च स्थानेषु यश्चेष्टानियमः स्वच्छन्दचेष्टापरिहारः साऽपरा द्वितीया कायगुप्तिः ॥ 44 ॥ HOHDHEHCHCHEHRETCHENBHBIGGMCHCHEHICHCHHEHCHEMICHCHER एताश्चारित्रगात्रस्य जननात परिपालनात । संशोधनाच्च साधूनां मातरोऽष्टौ प्रकीर्तिताः ॥ 45 ॥ etA0 / एताः पञ्च समितयस्तिस्रो गुप्तयश्च साधूनां मातर इवाष्टौ मातरः प्रकीर्तिताः । चारित्रगात्रस्य जननात् परिपालनात् दोषसंशोधनाच्च मातर एव एता ज्ञेयाः ॥ 45 ॥ Jain Education in polna! ww.jainelibrary.org Page #433 -------------------------------------------------------------------------- ________________ षष्ठं परिशिष्टम् अवचूर्णिसहिते योगशास्त्रस्याद्यप्रकाशचतुष्टये ॥ 1336 ॥ प्रथमः BeeeeeHGROICIEHEHRRHORRORSHHHetative सर्वात्मना यतीन्द्राणामेतच्चारित्रमीरितम् । यतिधर्मानुरक्तानां देशतः स्यादगारिणाम् ॥ 46 ॥ सर्वाः । एतत् यतीन्द्राणां सर्वात्मना सर्वतश्चारित्रम् ईरितं प्रतिपादितं । यतिधर्मानुरक्तानां अगारिणां गृहस्थानां तु देशतश्चारित्रं स्यात् । / 46 ॥ अथ धर्मयोग्यस्य गहिणो गुणानाह न्यायसंपन्नविभवः 1 शिष्टाचारप्रशंसकः 2 / कुलशीलसमैः सार्द्ध कृतोद्वाहोऽन्यगोत्रजैः 3 ॥ 47 ॥ न्यायेन सम्पन्न विभवः, शिष्टानामाचारस्य प्रशंसाकर्ता, कुलेन शीलेन ये समास्तैरन्यगोत्रसम्भूतैः समं कृतोद्वाहः ॥ 47 ॥ पापभीरुः 4 प्रसिद्धं च देशाचारं समाचरन् 5 / / अवर्णवादी न क्वापि राजादिषु विशेषतः 6 ॥ 48 ॥ पाप0 / पापभीरुः, प्रसिद्धं देशाचारं समाचारन , कापि जन्तुषु न अवर्णम् अयशो वदतीत्येवंशीलोऽवर्णवादी न भवति । राजादिषु विशेषादवर्णवक्ता न ॥ 18 ॥ अनतिव्यक्त गुप्ते च स्थाने सुप्रातिवेश्मिके । अनेकनिर्गमद्वारविवर्जितनिकेतनः 7 ॥ 49 ॥ अन । अतिव्यक्ते अतिगुप्ते च स्थाने अनेकनिर्गमद्वाविवर्जितं निकेतनं यस्य सः, सुप्रातिवेश्मिके च ॥ 19 ॥ BEHCHCHCHRISTRICTCHEREHCHECHCHEHETRIBHEHCHEHERavara प्रकाशः ॥ 1336 ॥ Jain Education Intel For Private & Personal use only Ww.jainelibrary.org Page #434 -------------------------------------------------------------------------- ________________ // 1337 // कृतसङ्गः सदाचारै 8 मातापित्रोश्च पूजकः 9 / त्यजन्नुपप्लुतं स्थान 10 मप्रवृत्तश्च गर्हिते 11 ॥ 50 ॥ कृतः । सदाचारैः कृतसङ्गः मातापित्रोः पूजकश्च । उपप्लुतं स्वचक्रपरचक्रादस्वच्छीभूतं स्थानं त्यजन् । गर्हिते निन्द्ये कर्मणि सुरापानादौ कृप्यादौ वा अप्रवृत्तः स्यात् ॥ 50 ॥ व्ययमायोचितं कुर्वन् 12 वेषं वित्तानुसारतः 13 / अष्टभिर्धीगुणेर्युक्तः 14 शृण्वानो धर्ममन्वहम् 15 ॥ 51 ॥ व्यय0 / आयोचितं व्ययं कुर्वन् । वित्तानुसारतश्च वेषं कुर्वन् । अष्टभिर्बुद्धिगुणैः, शुश्रूषा 1 श्रवणं 2 ग्रहणं 3 धारणम् 4 ऊहः 5 अपोहः 6 अर्थविज्ञानं 7 तत्त्वज्ञानं 8 च, एतैरष्टाभिर्बुद्धिगुणैर्युक्तः । अन्वहं निरन्तरं धर्म शृण्वानः ॥ 51 / / अजीर्णे भोजनत्यागी 16 काले भोक्ता च सात्म्यतः 17 / अन्योन्याप्रतिबन्धेन त्रिवर्गमपि साधयन् 18 / / 52 ॥ ajI0 / पूर्वभोजनस्याजरणे परिपाकमगमने नवं भोजनं त्यजतीत्येवंशीलो भोजनत्यागी स्यात् । तथा काले बुभुक्षासमये भोक्ता । यस्य प्रकृतेर्ये पानाहारादयोऽविरुद्धास्तदनुसारेण यद भोजनं तत् साम्यं तस्मात् । त्रिवर्ग धर्मार्थकामलक्षणम् अन्योन्याप्रतिबन्धेन एकैकस्याऽनुपघातेन साधयन् । na tvekaikameva / / 52 // // 1337 // Jain Education intonal w.jainelibrary.org Page #435 -------------------------------------------------------------------------- ________________ SaSThaM pariziSTam - // 1338 // Jain Education I यथावदति साधौ दीने च प्रतिपत्तिकृत् 19 / सदाऽनभिनिविष्टश्च 20 पक्षपाती गुणेषु च 21 ॥ 53 ॥ यथा । यथावत् औचित्येन अतिथौ साधौ दीने च प्रतिपत्तिकर्त्ता अन्नपानादिना । सदाऽनभिविष्टोऽभिनिवेशरहितः । अन्यगुणेषु पक्षपाती च ॥ 53 ॥ अदेशाकालयोश्चर्यं त्यजन् 22 जानन् बलाबलम् 23 / वृत्तस्थज्ञानवृद्धानां पूजकः 24 पोष्यपोषकः 25 ॥ 54 ॥ ade0 / निषिद्धे देशे निषिद्धे काले च चर्यां गमनं त्यजन् । निजबलाबलं जानन् । अनाचारवर्जनमाचारपालनं च वृत्तम्, ततो वृत्तस्थानां ज्ञानवृद्धानां च पूजकः सेवा 'भ्युत्थानादिकर्त्ता । पोप्या अवश्यभर्त्तव्या मातृपित्रादयः, तेषां पोषकः ॥ 54 ॥ दीर्घदर्शी 26 विशेषज्ञः 27 कृतज्ञो 28 लोकवल्लभः 29 / सलज्जः 30 सदयः 31 सौम्यः 32 परोपकृतिकर्मठः 33 ॥ 55 ॥ दीर्घ0 / आगामिकाभाविनमर्थमनर्थं च पश्यति । पर्यालोचयतीत्येवंशीलो दीर्घदर्शी, तथा कृत्या कृत्यानां स्वपरादीनां च विशेषम् अन्तरं जानातीति विशेषज्ञः । तथा परोपकृतं जानातीति कृतज्ञः । तथा विनयादिगुणैर्लोकानां पूजितः वल्लभः । सलज्जो लज्जावान् । सदयो दयावान् । सौम्योऽकूरः । परोपकारकर्मशूरश्च । / 55 / / एएएएएएएन् अवचूर्णि । सहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये प्रथमः प्रकाशः । / 1338 / / 10 . Page #436 -------------------------------------------------------------------------- ________________ // 1339 // अन्तरङ्गारिषड्वर्गपरिहारपरायणः 34 / वशीकृतेन्द्रियग्रामो 35 गृहिधर्माय कल्पते ॥ 56 ॥ अन्त । अन्तरङ्गो योऽरिषड्वर्गस्तत्परिहारे त्त्प्र्ः। vshiikRtendriysmuuhH| एवंविधः श्राद्धो गहिधर्माय कल्पते अधिकारी भवति ॥ 56 ॥ BBCHCHEHRECHCHERCHCHCCCCHCHENCYCHCHEIRCHCHEHREE इति परमार्हतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचन्द्रविरचितेऽध्यात्मोपनिषन्नाम्नि सञ्जातपट्टवन्धे श्रीयोगशास्त्रे द्वादशप्रकाशे प्रथमः प्रकाशः ॥ 1 ॥ MEHEHEYENEHCHEMSHETRIEVEVERENERGICHKARICHERENCHEHEHEK अथ द्वितीयः प्रकाशः सम्यक्त्वमूलानि पश्चाणुव्रतानि 5 गुणास्त्रयः 3 / शिक्षापदानि चत्वारि 4 व्रतानि 12 गृहमेधिनाम् ॥ 1 ॥ सम्य0 / सम्यक्त्वं मूलं येषां तानि अहिंसादीनि पश्च अणुव्रतानि मूलगुणरूपाणि, तथा त्रयो गुणा उत्तर गुणरूपाः, त्रीणि गुणव्रतानि दिग्त्रतादीनि । शिक्षाव्रतानि चत्वारि । एवं द्वादश ब्रतानि । गहमेधिनां श्रावकाणां bhavanti ॥ 1 ॥ | 1339 // Jain Education in nal ka ww.jainelibrary.org Page #437 -------------------------------------------------------------------------- ________________ SaSThaM pariziSTam // 1340 // Jain Education atha प्रथमं सम्यक्त्वस्वरूपमाह या देवे देवताबुद्धिर्गुरौ च गुरुतामतिः । धर्मे च धर्मधीः शुद्धा सम्यक्त्वमिदमुच्यते ॥ 2 ॥ या de0 | देवे या देवत्वबुद्धिः । गुरौ गुरुत्वबुद्धिः धर्मे धर्मबुद्धिश्व शुद्धा अज्ञान - संशय- विपर्यासंक्षेपेण श्रद्धानरूपा बुद्धिरिदं सम्यक्त्वमुच्यते जिनैः ॥ 2 ॥ onal deve devabuddhi गुरुधीरगुरौ च या । अधर्मे धर्मबुद्धिमिध्यात्वं तद्विपर्ययात् ॥ 3 ॥ a0 / अदेवे देवबुद्धिरगुरौ गुरुत्वबुद्धिः अधर्मे धर्मबुद्धि एतन्मिथ्यात्वं सम्यक्त्वविपर्ययात् ॥ 3 ॥ अथ देवस्वरूपमाह सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः । यथास्थितार्थवादी च देवोऽर्हन् परमेश्वरः ॥ 4 ॥ सर्व0 / सर्व जानातीति सर्वज्ञः । तथा जित0 रागाद्यष्टादशदोषरहितः, तथा यथास्थितमर्थं वदतीत्येवशीलो यथास्थितार्थवादी च । त्रैलोक्यपूज्यश्च । एवंविधोऽर्हन् जिन एव देवः परमैश्वर्यवान् । अथ सर्वज्ञस्त्रादिविशेषणैर्जिनस्य ज्ञानाद्यतिशयचतुष्टयं सूचितं ज्ञेयम् ॥ 4 ॥ सेएएएएएए । अवचूर्णि सहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये द्वितीयः प्रकाशः । / 1340 ॥ 55 Page #438 -------------------------------------------------------------------------- ________________ // 1349 // Jain Education Inte ध्यातव्यो ऽयमुपास्योऽयमयं शरणमिष्यताम् । अस्यैव प्रतिपत्तव्यं शासनं चेतनास्ति चेत् ॥ 5 ॥ ध्यात । अतः कारणादयमेव ध्यातव्य उपास्यः सेव्य: अयमेव संसारे शरणमिप्यताम् । अस्यैव च शासनं प्रतिपत्तव्यं बुधैः । चेद्यदि चेतना चैतन्यमस्ति भवति ॥ 5 ॥ ये स्त्रशस्त्रासूत्रादिरागाद्यङ्ककलङ्किताः । निग्रहानुग्रहपरास्ते देवा: स्युर्न मुक्तये ॥ 6 ॥ ये स्त्री0 / ये देवाः स्त्रिया शस्त्रैः अक्षसूत्रेण जपमालया च रागादिचिहै: कलङ्किता भूषिताः । तथा निग्रहो बधबन्धादिरग्रहो वरप्रदानादिस्तेषु परास्ते देवा मुक्तये न स्युः ॥ 6 ॥ नाट्यगृहास संगीताद्युपप्लवविसंस्थुलाः । लम्भयेयुः पदं शान्तं प्रपन्नान् प्राणिनः कथम् ॥ 7 ॥ तथा नाट्या0 / नाख्येन अट्टाहासेन संगीतादिभिश्चोपप्लवैर्ये विसंस्थुलाः ते प्रपन्नानाश्रितान् प्राणिनः शान्तं पदं सिद्धिं कथं लम्भयेयुः प्रापयेयुः ॥ 7 ॥ 5 10 ॥ 1341 // w.jainelibrary.org Page #439 -------------------------------------------------------------------------- ________________ परिशिष्टम् अवचूर्णि सहिते योगशास्त्रस्याद्यकी प्रकाश चतुष्टये द्वितीयः ॥ 1342 ॥ प्रकाशः अथ गुरुस्वरूपमाह महाव्रतधरा धीरा भैक्षमात्रोपजीविनः । सामायिकस्था धर्मोपदेशका गुरवो मताः ॥ 8 ॥ महाव्रतानि पञ्च धरन्तीति म्हाव्र्त्ध्राः। धीरा धैर्योपेताः । भैक्ष्यं शुद्धान्नपानधर्मोपकरणम् , तन्मात्रमेवोपजीवन्तीत्येवंशीला भैक्ष्यमात्रोपजीविनः । सामायिक सर्वसामायिकं चारित्रं तत्र स्थिताः। शुद्धधर्मोपदेशकाश्च । एवंविधा गुरवो भवन्ति ॥ 8 ॥ अथाऽगुरुस्वरूपमाह सर्वाभिलाषिणः सर्वभोजिनः सपरिग्रहाः । / अब्रह्मचारिणो मिथ्योपदेशा गुरवो न तु ॥ 9 ॥ सर्वा0 / सर्वम् अभिलषन्तीति सर्वाभिलाषिणः । सर्व मधुमासानंतकायादि भुञ्जते इत्येवंशीलाः सर्वभो जिनः । तथा परिग्रहेण पुत्रकलत्रादिना सहिताः । अब्रह्मचारिणो मिथ्योपदेशकाश्च । एवंविधा गुरवो न स्युः ॥ 9 ॥ परिग्रहारम्भमग्नास्तारयेयुः कथं परान् । स्वयं दरिद्रो न परमीश्वरीकर्तुमीश्वरः ॥ 10 ॥ परि0 / परिग्रहे आरम्भे च ये मग्नास्ते परान् कथं तारयेयुः संसारात् । अत्रार्थे दृष्टान्तमाह-स्वयं0 / स्वयं दरिद्रः पुमान् परानीश्वरीकतु कथमीश्वरः समर्थः स्यात् ॥ 10 ॥ ॥ 1342 // Jain Education in 2 ww.jainelibrary.org Page #440 -------------------------------------------------------------------------- ________________ // 1343 // Jain Education Inte aadaaee atha धर्मस्वरूपमाह दुर्गतिप्रपतत्प्राणिधारणाद्धर्म उच्यते । संयमादिर्दशविधः सर्वज्ञोक्तो विमुक्तये ॥ 11 ॥ दुर्ग0 | दुर्गतौ प्रपततां प्राणिनां धारणाद्धर्म उच्यते । स च धर्मः संयमादिभेदैर्दशविधः सर्वज्ञप्रणीतश्च विमुक्तये भवति ॥ 11 ॥ अपौरुषेयं वचनमसंभवि भवेद्यदि । न प्रमाणं भवेद्वाचां ह्याप्ताधीना प्रमाणता । / 12 / / अपौरु0 / पुरुषेण कृतं पौरुषेयम्, न पौरुषेयम् अपौरुषेयं वचनं न संभवति । शरीरमुखादेरेव वचनोत्पत्तेः । कदाचित् संभवति तदा तत्प्रमाणं न भवेत् । यतो वाचां वचनानां प्रमाणता प्रामाण्यम् आप्ताधीनम् आप्तवक्तत्वहेतुकम् ॥ 12 ॥ मिध्यादृष्टिभिराम्नातो हिंसाः कलुषीकृतः । स धर्म इति वित्तोऽपि भवभ्रमणकारणम् ॥ 13 ॥ 1 मिथ्या0 / यो धर्मों मिथ्यादृष्टिभिः आम्नातः प्रतिपादितः । हिंसादिदोषैः कलुषीकृतो मलिनितः । स मुग्धबुद्धिना धर्म इति नाम्ना वित्तः प्रसिद्धोऽपि भवभ्रमणस्यैव कारणं स्यात् ॥ 13 ॥ ladalaan 5 10 // 1343 // w.jainelibrary.org Page #441 -------------------------------------------------------------------------- ________________ षष्ठं परिशिष्टम् ॥ 1344 ॥ YEHCHEHEICHHETRICHCHCHCHACHCHCHACHCHEREICHECHERS . अथ अदेवादीना साक्षेपं प्रतिक्षेपमाह सरागोऽपि हि देवश्चेद् गुरुरब्रह्मचार्यपि । ___ कृपाहीनोऽपि धर्मः स्यात् कष्टं नष्टं हहा जगत् ॥ 14 ॥ सरा0 / चेद्यदि सरागोऽपि रागवानपि देवो भवेत् । तथा अब्रह्मचार्यपि गुरुः । कृपाहीनो दयाशून्योऽपि धर्मः स्यात्तदा, हहा खेदातिशये, कष्टमिति खेदे, तर्हि जगत् नष्टं देवगुरुधर्मशून्यत्वेन विनष्टमेवेति दुर्गतिपतनात् ॥ 14 ॥ अथ सम्यक्त्रलिङ्गानि आह शम-संवेग निर्वेदा-'नुकम्पा-'ऽस्तिक्यलक्षणैः । लक्षणैः पञ्चभिः सम्यक् सम्यक्त्वमुपलक्ष्यते ॥ 15 ॥ शमः । शमोऽन्तानुबन्धिकषायाणां प्रशमोऽनुदयः 1, तथा संवेगो मोक्षाभिलाषः 2, निर्वेदो भवबैराग्यम् 3, अनुकम्पा अपक्षपातेन दुःखितानां दुःखप्रहाणेच्छा 4, आस्तिक्यं तत्त्वान्तरश्रवणेऽपि जिनोक्ततत्त्वविषये निराकाङ्क्षा प्रतिपत्तिः 5 / एतैः पञ्चभिर्लक्षणैश्चिह्नः सम्यक्त्वमुपलक्ष्यते ॥ 15 ॥ अथ सम्यक्त्वभूषणान्याह स्थैर्य प्रभावना भक्तिः कौशलं जिनशासने । तीर्थसेवा च पश्चास्य भूषणानि प्रचक्षते ॥ 16 ॥ अवचूर्णिसहिते योगशास्त्रस्याद्यप्रकाशचतुष्टये द्वितीयः प्रकाशः ॥ 1344 ॥ Jain Education Inte For Private & Personal use only Eaw.jainelibrary.org Page #442 -------------------------------------------------------------------------- ________________ sthairya / sthairya jinadharme परेषां स्थिरतापादनम्, स्वयं जिनधर्मे नि:प्रकम्पता 1, तथा प्रभावना 2, तथा भक्तिः प्रवचने गणाधिकेषु विनय-वैयावृत्त्यादिप्रतिपत्तिः 3, जिनशासने कौशलं नैपुण्यम् 4, तीर्थ सेवा च 5, एतान्यस्य सम्यक्त्वस्य पञ्च भूषणानि बुधाः प्रचक्षते कथयन्ति ॥ 16 ॥ अथ सम्यक्त्वदूषणान्याह शंका 1 कांक्षा 2 विचिकित्सा 3 मिथ्यादृष्टिप्रशंसनम् 4 / तत्संस्तवश्च पश्चापि सम्यक्त्वं दूषयन्त्यमी ॥ 17 ॥ शंका । शङ्का जीवाजीवादितत्त्वसन्देहः 1, आकाडा अन्यान्यदर्शनेच्छा 2, विचिकित्सा धर्मफलसन्देहः 3, मिथ्यादृष्टेः प्रशंसा 4, मिथ्यादृष्टिपरिचयश्च 5, अमी पञ्च दोषाः सम्यक्त्वं दूषयन्ति ॥ 17 ॥ MEHBHEHERCHOICKEKORSHHHHHHEHREMIERCHIMBORSHISHRSHISHEK अथाणुव्रतान्याह विरतिं स्थूलहिंसादेर्द्विविधत्रिविधादिना । अहिंसादीनि पञ्चाणुव्रतानि जगदुर्जिनाः ॥ 18 ॥ विरतिं0 / स्थूलहिंसादीनां विरतिं द्विविधन करण-कारणाभ्यां त्रिविधेन मनोवाक्कायैः, आदिशब्दात् शेषभङ्गैच, जिना से अहिंसादीनि पञ्चाणुव्रतानि जगदुः ॥ 18 ॥ h al ॥ 1345 // Jain Education In ka ww.jainelibrary.org Page #443 -------------------------------------------------------------------------- ________________ SaSThaM pariziSTam / / 1346 // Jain Education deeeeeeeeeeeee eeeeeet atha प्रथममणुव्रतमाह पङ्गु-कुष्ठि-कुणित्वादि दृष्ट्वा हिंसाफलं सुधीः । निरागस्त्रसजन्तूनां हिंसां संकल्पतस्त्यजेत् ॥ 19 ॥ पङ्गु0 / पङ्गुवं पादहीनत्वम्, कुष्ठित्वम् कुष्ठरोगित्वम्, कुणित्वं पाणिहीनत्यम् । आदिशब्दात् कुरूपदौर्भाग्यादि । हिंसा फ दृष्ट्वा सुधीः निरागोनिरपराधत्रसजन्तूनां हिंसां संकल्पतो ज्ञास्वा त्यजेत् ॥ 19 ॥ आत्मवत् सर्वभूतेषु सुखदुःखे प्रियाप्रिये । lonal चिन्तयन्नात्मनोऽनिष्टां हिंसामन्यस्य नाचरेत् ॥ 20 ॥ आत्म0 / सर्वभूतेषु सुखदुःखे प्रियाप्रिये आत्मवत् चिन्तयन् आत्मनोऽनिष्टां हिंसां नाचरेद् बुधः ॥ 20 ॥ निरर्थिकां न कुर्वीत जीवेषु स्थावरेष्वपि । हिंसा महिंसा धर्मज्ञः काङ्क्षन् मोक्षमुपासकः ॥ 21 ॥ निर0 / स्थावरेष्वपि पृथ्वीकायादिषु जीवेषु । निरर्थिकां शरीर कुटुंबादिप्रयोजनरहितां हिंसाम् उपासको न कुर्वीत अहिंसालक्षणधर्मज्ञाता मोक्षं काङ्क्षन् वाञ्छञ्च ॥ 21 ॥ प्राणी प्राणितलोभेन यो राज्यमपि मुञ्चति । तद्वधोत्थमघं सर्वोवदानेऽपि न शाम्यति । / 22 ॥ अवचूर्णि सहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये. द्वितीयः प्रकाशः । / 1346 / / 10 Page #444 -------------------------------------------------------------------------- ________________ // 1347 // प्राणी । प्राणी जीवः, प्राणितं जीवितम् , तल्लोभेन राज्यमपि यो मुञ्चति ततस्तथाविधं वधोत्थं हिंसाभवं पापम् उवीपृथ्वीदानेनापि न शाम्यति ॥ 22 ॥ वने निरपराधानां वायुतोयतृणाशिनाम् । निघ्नन् मृगाणां मांसार्थी विशिष्येत कथं शुनः ॥ 23 ॥ ब्ने। वने निरपराधानां मृगाणां निघ्नन् हिंसन् , अत्र कर्मणि स्स्स्स्त्थी। स मांसार्थी शुनः कथं विशिष्येत ? अपि तु स श्वा एवेत्यर्थः ॥ 23 ॥ TERRIGERRHEECHEEEEEEEEEEEEEEEEENA दीर्यमाणः कुशेनापि यः स्वाङ्गे हन्त दूयते । / निर्मन्तॄन् स कथं जन्तूनन्तयेनिशितायुधैः ॥ 24 ॥ दीर्य । यो जीवः स्वाङ्गे कुशेनापि दर्भेणापि दीर्यमाणो विदार्यमाणो दूयते, हन्तेति खेदे, स निर्मन्तून् निरपराधान् जन्तून् निशितायुधैस्तीक्ष्णशस्त्रैः कथमन्तयेद विनाशयेत् ॥ 24 ॥ निर्मातुं क्रूरकर्माणः क्षणिकामात्मनो धृतिम् । समापयन्ति सकलं जन्मान्यस्य शरीरिणः ॥ 25 ॥ 1 तुला-" यते यस्तुणेनापि स्वशरीरे कदर्थिते । स निर्दयः परस्याओं कथं शस्त्रं निपातयेत् ॥ 519 ॥ " iti jnyaanaarnnve|| CHEHHREMISTRIKSHBHISEMEHBHEHRESSISTRIBHISHESE 10 // 1347 // Jain Education anal F ww.jainelibrary.org Page #445 -------------------------------------------------------------------------- ________________ SaSThaM pariziSTam - // 1348 // Jain Education I निर्मा0 / क्रूरकर्माणो लुब्धकादयः क्षणिकामात्मनो धृतिं संतोषं निर्मातुम् अन्यस्य शरीरिणो जीवस्य जन्म समापयन्ति समाप्ति नयन्ति ॥ 25 ॥ म्रियस्वेत्युच्यमानोऽपि देही भवति दुःखितः । मार्यमाणः प्रहरणैर्दारुणैः स कथं भवेत् । / 26 / / म्रिय0 / त्वं म्रियस्वेत्युच्यमानोऽपि न तु मार्यमाणः, देही दुःखितो भवति । स वराको दारुणैस्तीक्ष्णैः प्रहारैः मार्यमाणः कथं भवेत् ? परमदुःखितः स्यादित्यर्थः ॥ 26 ॥ हिंसायां दृष्टान्तमाह श्रूयते प्राणिघातेन रौद्रध्यानपरायणौ । सुभूभो ब्रह्मदत्त सप्तमं नरकं गतौ ॥ 27 ॥ श्रूय0 / श्रूयते आकर्ण्यते सिद्धान्ते, प्राणिघातेन रौद्रध्यानपरायणौ सुभूम- ब्रह्मदत्तचक्रिणौ सप्तमं नरकं गतौ ॥ 27 ॥ कुणिर्वरं वरं पङ्गुरशरीरी वरं पुमान् । अपि सम्पूर्णसर्वाङ्गो न तु हिंसापरायणः ॥ 28 ॥ कुणि0 / पुमान् कुणिः पाणिहीनो वरम् । पङ्गुर्वा वरम् । अशरीरी कुष्ठी वा वरम् । अपि तु संपूर्णसर्वाङ्गोऽपि हिंसापरायणो न वरम् ॥ 28 ॥ अवचूर्णि सहिते योगशास्त्र. स्याद्य प्रकाश चतुष्टये द्वितीयः प्रकाशः । / 1348 / / 10 Page #446 -------------------------------------------------------------------------- ________________ // 1349 // KHOMCHERCHEMEMORRHEMEMERMEREMIERENCHHEMERCEMEHEYENE हिंसा विघ्नाय जायेत विघ्नशान्त्यै कृतापि हि । कुलाचारधियाप्येषा कृता कुलविनाशिनी ॥ 29 ॥ हिंसा । विघ्नशान्त्यै कृतापि हिंसा विघ्नायैव जायेत यशोधरजीवसुरेन्द्रदत्तस्येव पिष्टमयकुक्कुटवधरूपा । कुलाचारबुद्धयापि कृता कुलविनाशिनी स्यात् ॥ 29 ॥ अपि वंशक्रमायातां यस्तु हिंसां परित्यजेत । / स श्रेष्ठः सुलस इव कालसू(सौ)करिकामजः ॥ 30 ॥ api0 / वंशक्रमकुलक्रमायातामपि हिंसां यः परित्यजेत् यथा कालसू(सौ)करिकाख्यः सौनिकस्तदात्मजः सुलसो यथा हिंसात्यागेन पुण्यतमोऽभूत् ॥ 30 ॥ दमो देवगुरूपास्तिआनमध्ययनं तपः । सर्वमप्येतदफलं हिंसां चेन्न परित्यजेत् ॥ 31 ॥ dmo0| इन्द्रियविजयः देवगुरुसेवा दानम् अध्ययनं तपश्च एतत्सर्वं पुण्यार्जनं पापविनाशाद्यभावेन अफलं निष्फलं यदि हिंसां न त्यजेत् । / 31 ॥ 1 तुला-"कुलक्रमागता हिंसा कुलनाशाय कीर्तिता। कृता च विघ्नशान्त्यर्थं विघ्नौघायैव जायते ॥ 492 ॥ " iti jnyaanaarnnve|| // 1349 // Jain Education Inconal ww.jainelibrary.org Page #447 -------------------------------------------------------------------------- ________________ SaSThaM pariziSTam - / / 1350 / / Jain Education ecialeek vizvasto मुग्धधर्लोकः पात्यते नरकावनौ । अहो नृशंसैर्लोभाधैर्हिसाशास्त्रोपदेशकैः । / 32 / / विश्व । अहो इति निर्वेदे, नृशंसैर्निर्दयैर्लोभान्धैर्मांसलोभादन्यैः स्वाभाविकविवेक-विवेकिसंग चक्षुर्द्वयरहितैः हिंसाशास्त्रोपदेशकैः मन्वादिभिः मुग्धधीर्विश्वस्तो लोको नरकावनौ पात्यते ॥ 32 ॥ यदाहु:-- " यज्ञार्थं पशवो सृष्टाः स्वयमेव स्वयम्भुवा । यज्ञोस्स्य भूत्यै सर्वस्य तस्माद् यज्ञे वधोऽवधः ॥ 33 ॥ यदाहुरित्यनेन प्रस्तुतमेव श्लोकचतुष्टयेन निर्दिशति यथा यज्ञा0 / स्वयंभुवा ब्रह्मणा यज्ञार्थ पशवः सृष्टाः । अस्य सर्वस्य जगतो भूत्यै विभवाय यज्ञो भवति । तस्माद्धेतोर्यज्ञे अस्त्र एव ज्ञेयः, पापहेत्वभावात् ॥ 33 ॥ औषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा । यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युच्छ्रितं पुनः ॥ 34 ॥ 1 तुला- " अहो व्यसनविध्वस्तै लोकः पाखण्डिभिर्बलात् (भिः क्षणात् MN ) / नीयते नरकं घोरं हिंसाशास्त्रोपदेशकैः ॥ 487 ॥ " इति ज्ञानार्णवे ॥ अवचूर्णिसहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये द्वितीयः प्रकाशः । / 1350 / / 10 Page #448 -------------------------------------------------------------------------- ________________ औष0 / औषध्यो दर्भाद्याः । पशवश्छागाद्याः । वृक्षास्तरवः । तियञ्चो गवाश्वादयः । पक्षिणः कपिञ्जलाथाः । यज्ञार्थं निधनं विनाशं प्राप्ताः सन्तः उच्छिति देवत्वाद्यञ्चगतिं प्राप्नुवन्ति ॥ 34 ॥ मधुपर्के च यज्ञे च पित्र्ये दैवतकर्मणि । अत्रैव पशवो हिंस्या नान्यत्रेत्यब्रवीन्मनुः ॥ 35 ॥ मधुपर्के । मधुपर्के क्रियाविशेष पित्र्ये पित्रादिकार्ये दैवतकर्मणि च अत्रैव पशवो हिंस्या विनाश्या नान्यत्र इति मनुरब्रवीत् ॥ 35 ॥ एष्वर्थेषु पशून् हिंसन् वेदतत्त्वार्थविद् द्विजः । आत्मानं च पशूश्चैव गमयत्युत्तमां गतिम् ॥ 36 ॥ " [मनुस्मृतौ 5 / 39-42] eva0 / एषु अर्थेषु कार्येषु पशून हिंसन् द्विजः आत्मानं पशुंश्च उत्तमा स्वर्गापवर्गादिगतिं गमयति प्रापयति ॥ 36 ॥ ये चक्रुः क्रूरकर्माणः शास्त्रं हिंसोपदेशकम् । क्क ते यास्यन्ति नरके नास्तिकेभ्योऽपि नास्तिकाः॥ 37 ॥ ये चक्रुः । ये क्रूरकर्माणो हिंसोपदेशक हिंसास्थापकं स्मृत्यादिशास्त्रं च्क्र्ः। ते नास्तिकेभ्योऽपि नास्तिकाः सन्तः क नरके यास्यन्ति न जानीम iti ॥ 37 ॥ ॥ 1351 / / Jain Education in Jww.jainelibrary.org Page #449 -------------------------------------------------------------------------- ________________ SaSThaM pariziSTam - / / 1352 / / Jain Education I reecele seeeeece " उक्तं च-- वरं वराकश्चार्वाको योऽसौ प्रकटनास्तिकः । वेदोक्ततापसच्छद्मच्छन्नं रक्षो न जैमिनिः ॥ 38 ॥ " [ ] शास्त्रान्तरेऽप्येवमुक्तम् । वरं0 / असौ वराकश्चार्वाको नास्तिको वरं यः प्रकटं लोकप्रसिद्धच्या नास्तिक इति रूढः । परं जइभिनिर्न वरं यतोऽसौ रक्षो राक्षसः किम्भूतः 1 वेदोक्तितापसच्छद्म तापसवेषस्तेन छन्तं प्रच्छन्नः, मायावी राक्षस इव ॥ 38 ॥ 'देवोपहारव्याजेन यज्ञव्याजेन येऽथवा । घ्नन्ति जन्तून् गतघृणा घोरां ते यान्ति दुर्गतिम् ॥ 39 ॥ देवो0 / देवा भैरव चण्डिकादयस्तेषामुपहारो बलिस्तस्य व्याजेन छलेन यज्ञच्छलेन वा ये जन्तून् घ्नन्ति विनाशयन्ति गतघृणा निर्दयास्ते घोरां रौद्रां दुर्गतिं यान्ति । / 39 / / शम - शील- दयामूलं हित्वा धर्मं जगद्वितम् । अहो हिंसापि धर्माय जगदे मन्दबुद्धिभिः ॥ 40 ॥ शम0 / शमः कषायेन्द्रियजयः, शीलं सुस्वभावता, दया अनुकम्पा, एतानि मूलकारणं यस्य धर्मस्य तं जगतो हितं धर्म हित्वा परित्यज्य मन्दबुद्धिभिः हिंसापि धर्माय जगदे प्रोक्ता ॥ 40 ॥ 1 तुला- " शान्त्यर्थं देवपूजार्थं यज्ञार्थमथवा नृभिः । कृतः प्राणभृतां घातः पातयत्यविलम्बितम् ॥ 489 ॥ ....... विहाय धर्मं शम-शीललाञ्छितं दयावहं भूतहितं गुणाकरम् । मदोद्धता अक्ष-कषायवञ्चिता दिशन्ति हिंसामपि दुःखशान्तये ॥ 499 ॥ " इति ज्ञानार्णवे । / आआआल् अवचूर्णि सहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये । द्वितीयः प्रकाशः । / 1352 / / 10 . Page #450 -------------------------------------------------------------------------- ________________ // 1353 // Jain Education In विचित्राय यच्चानन्त्याय कल्पते । पितृभ्यो विधिवद्दत्तं तत् प्रवक्ष्याम्यशेषतः ॥ 41 ॥ vi0 / यत् पितृभ्यो विधिवत् विधिना दत्तं हविः यज्ञार्थं घृतं सान्नाय्यं चिररात्राय दीर्घकालतृप्त्यै परैः कल्प्यते यच्च आनन्त्याय अनन्तकालतृप्त्यै, तदुभयं प्रवक्ष्यामि अहम् ॥ 41 ॥ "" तिलैव्रीहियवैर्मांपैरद्भिर्मूलफलेन वा । दत्तेन मासं प्रीयन्ते विधिवत् पितरो नृणाम् ॥ 42 ॥ तिलै 0 / तिलैरित्यादि सुगमम् । अद्भिः पानीयैः । मासं यावत् पितरः प्रीयन्ते ॥ 42 ॥ द्वौ मासौ मत्स्यमांसेन श्रीन् मासान् हारिणेन तु । और श्रेणाथ चतुरः शाकुनेनेह पञ्च तु ॥ 43 ॥ द्वौ0 / पाठीनका दिमत्स्यमांसेन । हरिणा मृगास्तेषामिदं तेन । और भ्रा मेषास्तन्मांसेन । शकुनय आरण्यकुकुटाद्यास्तन्मांसेन ॥ 43 ॥ पण्मासांछागमांसेन पार्षतेनेह सप्त वै । अष्टावेणस्य मांसेन रौरवेण नवैव तु ॥ 44 ॥ तथा षण्मा0 / छागच्छगलः, पृषत एणः, रुखो मृगजातिविशेषाः । ततः पृषतानामिदं पार्षतम् । रुरूणामिदं रौरवं मांसमित्यादि स्पष्टम् ॥ 44 ॥ 10 ॥ 1353 // Page #451 -------------------------------------------------------------------------- ________________ षष्ठं परिशिष्टम् - . ॥ 1354 ॥ Jain Education 'eeeeeeee दशमासांस्तु तृप्यन्ति वराह - महिषामिषैः । शश - कूर्मयोस्तु मांसेन मासानेकादशैव तु ॥ 45 ॥ दश । वह आरण्यशूकरः । शेषं सुगमम् ॥ 45 ॥ संवत्सरं तु गव्येन पयसा पायसेन तु । वार्षीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥ 46 ॥ " [ मनुस्मृतौ 3 / 266 - 271 ] संव0 / गव्येन पयसा पायसेन चेति सम्बन्धात् न प्रस्तुतेन मांसेनेति श्रुतेरुक्तेः पयसो विकारः पायसं दध्यादि । अन्ये त्वेवमाहुः - गव्येन मांसेन पयसा पायसेन वा संवत्सरं पितरः प्रीयन्ते । वार्षीणसो जरच्छागः । शेषं स्पष्टम् ॥ 46 ॥ इति स्मृत्यनुसारेण पितॄणां तर्पणाय या । मूढैर्विधीयते हिंसा सापि दुर्गतिहेतवे ॥ 47 ॥ इति. / एवं स्मृत्यनुसारेण मूढैः पितॄणां तर्पणाय या हिंसा विधीयते साऽपि दुर्गतिहेतत्रे एत्र स्यात् ॥ 47 ॥ यो bhUteSva'bhayaM दद्यात् भूतेभ्यस्तस्य नो भयम् । यादृग् वितीर्यते दानं तागासाद्यते फलं ॥ 48 ॥ यो bhU0 / सुगमः । वितीर्यते दीयते ॥ 48 ॥ proceeddere अवचूर्णिसहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये द्वितीयः प्रकाशः ॥ 1354 ॥ 10 Page #452 -------------------------------------------------------------------------- ________________ // 1355 // HOMCHHORIGHEROICERHICHRISTRISHCHRISTORICHCHONDROE कोदण्ड-दण्ड-चक्रा-सि-शूल-शक्तिधराः सुराः । हिंसका अपि हा कष्टं पूज्यन्ते देवताधिया । / 49 ॥ कोदंड0 / कोदण्डधरः शंकरः । दण्डधरो यमः । चक्रासिधरो विष्णुः । शूलधरः शिवः । शक्तिधरः कुमार्ः। हा कष्टमिति अतिशयनिर्वेदे । एवंविधा हिंसका अपि देवा देवताधिया यत् पूज्यन्ते तन्महत् कष्टम् । / 48 ॥ मातेव सर्वभूतानामहिंसा हित्कारिन्नी। अहिंसैव हि संसारमरावमृतसारणिः । / 50 ॥ मातेव0 / अमृत्सार्न्निर्मृत्कुल्या। शेषं सुगमम् ॥ 50 ॥ अहिंसा दुःखदावामिप्रावृषेण्यघनावली । भवभ्रमिरुगा नामहिंसा परमौषधी ॥ 51 ॥ अहिं0 / प्रावृषि वर्षासु जाता प्रावृषेण्या घनावली मेघमाला । स्पष्टः ॥ 51 ॥ दीर्घमायुः परं रूपमारोग्यं shlaaghniiytaa। अहिंसायाः फलं सर्व किमन्यत् कामदैव सा ॥ 52 ॥ 1 "शूल-चक्रा-'सि-कोदण्डैरुयुक्ताः सत्त्वखण्डने । येऽधमास्तेऽपि निस्त्रिंशैर्देवत्वेन प्रकल्पिताः ॥ 580 ॥"-इति ज्ञानार्णवे । / NEEHEHEREMOHABHISHERBREAKERHIGHEHRISHCHECHERCHIKSHBHICHK k||1355|| Jain Education in ka ww.jainelibrary.org Page #453 -------------------------------------------------------------------------- ________________ परिशिष्टम् दीर्घ । एतदहिंसायाः सर्व फलम् । अन्यत् किं वक्तुं शक्यते ! यो यत् कामयते तत्तस्मै ददाति स्वर्गापवर्गादीतीय कामदैव ॥ 52 ॥ अथ द्वितीयमणुव्रतमाह मन्मनत्वं काहलत्वं मूकत्वं मुखरोगिताम् । वीक्ष्याऽसत्यफलं कन्यालीकाद्यसत्यमुत्सृजेत् ॥ 53 ॥ मन्मनः परस्याऽप्रतिपादकं वचनम् । काहलम् अव्यक्तवर्ण वचनम् । मूकत्वं वागभावः । मुखरोगिता उपजिह्वादि मुखरोगित्वम् । एतदसत्यफलं वीक्ष्य कन्यालीकाद्यसत्यमुत्सृजेत् त्यजेत् ॥ 53 / / BEHEROEMEIGHEMEMEXIMEACHEMEMEMOREMCHCHEREHHREEK // 1356 // अवचूर्णि सहिते । योगशास्त्रस्याद्यप्रकाश चतुष्टये द्वितीयः प्रकाशः MEHRSHHHHHHHHHHHHHHHHHHHHHHHHHHHHHHH कन्या-गो-भूम्यलीकानि न्यासापहरणं तथा । कूटसाक्ष्यं च पञ्चेति स्थूलासत्यान्यकीर्तयन् ॥ 54 ॥ कन्या0 / भिन्नकन्यां अभिन्नां वदतः कन्यालीकम् 1, अल्पक्षीरां बहुक्षीरां गां बदतो गवालीकम् 2, परकीयां भुवमात्मसत्कां वदतो भूम्यलीकम् 3, एवं न्यासापहारः 4, कूटसाक्ष्यं च 5, एतानि पञ्च स्थूलान्यसत्यानि जिना अकीर्तयन् ऊचुः ॥ 54 ॥ 1 देग्दात्पत्तेः कामदैव B । दीत्यकामदैव A1 2 तुला-" मूकता मतिवैकल्यं मूर्खत्वं बोधविच्युतिः । बाधिर्य मुखरोगित्वमसत्यादेव देहिनाम् ॥ 564 ॥ " इति ज्ञानार्णवे ॥ Jain Education in ww.jainelibrary.org nal Page #454 -------------------------------------------------------------------------- ________________ // 1357 // PETECREECECRETCHEECHEHREEHEREHEHEREIVE सर्वलोकविरुद्धं यद् यद्विश्वसितघातकम् । यद्विपक्षश्च पुण्यस्य न वदेत्तदसूनृतम् ॥ 55 ॥ सर्व0 / यत् पुण्यस्य विपक्षो वैरिभूतं तदसूनृतमसत्यं बुधो न वदेत् ॥ 55 / / असत्यतो लघीयस्त्वमसत्याद्वचनीयता । अधोगतिरसत्याच तदसत्यं परित्यजेत् ॥ 56 ॥ asa0 / असत्याल्लघुत्वं वचनीयता चेति द्वे ऐहिके फले, अधोगतिः पारलौकिकं फलं भवेत् । तदसत्यं वर्जयेत् ॥ 56 / / असत्यवचनं प्राज्ञः प्रमादेनापि नो वदेत् । / श्रेयांसि येन भज्यन्ते वात्ययेव महाद्रुमाः । / 57 ॥ असत्य0 / प्राज्ञः प्रमादेनापि अज्ञान-संशयादिनाप्यसत्यं न वदेत् येन श्रेयांसि मङ्गलानि भज्यन्ते भङ्गं यान्ति वात्ययेव टुमाः ॥ 57 ॥ असत्यवचनाद्वैरविषादामत्ययादयः । प्रादुःषन्ति न के दोषाः कुपथ्याद् व्याधयो यथा ॥ 58 ॥ asa0 / असत्यवचनात् वैरम् , विषादः पश्चात्तापः, अप्रत्ययोऽविश्वासः । आदिशब्दादन्येऽपि के के दोषा न प्रादुःषन्ति ? न प्रकटीभवन्ति ? अपि तु सर्वेऽपि ॥ 58 ॥ 1 "वैरा-'ऽयासा-प्रत्यय-विषाद-कोपादयो महादोषाः । जन्यन्तेऽनृतवचसा कुभोजनेनेव रोगगणाः ॥ 564 ॥ " इति ज्ञानार्णवे । / HEREISACRICHISHEMEHEKSHIMBIRHIGHSHOHORICHICHRISHCHEICHE // 1357 // Jain Education nal Page #455 -------------------------------------------------------------------------- ________________ षष्ठं परिशिष्टम् अवचूर्णिसहिते योगशास्त्र स्याद्य HEREMEHEHEREHREMIERRENKERSHEHREEKERENCHEHICHRISHCHEHEREIGRE निगोदेष्वथ तिर्यक्षु तथा नरकवासिषु । उत्पद्यन्ते मृषावादप्रसादेन शरीरिणः ॥ 59 ॥ निगो0 / मृषावादप्रसादाद् निगोदेषु अनन्तकायादिषु तिर्यक्षु तिर्यग्योनिषु नरकवासिषु नारकेषु शरीरिणो जीवा । उत्पद्यन्ते ॥ 59 ॥ ब्रूयाद् मियोपरोधाद्वा नासत्यं कालिकार्यवत् । यस्तु ब्रूते स नरकं प्रयाति वसुराजवत् ॥ 60 ॥ ब्रूया0 / भिया मरणादिभयात् , उपरोधात् दाक्षिण्याद्वा असत्यं न ब्रूयात् । यः पुनः ब्रूते स वसुराजवन्नरकं प्रयाति ॥ 60 ॥ न सत्यमपि भाषेत परपीडाकरं वचः । लोकेऽपि श्रूयते यस्मात् कौशिको नरकं gtH॥ 61 ॥ na sa0 / satyamapi परपीडाकरं वचो न भाषेत । लोकरूढ्या सत्यमपि परमार्थतः परपीडाकरत्वादसत्यम् । लोकेऽप्येवं श्रूयते-कौशिकारव्यो लौकिकऋषिः सत्यवादित्वख्यातिमानपि स्वाश्रमासन्ननिकुञ्ज प्रविष्टांस्तस्कारान् राजपुरुषेभ्यः प्रश्नेऽकथयत् , ते च rAjapuruqhatvA व्यापादिताः । तत्पापात् स नरकं ययौ ॥ 61 ॥ 1 "प्राप्नुवन्त्यतिघोरेषु रौरवादिषु सम्भवम् । तियक्ष्वथ निगोदेषु मृपावाक्येन देहिनः ॥ 549 / / ......... परोपरोधादपि निन्दितं वचो ब्रुवन्नरो गच्छति नारकीपुरीम् । अनिन्द्यवृत्तोऽपि गुणी नरेश्वरो वसुर्यथाऽगादिति लोकविश्रुतम् ॥ 571 ॥ " इति शानार्णवे । / REHEREKEHOSHHEHEREHEHREMEMOREMEHEKSHEHENEMIERRHOICHOTE प्रकाशचतुष्टये द्वितीयः प्रकाशः ॥ 1358 / / Jain Education In al For Private & Personal use only Iww.jainelibrary.org Page #456 -------------------------------------------------------------------------- ________________ // 1359 // HERCHCHEHCHHBHBHISHEHOREHICHRISHAKTEHSIERREHENSTEISHE अल्पादपि मृषावादात् रौरवादिषु संभवः । / अन्यथा वदतां जैनी वाचं त्वहह का ग्तिः॥ 62 ॥ - अल्पा0 / मृषावादात् रौरवादिनरकेषु स्तोकादपि संभव उत्पत्तिः स्यात् । रौरवग्रहण लोकप्रसिद्धथा ज्ञेयम् । जैनी जिनसम्बन्धिनी वाचम् अन्यथा विपरीततया वदतां जनानाम् , अहह खेदे का गतिः? नरकादप्यधिकेऽपि सम्भाव्यते । / 62 ॥ ज्ञानचारित्रयोर्मुलं सत्यमेव वदन्ति ये । धात्री पवित्रीक्रियते तेषां च्र्न्न्रेन्नुभिः॥ 63 ॥ ज्ञान । ज्ञानक्रिययोर्मूलं सत्यमेव ये बदन्ति, ज्ञानग्रहणेन दर्शनमपि लभ्यते, तद् विना ज्ञानस्याप्यज्ञानात् । शेष स्पष्टम् ॥ 63 ॥ HCHAIRMERHIBHEHICHCHHEMEHEKHERCISHEIGHBHSHBHEHERE अलीकं ये न भाषन्ते स्त्य्व्त्म्हाध्नाः। नापराद्धमलं तेभ्यो भूतप्रेतोरगादयः ॥ 64 ॥ अली । सत्यव्रतमेव महाधनं येषां ते अलीकं न भाषन्ते, तान् अपकर्तुं न अलं समर्थाः स्युः भूतोपलक्षिता व्यन्तराः, प्रेताः पितरो ये स्वसंबन्धिमनुष्यान् पीडयन्ति, उरगाः सर्पाः, आदेआघाद्याः ॥ 64 / / ॥ 1359 // 1 "सतां विज्ञाततत्त्वानां सत्यसीमावलम्बिनाम् । चरणस्पर्शमात्रेण विशुध्यति धरातलम् ॥ 553 ॥ " इति ज्ञानार्णवे ॥ Jain Education in 70 nal For Private & Personal use only Jww.jainelibrary.org Page #457 -------------------------------------------------------------------------- ________________ SaSThaM pariziSTam // 1360 // Jain Education atha तृतीयमणुव्रत माह - दौभाग्यं प्रेष्यतां दास्यमङ्गच्छेदं दरिद्रताम् । अदत्तात्तफलं ज्ञात्वा स्थूलस्तेयं विवर्जयेत् ॥ 65 ॥ दौर्भा0 / उद्वेगकररूपत्वम्, प्रेष्यतां परगृहे कर्मकरत्वम्, दास्यम् अङ्कवातादिना परायत्तशरीरताम् अङ्गच्छेदम्, दरिद्रतां निर्धनत्वं च । एतत् अदत्तं यदात्तं अदत्तगृहीतं तस्य फलं ज्ञात्वा स्थूलस्तेयं विवर्जयेत् ॥ 65 ॥ पतितं विस्मृतं नष्टं स्थितं स्थापितमाहितम् । अदत्तं नाददीत स्वं परकीयं क्वचित् सुधीः ॥ 66 ॥ पतितं । मार्ग वाहनादेर्भष्टम्, विस्मृतं कापि मुक्तम्, नष्टं गतम्, स्थितं स्वामिपार्श्वे, स्थापितम् न्यासीकृतम्, आहितं निधीकृतम्, एतत् परकीयं स्वं धनम् अदत्तं नाददीत न गृह्णीयात् सुधीः कापि ॥ 66 ॥ अयं लोकः परलोको धर्मो धैर्यं धृतिर्मतिः । मुष्णता परकीयं स्वं मुषितं सर्वमप्यदः ॥ 67 ॥ अयं । परकीयं स्वं धनं मुष्णता अपहरता पुंसा अयं लोकः इदं जन्म, परलोको जन्मान्तरम्, सन्तोषः, मतिः सत्यासत्यविवेकः, एतत् सर्वमपि तेन मुषितं निर्गमितम् ॥ 67 ॥ एकस्यैकं क्षणं दुःखं मार्यमाणस्य जायते । सपुत्रपौत्रस्य पुनर्यावज्जीवं हृते धने ॥ 68 ॥ धर्मः पुण्यम्ं, धृतिः अवचूर्णि सहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये द्वितीयः प्रकाशः ॥ 1360 ॥ 10 Page #458 -------------------------------------------------------------------------- ________________ / / 1361 / / Jain Education Inte Iceeee eka0 / ekasya मार्यमाणस्य एक क्षणं दुःखं जायते । धने पुनर्हृते सपुत्रपौत्रस्य यावज्जीवं दुःखं जायते ॥ 68 ॥ चौर्यपापमस्येह वध चन्धादिकं फलं । जायते परलोके तु फलं नरकवेदना । / 69 ॥ चौर्य0 / चौर्यपापमेव द्रमस्तस्य इहलोके वध-बन्धादिकं फलम् । शेषं स्पष्टम् ॥ 69 ॥ दिवसे वा रजन्यां वा स्वप्ने वा जागरेऽपि वा । सशल्य इव चौर्येण नैति स्वास्थ्यं नरः क्वचित् ॥ 70 ॥ दिव0 / स्वप्ने स्वापे जागरे निद्राया अभावेऽपि चौर्येण क्वचिदपि स्थाने स्वास्थ्यं न एति सशल्य इव ॥ 70 ॥ मित्र-पुत्र - कलत्राणि भ्रातरः पितरोऽपि हि । संसजन्ति क्षणमपि न म्लेच्छैरिव तस्करैः ॥ 71 ॥ मित्र0 / पितृतुल्याः पितरः, पिता च पितरश्च पितरः, एकशेषः । एते तस्करैः सह न संसजन्ति न मिलन्ति पापभयात्, इव यथा म्लेच्छैः सह कोऽपि न मिलति ॥ 71 ॥ 1 " भ्रातरः पितरः पुत्राः स्वकुल्याः मित्रबान्धवाः । संसर्गमपि नेच्छन्ति क्षणार्धमपि तस्करैः ॥ 581॥" इति ज्ञानार्णवे ॥ 10 ॥ 1361 ॥ Page #459 -------------------------------------------------------------------------- ________________ षष्ठं परिशिष्टम् ॥ 1362 ॥ Jain Education संबन्ध्यपि निगृह्येत चौर्यान्मण्डिकवन्नृपैः । चौरोऽपि त्यक्तचौर्यः स्यात् स्वर्गभाग् रौहिणेयवत् ॥ 72 ॥ संबं0 / नृपैश्चौर्यात् सम्बन्ध्यपि निगृह्यते ॥ 72 ॥ 'दूरे परस्य सर्वस्वमपहर्तुमुपक्रमः । उपाददीत नादत्तं तृणमात्रमपि क्वचित् ॥ 73 ॥ दूरे0 / आस्तां परस्य सर्वस्वमपहर्तुम् उपक्रम आरम्भो दूरेऽस्तु, किन्तु तृणमात्रमपि सुधीरदत्तं नाददीत न गृह्णीयात् क्वचित् ॥ 73 ॥ परार्थग्रहणे येषां नियमः शुद्धचेतसाम् । अभ्यायान्ति श्रियस्तेषां स्वयमेव स्वयंवराः ॥ 74 ॥ परा0 / येषां परार्थग्रहणे नियमस्तेषां स्वयंवराः श्रियोऽभिमुखमायान्ति स्वयंवरकन्या इव ॥ 74 ॥ अनर्था दूरतो यान्ति साधुवादः प्रवर्तते । स्वर्गसौख्यानि ढौकन्ते स्फुटमस्तेयचारिणाम् ॥ 75 ॥ a0 / अयं साधुरिति प्रवादः साधुवादः श्लाघा । अस्तेयं व्रतं चरन्तीत्येवंशीला अस्तेयचारिणस्तेषाम् ॥ 75 ॥ 1 "आस्तां परधनादित्सां कर्तुं स्वप्नेऽपि धीमताम् । तृणमात्रमपि ग्राह्यं नादत्तं दन्तशुद्धये ॥ 590॥ " इति ज्ञानार्णवे ॥ | अवचूर्णि सहिते योगशास्त्र. स्याद्य प्रकाश चतुष्टये द्वितीयः प्रकाशः । / 1362 ॥ 10 Page #460 -------------------------------------------------------------------------- ________________ // 1363 // Jain Education I atha चतुर्थमाह षण्ढत्वमिन्द्रियच्छेदं वीक्ष्याब्रह्मफलं सुधीः । भवेत् स्वदार सन्तुष्टोऽन्यदारान् वा विवर्जयेत् ॥ 76 ॥ षढ0 / षण्ढत्वं नपुंसकत्वादि फलं वीक्ष्य सुधीः स्वदारसन्तुष्टो भवेत् अन्यदारान् वा विवर्जयेत् ॥ 76 ॥ रम्यमापातमात्रे यत् परिणामेऽतिदारुणम् । किम्पाकफलसंकाशं तत् कः सेवेत मैथुनम् ॥ 77 ॥ रम्य0 / आपातमात्रे प्रथमारम्भमात्रे रम्यं किम्पाकवृक्षस्य यथा फलम् आपाते मधुरं परिणामे दारुणं मारणात्मकत्वात् ॥ 77 ॥ कम्पः स्वेदः श्रमो मूर्च्छा भ्रमिग्लानिर्बलक्षयः । राजयक्ष्मादिरोगाश्च भवेयुमैथुनोत्थिताः ॥ 78 ॥ कम्प0 / कम्प-स्वेदादयः प्रसिद्धाः । मूर्च्छा मोहः । ग्लानिरंगसादः । बलक्षयः शक्तिनाश: / राजयक्ष्मा क्षयरोगः । आदिशब्दात् कास-श्वासादयः मैथुनप्रभवा रोगा स्युः ॥ 78 ॥ 1" किंपाकफलसंभोगसंनिभं तद्धि मैथुनम् । आपातमात्ररम्यं स्याद्विपाकेऽत्यन्तभीतिदम् ॥ 602 / / सोर्र्छ भ्रमः कम्पः श्रमः स्वेदोऽङ्गविक्रियाः । क्षयरोगादयो दोषा मैथुनोत्थाः शरीरिणाम् ॥ 711 ॥ मैथुनाचरणे मूढ म्रियन्ते जन्तुकोटयः । योनिरन्ध्रसमुत्पन्ना लिङ्गसंघट्टपीडिताः ॥ 720 ॥ " इति ज्ञानार्णवे ॥ 10 ॥ 1363 ॥ Page #461 -------------------------------------------------------------------------- ________________ परिशिष्टम् योनियन्त्रसमुत्पन्नाः सुसूक्ष्मा जन्तुराशयः । पीड्यमाना विपद्यन्ते यत्र तन्मैथुनं त्यजेत् ॥ 79 ॥ योनि । योनिरेव यन्त्रम् , तत्रोत्पन्ना संमूच्छिमा अतिसूक्ष्मा जन्तूसमूहाः यत्र विपद्यन्ते । शेष स्पष्टम् । / 79 / / वात्सायनः कामशास्त्रकर्तापि जन्तुसद्भावमाह-- रक्तजाः कृमयः सूक्ष्मा मृदुमध्याधिशक्तयः । सु कण्डूतिं जनयन्ति तथाविधाम् । / 80 ॥ रक्त । रक्तोद्भवाः कृमयो जन्तुविशेषाः । मृदुशक्तयो मृद्रीमल्पां मध्यशक्तयो मध्यमाम् अधिशक्तयोऽधिकां कण्डूतिं जन्मवमसु योनिषु जनयन्ति तथाविधाम् । / 80 ॥ स्त्रीसम्भोगेन यः कामज्वरं प्रतिचिकीर्षति । स हुताशं घृताहुत्या विध्यापयितुमिच्छति । / 81 ॥ 1 श्लोकोऽयं वात्सायनविरचिते कामशास्त्र क्वापि नोपलभ्यते, अपि तु तस्य जयमङ्गलाटीकायामुद्धतो दृश्यते । किन्तु कोकोकविरचिते रतिरहस्ये इत्थमुपलभ्यते " रक्तजाः कृमयः सूक्ष्मा mRdumdhyogrshktyH| स्मरसद्मनि कण्डूतिं जनयन्ति यथावलम् ॥ 3 ॥ 8 ॥ " 2 "स्मरज्वलनसम्भ्रान्तो यः प्रतिकारमिच्छति । मैथुनेन स दुर्बुद्धिराज्येनाऽग्नि निषेधति ॥ 700 ॥ " इति ज्ञानार्णवे ॥ ॥ 1364 ॥ अवचूर्णिसहिते योगशास्त्रस्याद्यप्रकाशचतुष्टये द्वितीयः प्रकाशः ॥ 1364 ॥ HEHECKHERENCYCHEMERIENCHEMEECHEERENCERCIRCHES wwwwwww Jain Education 902nal Cotivww.jainelibrary.org Page #462 -------------------------------------------------------------------------- ________________ // 1365 // स्त्रीसं0 / स्त्रीसंभोगेन कामज्वरं प्रतिचिकीर्षति निराकर्तुमिच्छति स हुताशमग्नि घतक्षेपेण शमयितुमिच्छति ॥ 81 ॥ बरं ज्वलदयस्तम्भपरिरम्भो विधीयते । न पुनर्नरकद्वाररामाजघनसेवनम् ॥ 82 ॥ वरं । ज्वलल्लोहस्तम्भस्याश्लेषो विधीयते तद वरम् । नरकस्य द्वारमिव रामाजघनस्य सेवनं पुनर्नैव वरमिति ॥ 82 ॥ * सतामपि हि वामभ्रूर्ददाना हृदये पदम् । अभिरामं गुणग्रामं निर्वासयति निश्चितम् ॥ 83 ॥ सता0 / सतां महात्मनामपि विरचितलोचन विकारा वाममूहृदये पदं स्थानं ददाना स्मरणमात्रेणापि चित्ते निहिता जीवस्य रमणीयं गुणसमूह निर्वापयति उदासयति, श्लेषच्छाया चेयं ज्ञेया, यथा कुनियोगी देशमध्ये पदं ददान एव लोभादिना ग्रामानुद्वासयति एवं हृदये लब्धपदा कामिन्यपि पालनीयं विवेकादिगुणग्रामम् ॥ 83 ॥ वश्चकत्वं नृशंसत्वं चञ्चलत्वं kushiiltaa। इति नैसर्गिका दोषा यासां तासु रमेत कः ॥ 84 ॥ वञ्च0 / नशंसत्वं क्रूरकर्मकारित्वम् । कुशीलता दुष्टस्वभावत्वम् । यासाम् एते स्वाभाविकदोषास्तासु को रमेत रतिं कुर्यात् ! न कोऽपीत्यर्थः । / 84 ॥ 1 "वरमाज्यच्छटोन्नद्धः परिरब्धो हुताशनः । न पुनर्दुगतेद्वारं योषितां जघनस्थलम् ॥ 701 ॥ " इति शानार्णवे ॥ 2 "निर्दयत्वमनार्यत्वं मूर्खत्वमतिचापलम् । वञ्चकत्वं कुशीलत्वं स्त्रीणां दोषाः स्वभावजाः ॥ 649 ॥ " iti jnyaanaarnnve|| // 1365 // Jain Education ww.jainelibrary.org Page #463 -------------------------------------------------------------------------- ________________ SaSThaM pariziSTam // 1366 // Jain Education Inte ralalalaaleeeeeee veerderereeeee प्राप्तुं पारमपारस्य पारावारस्य पार्यते । स्त्रीणां प्रकृतिवक्राणां दुश्चरित्रस्य नो पुनः ॥ 85 ॥ प्राप्तुं । अपारस्य पारावारस्य समुद्रस्य पारं प्राप्तुं पार्यते शक्यते, स्वभाववकाणां स्त्रीणां दुश्चेष्टितस्य पुनर्नैव ॥ 85 ॥ नितम्बिन्यः पतिं पुत्रं पितरं भ्रातरं क्षणात् । आरोपयन्त्यकार्येऽपि दुर्वृत्ताः प्राणसंशये । / 86 / / जीवयशा इव नित0 / नितम्बिनीशब्दो यौवनोन्माददर्शनार्थः । पतिं सूर्यकान्तेव प्रदेशिनम्, पुत्र चुलनीय ब्रह्मदत्त, जरासन्धं पितरम्, कालादिभातॄंश्च, अकार्ये कार्याभावेऽल्पकार्ये वा सति प्राणसंशये प्राणनाशकरेऽपि स्थान आरोपयन्ति दुष्टाचाराः । / 86 / भवस्य बीजं नरकद्वारमार्गस्य दीपिका । शुचां कन्दः कलेर्मूलं दुःखानां खानिरङ्गना ॥ 87 ॥ भव0 / शुचां शोकानां कन्दः कलहस्य तरोवि मूलं शारीरमानसानां दुःखानां लवणादीनामिव खानिः ॥ 87 ॥ 1 " आरोपयन्ति संदेहतुलायामतिनिर्दयाः । नार्यः पतिं च पुत्रं च पितरं च क्षणादपि ॥ 667 ॥ दुःखखानिरगाधेयं कलेर्मूलं भयस्य च । पापबीजं शुचां कन्दः श्वभ्रावनिर्नितम्बिनी ॥ 689 ॥ मनस्यन्यद्वचस्यन्यद्वपुष्यन्यद्विचेष्टितम् । यासां प्रकृतिदोषेण प्रेम तासां कियच्चिरम् ॥ 669 ॥ " इति ज्ञानार्णवे । I अवचूर्णिसहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये द्वितीयः प्रकाशः । / 1366 / / 10 Page #464 -------------------------------------------------------------------------- ________________ // 1367 // Jain Education Inte addleeati manasyanyadvacasyanyat क्रियायामन्यदेव हि । यासां साधारणत्रीणां ताः कथं सुखहेतवः ॥ 88 ॥ यासां साधारणस्त्रीणां मनस्यन्यदित्यादि सुगमम् ॥ 88 ॥ मांसमिश्रं सुरामिश्रमनेकविटचुम्बितम् । को वेश्यावदनं चुम्बेदुच्छिष्टमिव भोजनम् ॥ 89 ॥ मांस0 / अनेकविटैश्वम्बितमास्वादितम् उच्छिष्टं भोजनमिव वेश्यावदनं कथुम्बेत् ? न कोऽपीत्यर्थः । शेषं स्पष्टम् ॥ 89 ॥ अपि सर्वस्वात् कामुकात् क्षीणसंपदः । वासोऽप्याच्छेत्तुमिच्छन्तिः गच्छतः पण्ययोषितः ॥ 90 ॥ api0 / महाधनावस्थायां प्रदत्तसर्वस्वादपि पुण्यक्षयात् क्षीणसंपदः कामुकात् स्वगृहं प्रति गच्छतः वासः परिधानवस्त्रमपि आच्छेत्तुं बलाद् ग्रहीतुमिच्छन्ति ॥ 90 ॥ न देवान गुरून्नापि सुहृदो न च बान्धवान् । असत्सङ्गरतिर्नित्यं वेश्यावश्यो हि मन्यते ॥ 91 ॥ न de0 / असद्भिर्विटादिभिर्यः सङ्गस्तत्र रतिर्वेश्यावश्यो नरो देवान्न मन्यते । एवं सर्वत्र ॥ 91 ॥ alalalalalaOKE 5 10 // 1367 // rainelibrary.org Page #465 -------------------------------------------------------------------------- ________________ षष्ठं परिशिष्टम् - / / 1368 ॥ Jain Education eeeeeeeBSDOE 1 कुष्ठिनोस्पि स्मरसमान् पश्यन्तीं धनकाङ्क्षया । तन्वन्तीं कृत्रिमस्नेहं निःस्नेहां गणिकां त्यजेत् ॥ 92 ॥ नास0 / उपासकैः स्वदारा अपि आसक्त्या तीव्ररागाध्यवसायेन न सेव्याः । यस्मात्ताः पापानां मायामृषावादादीनां आकरः । ततः परयोषितः पुनः किं कथं सेव्याः । अपि तु न सेव्या एव ॥ 93 ॥ कुष्ठ । कानोऽपि नरान् धनवाञ्छया कन्दर्पसमान् पश्यन्तीं परमार्थतो निःस्नेहां गणिकां त्यजेत् ॥ 92 ॥ या सेवनीया हि स्वदारा अप्युपासकैः । आकरः सर्वपापानां किं पुनः परयोषितः । / 93 / 88 स्वपति या परित्यज्य निस्त्रपोपपतिं भजेत् । तस्यां क्षणिकचित्तायां विश्रम्भः कोऽन्ययोषिति । / 94 / / ततो । या नित्रपा निर्लज्जा उपपति पत्यन्तरं भजेत् तस्यामन्ययोषिति को विश्वासः ॥ 94 ॥ 'नासक्त्या सेवन्ते भार्या स्वामपि मनोभुवाकुलिताः । वह्निशिखाऽप्यासक्त्या शीताः सेविता दहति । / 667 ॥ दृष्टा स्पृष्टा लिष्टा दृष्टिविषा याऽहि मूर्तिरिव हन्ति । तां पररामां भव्यो मनसाऽपि न सेवते जातु ॥ 668 ॥ " इति अमितगतिविरचिते श्रावकाचारे ॥ आआआ अवचूर्णि सहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये द्वितीयः प्रकाशः । / 1368 / / 10 Page #466 -------------------------------------------------------------------------- ________________ // 1369 // BIRHEIGENERGREEMEHCHCHCHICHISHEHHHHHHHHHHHHCHE भीरोराकुलचित्तस्य दुःस्थितस्य परस्त्रियाम् । रतिर्न युज्यते कर्तुमुपशूनं पशोरिव ॥ 95 ॥ भीरोः । पति-राजादिभीतस्य तथा ' अनेन दृष्टोऽनेन ज्ञातः' इत्याद्या कुलचित्तस्य खण्डदेवकुलादौ शय्यासनादिरहितत्वादिना दुःस्थितस्य जनस्य परस्त्रियां रतिर्न युज्यते, शूनाया वधस्थानस्य समीपम् उपशूनम् तत्र यथा पशो रतिर्न युज्यते ॥ 95 ॥ प्राणसन्देहजननं परमं वैरकारणम् । लोकद्वयविरुद्धं च परस्त्रीगमनं त्यजेत् ॥ 96 ॥ प्राण । इहलोक-परलोकद्वयविरुद्धं परस्त्रियां गमनं संभोगरतं त्यजेत् । शेषं स्पष्टम् ॥ 96 ॥ सर्वस्वहरणं बन्धं शरीरावयवच्छिदाम् । मृतश्च नरकं घोरं लभते पारदारिकः ॥ 97 ॥ स्र्व्ः। सर्वस्वधनहरणं रज्ज्वादिना बन्धं शरीरा0 पुंध्वजादिच्छेदं परलोके घोरनरकं पारदारिको लभते ॥ 97 ॥ स्वदाररक्षणे यत्नं विदधानो निरन्तरम् । जानन्नपि जनो दुःखं परदारान् कथं ब्रजेत् ॥ 98 ॥ स्वदा । स्वदाररक्षणे यत्नं विदधानः जनो दुःखं जानन्नपि सुधी: परदारान् कथं brajet ॥ 98 ॥ SHEHCHEHREHEETECENERGREEEEEEEEETEHRISTER / / 1369 // Jain Education Inte Pow.jainelibrary.org Page #467 -------------------------------------------------------------------------- ________________ अवचूर्णि परिशिष्टम् ॥ 1370 ॥ अत्र दृष्टान्तमाह विक्रमाक्रान्तविश्वोऽपि परस्त्रीषु रिम्सया । कृत्वा कुलक्षयं पाप नरकं दशकन्धरः । / 99 ॥ विक्र0 / विक्रमेण पराक्रमेण आक्रान्तं व्याप्तं विश्वं येन स दशकन्धरो रावणश्च परस्त्रीषु रिरंसया रमणेच्छामात्रेणापि कुलक्षयं कृत्वा नरकं प्राप ॥ 99 ॥ लावण्यपुण्यावयवां पदं सौन्दर्यसम्पदः । कलाकलापकुशलामपि जह्यात् परस्त्रियम् ॥ 10 ॥ लाव । लावण्यं स्पहणीयता, तेन पवित्रा अवयवा यस्यास्ताम् । एवावधामपि परस्त्रियं जह्यात् त्यजेत् ॥ 10 ॥ अकलङ्कमनोवृत्तेः परस्त्रीसन्निधावपि । सुदर्शनस्य किं ब्रूमः सुदर्शनसमुन्नतेः ॥ 101 ॥ aka0 / परस्त्रीसंयोगेऽपि अकलङ्कमनोवृत्तेनिश्चलमनसः सुदर्शनश्रेष्ठिनः किं वमः ? कां स्तुतिं कुर्मः ! वचन विषयातीतत्वात् का स्तुतिरित्यर्थः । शोभना दर्शनसमुन्नतिर्यस्मात् , दर्शनप्रभावकस्येत्यर्थः ॥ 101 ॥ ऐश्वर्यराजराजोऽपि रूपमीनध्वजोऽपि च । सीतया रावण इव त्याज्यो नायो नरः परः ॥ 102 / / l सहिते योगशास्त्रस्याद्यप्रकाशचतुष्टये द्वितीयः प्रकाशः ॥ 1370 ॥ Jain Education a ka w.jainelibrary.org Page #468 -------------------------------------------------------------------------- ________________ / / 1371 // Jain Education Interna aizva0 / ऐश्वर्येण विभवेन राजराजो धनदः, रूपेण कन्दर्पोऽपि नरः स्त्रिया त्याज्यः । सीतयेव रावणः ॥ 102 ॥ नपुंसकत्वं तिर्यक्त्वं दौर्भाग्यं च भवे भवे । भवेन्नराणां स्त्रीणां चान्यकान्तासक्तचेतसाम् ॥ 103 ॥ अन्यकान्ता परस्त्री । अन्यकान्तः परपतिः । तत्रासक्तचेतसां स्त्रीणां नराणां च नपुंसकत्वादयो दोषा भवे भवे स्युः ॥ 103 ॥ प्राणभूतं चरित्रस्य परब्रह्मैकककारणम् । समाचरन् ब्रह्मचर्यं पूजितैरपि पूज्यते ॥ 104 ॥ प्राण0 | चारित्रस्य देशचारित्रस्य सर्वचारित्रस्य वा प्राणप्रायं परब्रह्मणो मोक्षस्य एकमद्वितीयं कारणं ब्रह्मचर्यं समाचरन् पालयन् पूजितैः सुरनरेन्द्रैरपि पूज्यते ॥ 104 ॥ चिरायुषः सुसंस्थाना दृढसंहनना नराः । तेजस्विनो महावीर्या भवेयुर्ब्रह्मचर्यतः ॥ 105 ॥ चिरा0 / ब्रह्मचर्यत एवंविधा नरा स्युरित्यादि स्पष्टम् ॥ 105 ॥ अथ पश्चममणुत्रतमाह असंतोषमविश्वासमारम्भं दुःखकारणम् । मत्वा मूर्च्छाफलं कुर्यात् परिग्रहनियन्त्रणं ॥ 106 ॥ Bleelaaeedees888888888888eet 10 // 1371 / / inelibrary.org Page #469 -------------------------------------------------------------------------- ________________ SaSThaM pariziSTam // 1372 / / addeeeeee Jain Education Inte असं0 / असंतोषरूपं दुःखकारणम्, एवमविश्वासम् आरम्भरूपं च मूर्च्छायाः फलं ज्ञात्वा सुधीः परिग्रह नियन्त्रणं कुर्यात् ॥ 106 ॥ यतः परि0 त्यजेत् ॥ 107 ॥ परिग्रहमहत्त्वाद्धि मज्जत्येव भवाम्बुधौ । महापोत इव प्राणी त्यजेत्तस्मात् परिग्रहम् ॥ 107 ॥ परिग्रहमहत्त्वात् परिग्रहगौरवाज्जीवो भवाम्बुधौ मज्जत्येव बहुभाराकान्तं यानपात्रमित्र ततः परिग्रहं त्रसरेणुसमोस्प्यत्र न गुणः कोऽपि विद्यते । दोषास्तु पर्वत स्थूलाः प्रादुःषन्ति परिग्रहे । / 108 / / त्रस0 / त्रसरेणवो गृहजालान्तः प्रविष्टर विकर दृश्यानि सूक्ष्मद्रव्याणि तत्समोऽत्र परिग्रहे गुणः कोऽपि नास्ति । दोषास्तु पर्वत स्थूलाः प्रादुःषन्ति प्रकटीभवन्ति ॥ 108 ॥ संगाद् भवन्त्यसन्तोऽपि रागद्वेषाद यो द्विषः । मुनेरपि चलच्चेतो यत्तेनान्दोलितात्मनः ॥ 109 ॥ 1 " यानपात्रमिवाम्भोधौ गुणवानमपि मज्जति । परिग्रहगुरुत्वेन संयमी जन्मसागरे ॥ 819 / / नाणवोस्पि गुणा लोके दोषाः शैलेन्द्रसन्निभाः । भवन्त्यत्र न सन्देहः संगमासाद्य देहिनाम् ॥ 828 ॥ इति ज्ञानार्णवे ॥ अलालाआआअए अवचूर्णि सहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये । द्वितीयः प्रकाशः ॥ 1372 ॥ 10 Page #470 -------------------------------------------------------------------------- ________________ // 1373 // संगा0 / संगात् परिग्रहात् असन्तोऽपि रागद्वेषादयो द्विषः भवन्ति । यद् यस्मात् तेन परिग्रहेण अस्थिरीकृतात्मनो मुनेरपि चेतश्चलेत् ॥ 109 ॥ __संसारमूलमारम्भास्तेषां हेतुः परिग्रहः । तस्मादुपासकः कुयोदल्पमल्पं परिग्रहम् ॥ 110 ॥ संसार । अल्पमल्पं नियतपरिमाणम् । शेषं स्पष्टम् । / 110 ॥ मुष्णन्ति विषयस्तेना दहति स्मरपावकः । रुन्धन्ति वनिताव्याधाः संगैरंगीकृतं नरम् ॥ 111 ॥ मुणं । वनिता एवं व्याधा लुब्धकाः, संगैः परिग्रहेरंगीकृतं वशीकृतं नरम् ॥ 111 ॥ तृप्तो न पुत्रैः सगरः कुचिकर्णो न गोधनैः । न धान्यस्तिलकः श्रेष्ठी न नन्दः कनकोत्करैः ॥ 112 ॥ तृप्तो । मगधदेशस्थसुघोषग्रामनायको दधिदुग्धादिरसासक्तः कुचिकर्णो नाम बहुतमगोसंग्रह परो दध्यजीर्णेन प्रान्ते गव्याआ मत्वा दुर्गतिमाप । अचलपुरवासितिलकश्रेष्ठी सदा धान्यसंग्रहपरो दुर्भिक्षं कदा भावीति नैमित्तिकवचसाऽतिधान्यसंग्रहात कस्यापि पुण्यानुभावेन बहुवृष्टौ हृदयस्फोटेन नरकं प्राप ॥ 112 ॥ 1"लुप्यते विषयव्यालेभिद्यते मार्मार्ग्न्नैः। रुध्यते वनिताव्याधैर्नरः सङ्गैस्तरङ्गितः । / 837 ॥ " इति ज्ञानार्णवे ॥ CHEHEHEREHEARTERSNEHENERRRRRRRRRENCHAHEERERENCHRICHE // 1373 // Jain Education Inte FAw.jainelibrary.org Page #471 -------------------------------------------------------------------------- ________________ परिशिष्टम् अवचूर्णि सहिते योगशास्त्रस्याद्यप्रकाशचतुष्टये द्वितीयः ॥ 1374 ॥ तपःश्रुतपरीवारां शमसाम्राज्यसंपदम् । परिग्रहग्रहग्रस्तास्त्यजेयुर्योगिनोऽपि हि ॥ 113 ॥ तप0 / परिग्रह एव ग्रहः पिशाचस्तेन प्रस्ता योगिनोऽपि रत्नत्रयप्राप्तिवन्तोऽपि शमसाम्राज्यसम्पदं स्वाधीनामपि तपःश्रुतपरिवारयुतां त्यजेयुः ॥ 113 ॥ असंतोषवतः सौख्यं न शक्रस्य न च्क्रिन्न्ः। जन्तोः संतोषभाजो यदभयस्येव जायते ॥ 114 / / असं0 / संतोषरहितस्य शक्रस्य चक्रिणो वा सौख्यं न स्यात् यत् संतोषभाजो जन्तोरभयकुमारस्येव, पित्रोपनीतं राज्यमपि त्यक्त्वा स चारित्रमग्रहीत् सन्तोषात् । / 114 ॥ सन्निधौ निधयस्तस्य कामगव्यनुगामिनी । अमराः किरायन्ते सन्तोषो यस्य भूषणम् ॥ 115 / / संनि । तस्य समीपे निधयः, कामधेनुः anu0 अनुचरा, अमराः किरा इवाचरन्ति यस्य सन्तोषो भूषणं स्यात् ॥ 115॥ BREHEHEHEREHEYENEVEMEHEIRECRURESHEHEHEMESHBHereak प्रकाशः इति परमाईतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचन्द्रविरचितेऽध्यात्मोपनिषनाम्नि सञ्जातपट्टबन्धे श्रीयोगशास्त्रे द्वादशप्रकाशे द्वितीय प्रकाशः ॥ 2 ॥ 1 " यमप्रशमनं राज्यं तपःश्रुतपरिग्रहम् । योगिनोऽपि विमुञ्चन्ति वित्तवेतालपीडिताः ॥ 842 ॥ " इति शानार्णवे ॥ For Private & Personal use only Jain Education Intel zec jainelibrary.org Page #472 -------------------------------------------------------------------------- ________________ // 1375 // KHOKHREYSICHEMOHSHISHETELETECERTERELETEHEROIN atha तृतीयः प्रकाशः अथ गुणवतत्रयं पूर्व व्याख्यानयन्नाह देशस्खपि कृता दिक्षु यत्र सीमा न लध्यते । ख्यातं दिगविरतिरिति प्रथम तद्गुणव्रतम् ॥ 1 ॥ अथ गुणव्रतत्रयं व्याचिख्यासुः प्रथम गुणवतमाह दश । ऐन्द्री 1 आग्नेयी 2 याम्या 3 नैऋति 4 पश्चिमा 5 वायच्या 6 काबेरी 7 ईशानी 8 नागी 9 ब्राह्मी 10 संज्ञासु दशस्वपि दिक्षु कृता प्रतिपन्ना सीमा मर्यादा यत्र न लभ्यते तत् दिगविरतिरिति नाम्ना प्रथमं गुणवतं ख्यातं प्रसिद्ध ज्ञेयम् ॥ 1 ॥ चराचराणां जीवानां विमर्दननिवर्तनात् । तप्तायोगोलकल्पस्य सद् व्रतं गृहिणोऽप्यदः ॥ 2 ॥ चरा0 / चराचराणां त्रसस्थावरजीवानां यद्विमर्दनं हिंसा तस्य निवर्त्तनाद्धेतोरिदमपि तप्तलोहगोलकल्पस्य गृहिणः सत् प्रधानं व्रतं ज्ञेयम् ॥ 2 ॥ ICCCCCCHEHREHEHCHEREHCHEIGHEHEHEHEHEHEHEHEHER 1 "ककुबष्टकेऽपि कृत्वा मर्यादा यो न लश्यति धन्यः । दिग्विरतिस्तस्य जिनर्गुणवतं कथ्यते प्रथमम् ॥ 676 ॥ " इति दिगम्बराचार्येण अमितगतिना viracite shraavkaacaare|| // 1375 // Jain Education in nal w.jainelibrary.org Page #473 -------------------------------------------------------------------------- ________________ SaSThaM pariziSTam - / / 1376 / / Jain Education Int जगदाक्रममाणस्य पसरल्लो भवारिधेः । स्खलनं विदधे तेन येन दिग्विरतिः कृता ॥ 3 ॥ जग । वारिधिपक्षे जगलोकम्, लोभपक्षे जगत् त्रिभुवनम् आक्र0 व्याप्नुवतो लोभसमुद्रस्य तेन स्खलनं निरोधो विदधे येन दिविरतिः कृता प्रतिपन्ना ॥ 3 ॥ अथ द्वितीयं गुणत्रतमाह J भोगोपभोगयोः संङ्ख्या शक्त्या यत्र विधीयते । भोगोपभोगमानं तद् द्वैतीयीकं गुणवतम् ॥ 4 ॥ भोगो0 / यत्र शक्त्या शरीरमानसाबाधया भोगोपभोगयोः सख्या । परिमाणं विधीयते तद् भोगोपभोगमानम् । द्वितीयमेव द्वैतीयकम्, स्वार्थे टीकण, गुणत्रतम् ॥ 4 ॥ सकृदेव भुज्यते यः स भोगोऽन्न - स्रगादिकः । पुनः पुनः पुनर्भोग्य उपभोगोऽङ्गनादिकः ॥ 5 ॥ 1 " भोगोपभोगसङ्ख्या विधीयते येन शक्तितो भक्त्या । भोगोपभोगसङ्ख्या शिक्षाव्रतमुच्यते सद्भिः ॥ 6|92 / / " इति अमितगतिविरचिते श्रावकाचारे ॥ अवचूर्णिसहिते योगशास्त्र स्वाद्य प्रकाश चतुष्टये तृतीयः प्रकाशः । / 1376 / / 10 Page #474 -------------------------------------------------------------------------- ________________ // 1377 // सकृ0 / सकृदेकवारं यो भुज्यते सः अन्नधान्यमालादिर्भोगः । आदेस्ताम्बूलविलेपनादिः । यः पुनः पुनः पुनर्नोग्यः स उपभोगोऽङ्गनादि । आदिशब्दात् वस्त्रालङ्कारशयनासनादिः । इदं व्रतं भोक्तुं योग्यवस्तुषु परिमाणकरणेन इतरेषु वर्जनेन स्यादिति ॥ 5 ॥ श्लोकद्वयेन पूर्व वर्जनीयानाह मद्यं 1 मांसं 2 नवनीतं 3 मधू 4 दुम्बरपञ्चकम् 5 / अनन्तकाय 6 मज्ञातफलं 7 रात्रौ च भोजनम् 8 ॥ 6 ॥ आमगोरससम्पृक्तद्विदलं 9 पुष्पितौदनम् 10 / दध्यहतियातीतं 11 कुथितान्नं 12 च वर्जयेत् ॥ 7 ॥ [युग्मम् ] / मद्य0 / मद्य काष्ठनिप्पन्नं पिष्टनिष्पन्नं चेति द्विधा 1, मांस जलस्थलखचरभेदात् त्रिधा, मांसग्रहणेन चर्म-रुधिर-मेद-मज्जाग्रहः, नवनीतं गोमहिन्यजाविकादिभेदाच्चतुर्धा । माक्षिकं भ्रामरं कौतिकं चेति त्रिधा मधु । शेष स्पष्टम् ॥ 6 ॥ आम । आमम् अपक्वं यद्गोरसं तेन सम्पृक्तं मिश्रितं द्विदलम् । शेषं स्पष्टम् ॥ 7 ॥ मंदिरापानमात्रेण बुद्धिर्नश्यति दूरतः । वैदग्धीबन्धुरस्यापि दौर्भाग्येणेव कामिनी ॥ 8 ॥ मदि0 / वैदग्धी चातुर्य तेन बन्धुरस्य रम्यस्य दक्षस्यापि पुंसो बुद्धिर्दूरतो नश्यति । दक्षस्याऽपि पुंसो दौर्भाग्येण कामिनी यथा दूरतो नश्यति । / 8 / / | 1 " मद्यपस्यं धिषणा पलायते दुर्भगस्य वनितेव दूर्त्ः। निंद्यता च लभते महोदयं क्लशितेव गुरुवाक्यमोचिनः ॥ 5 ॥ 2 ॥ " For Private & Personal useony iti amitagativiracite shraavkaacaare|| // 1377 // Jain Education Islonal oww.jainelibrary.org Page #475 -------------------------------------------------------------------------- ________________ षष्ठ परिशिष्टम् ॥ 1378 ॥ MEHEYECHEVCHHSHEHREHENSIONEHENDICHEHCHEHEIRTE पापाः कादम्बरीपानविवशीकृतचेतसः । जननी हा प्रियीयन्ति जननीयन्ति च प्रियाम् ॥ 9 ॥ पापा । कादम्बरी मदिरा तत्पानेन विवशी परवशीभूतचित्ताः । हा खेदे । जननी मातरं प्रियां भार्यामिवाचरन्ति, प्रियां जननीयन्ति चेत्यतः पापाः निन्द्याः ॥ 9 ॥ न जानाति परं स्वं वा मद्याच्चलितचेतनः । स्वामीयति बराकः स्वं स्वामिनं किंकरीयति ॥ 10 ॥ न jA0 / चलितचेतनो नष्टचैतन्यः परं स्वं वा न जानाति । अतो vraakshcaitnyshuunytvaadnukmpniiyH| शेषं स्पष्टम् ॥ 10 ॥ मद्यपस्य शबस्येव लुठितस्य चतुष्पथे । मृत्रयन्ति मुखे श्वानो व्यात्ते विवरशङ्कया ॥ 11 ॥ मद्य0 / शबस्य मृतकस्येव चतुप्पथे लठितस्य व्यात्ते प्रसारिते मुखे श्वानो मूत्रयन्ति । स्पष्टः ॥ 11 ॥ 1 "विह्वलः स जननीयति प्रियां मानसेन जननीं प्रियीयति । किंकरीयति निरीक्ष्य पार्थिवं पार्थिवीयति कुधीःस किंकरम् ॥ 5 ॥ 3 ॥ " |2 "सर्वतोऽप्युपहसन्ति मानवा वाससी व्यपहरन्ति तस्कराः । मूत्रयन्ति पतितस्य मंडला विस्तृते विवरकांक्षया मुखे ॥ 5 ॥ 4 ॥ " | "वारुणीनिहितचेतसोऽखिलाः यान्ति कान्ति-मति-कीर्ति-संपदः । वेगतः परिहरन्ति योषितो वीक्ष्य कान्तमपरांगनागतम् ॥ 5 ॥ 7 ॥ " इति अमितगतिविरचिते shraavkaacaare॥ अवचूर्णिसहिते योगशास्त्रस्याद्यप्रकाशचतुष्टये तृतीयः प्रकाशः ॥ 1378 ॥ Jain Education fonal For Private & Personal use only Page #476 -------------------------------------------------------------------------- ________________ // 1379 // Jain Education I मद्यपानरसे मग्नो नग्नः स्वपिति चत्वरे । गूढं च स्वमभिप्रायं प्रकाशयति लीलया ॥ 12 ॥ मद्य । मद्यपानस्य रसे मग्न आसक्तः पुमान् लीलया वधबन्धादि विनापि गूढं केनाप्यविदितं राजद्रोहादिकं निजमभिप्रायं प्रकाशयति ॥ 12 ॥ onal वारुणीपानतो यान्ति कान्ति कीर्ति-मति श्रियः । विचित्राश्चित्ररचना विलुठत्कञ्जलादिव । / 13 / / 1 वारु0 / वारुणी मदिरा, कान्तिः शरीरतेजः, कीर्तिर्यशः, मतिस्तात्कालिकी प्रतिभा, सम्पदः । शेषं स्पष्टम् ॥ 13 ॥ भूताननर्ति रारटीति सशोकवत् । दाहज्वरार्त्तवद्भूमौ सुरापो लोलुठीति च ॥ 14 ॥ भूता0 / भूतात्तवत् व्यन्तरविशेषाधिष्ठितवत् । त्रीण्यपि क्रियापदानि भृशाभीक्ष्ण्ययोर्यङ्लुबन्तानि ॥ 14 ॥ विदधत्यङ्गशैथिल्यं ग्लपयन्तीन्द्रियाणि च । मूर्च्छामतुच्छ यच्छन्ती हाला हालाहलोपमा । / 15 / 1 " नानटीति कृतचित्रचेष्टितो नन्नमीति पुरतो जनं जनम् । लोलुठीति रासभोपमो रारटीति सुरया विमोहितः ॥15।10॥ दोषमेवमवगम्य वारुणीं सर्वथा न हि धयन्ति पण्डिताः । कालकूटमवबुध्य दुःखदं भक्षयन्ति किमु जीवितार्थिनः । / 5 / 12 / / " इति अमितगतिविरचिते श्रावकाचारे ॥ आआआअएएसे 10 ॥ 1379 ॥ Page #477 -------------------------------------------------------------------------- ________________ षष्ठं परिशिष्टम् ॥ 1380 ॥ Jain Education vida0 / अङ्ग शरीरविसंस्थुलत्वं विदधती कुर्वाणा, ग्लप0 कार्याक्षमाणि कुर्वती । अतुच्छामधिकां मूच्छी चैतन्याभावरूपाम् । अङ्गशैथिल्याद्याः सुरा-विषयोः साधारणा धर्माः, तेन हाला सुरा हालाहलोपमा ज्ञेया ॥ 15 ॥ विवेकः संयमो ज्ञानं सत्यं शौचं दया क्षमा । मद्यात् प्रलीयते सर्व तृष्या वह्निकणादिव ॥ 16 ॥ विवे0 / विवेको हेयोपादेयज्ञानम्, संयम इन्द्रियवशीकारः, ज्ञानं शास्त्रावबोधः, सत्यं तथ्या भाषा, शौचम् आचारशुद्धिः, अनुकम्पादयो गुणा नाशमुपयन्ति तृणानां समूहस्तृण्या, "पाशादेश्व ल्यः" [सिद्धम0 6 / 2 / 25 ] ॥ 16 // दोषाणां कारणं मद्यं मद्यं कारणमापदाम् । रोगातुर इवास्पथ्यं तस्मान्मद्यं विवर्जयेत् ॥ 17 ॥ दोषा । चौर्यादिदोषाणाम् आपदां बधबन्धादीनां कारणं हेतुः तस्मात् रोगातुरो यथा अपथ्यं वर्जयेत् तथा madyamapi ॥ 17 // ional atha मांसदोषानाह चिखादिपति यो मांसं प्राणिप्राणापहारतः ॥ उन्मूलयत्यसौ मूलं दयाख्यं धर्मशाखिनः ॥ 18 ॥ चिखा0 / यो मांसं चिखादिषति खादितुमिच्छति असौ धर्मवृक्षस्य मूलमुन्मूलयति, शेषं स्पष्टम् ॥ 18 ॥ अलेएएएएएए अलेएएएल् अवचूर्णि - सहिते योगशास्त्र स्याद्यप्रकाश चतुष्टये तृतीयः प्रकाशः । / 1380 / / 10 Page #478 -------------------------------------------------------------------------- ________________ // 1381 // अशनीयन् सदा मांसं दयां यो हि चिकीर्षति । ज्वलति ज्वलने वल्लीं स रोपयितुमिच्छति ॥ 19 ॥ aza0 / हि स्फुटम् अशनमिवाचरन् मांस यो दयां चिकीर्षति कर्तुमिच्छति । शेषं स्पष्टम् ॥ 19 ॥ हन्ता पलस्य विक्रेता संस्कर्ता भक्षकस्तथा । क्रेताऽनुमन्ता दाता च घातका एव यन्मनुः ॥ 20 ॥ हन्ता । शस्त्रादिना प्राणिनां हन्ता, मांसं विक्रीणीते, संस्कारकर्ता, क्रेता ग्राहकः, अनुमन्ता अनुमोदकः, दाता योऽतिथिभ्यो ददाति, एते सर्वेऽपि घातका एव ज्ञेयाः । यतो मनुनामा ऋषिरपि एवमग्रेतनं श्लोकद्वयं प्राह ॥ 20 ॥ "अनुमन्ता विशसिता निहन्ता क्र्य्विक्र्यी। संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥ 21 ॥ " [मनुस्मृतौ 5/51 ] anu0 / अनुमोदकः । विशसिता हतस्याङ्गविभागकारकः । निहन्ता वधकः । क्रेता । संस्कर्ता पावकः । उपहा परिवेषकः । शेषं स्पष्टम् ॥ 21 ॥ 1 "मांसभक्षणविषक्तमानसो यः करोति करुणां नरोऽधमः । भूतले कुलिशवह्नितापिते नूनमेव वित्तनोति वल्लरीम् ॥ 5 ॥ 13 ॥ है। हन्ति खादति पणायते पलं मन्यते दिशति संस्करोति य्ः। यान्ति ते षडपि दुर्गतिं स्फुटं न स्थितिः खलु परत्र पापिनाम् ॥ 5 ॥ 17 ॥ " iti amitagativiracite dhaabkaacaare|| // 1381 // Jain Education l o onal Page #479 -------------------------------------------------------------------------- ________________ pa pariziSTam // 1382 // Jain Education 44 नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते कचित् । न च प्राणिवधः स्वर्ग्यस्तस्मान्मांसं विवर्जयेत् ॥ 22 ॥ " [ मनुस्मृती 5 / 48 ] nA0 / प्राणिनां हिंसामकृत्वा मांसं नोत्पद्यते । प्राणिवधश्च स्वर्ग्यः स्वर्गहेतुर्न स्यात् ॥ 22 ॥ 1 ये भक्षयन्त्यन्यपलं स्वकीयपलपुष्टये । त एव घातका यत्र वधको भक्षकं विना ॥ 23 ॥ ये bha0 / अन्यपलं अन्यमांसं ये भक्षयन्ति ते भक्षका एव परमार्थतो घातकाः, न तु तृविक्रेतुप्रमुखाः, यतो भक्षकं विना वधकर्ता न स्यात् ॥ 23 ॥ tional mi (मृष्टान्नान्यपि विष्ठासादमृतान्यपि मूत्रसात् । स्यु र्यस्मिन्नङ्गकस्यास्य कृते कः पापमाचरेत् ॥ 24 ॥ मि (मृ)STA0 / मि(सृ)ष्टान्नानि शाल्यादीनि विष्ठात्वेन स्युः । पयःप्रभृतीन्यमृतान्यपि मूत्रत्वेन स्युः । कुत्सितशरीरस्य स्पष्टम् ॥ 24 ॥ 1 " भक्षयन्ति पिशितं दुराशया ये स्वकीयपलपुष्टकारिणः । घातयन्ति भवभागिनस्त के खादकेन न विनाऽस्ति घातकः इति अमितगतिविरचिते श्रावकाचारे ॥ ॥ 516 ॥ अवचूर्णि सहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये तृतीयः प्रकाशः । / 1382 / / 10 Page #480 -------------------------------------------------------------------------- ________________ // 1383 // Jain Education मांसाशने न दोषोऽस्तीत्युच्यते यैर्दुरात्मभिः । व्याध - गृध-वृक-व्याघ्र-शृगालास्तैर्गुरुकृताः ॥ 25 ॥ मांसा । मांसभक्षणे दोषो नास्तीति यैरुच्यते दुष्टस्वभावैः । व्याधा [ लुब्धकाः, गृधाः हिंस्राः पक्षिविशेषाः, ] वृकोस्रण्यश्वा । गुरू0 उपदेशकाः कृताः । न हि व्याधादीन् विना कश्चिदेवं शिक्षयति । शेषं स्पष्टम् ॥ 25 ॥ " मांस भक्षयिताऽमुत्र यस्य मांसमिहाद्यहम् । एतन्मांसस्य मांसत्वे निरुक्तं मनुरब्रवीत् ॥ 26 ॥ " [ मनुस्मृतौ 5/55 ] मां sa0 / स जन्तुः परलोके मां भक्षयिता यस्य मांसमहम् इहलोकेऽद्मि । एतन्मांसस्य मांसशब्दत्वे निरुक्तं निर्वचनं शब्दसिद्धिं मनुरब्रवीत् ॥ 26 ॥ मांसा0 / यथा दुर्बुद्धेः हन्तुं मतिः pravarttate ॥ onal मांसस्वादनलुब्धस्य देहिनं देहिनं प्रति । हन्तुं प्रवर्त्तते बुद्धिः शाकिन्या इव दुर्धियः ॥ 27 ॥ शाकिनी यं यं पश्यति नरं स्त्रियमन्यं वा प्राणिनं तं तं हन्तुमिच्छति तथा मांसस्वादनलुब्धस्यापि 27 ॥ ये भक्षयन्ति पिशितं दिव्यभोज्येषु सत्स्वपि । सुधारसं परित्यज्य भुञ्जते ते हलाहलम् ॥ 28 ॥ ये bha0 / प्रधानभोजनेषु क्षैरेयी- मोदकादिषु सत्स्वपि विद्यमानेष्वपि हलाहलं उग्रविषम् । शेषं स्पष्टम् ॥ 28 ॥ 5 10 ॥ 1383 // . Page #481 -------------------------------------------------------------------------- ________________ अवचूर्णि षष्ठं परिशिष्टम् न धर्मो निर्दयस्यास्ति पलादस्य कुतो द्या। पललुब्धो न तद्वेत्ति विद्याद्वोपदिशेन्न हि ॥ 29 ॥ न dha0 / निर्दयस्य धर्मो न भवति । पलादस्य मांसभक्षकस्य कुतो दया ? मांसलुब्धस्तत् पूर्वोक्तं निर्दयत्वादि न वेत्ति । कदाचिद्विद्याज्जानीयात् तथापि मांस निषेधादि नोपदिशेत् परेभ्यः ॥ 29 ॥ केचिन्मांसं महामोहादश्नन्ति न परं स्वयम् । देव-पित्र-तिथिभ्योऽपि कल्पयन्ति यदृचिरे । / 30 ॥ केचि0 / केचित् कुशास्त्रविप्रलब्धाः परं केवलं स्वयं नाश्नन्ति, किन्तु देवेभ्यः पितृभ्योऽतिथिभ्यश्च कल्पयन्ति । यद्यस्मात् तद्धर्मशास्त्रकारा एवमूचिरे ॥ 30 ॥ "क्रीत्वा स्वयं वाप्युत्पाद्य परोपहतमेव वा। देवान् पितॄन् समभ्यर्च्य खादन्मांसं न दूष्यति ॥ 31 ॥ [ मनुस्मृतौ 5 / 32] क्रीत्वा0 / क्रीत्वा स्वयं व्याधादिभ्यः । स्वयं वा उत्पाद्य मृगयादिना । परो0 अन्यढौकितं वा। शेषं स्पष्टम् ॥ 31 ॥ मन्त्रसंस्कृतमप्यद्यात् यवाल्पमपि नो पलम् । भवेज्जीवित नाशाय हालाहललवोऽपि हि ॥ 32 ॥ मन्त्र0 / मन्त्रयुतमपि यवतुल्यप्रमाणमपि । शेषं स्पष्टम् ॥ 32 ॥ 1384 ॥ सहिते योगशास्त्रस्याद्यप्रकाशचतुष्टये तृतीयः sndhaahaa: KBHBHISHEIGHBHBHISHEKSHORSHSHISHEHIMSHEHERCISES // 1384 // Jain Education Alww.jainelibrary.org Page #482 -------------------------------------------------------------------------- ________________ // 1385 // सद्यःसंञ्छितानन्तजन्तुसन्तानदूषितम् । नरकाध्वनि पाथेयं कोऽश्नीयात पिशितम् सुधीः ॥ 33 ॥ स्द्य्ः। सद्यो जन्तुविनाशकाले एव उत्पन्ना येऽनन्ता निगोदरूपा जन्तवस्तेषां सन्तानः पुनः पुनः प्रादुर्भावस्तेन दूषितम्, यत उक्तम् - " आमासु अ पक्कासु अ विपच्चमाणासु मंसपेसीसु । सययं चिअ उबबाओ भणिओ अ निगोअजीवाणं ॥ " [सम्बोधप्रकरणे 755 ] इति नरकमार्गे शम्बलप्रायं कः सुधीर्मासम् अश्नीयात् भक्षयेत् ? न कोऽपीति । / 33 / / अथ नवनीतदोषानाह परतः सुसूक्ष्मा jnturaashyH। __ यत्र मूर्च्छन्ति तद् नाद्यं नवनीतं विवेकिभिः ॥ 34 ॥ अन्तः । मुहर्त्तमध्ये तत ऊर्ध्व वा अतिशयेन सूक्ष्मा यत्र जीवगणा उत्पद्यन्ते तन्नवनीतं विवेकिभिर्नाद्यम् तन्न भक्षणीयम् ॥ 34 ॥ एकस्यापि हि जीवस्य हिंसने किमधं भवेत । जन्तुजातमयं तत् को नवनीतं निषेवते ? ॥ 35 ॥ 1 "यम्मुहर्तयुगतः पर:(2) सदा मूर्च्छति prcurjiivraashibhiH| तद्लिन्ति नवनीतमत्र ये ते वजन्ति खलु को गति मृताः ॥ 5 ॥ 36 ॥ " iti amitagativiracite shraavkaacaare| // 1385 // Jain Education E lena 32ww.jainelibrary.org Page #483 -------------------------------------------------------------------------- ________________ SaSThaM pariziSTam // 1386 // Jain Education eka0 / एकस्यापि हि जीवस्य हिंसायां किं वक्तुमशक्यं अर्ध पापं भवेत् । शेष स्पष्टम् ॥ 35 ॥ अथ मधुदोषमाह - अनेकजन्तु संघात निघातन समुद्भवम् । जुगुप्सनीयं लालावत् कः स्वादयति माक्षिकं ॥ 36 ॥ ane0 / अनेकजन्तुसंघातस्य यन्निघातनं विनाशस्तस्मात् समुद्भवो यस्य, जुगु0 कुत्सनीयं लालामिव मधु ॥ 36 ॥ भक्षयन् माक्षिकं क्षुद्रजन्तुलक्षक्षयोद्भवम् । स्तोकजन्तु निहन्तृभ्यः सौनिकेभ्यो ऽतिरिच्यते ॥ 37 ॥ भक्ष0 / क्षुद्रा लघवो ये जन्तवस्तेषां लक्षम्, लक्षग्रहणं बहुत्वोपलक्षणार्थम् । सौनिकेभ्यः खट्टिकेभ्यः ati0 अधिकीभवति ॥ 37 ॥ एकैककुसुमक्रोडाद्रसमापीय मक्षिकाः । यद्वमन्ति मधूच्छिष्टं तदश्नन्ति न धार्मिकाः ॥ 38 ॥ हारो । एकैकस्य कुसुमस्य यः क्रोडो मध्यं तस्मात् रसं मकरन्दमापीय पीत्वा यद्वमति तदुच्छिष्टं मधु धार्मिका न अश्नन्ति ॥ 38 ॥ अनल् 1 " माक्षिकं विविधजन्तुघातजं खादयन्ति बहुदुःखकारि ये स्वल्पजन्तुविनिपातिभिः समास्ते भवन्ति कथमत्र खट्टिकैः । / 5 / 27 / / इति अमितगतिविरचिते श्रावकाचारे । " concen Teeeler अवचूर्णि सहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये तृतीयः प्रकाशः । / 1386 / / 10 Page #484 -------------------------------------------------------------------------- ________________ // 1387 // अप्यौषधकृते जग्धं मधु श्वभ्रनिबन्धनम् । भक्षितः प्राणनाशाय कालकूटकणोऽपि हि ॥ 39 ॥ अप्यौ0 / औषधकृतेऽपि जग्धं भक्षितं मधु श्वभ्रनिबन्धनं नरककारणम् । अग्रे दृष्टान्तः स्पष्टः । / 39 ॥ मधुनोऽपि हि माधुर्य्म्बोधैर्ह्होच्य्ते। आसाद्यन्ते यदास्वादाच्चिरं नरकवेदनाः ॥ 40 ॥ मधु0 / अहह बिषादे, अबोधैरज्ञानैर्मधुनोऽपि माधुर्यमुच्यते यदास्वादात् नरकवेदना आसाद्यन्ते प्राप्यन्ते ॥ 40 ॥ BHIBHEHENSIOHDHENBHBHEHREENETRIEVETEHRTEHCHEHENSIK RRENEURTEHCHEHEHCHCHEHERECEICHEHEHEREHREETEK मक्षिकामुखनिष्ठयूतं जन्तुघातोद्भवं मधु । अहो! पवित्रं मन्वाना देवस्नाने प्रयुञ्जते ॥ 41 ॥ मक्षि0 / मक्षिकाणां मुखस्य निष्ठ्यूतं वान्तम् । अहो उपहासे, एवंविधमपि मधु पवित्रं मन्वाना देवस्नानादौ प्रयुञ्जते व्यापारयन्ति ॥ 41 ॥ 10 1"योऽत्ति नाम मधु मेषजेच्छया सोऽपि याति लघु दुःखमुल्वणम् । किंन नाशयति जीवितेच्छया भक्षितं झटिति जीवितं विषम् ॥ 5 ॥ 32 ॥ " // 1387 / / इति अमितगतिविरचिते श्रावकाचारे ॥ Jain Education S onal ww.jainelibrary.org Page #485 -------------------------------------------------------------------------- ________________ अवचूर्णि परिशिष्टम् सहिते योगशास्त्रस्याद्यप्रकाश ॥ 1388 ॥ चतुष्टये अथ उदुम्बरपञ्चकदोषमाह उदुम्बर 1 वट 2 प्लक्ष 3 काकोदुम्बरशाखिनाम् 4 / पिप्पलस्य 5 च नाश्नीयात् 6 फलं कृमिकुलाकुलम् ॥ 42 ॥ उदम्ब0 / एतेषां वृक्षाणां पिप्पलस्य च फलं कृमयः सूक्ष्मजीवगणास्तैराकुलं व्याप्तम् । एकस्मिन्नपि फले तावन्तः कृमयः अल् स्युर्ये सङ्ख्यातमपि न शक्यन्ते ॥ 42 ॥ . अप्राप्नुवन्नन्यभक्ष्यमपि क्षामो बुभुक्षया । न भक्षयति पुण्यात्मा पश्चोदुम्बरजं फलम् ॥ 43 ॥ amA0 / बुभुक्षया क्षामः कृशोऽपि, अपिरत्रापि योज्यः, अन्यभक्ष्यमप्राप्नुवन्नपि यः पश्चोदुम्बरजं फलं न भक्षयति असौ पवित्रात्मा नरः ॥ 43 ॥ अनन्तकायदोषमाह आर्द्रः कन्दः समग्रोऽपि सर्वः किशलयोऽपि च । स्नुही लवणवृक्षत्वक् कुमारी गिरिकर्णिका ॥ 44 ॥ 1 "यत्र सूक्ष्मतनवस्तनूभृतः संभवन्ति विविधाः shsrshH। पञ्चधा फलमुदुम्बरोद्भवं तन्न भक्षयति शुद्धमानसः ॥ 5/68 ॥ " इति अमितगतिविरचिते श्रावकाचारे ॥ RRENCHEHEKHERISHCHEERIESCRBEIGHEHREHEHEYE तृतीयः प्रकाशः ॥ 1388 ॥ 10 Jain Education Slww.jainelibrary.org Page #486 -------------------------------------------------------------------------- ________________ / / 1389 / / Jain Education Ardra: 0 | आर्द्रः शुष्कः समग्रोऽपि कन्दो भूमध्यगो वृक्षावयवः । सर्वे कन्दाः । किशलय: पत्रात् पूर्वं बीजस्योच्छ्वसनावस्था - रूपः सर्वोऽपि न कश्चिदेव । स्नुही बज्रतरुः । लवणनाम्नो वृक्षस्य त्वगेव, न त्वन्येऽवयवाः । कुमारी प्रसिद्धा । गिरि0 वल्लीविशेषः ॥ 44 ॥ शतावरी विरूढानि गहूची कोमलाम्लिका । पल्यको मृतवल्ली चलः सूकरसंज्ञितः । / 45 / / शता0 / शतावरी गडूची अमृतवल्ली च वल्लीभेदाः । विरूढानि अङ्कुरितद्विदलधान्यानि । पल्यङ्कः शाकभेदः । सूकरसंज्ञया बल्लः सूकरवल्लो न तु धान्यवल्लः ॥ 45 ॥ tional अनन्तकायाः सूत्रोक्ता अपरेऽपि कृपापरैः । मिध्यादृशामविज्ञाता वर्जनीया प्रयत्नतः ॥ 46 ॥ [ त्रिभिर्विशेषकम् ] अनं । सूत्रं जीवाभिगमस्तत्रोक्ता अपरेऽपि कृपापरैः वर्जनीयाः, मिथ्या0 मिथ्यादृशो हि वनस्पतीन् जीवत्वेनापि न मन्यन्ते कुतोऽनन्तकायान् ॥ 46 ॥ स्वयं परेण वा ज्ञातं फलमद्याद्विशारदः । निषिद्धे विषफले वा मा भूदस्य प्रवर्त्तनम् ॥ 47 ॥ 5 10 ॥ 1389 // Page #487 -------------------------------------------------------------------------- ________________ षष्ठं परिशिष्टम् - ॥ 1390 ॥ Jain Education I " स्वयं 0 / स्वयं परेण वा ज्ञातमेव फलं विशारदोऽद्यात् भक्षयेत् न त्वज्ञातम् । यतोऽस्य अज्ञातफललक्षणे निषिद्धफले विषफले वा प्रवर्त्तनं मा भूदिति हेतोः । क्रमेण व्रतभङ्ग-मरणादिदोषोत्पत्तेः । / 47 / / अथ निशाभोजनदोषमाह - अन्नं प्रेतपिशाचाद्यैः सञ्चरद्भिर्निरङ्कुशैः । उच्छिष्टं क्रियते यत्र तत्र नाद्याद्दिनात्यये ॥ 48 ॥ 1 अन्नं । प्रेता अधमा व्यन्तराः पिशाचा व्यन्तरा एव, आयग्रहणाद्राक्षसादिभिर्यत्र अन्नमुच्छिष्टं क्रियते तत्र दिनात्यये रात्रौ नाद्यात् न भुञ्जीत ॥ 48 ॥ नल् घोरान्धकाररुद्राक्षैः पतन्तो यत्र जन्तवः । नैव भोज्ये निरीक्ष्यन्ते तत्र भुञ्जीत को निशि ॥ 49 ॥ घोरान्ध0 | प्रबलतमोरुद्धनेत्रैः घृतादौ पतन्तो जन्तवो यत्र न निरीक्ष्यन्ते तत्र निशि कः सुधीर्भुञ्जीत ? न कोऽपीत्यर्थः ॥ 49 ॥ मेधां पिपीलिका हन्ति यूका कुर्याअलोदरम् । कुरुते मक्षिका वान्ति कुष्ठरोगं च कोलिकः ॥ 50 ॥ मेधां । बुद्धिं पिपीलिका कीटिका । वान्तिं वमनं मक्षिका । कोलिको मर्कटकः । शेषं स्पष्टम् ॥ 50 ॥ 1 " यत्र राक्षस-पिशाचसञ्चरो यत्र जन्तुनिवहो न दृश्यते । / तत्र दोषनिलये दिनात्यये धर्मकर्मकुशला न भुञ्जते ॥ 542 ॥ " 5/40 // इति अमितगतिविरचिते श्रावकाचारे ॥ अवचूर्णि सहिते योगशास्त्र स्थाद्य प्रकाश चतुष्टये तृतीयः प्रकाशः । / 1390 ॥ 10 Page #488 -------------------------------------------------------------------------- ________________ / / 1391 // Jain Education Balatak कण्टको दारुखण्डं च वितनोति गलव्यथाम् । व्यञ्जनान्तर्निपतितस्तालु विध्यति वृश्चिकः ॥ 51 ॥ कण्ट0 / व्यञ्जनं शाकादि, तन्मध्ये पतितो वृश्चिकस्तालु विध्यति । / 51 / / विलग्नश्च गले वालः स्वरभङ्गाय जायते । इत्यादयो दृष्टदोषाः सर्वेषां निशि भोजने ॥ 52 ॥ [ त्रिभिर्विशेषकम् ] ional vila0 / स्पष्टः । सर्वेषां मिथ्यादृशामप्येते दृष्टा दोषाः ॥ 52 ॥ नाप्रेक्ष्यसूक्ष्मजन्तृनि निश्यद्यात् प्रासुकान्यपि । अयुद्यत्केवलज्ञानैर्नादृतं यन्निशाशनम् । / 53 / / nA0 / अप्रेक्ष्याः प्रेक्षितुं द्रष्टुमशक्याः सूक्ष्माः कुन्थु-पनकादयो जन्तवो यत्र तानि प्रासुकानि अचित्तान्यपि मोदकादीनि निशि सुधीर्नाद्यात् भक्षयेत्, अपेस्तदानीमपक्कान्यपि फलादीनि । यत उत्पन्न केवलैरपि जिनैर्निशाभोजनं नादृतम् निषिद्धमिति 10 हेतोः ॥ 53 ॥ धर्मवित्रैव भुञ्जीत कदाचन दिनात्यये । बाह्या अपि निशाभोज्यं यदभोज्यं प्रचक्षते ॥ 54 ॥ धर्म0 / श्रुतधर्मवेदी कदाचन निशि न भुञ्जीत । यतो बाह्या जिनशासनबहिर्भूता लौकिका अपि निशाभोजनम् अभोज्यं भोक्तुमयोभ्यं प्रचक्षते वदन्ति ॥ 54 ॥ एएएएएएएए । / 1391 / / Page #489 -------------------------------------------------------------------------- ________________ षष्ठं परिशिष्टम् । / 1392 / / Jain Education तद्यथा " त्रयीतेजोमयो भानुरिति वेदविदो विदुः । तत्करैः पूतमखिलं शुभं कर्म समाचरेत् ॥ 55 ॥ त्रयी0 / त्रयी ऋग्यजुः सामरूपा वेदत्रयी, तस्यास्तेजः प्रकृतं यस्मिन्नसौ त्रयीतेजोमयो भानुः 'सूर्यः त्रयीतनुः' इति सूर्यस्य नाम इति वेदविदो जानन्ति ततस्तत्करैः पूतं पवित्रं सदखिलं जगत् शुभं कर्म समाचरेत् तदभावे शुभं कर्म न कुर्यात् ॥ 55 ॥ 5 एतदेवाह tional नैवाहुतिर्न च स्नानं न श्राद्धं देवतार्चनम् । दानं वा विहितं रात्रौ भोजनं तु विशेषतः ॥ 56 ॥ नैवा0 / आहुतिरग्निसमिदाद्याधानम्, स्नानमङ्गक्षालनम्, श्राद्धं पितृकर्म, देवपूजा, दानं वा, रात्रौ न विहितं नाचीर्णमिति सर्वत्र योज्यम्, भोजनं तु विशेषतो नोक्तम् ॥ 56 ॥ दिवसस्याष्टमे भागे मन्दीभूते दिवाकरे । नक्तं तद्धि विजानीयान नक्तं निशि भोजनम् ॥ 57 ॥ " [ दिव0 / दिवसस्य अष्टमे 0 पाश्चात्यचतुर्घटिके यद् भोजनं तन्नक्तमिति जानीयात्, न तु निशि भोजनं नक्कमिति ॥ 57 ॥ अवचूर्णिसहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये तृतीयः प्रकाशः । / 1392 / / 10 Page #490 -------------------------------------------------------------------------- ________________ // 1393 // 5 परकीयश्लोकद्वयेनापि रात्रिभोजनदोषमाह " देवैस्तु भुक्तं पूर्वाह्ने मध्याह्ने ऋषिभिस्तथा । अपराह्ने तु पितृभिः सायाह्ने दैत्यदानवैः ॥ 58 ॥ देवैः । सायाह्ने विकाले दैत्यायेभुक्तम् । शेषं स्पष्टम् ॥ 58 ॥ सन्ध्यायां यक्षरक्षोभिः सदा भुक्तं कुलोद्वह ! / सर्ववेलां व्यतिक्रम्य रात्रौ भुक्तमभोजनम् ॥ 59 ॥ " [ सन्ध्या0 / रात्रिप्रवेशदिननिर्गमरूपायाम् । कुलोद्वहेति युधिष्ठरस्यामन्त्रणम् । सर्वेषां देवादीनां वेलामतिक्रम्य रात्री भुक्तमभोजनमेवेत्यर्थः ॥ 59 ॥ आयुर्वेदेऽप्युक्तम् "हन्नाभिपद्मसङ्कोचश्चण्डरोचिरपायतः । अतो नक्तं न भोक्तव्यं सूक्ष्मजीवादनादपि ॥ 60 ॥ " | 1 " देवैस्तु भुक्तं पूर्वाणे मध्याह्ने ऋस्सिभिस्त्था। अपराहणे पितृभिर्भुक्तं सन्ध्यायां गुह्यकादिभिः । / 78 ॥ 4 ॥ सर्वबेलामतिक्रम्य नक्ते भुक्त्म्भोज्ञ्म्। वामाचारो महादेवो नक्तेनोर्ध्वरते पुमान् ॥ 78/5 ॥ " इति मुद्रिते देवीपुराणे पाठो दृश्यते । ॥ 1393 ॥ Jain Education in For Private & Personal use only Page #491 -------------------------------------------------------------------------- ________________ परिशिष्टम् Ayu0-10 / इह शरीरे द्वे पद्मे । एक हृत्पद्मम् , तदधोमुखम् । द्वितीयं नाभिपद्ममूर्ध्वमुखम् । द्वयोश्च रात्रौ सङ्कोचः, चण्डरोचिषः सूर्यस्यापायादस्तात् । अतो हुन्नाभिपद्मसङ्कोचादपि हेतो रात्रौ न भोक्तव्यम् । तथा सूक्ष्मा ये जीवास्तेषामदनं भक्षणम् । तस्मादपि हेतोः ॥ 6 ॥ संसजज्जीवसङ्घातं भुञ्जाना निशि भोजनम् । राक्षसेभ्यो विशिष्यन्ते मृदात्मानः कथं नु ते ॥ 61 ॥ संस0 / सम्बध्यमानजीवसमूह निशि भोजनं भुञ्जानास्ते राक्षसेभ्यः कथं विशिष्यन्ते ! अपि तु न भिद्यन्ते । राक्षसा एवेत्यर्थः । नु निश्चये ॥ 61 ॥ ॥ 1394 // अवचूर्णिसहिते योगशास्त्रस्याद्यप्रकाशचतुष्टये तृतीयः माहा: ॥ 1394 ॥ BHECHEHEMERRRRRRRRRRRIENCHEMETRICHCHEHERE वासरे च रजन्यां च यः खादन्नेव तिष्ठति । शङ्गपुच्छपरिभ्रष्टः स्पष्टं स पशुरेव हि ॥ 62 ॥ वास0 / स्पष्टः ॥ 62 ॥ 1 "वल्भते दिन-निशीथयोः सदा यो निरस्तयम-संयमक्रियः । शृङ्ग-पृच्छ-शफसङ्गवर्जितो भण्यते पशुरयं मनीषिभिः ॥ 5 ॥ 44॥ ये विवयं वदना-'वसानयोर्वासरस्य घटिकाद्वयं स्दा। भुञ्जते जितहषीकवाजिनस्ते भवन्ति भवभारवर्जिताः ॥ 5 ॥ 47 ॥ " इति अमितगतिविरचिते श्रावकाचारे ॥ Jain Education onal Page #492 -------------------------------------------------------------------------- ________________ // 1395 // Jain Education ahaalak aho मुखेऽवसाने च यो द्वे द्वे घटिके त्यजन् । निशाभोजन दोषज्ञोऽश्नात्यसौ पुण्यभाजनम् ॥ 63 ॥ अहो । अहो मुखे सूर्योदयेऽवसाने सन्धायां च द्वे द्वे घटिके त्यजन् योऽश्नाति भुङ्क्ते, अत एवागमे सर्वजघन्यं प्रत्यात्यानं मुहूर्त्तमानं नमस्कारसहितमुक्तम्, ततोऽर्तमुहूर्तादर्वाक् कः श्राद्धो भुङ्क्ते ॥ 63 ॥ अकृत्वा नियमं दोषाभोजनादिनभोज्यपि । फलं भजेन्न निर्व्याजं वृद्धिर्भाषितं विना ॥ 64 ॥ अकृत्वा । दोषा रात्रिस्तस्यां भोजनान्नियममकृत्वा दिनभोज्यपि नरः दिनभोजनफलं न भजेत् निर्व्याजं निश्छद्मम् । यतो लोकेऽपि कलान्तरं फलं भाषितं विना न स्यात् ॥ 63 ॥ tional ye वासरं परित्यज्य रजन्यामेव भुञ्जते । ते परित्यज्य माणिक्यं काचमाददते जडाः । / 65 ॥ ये vA0 / वासरं दिनं परित्यज्य निशायामेव ये भुञ्जते । शेषं स्पष्टम् ॥ 65 ॥ 1 " यो निवृत्तिमविधाय वल्भनं वासरेषु वितनोति मूढधीः । तस्य किञ्चन न विद्यते फलं भाषितं न विना कलान्तरम् ॥5।50 ॥ ये व्यवस्थितमःसु सर्वदा शर्वरीषु रचयन्ति भोज्ञ्म्। निम्नगामि सलिलं निसर्गतस्ते नयन्ति शिखरेषु शाखिनाम् । / 5 / 51 / / " इति अमितगतिविरचिते श्रावकाचारे । 5 10 / / 1395 / / Page #493 -------------------------------------------------------------------------- ________________ षष्ठ परिशिष्टम् THEHEHRISINER BHETHEIROHOTOHENDIDISHEHENSIONERRENCHEHEYENEYSIS वासरे सति ये श्रेयस्काम्यया निशि भुञ्जते । ते यपन्त्यूपरे क्षेत्रे शालीन् सत्यपि पल्वले ॥ 66 ॥ वास0 / वासरे सत्यपि ये श्रेयस्काम्यया पुण्यवाञ्छया रात्रौ भुञ्जते ते पल्वले पालिजे शालिवपनयोग्ये सरसि सत्यपि ऊपरे यपन्ति । / 66 ॥ उलूक्-काक्-मार्जार्-गृध्र्-shmbr-मूक्राः। अहि-वृश्चिक-गोधाश्च जायन्ते रात्रिभोजनात ॥ 67 ॥ उलू । उलूकास्तूपलक्षणम् , तेनाऽन्येप्वपि अधमतिर्यक्षु जायन्ते । शेष स्पष्टम् ॥ 67 ॥ श्रूयते ह्यन्यशपथाननादृत्यैव ल्क्स्स्म्न्न्ः। निशाभोजनशपथं कारितो वनमालया ॥ 68 ॥ श्रयः । रामायणेऽप्येवं श्रूयते । वनं प्रतिष्ठितो लक्ष्मणः कूर्बरपूरनरेशपुच्या वनमालया लक्ष्मणभार्यया अन्यशपथाननादृत्य रात्रिभोजनशपथं कारितः । / 68 ॥ 1 " रात्रिभोजनमधिश्रयन्ति ये धर्मबुद्धिमधिकृत्य दुर्धियः । ते क्षिपन्ति पविवह्निमण्डलं वृक्षपद्धतिविवृद्धये ध्रुवम् ॥ 5 ॥ 54 ॥ शूकरी शम्बरी धीवरी रोहिणी मण्डली शो(शा?)किनी kleshinii। दुर्भगा निःसुता निर्धवा निर्धना शर्वरीभोजिनी जायते भामिनी ॥ 5 ॥ 65 ॥ " इति अमितगतिविरचिते shraavkaacaare। HEHEREHEENETELETELEVIEHDHCHEHEHETRIEVESHSHE अवचूर्णिसहिते योगशास्त्रस्याद्यप्रकाश चतुष्टये तृतीयः प्रकाशः । ॥ 1396 ॥ Jain Education a l For Private & Personal use only w ww.jainelibrary.org Page #494 -------------------------------------------------------------------------- ________________ // 1397 // Jain Education karoti विरतिं धन्यो यः सदा निशि भोजनात् । सोऽर्द्ध पुरुषायुषस्य स्यादवश्यमुपोषितः । / 69 / / करो0] / यः सदा निशि भोजनाद्विरतिं करोति स पुरुषायुषस्यार्द्ध पञ्चाशद्वर्षाणि उपोषितः कृतोपवासः स्यात् ॥ 69 ॥ रजनीभोजनत्यागे ये गुणाः परितोऽपि तान् । न सर्वज्ञाते कश्चिदपरो वक्तुमीश्वरः ॥ 70 ॥ रज. / रात्रिभोजनत्यागे ये गुणास्तान् सर्वज्ञं बिना को वक्तुं समर्थः ? ॥ 70 ॥ ational atha Amagorasa संपृक्तद्विदलादिदोषमाह आमगोरस संपृक्तद्विदलादिषु जन्तवः । दृष्टाः केवलिभिः सूक्ष्मास्तस्मात्तानि विवर्जयेत् ॥ 71 ॥ A0 / अपक्कगोरस मिश्रद्विदले आदिशब्दात् पुष्पितौदने दिनद्वयातीते दध्नि कुथितान्ने च केवलिभिः सूक्ष्मा जन्तवो दृष्टास्तस्मात्तानि विवर्जयेत् ॥ 71 ॥ 1 " यो विमुच्य निशि भोजनं त्रिधा सर्वदापि विदधाति वासरे । तस्य याति जननार्धमञ्चितं भुक्तिवर्जितमपास्त रेपसः ॥5॥49 ॥ रात्रिभोजनविमोचिनो ऽगुणा ये भवन्ति भवभागिनां परे । तानपास्य जिननाथमीशते वक्तुमत्र न परे जगत्त्रये ॥ 567 ॥ " इति अमितगतिविरचिते श्रावकाचारे । Belalak aadiadaGE 10 / / 1397 // Page #495 -------------------------------------------------------------------------- ________________ परिशिष्टम् अवचूर्णिसहिते योगशास्त्रस्याद्यप्रकाशचतुष्टये तृतीयः साहा: जन्तुमिश्रं फलं पुष्पं पत्रं चान्यदपि त्यजेत् । सन्धानमपि संसक्तं जिनधर्मपरायणः ॥ 72 ॥ जन्तु । जन्तुभिर्मिश्रं मधुक-बिल्वादेः फलं, अरणि-शिषु-मधुकादेः पुष्पम् , प्रावृषि तन्दुलीयादेः पत्रम् , अन्यदपि मूलादि, आम्रफलादेः सन्धानमपि यदि संसक्तं जीवमिदं स्यात्तदा जिनधर्मपरः कृपालुस्तान् त्यजेत् ॥ 72 ॥ अथ तृतीयं गुणव्रतमाह आर्तरौद्रमपध्यानं 1 पापकर्मोपदेशिता 2 / हिंसोपकारिदानं च 3 प्रमादाचरणं 4 तथा ॥ 73 ॥ आत । आर्तरौद्ररूपं अपकृष्टं जघन्यं ध्यानम् 1 / गीतादि प्रमादाचरणम् 4 / स्पष्टम् । / 73 ॥ शरीराद्यर्थदण्डस्य प्रतिपक्षतया स्थितः । योऽनर्थदण्डस्तत्त्यागस्तृतीयं तु गुणव्रतम् ॥ 74 ॥ shrii0| शरीरादिनिमित्तं यः प्राणिनां दण्डो विनाशः सोऽर्थाय । तत्पतिः एतद्विपरीतोऽनर्थदण्डः निष्प्रयोजनो दण्ड इत्यर्थः ॥ 74 / / 1 "पश्चानी दुष्टध्यानं paapopdeshnaasktiH| हिंसोपकारि दानं प्रमादचरणं श्रुतिर्दुष्टा । / 6 / 81 ॥ " इति अमितगतिविरचिते श्रावकाचारे ॥ ॥ 1398 ॥ 10 JainEducation InL nal For Pritate & Personal use only 4ww.jainelibrary.org Page #496 -------------------------------------------------------------------------- ________________ / / 1399 / / Jain Education वैरिघातो नरेन्द्रत्वं पुरघाताग्निदीपने । खेचरत्वाद्यपध्यानं मुहूर्तात् परतः त्यजेत् ॥ 75 ॥ वैरि0 / वैरिघात पुरषाता 'ग्निदीपनादिरूपं रौद्रध्यानमपध्यानं नरेन्द्रत्व- खेचरत्वाप्सरापरीभोगाद्यार्तध्यानम् । तस्य तत्परिमाणरूपं व्रतम् । मुहूर्त्तात् paratastyajet ॥ 75 // tional कृप षण्ढ्य वाजिनः । वृषभान् दमय दाक्षिण्याविषये पापोपदेशोऽयं न कल्पते ॥ 76 ॥ वृष0 / वत्सतरान् दमय, वाजिनोऽश्वान् षण्ढय वर्धितकान् कुरु, दाक्षिण्याभावेऽयं पापोपदेशे न कल्पते ॥ 76 ॥ यन्त्र - लाङ्गल-शस्त्राऽग्नि-मुशलो दूखलादिकम् । दाक्षिण्याविषये हिंस्रं नार्पयेत् करुणापरः । / 77 / / यन्त्र0 / यन्त्रं शकटादि, लाङ्गलं हलम्, शस्त्रं खङ्गादि, अग्निर्वहि:, आदिशब्दात् धनुर्भस्त्रादिवस्तु, करुणापरः श्राद्धो नार्पयेत् ॥ 77 ॥ कुतूहलाद् गीत-नृत्त - नाटकादिनिरीक्षणम् । कामशास्त्रप्रसक्तिश्च द्यूतमद्यादिसेवनम् ॥ 78 ॥ 5 10 ॥ / 1399 / / Page #497 -------------------------------------------------------------------------- ________________ परिशिष्टम् ॥ 1400 ॥ कुतू । कुतूहलग्रहणात् जिनयात्रादौ तथा न दोस्स्ः। कामशास्त्रस्य प्रसक्तिः पुनः पुनः परिशीलनम् । द्यूत0 आदिशब्दात् आखेटकादि ॥ 78 ॥ जलक्रीडा-'न्दोलनादिविनोदो जन्तुयोधनम् । रिपोः सुतादिना वैरं भक्त-स्त्री-देश-राटकथाः ॥ 79 ॥ जल0 / अन्दोलनम् । आदिशब्दात् पुष्पावचयादि । जन्तूनां कुर्कुटादीनां योधनम् परस्पराभ्याघातनम् । रिपोः शत्रोः । येन केनचिदायातं वैरं तद्यदि त्यक्तुं न शक्नोति तदापि तस्य पुत्रपौत्रादिना वैरं प्रमादाचारणम् , भक्तादिकथाश्च ॥ 79 ॥ रोग-मार्गश्रमो मुक्त्वा स्वापश्च सकलां निशाम् ॥ एवमादि परिहरेत् प्रमादाचरणं सुधीः । / 80 ॥ रोग । एवमादि प्रमादाचरणं सुधीः श्रमणोपासकः परिहरेत् । शेषं स्पष्टम् ॥ 80 ॥ अवचूर्णिसहिते योगशास्त्र स्थाद्य. प्रकाशचतुष्टये तृतीयः प्रकाशः GREHHEREHEREHENGLISHCHHORTCHEHEKHEHREMICHROOK // 1400 // विलास-हास-निष्ठयूत-निद्रा-कलह-दुष्कथाः । जिनेन्द्रभवनस्यान्तराहारं च चतुर्विधम् ॥ 81 ॥ विला। बिलासं कामचेष्टाम् , हासं हसनम् , निष्ठयूतं निष्ठीवनम् निद्रां कलहं कामचौर्यादिदुष्कथाश्च जिनेन्द्रभवनस्य । मध्ये चतुर्विधमाहारं ca varjayet । / 81 // Jain Education - 22 Jonal Page #498 -------------------------------------------------------------------------- ________________ // / 1401 / / Jain Education atha शिक्षाव्रतान्याह - त्यक्तार्त्त - रौद्रध्यानस्य त्यक्तसावद्यकर्मणः । मुहूर्तं समता या तां विदुः सामायिकत्रतम् ॥ 82 ॥ त्यक्तः । मनोवाक्कायैस्त्यक्तार्त्त-रौद्रध्यानस्य वाचा कायेन च त्यक्तसावद्यकर्मणो वा रागद्वेषाभावेन समतावस्था तत् सामायिकं विदुः । यतः समस्य रागद्वेषविमुक्तस्य सत आयो ज्ञानादिलाभस्तदेव सामायिकम्, विनयादित्वादिकणि निरुक्तिः ॥ 82 ॥ अथ दृष्टान्तमाह tional सामायिकत्रतस्थस्य गृहिणोऽपि स्थिरात्मनः । चन्द्रावतंसकस्येव क्षीयते कर्म संचितम् ॥ 83 ॥ सामा0 / सामायिकव्रतस्थस्य गृहिणोऽपि चन्द्रावतंसकराजस्येव दीपप्रज्वलनावधिकृत कायोत्सर्गाभिग्रहस्य सामायिकत्रते बपि कर्म क्षीयते महानिर्जरा भवतीत्यर्थः ॥ 83 ॥ अथ द्वितीयं शिक्षाव्रतमाह दिग्वते परिमाणं यत्तस्य संक्षेपणं पुनः दिने रात्रौ च देशावकाशिकव्रतमुच्यते ॥ 84 ॥ [ दशमं व्रतम् ] 1 " त्यक्तार्तरौद्रयोगो भक्त्या विदधाति निर्मलध्यानः । सामायिकं महात्मा सामायिकसंयतो जीवः ॥ 6686 ॥ " इति अमितगतिविरचिते श्रावकाचारे । 10 / / 2401 / / Page #499 -------------------------------------------------------------------------- ________________ षष्ठं परिशिष्टम् ॥ 1402 ॥ CHCHCHCHCHCICICICHRISHCHICHRISHCHEHEREHEREMIEREMIERREET अवचूर्णिसहिते योगशास्त्र स्याद्यप्रकाशचतुष्टये तृतीयः प्रकाशः . दिग् । षष्ठे दिग्वते यत् परिमाणं दिशां तस्य पुनः संक्षेपणं दिने रात्रौ च, उपलक्षणात् प्रहरादौ वा । देशे दिगवतगृहीतपरिमाणस्य विभागेऽवकाशो देशावकाशिकं व्रतम् , दिनगहीतानां यत् संक्षेपणं तदपि देशावकाशिकमुच्यते ॥ 84 / / अथ तृतीयं शिक्षाव्रतमाह चतुष्पा चतुर्थादि कुव्यापारनिषेधनम् । ब्रह्मचर्यक्रिया स्नानादित्यागः पौषधव्रतम् ॥ 85 ॥ ctu0| चतुर्णा पर्वाणां समाहारश्चतुःप: / पर्वशब्दोऽकारान्तोऽप्यस्ति । चतुर्दश्यष्टमी-पूर्णिमा-'मावास्यारूपायां चतुर्थादि tpH1| कुव्यापारस्य सावधव्यापारस्य निषेधः 2 / ब्रह्मचर्य क्रिया 3 / स्नानादिशरीरसत्कारस्य त्यागः 4 / इति चतुर्धा पौषधव्रतम् । पौष पुष्टिं धर्मस्य धत्ते इति पौषधः ॥ 85 ॥ गृहिणोऽपि हि धन्यास्ते पुण्यं ये पौषधं व्रतम् । दुष्पालं पालयन्त्येव यथा स चुलनीपिता ॥ 86 ॥ गृहिः । ते गहिणोऽपि धन्या ये पुण्यं पवित्रं पौषधव्रतं पालयन्ति यथा वाणारसीवासी श्रीवीरोपासकः ॥ 86 ॥ अथ चतुर्थ शिक्षाव्रतमाह दानं चतुर्विधाहार-पात्रा-'ऽच्छादन-समनाम् । अतिथिभ्योऽतिथिसंविभागवतमुदीरितम् ॥ 87 ॥ onal NeHBHISHIRIDICINEHEMORRIERRIEREMICHCHEREMEMOVEIDEOS 1402 // Jain Education Page #500 -------------------------------------------------------------------------- ________________ // 1403 // दानं0 / चतुर्विधाहारस्य पात्राणामाच्छादनस्य वस्त्र-कम्बलादेः सद्मनो बसतेः, उपलक्षणात् पीठ-फलकादेच, अतिथिभ्यः साधुभ्यो यद्दानं तदतिथिसंविभागवतम् ॥ 87 ॥ MHERORSHINICHICHCHCHEMEHEREHEHRSHHHHHHHHHHHHEI अथ दृष्टान्तमाह पश्य संगमको नाम सम्पदं वत्सपालकः । चमत्कारकरी पाप मुनिदानप्रभावतः । / 88 ॥ पश्य0 / पश्येति मुग्धानामभिमुखीकरणे, संगमको नाम वसपालकः मुनिदानप्रभावाच्चमत्कारकरी सम्पदं प्राप ॥ 88 / / उक्तानि द्वादश व्रतानि । अथ प्रत्येक तेषामतिचारानाह व्रतानि सातिचाराणि सुकृताय भवन्ति न । अतिचारास्ततो हेयाः पञ्च पश्च व्रते व्रते ॥ 89 ॥ बता0 / अतिचारो मालिन्यम् तेन सहितानि व्रतानि सुकृताय न भवन्ति । ततो व्रते व्रते पञ्च पञ्च अतिचारा हेयाः परिहार्याः ॥ 89 ॥ 1 "व्रतानि पुण्याय भवन्ति जन्तोर्न सातिचाराणि निषेवितानि ॥....7 / 1 / / मत्वेति सद्भिः परिवर्जनीयाः व्रते व्रते ते खलु पञ्च पञ्च ॥ ....7 ॥ 2 ॥ " iti amitagativiracite shraavkaacaare| MOHIBITEHRISHCHANDICHRISTMERICHEIGHCHHETRIES // 1403 // Jain Education Page #501 -------------------------------------------------------------------------- ________________ अवर्णि परिशिष्टम् ॥ 1404 ॥ KENCEIGHMAREERRIERREISERIEEEEETEHSHEHCHE अथ प्रथमत्रतातिचारपञ्चकमाह क्रोधाद् बन्धश्छविच्छेदोऽधिकभाराधिरोपणम् । प्रहारोऽन्नादिरोधश्चाहिंसायां परिकीर्तिताः ॥ 9 ॥ क्रोधा0 / बन्धो रज्ज्वादिना नियन्त्रणं क्रोधोदयात् 1, छविर्वपुः शरीरत्वग वा, तस्याः छेदः 2, अधिकभारस्य बोढुमशक्यस्यारोपणम् 3, लगुडादिप्रहारः 4, अन्नादेर्भोजनपानार्देनिरोधः 5, क्रोधादिति सर्वत्र योज्यम् । अहिंसायामेते पञ्चाति चाराः कीर्तिताः ॥ 9 ॥ द्वितीयत्रतातिचारानाह मिथ्योपदेशः 1 सहसाभ्याख्यानं 2 गुह्यभापणम् 3 / / विश्वस्तमन्त्रभेदश्च 4 कूटलेखश्च 5 मूनृते । / 91 ॥ मिथ्या0 / अलीकोपदेशः न्यन्तां दस्यव झ्यादि 1 / सह0 अनालोच्यासदोषारोपणं चौरस्त्वमित्यादि 2 / गुह्य0 गुह्यस्य गोप्यस्य राजादिकार्यस्य इङ्गितादिना ज्ञात्वा अन्यस्मै प्रकाशनम् 3 / विश्व0 विश्वासं प्रतिपन्नस्य मित्रादेमन्त्रम्यालोचस्य प्रकाशनम् 4 / कूटलेखश्चेति 5 पञ्चातिचाराः सत्यव्रते ॥ 91 ॥ 1 "भारातिमात्रव्यपरोप-घात-च्छेद-उन्नपानप्रतिषेध-बन्धाः । अणुव्रतस्य प्रथमस्य दक्षैः पञ्चापराधाः प्रतिषेधनीयाः । / 7 / 3 ॥ " इति अमितगतिविरचिरचिते श्रावकाचारे । 2 "भ्यासापहारः 1 परमन्त्रभेदो 2 मिथ्योपदेशः 3 परकूटलेखः । / प्रकाशना गुह्यविचेष्टितानां 5 पञ्चातिचाराः कथिता द्वितीये ॥ 14 ॥ " इति अमितगतिविरचिते श्रावकाचारे । MARREETHARVEERESECREHEHCHEHENSIGHEHRIEHENE सहिते योगशास्त्रस्याद्यका प्रकाशचतुष्टये तृतीयः प्रकाशः ॥ 1404 ॥ Jain Education FAlww.jainelibrary.org Page #502 -------------------------------------------------------------------------- ________________ / / 1405 / / Jain Education atha तृतीयत्रताविचारानाह स्तेनानुज्ञा 1 तदानीतादानं 2 द्विड्राज्यलङ्घनम् 3 / प्रतिरूपक्रिया 4 मानान्यत्वं 5 चास्तेयसंश्रिताः । / 92 / / स्तेना0 / स्तेनानुज्ञा हरत यूयमित्यादि प्रेरणम् । यद्वा स्तेनोपकरणानां कुश्यादीनामर्पणं विक्रयणं वा स्तेनानुज्ञा 1 / तदा0 चौरानीतवस्तुनो ग्रहणं मूल्येन मुधिकया बा 2 / dvi0 द्विषोर्विरुद्धयो राज्ञेओर्यद् राज्यं नियमिता भूमिः कटकं वा तस्य व्यवस्थातिक्रमः 3 / प्रतिरूपेण सदृशेन मूत्रादिना तैलादेः किया व्यवहारः 4 / मानानां सेतिकादीनाम् अन्यत्वं न्यूनाधिकत्वम् 5, एते पञ्चा तिचारा अदत्तसम्बन्धिनः ॥ 92 ॥ अथ चतुर्थत्रता तिचारानाह - ईत्वरात्तागमनात्तागतिरन्यविवाहनम् । मदनात्याग्रहोऽनङ्गक्रीडा च ब्रह्मणि स्मृताः ॥ 93 ॥ 1 " व्यवहारः कृत्रिमकः 1 स्तेननियोग 2 स्तदाहृतादानम् 3 ते मानवैपरीत्यं 4 विरुद्धराज्यव्यतिक्रमणम् । / 75 / / " इति अमितगतिविरचिते श्रावकाचारे । 2 " आत्ता - स्नुपात्तेत्वरिकाङ्गसङ्गा 1-2 वनङ्गसङ्गो 3 मदनातिसङ्गः 4 ॥ परोपयामस्थ विधानमेते पञ्श्चातिचारा गदिताश्चतुर्थे ॥ 76 ॥ " इति अमितगतिविरचिते श्रावकाचारे । 10 ॥ / 1405 / / Page #503 -------------------------------------------------------------------------- ________________ षष्ठं परिशिष्टम् । / 1406 ॥ इत्वरा 0 / इत्वरी वेश्या, सा चासौ किञ्चित्कालं भाटीप्रदानेन संगृहीता, पुंवद्भावः, इत्वरात्ता, तस्या गमः सेवा 1 | अनाता अपरिगृहीता वेश्या स्वैरिणी प्रोषितभर्तृका कुलाङ्गना वा अनाथा वा, तस्या गतिरासेवनम् 2 / स्वापत्येभ्योऽन्येषां विवाहनम् 3 / मद0 कामस्य तीव्राध्यवसायेन योषामुख - कक्षोपस्थान्तरेषु प्रजननं प्रक्षिप्य बहुवेलां निश्चल आस्ते, मुहुर्वा योषामारोहति वा 4 / अनं0 पुंसः पुं- नपुंसक -स्त्रीसेवनेच्छया हस्तकर्मणा स्त्रीकेश - कुचाद्याकर्षणेन वेदोदयात् तथा क्रीडति यथा तीरागः स्यात् 5 / एते ब्रह्मतातिचाराः ॥ 93 ॥ अथ पञ्चमत्रतातिचारानाह धनधान्यस्य कुप्यस्य गवादेः क्षेत्रवास्तुनः । हिरण्यहेम्नश्च सङ्ख्यातिक्रमोऽत्र परिग्रहे ॥ 94 ॥ धन0 / धनं गणिमादिलक्षणं जातिफल- पूगीफलादि वस्तु, धान्यं व्रीह्मादि 1, कुप्यं स्वर्ण-रूप्यव्यतिरिक्तं कांस्य- लोह - ताम्रसीसकादिसर्वधातु वंश काष्ठ- मृद्भाण्ड शकटाद्युपकरणद्रव्यं सर्वं कुप्यम् 2 | गौरनड्वाननड्वाही वा आदेर्द्विपद-चतुष्पदवर्गस्य 3 / क्षेत्रं शस्योत्पत्तिभूमिः, वास्तु गृहादि ग्रामनगरादि च 4 / हिरण्यं रूप्यम्, सुवर्णस्य च 5 / अत्र श्रावकधर्मोचिते अपरिग्रहव्रते सङ्ख्यातिक्रमः सोऽतिचारः ॥ 94 ॥ Jain Educationational 1 " क्षेत्र वास्तु धन-धान्य- हिरण्य-स्वर्ण-कर्म कर - कुप्यकसंख्याः । योस्तिलङ्घति परिग्रहलोभस्तस्य पञ्चकमवाचि मलानाम् ॥ 7।7 ॥" इति अमितगतिविरचिते श्रावकाचारे । deledeeoceedeeeek अवचूर्णि सहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये तृतीयः प्रकाशः 10 / / 1406 / / Page #504 -------------------------------------------------------------------------- ________________ // / 1407 // Jain Education 9888888eee atha तदतिचारप्रकारमाह बन्धनाद् भावतो गर्भायोजनाद् दानतस्तथा । प्रतिपन्नव्रतस्यैष पञ्चधापि न युज्यते ॥ 95 ॥ बन्ध0 / कृतधनधान्यपरिमाणस्य लभ्यं धनादि कोऽपि दत्ते, स च व्रतभङ्गभयात् चातुर्मास्यादिपश्तो गृहस्थितधान्यादि विक्रये वा कृते ग्रहीष्यामीति भावनया बन्धनाद् नियन्त्रणात् सत्यंकारदानरूपाद् वा स्वीकृत्य तद्गृह एवं स्थापयतोऽतिचारः 1 / नियमितस्थालादिकुप्यस्य भावतो द्वयोर्द्वयोर्मीलने एकीकरणरूपात् पर्यायान्तरात् स्वाभाविकसङ्ख्याबाधनात् सङ्ख्यामात्रपूरणाच्चातिचारः । अथवा भावतोऽर्थित्वलक्षणाद् विवक्षितकालावधेः परतो ग्रहीष्यामि, नाऽन्यस्मै देयम् इति व्यवस्थापयतोऽतिचारः 2 / गवादेः संवत्सरादिमध्ये प्रसवेऽधिकगवादिभयात् कियत्यपि काले गते गर्भतो गर्भग्रहणात् 3 / द्वयादीनां क्षेत्र - गृहाणां योजनेन एकीकरणेन 4 / तुष्टराजादेः सकाशाल्लब्धं सुवर्णादि परस्मै दत्ते, पूर्णेऽवधौ ग्रहीष्ये इत्यभिप्रायेण 5 / एष प्रतिपन्नपरिग्रहपरिमाणत्रतस्य सङ्ख्यातिक्रमः कर्तु न युज्यते ॥ 95 ॥ अथ षष्ठतातिचा नाह tional स्मृत्यन्तर्धानमूर्ध्वाधस्तिर्यग्भागव्यतिक्रमः । क्षेत्रवृद्धिश्व पश्चेति स्मृता दिग्विर तिव्रते । / 96 / / 1" स्मृत्यन्तरपरिकल्पन 1 मूर्ध्वाधस्तिर्यग्व्यतिक्रमाः प्रोक्ताः 4 / क्षेत्रविवृद्धि: 5 प्राशैरतिचाराः पञ्च दिग्विरतेः ॥ 78 ॥ " इति अमितगतिविरचिते श्रावकाचारे । www~~~~~~ अलेएएएएएएएएएएएएल् 10 / / 1407 / / Page #505 -------------------------------------------------------------------------- ________________ षष्ठं परिशिष्टम् । / 1408 / / Jain Education I Beeeeee स्मृत्य । केनचित् दिक्परिमाणे कृते योजनानां शतं पञ्चाशत् वेति स्मृतेरन्तर्धानं भ्रंशः, तस्य विस्मृत्य पञ्चाशतमतिक्रामतोऽतिचारः शतमतिक्रामतो भङ्गः 1 / ऊर्ध्वं पर्वत - तरुशिखरादेः, अधो ग्राम-भूमिगृह -कूपादेः, तिर्यक् पूर्वादिदिक्षु यो भागस्तस्य व्यतिक्रम एते त्रयोऽतिचारा: 2 - 4 / पूर्वादिदेशस्य क्षेत्रस्य ह्रस्वस्य पश्चिमादिदेशात् प्रक्षेपेण [ दीर्घीकरणं ] क्षेत्रवृद्धि: 5 / इति दिवत्यदीचारा: ॥ 96 ॥ अथ सप्तमत्रतातिचारानाह सेचित्तस्तेन सम्बद्धः संमिश्रोऽभिपवस्तथा । ग्रेअहार इत्येते भोगोपभोगमानगाः ॥ 97 ॥ सचित्त0 / आहार इति सर्वत्र योज्यम् । सह चित्तेन चेतनया वर्तते यः स सचित्तः कंदमूलफलादेः पृथिवीकायादेव आहारः 1 | सचित्तेन प्रतिबद्धो गुन्दादिः पक्कफलादिर्वा, [ तदा ]हार: सचित्ताहारवर्जकस्य सावधाहारप्रवृत्तिरूपत्वादविचारः 2 / सचित्तेन मिश्रस्तिलादिमिश्रो यवधानादिः 3 / अभिषवोऽनेकद्रव्यसन्धाननिप्पन्नं सुरासौवीरकादि 4 / दुप्पक्कोऽर्धपको ऽर्धस्त्रिन्नः पृथुकादिराहारः 5 / एते भोगोपभोगातिचाराः ॥ 97 ॥ onal 1 " saha चित्तं 1 सम्बद्ध 2 मिश्रं 3 दुःखपक 4 मभिषवाहारः । भोगोपभोगविरतेरतिचाराः पञ्च परिवर्ज्याः ॥ 7|13 / / " इति अमितगतिविरचिते श्रावकाचारे । देएएएएएएएएक् अवचूर्णि सहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये तृतीयः प्रकाशः । / 1408 / / 10 Page #506 -------------------------------------------------------------------------- ________________ / / 1409 / / Jain Education onal atraiva saptamate पञ्चदश कर्मादानान्याह - अमी भोजनतस्त्याज्याः कर्मतः खरकर्म तु । तस्मिन् पञ्चदश मलान् कर्मादानानि संत्यजेत् ॥ 98 ॥ amI0 / अमी अतिचारा भोजनंतस्त्याज्याः । तथा कर्माश्रित्य खरं कठोरं प्राणिबाधकं यत् कर्म कोट्टपालादि तत्त्याज्यम् । अत्र पञ्चदशातिचारान् कर्मणां पापप्रकृतीनाम् आदानानि कारणानि त्यजेत् ॥ 98 ॥ अथ पञ्चदशकर्मणां नामान्याह अङ्गार-वन शकट-भाटक-स्फोटजीविकाः । दन्त - लाक्षा-रस- केश - विषवाणिज्यकानि च । / 99 / / यन्त्रपीडा निर्लाञ्छनमसतीपोषणं तथा । दवदानं सरःशोष इति पञ्चदश त्यजेत् ॥ 100 ॥ अङ्गार0 / कर्मेति सर्वत्र योज्यम् । स्पष्टः ॥ 99 ॥ स्पष्टः 100 ॥ तत्राङ्गारजीविकामाह अङ्गारभ्राष्ट्रकरणं कुम्भायः स्वर्णकारिता । ठठारत्वेष्टका पाकाविति ह्यङ्गारजीविका । / 101 / / अङ्गा0 / काष्ठदाहेनाङ्गारनिप्पादनम्, भ्राष्ट्रस्य चनकादिभर्जनस्थानस्य करणम्, , तेनाजीविका। कुम्भकारिता कुम्भकरण आदिअ 5 10 / / 1409 ॥ Page #507 -------------------------------------------------------------------------- ________________ षष्ठं परिशिष्टम् पाचनाद्याजीविका, तथाऽयो लोहं तस्य करणघटनाद्याजीविका, सुव्र्न्न्-रूप्य्योर्गाल्न्(n?)घ्त्त्नाद्याजीविका। तथा ठठारत्वं शुल्व-बङ्गनागकांस्यांदीनां करणघटनाद्याजीविका । इप्टका-कवेल्लकादीनां पाकाद्याजीविका । एवंप्रकारा अङ्गारजीविका । / 101 ॥ वनजीविकामाह छिन्नाच्छिन्न्व्न्-प्त्र्-प्र्सून्-फ्ल्विक्र्य्ः। कणानां दलनात् पेषाद् वृत्तिश्च वनजीविका ॥ 102 ॥ छिन्न । छिन्नस्य अच्छिन्नस्य च वनस्य वनस्पतिसमूहस्य पत्राणां पुष्पानां फलानां वा विक्रयः तथा कणानां दलनात् घरट्टादिना द्विधा करणात् , शिलापुत्रादिना पेषात् चूर्णीकरणात् या वृत्तिर्वतनं सा वनजीविका । / 102 ॥ अथ शकटजीविकामाह शकटानां तदङ्गानां घटनं खेटनं तथा । विक्रयश्चेति शकटजीविका परिकीर्तिता ॥ 103 / / शक0 / शकटस्याङ्गानां चक्रादीनां वा घटनं खेटनं विक्रयश्चेति शकटजीविका ॥ 103 ॥ भाटकजीविकामाह शकटोक्ष-लुलायोष्ट्र-खरा-5-श्वतर-वाजिनाम् । भारस्य वाहनाद् वृत्तिभवेद् भाटकजीविका ॥ 104 ॥ शक0 / शकट-उक्ष-वृषभ-लुलाय-महिष-उष्ट्र-खर-अश्वतर-वेसराः, एतेषां भारस्य वाहनाद् या वृत्तिः सा भाटक। जीविका भवेत् ॥ 104 ॥ अवचूर्णिसहिते योगशास्त्रस्याद्यप्रकाशचतुष्टये तृतीयः प्रकाशः 4 ॥ 1410 ॥ JainEducation ins onal SAww.jainelibrary.org Page #508 -------------------------------------------------------------------------- ________________ // 1411 // स्फोटजीविकामाह सर:कूपादिखनन-शिलाकुट्टनकर्मभिः । पृथिव्यारम्भसम्भूतैर्जीवनं स्फोटजीविका । / 105 / / सरः । सर:कूपादीनां खननेन पृथिव्यारम्भसम्भूतैः शिलाकुट्टनकर्मभिर्यज्जीवन सा स्फोटजीविका ॥ 105 / / दन्तवाणिज्यमाह दन्त-केश-नखा-'स्थि त्वग्रोम्णो ग्रहणमाकरे । त्रसाङ्गस्य वणिज्यार्थ दन्तवाणिज्यमुच्यते ॥ 106 / / दन्त । दन्तादीनामाकरे यद् ग्रहणम् , अनाकरे दन्तादेहणेऽपि न तथा दोषः, सजीवावयवस्य वाणिज्यार्थमाकरे उत्पत्तिस्थाने यद् ग्रहणम् ॥ 106 ॥ लाक्षावाणिज्यमाह लाक्षा-मनःशिला-नीली-धातकी-टकणादिनः । विक्रयः पापसदनं लाक्षावाणिज्यमुच्यते ॥ 107 ॥ लाक्षा0 / लाक्षा प्रसिद्धा, मनःशिला, नीली गुलिका, धातकीवृक्षस्य त्वक् पुष्पं च मद्यसन्धानहेतुः, तथा टंकणः क्षार विशेषः । एषां विक्रयो लाक्षावाणिज्यम् ॥ 107 ॥ ॥ 1411 // Jain Education In n al 7 ww.jainelibrary.org Page #509 -------------------------------------------------------------------------- ________________ a. pariziSTam / / 1412 // Jain Education In rasa- केशवाणिज्यमाह नवनीत - वसा - क्षौद्र मद्यप्रभृतिविक्रयः । द्विपाच्चतुष्पाद विक्रयो वाणिज्यं रसकेशयोः ॥ 108 ॥ नव0 | स्पष्टः ॥ 108 ॥ विषवाणिज्यमाह विषा - स - हल यन्त्रा-यो- हरिताला दिवस्तुनः विक्रयो जीवितघ्नस्य विषवाणिज्यमुच्यते ॥ 109 ॥ विपरो । विषं शृंगिकादि, अस्त्रं खड्गादि, हलं लाङ्गलम्, यन्त्रमरघट्टादि, अयः कुशी -कुद्दालादि, हरितालं वर्णविशेषः, इत्यादिवस्तुनो विक्रयो विषवाणिज्यम् ॥ 109 ॥ अथ यन्त्रपीडामाह तिलक्षु सर्षपैरण्डजलयन्त्रादिपीडनम् । दलतैलस्य च कृतिर्यन्त्रपीडा प्रकीर्तिता ॥ 110 ॥ तिल0 / तिलयन्त्रं इक्षुयन्त्रमित्यादि । जलयन्त्रमरघट्टादि । दलं तिलादि यत्र दीयते तैलं च प्रतिगृह्यते तद् दलतैलम्, तत्करणम् । एषा यन्त्रपीडा ॥ 110 ॥ अलेएएएएएएएएएएएएएएएएएएएएएएएएए अवचूर्णि सहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये तृतीयः प्रकाशः । / 1412 / / 10 Page #510 -------------------------------------------------------------------------- ________________ // 1413 // vAsaRAMBIReveeeee अथ निलाञ्छनकर्माह नासावेधोऽङ्कनं मुष्कच्छेदनं पृष्ठगालनम् । कर्णकम्बलविच्छेदो निलाञ्छनमुदीरितम् ॥ 111 ॥ नासा0 / अङ्कनं चिह्नकरणम् । करभाणां पृष्ठगालनम् । नितरां लाञ्छनमवयवादिच्छेदो निर्लाञ्छनकर्म ॥ 111 ॥ असतीपोषणमाह सारिका-शुक-मार्जार-श्व-कर्कट-कलापिनाम । पोषो दास्याश्च वित्तार्थमसतीपोषणं विदुः ॥ 112 ॥ सारि0 / स्पष्टः । / 112 ॥ अथ दवदान-सरःशोषरूपं कर्मयमाह व्यसनात् पुण्यबुद्धया वा दवदानं भवेद् द्विधा। सर शोषः सरः-सिन्धु-हृदादेरम्बुसम्प्लवः ॥ 113 ॥ व्यस0 / सारण्यादिना जलकर्षणं धान्यवापाद्यर्थं स अम्बुसम्प्लवः । शेषं स्पष्टम् ॥ 113 / / इति 15 कर्मादानानि ॥ अथ अष्टमव्रतातिचारानाह स्ण्युक्ताधिक्र्न्न्त्व्मुप्भोगातिरिक्त्ता। मौखर्य्यमथ कौत्कुच्यं कन्दर्पोऽनर्थदण्डगाः ॥ 114 ॥ 1 "असमीक्षितकारित्वं 1 प्राहु गोपभोगनैरर्थ्यम् 2 / कन्दर्प 3 कौत्कुच्यं 4 मौखर्यमनर्थदण्डस्य ॥ 7 ॥ 10 ॥ " For Private & Personal use only iti amitagativiracite zrAvakAcAre // HEREKKHISHEHEREHEARTMEREMEICHEMICACHEREMOIRMISHISHEKSHEIKHE 10 // 1413 // Jain Education in nal vw.jainelibrary.org Page #511 -------------------------------------------------------------------------- ________________ SaSThaM pariziSTam / / 1414 / / Jain Education eeeeeeeOOOOOOO संयु0 / उदूखलेन मुसलम्, धनुषा शरादि । एवं यदेकमधिकरणमधिकरणान्तरेण संयुक्तं तत् संयुक्ताधिकरणम्, तस्य भावः 1 / उपभोगाधिक्यम् 2 / अनालोचित बहुभाषित्वं मुखरता 3 / कुत्सितः कुचः संकोच: ( कुकुचः ? ) संकोचादिक्रियाभाक्, तद्भावः, नेष्टनासादिविकारैः संकुचनं भण्डचेष्टा 4 / कन्दर्पो रागोद्दीपकं वचः 5 / एते अनर्थदण्डेऽतिचाराः ॥ 114 ॥ अथ शिक्षाव्रतचतुष्कं व्याख्यानयन् सामायिकातिचारानाह कायवाङ्मनसां दुष्टप्रणिधानमनादरः । स्मृत्यनुपस्थापनं च स्मृताः सामयिकवते । / 115 / / काय0 / कायवाङ्मनसां दुष्टं प्रणिधानं सावयप्रवर्तनम् 3 / अनादरः प्रतिनियतवेलायां सामायिकस्याकरणं योगे सति 4 / स्मरणे सामायिकस्यानुपस्थापनं 'सामायिकं मया कृतं न वा' इति अस्मरणम् 5 / एते सामायिका तिचाराः ॥ 115 ॥ अथ दशमत्रतातिचारानाह प्रेष्य-प्रयोगानयने पुद् गलक्षेपणं तथा । शब्दरूपानुपातौ च व्रते देशावकाशिके ॥ 196 / / प्रेय0 / कार्ये उत्पन्ने प्रेप्यस्यादेश्यस्य प्रयोगो व्यापारणम्, स्वयं गमने व्रतभंगभयात् प्रेप्यप्रयोगः 9 / आनयनं विवक्षितक्षेत्राद् बहिः स्थितस्य वस्तुनः स्वपार्श्वे प्रापणं प्रेष्येण 2 / पुद्गला लोप्टेप्टिकादयस्तेषां क्षेपणं प्रेरणम् 3 / शब्दानुपातो रूपानुपातश्च शब्द (श्रावणेन 4 / रूपदर्शनव्याजेन वाऽऽकारणम् 5 / एते देशावकाशिकवतेऽविचाराः ॥ 116 ॥ 1 " योगा दुष्प्रणिधानाः 3 स्मृत्यनुपस्थापन 4 मादराभावः 5 / सामायिकस्य जैनैरतिचाराः पञ्च विज्ञेयाः । / 7 / 11 / / " इति अमितगतिविरचिते श्रावकाचारे । अवचूर्णि सहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये तृतीयः प्रकाशः ॥ 1414 ॥ 10 Page #512 -------------------------------------------------------------------------- ________________ // 1415 // RoHHeaxexcxxxCHCHEMERIREMEHERECTREMEMORI अथैकादशवतातिचारानाह उत्सर्गा-दान-संस्ताराद्य(a)नवेश्याममृज्य च । अनादरः स्मृत्यनुपस्थापनं चेति पौषधे । / 117 ॥ उत्सर्गा0 / अनवेक्ष्य अनालोक्य अप्रतिलेखयित्वा (अप्रतिलेख्य !) च उच्चार-प्रश्रवणादीनां उत्सर्गस्त्यागः 1 / एवमनवेक्ष्याऽप्रमृज्य च पीठ-फलकादीनामादानं ग्रहणम् 2, दर्भस्य कम्बलादिसंस्तारकस्य वाऽनवक्ष्याऽप्रमृज्य च ग्रहणम् 3, पौषधेऽनादरः 4, पौषधो गृहीतो न वा' इत्यस्मरणं च 5, एते पौषधातिचाराः ॥ 117 / / अथातिथिसंविभागवतातिचारानाह सचित्ते क्षेपणं तेन पिधानं काललञ्चनम् । मत्सरोऽन्यापदेशश्च तुर्यशिक्षाव्रते स्मृताः ॥ 118 ॥ सचि0 / देयवस्तुनः सचित्ते सजीवे पुथिव्यादौ क्षेपणं निक्षेपः 1, सचित्तेन आच्छादनं 2, साधूचितभिक्षाकालमुल्लय अनागतं च भुक्ते 3, मार्गितः सन् कुप्यति, सदपि न दत्ते, अथवा 'अनेन दमकेण दत्तम् , अहं किं ततोऽपि हीनः' इति मात्सर्यात् दत्ते 4, 'इदं गुडादि परकीयम् , मम न' इति व्याजे सति अन्यापदेशः 5, चतुर्थ शिक्षाव्रते एतेऽतिचाराः ॥ 117 ॥ एवं व्रतस्थितो भक्त्या सप्तक्षेत्र्यां धनं वपन् । दयया चातिदीनेषु महाश्रावक ucyate ॥ 119 ॥ // 1415 // Jain Education Inte ra ww.jainelibrary.org Page #513 -------------------------------------------------------------------------- ________________ परिशिष्टम् ॥ 1416 ॥ BEESHISHESHCHECHESISERICICICICICHINDIGENCIENCE एवं0 / एवं पूर्वोक्तप्रकारेण द्वादशवतेषु स्थितो निश्चलचित्तत्वेन सप्तक्षेत्र्यां जिनभवन 1-बिंब 2-पुस्तक 3-साधु 4साध्वी 5-श्रावक 6-श्राविका 7--रूपायां धनं वपन् अतिदीनेषु अन्ध-पङ्ग्वादिषु दयापरिणामेन महाश्रावक उच्यते ॥ 119 ॥ यः सद् बाह्यमनित्यं च क्षेत्रेषु न धनं वपेत् । कथं वराकश्चारित्रं दृश्चरं स समाचरेत् । / 120 / / यः । सद् विद्यमानं बाह्यम् अनित्यं च धनं क्षेत्रेषु न वपेत् सुकरं स वराको दुश्चरं चारित्रं कथं समाचरेत् ॥ 120 ॥ ब्राह्म मुहूर्त उत्तिष्ठेत् परमेष्ठिस्तुति पठन् । किंधा किंकुलश्चास्मि किंवतोऽस्मीति च स्मरन् । / 121 ॥ ब्राह्मे । पञ्चदशमुहूर्ता रात्रिः, तस्यां चतुर्दशो मुहूर्तो ब्राह्मः, तस्मिन् श्राद्धः पर0 'नमो अरिहंताणमित्यादिकां पञ्चपरमेष्ठिस्तुतिं पठन् उत्तिष्ठेत् को धर्मो यस्याऽसो किंधर्मा अहं किंकुल: किंत्रतो वेति स्मरन् । / 121 ॥ अवचूर्णिसहिते योगशास्त्रस्याद्यप्रकाशचतुष्टये तृतीयः प्रकाशः शुचिः पुष्पामिषस्तोत्रर्देवमभ्यर्च्य वेश्मनि । प्रत्याख्यानं यथाशक्ति कृत्वा देवगृहं व्रजेत् ॥ 122 ॥ शुचिः । स्नानमुखक्षालनादिना shuciH। पुप्पम् , आमिषं भोज्यं पेयं च, तच्च पक्वान्न-फला-'शत-दीप-तैल-घृतादि, स्तोत्रं शक्रस्तवादिरूपम् , तैः पूर्व स्वगृहे देवमभ्यर्च्य देवगृहं ब्रजेत् , शेषं स्पष्टम् ॥ 122 ॥ Jain Education in Anal 745w.jainelibrary.org Page #514 -------------------------------------------------------------------------- ________________ pravizya विधिना तत्र त्रिः प्रदक्षिणयेजिनम् । पुष्पादिभिस्तमभ्यर्च्य स्तवनैरुत्तमैः स्तुयात् ॥ 123 ॥ प्रवि0 / तत्र विधिना प्रविश्य त्रीन वारान् जिनं प्रदक्षिणयेत्, प्रदक्षिणां कुर्यात् । उत्तमैः पूर्वकविकृतैरुदारैः स्तोत्रैः स्तुयात् स्तौति ॥ 123 ॥ ततो गुरूणामभ्यणे प्रतिपत्तिपुरःसरम् । विदधीत विशुद्धामा प्रत्याख्यानप्रकाशनम् ॥ 124 ॥ ततो0 / गुरूणां समीपे वक्ष्यमाणप्रतिपत्तिपूर्व प्रत्याख्यानप्रकाशनं विदधीत कुर्यात् ॥ 124 ॥ अथ गुरुप्रतिपत्ति श्लोकद्वयमाह अभ्युत्थानं तदालोकेऽभियानं च तदागमे । शिरस्यञ्जलिसंश्लेषः स्वयमासनढौकनम् ॥ 125 / / अभ्यु । गुर्वालोके अभ्युत्थानम् आसनत्यागः । तेषामागमनेऽभियान संमुखगमनम् । दर्शने मस्तके हस्तयोजनं 'नमो खमासमणाणं' इत्युच्चारपूर्वम् । स्वयमात्मनाऽऽसनढौकनम् । / 125 ॥ ॥ 1417 // Jain Education Inter .jainelibrary.org Page #515 -------------------------------------------------------------------------- ________________ ke . pariziSTam / / 1498 / / Jain Education Intem आसनाभिग्रहो भक्त्या वन्दना पर्युपासनम् । तद्यानेऽनुगमश्चेति प्रतिपत्तिरियं गुरोः । / 126 / / Asa0 / आसने उपविष्टेषु गुरुषु स्वयमासितव्यमित्यभिग्रहः । द्वादशावर्तादिरूपा वन्दना । पर्युपासनं सेवा । तद्याने - नुगमः संप्रेषणाय गमनं च गुरोः प्रतिपत्तिः ॥ 126 ॥ युग्मम् । ततः प्रतिनिवृत्तः सन् स्थानं गत्वा यथोचितम् । सुधर्माविरोधेन विदधीतार्थचिन्तनम् । / 127 / / ततः । ततो यथोचितं स्थानं हट्टादौ धर्मानावाधया अर्थचिन्तनं द्रव्योपायचिन्ताम् ॥ 127 ॥ ततो माध्याह्निकीं पूजां कुर्यात् कृत्वाऽथ भोजनम् । तद्विद्भिः सह शास्त्रार्थरहस्यानि विचारयेत् । / 128 ॥ ततो0 | तद्विद्भिरेव शास्त्रार्थरहस्यज्ञैः सह । शेषं स्पष्टम् ॥ 128 ॥ अवचूर्णि। सहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये तृतीयः प्रकाशः । / 9498 / / 10 ainelibrary.org Page #516 -------------------------------------------------------------------------- ________________ // 1419 // Jain Education Inte BIOSSO tatazca सन्ध्यासमये कृत्वा देवार्चनं पुनः । कृतावश्यककर्मा च कुर्यात् स्वाध्यायमुत्तमम् । / 129 ॥ ततः । सन्ध्यासमये देवपूजां कृत्वा कृतसामायिका दिषड्विधावश्यककर्मा । शेषं स्पष्टम् ॥ 129 ॥ न्याय्ये काले ततो देवगुरुस्मृतिपवित्रितः । निद्राल्पामुपासीत प्रायेणाब्रह्मवर्जकः ॥ 130 ॥ न्याय्ये. | न्यायादनपेतः कालः न्याय्यकालः तस्मिन् प्रथमप्रहरे अर्धरात्रे वा । शरीरसात्म्येन निद्राम् उपासीत सेवेत प्रायेण ब्रह्मचर्यवान् सन् ॥ 130 ॥ निद्राच्छेदे योषिदङ्ग - सतत्त्वं परिचिन्तयेत् । स्थूलभद्रादिसाधूनां तन्निवृत्तिं परामृशन् ॥ 131 ॥ निद्रा0 / योषितां वपुः स्वरूपं चिन्तयेत् स्थूलभद्रादिसाधुसंबन्धि स्त्रीनिवृत्तिम् अनुस्मरन् ॥ 131 ॥ यकुच्छकुन्मल श्लेष्ममज्जास्थिपरिपूरिताः । स्नायुस्यूता वही रम्याः स्त्रियश्चर्मप्रसेविकाः ॥ 132 ॥ यकृ0 / यकृत् कालखण्डम् । शकृत् विष्ठा । मलो दन्तादिसम्बन्धी । श्लेष्मा कफः । मज्जा पष्ठधातुः । अस्थीनि च । तैः परिपूरिताः । चर्मप्रसेविका भस्त्रा इव स्त्रियो बहिरेव रम्याः स्नसाभिस्यूता ज्ञेयाः ॥ 132 ॥ leleleleleleleleedd$?@888H Balaak 10 / / 1419 / / w.jainelibrary.org Page #517 -------------------------------------------------------------------------- ________________ SaSThaM pariziSTam - // 1420 // Jain Education Inte बहिरन्तर्विपर्यासः स्त्रीशरीरस्य चेद् भवेत् । तस्यैव कामुकः कुर्याद् गृध्रगोमायुगोपनम् । / 133 ॥ [hiM0 | बहिश्चान्तश्च तयोश्चेत् विपर्यासो भवेत् स्त्रीशरीरस्य कामुको गृध्रेभ्यो दिवा गोमायुभ्यश्च निशि गोपनं रक्षणं कुर्याद् गृधादिभक्षणभयेन ॥ 133 ॥ स्त्रीशस्त्रेणापि चेत् कामो जगदेतज्जिगीषति । तुच्छपिच्छमयं शस्त्रं किं नादत्ते स मूढधीः । / 134 ॥ स्त्रीश0 / स्त्रीरेव शस्त्रं तेन कामो यदि जगज्जिगीषति जेतुमिच्छति तदा स मूढधीः काकादीनां पिच्छरूपं तुच्छं शस्त्रं किं नादत्ते गृह्णाति ॥ 134 ॥ संकल्प योनिनानेन हहा विश्वं विडम्बितम् । तदुत्खनामि संकल्पं मूलमस्येति चिन्तयेत् ॥ 135 ॥ [ चतुर्भिः कलापकम् । ] संक0 / संकल्पः कल्पनामात्रम् स एव योनि: यस्य तेन अनेन कामेन हहा खेदे जगद् विम्बितम्, ततो हेतोः अस्य कामस्य संकल्परूपं मूलम् उत्खनामि उन्मूलयामि इति विवेकी चिन्तयेत् ॥ 135 ॥ यो यः स्याद् बाधको दोषस्तस्य तस्य प्रतिक्रियाम् । चिन्तयेद् दोषमुक्तेषु प्रमोदं यतिषु व्रजन् ॥ 136 ॥ दाआआआआआआआए ******** अवचूर्णि सहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये तृतीयः प्रकाशः । / 1420 ॥ 10 w.jainelibrary.org Page #518 -------------------------------------------------------------------------- ________________ // 1421 // yo यः । यो यो रागद्वेषादिर्बाधको दोषः स्यात् तस्य तस्य प्रतिक्रियां रागस्य वैराग्यं द्वेषस्य मैत्रीरूपं विवेकी चिन्तयेत् ॥ 136 ॥ दुःस्थां भवस्थिति स्थेम्ना सर्वजीयेषु चिन्तयन् । निसर्गसखसर्ग तेष्वपवर्ग विमायेत ॥ 137 ॥ दुस्थां । दुःखहेत स्थेम्ना स्थैर्येण चतुर्गतिषु जीवेषु चिन्तयन् निसर्गेण स्वभावेन सुखसृष्टियंत्र तं मोक्षं तेषु जीवेषु विमार्गयेत् आशंसेत कथं नु नाम सर्वे दुःखिनो जीवा मुक्ताः स्युरित्यादि । / 137 ॥ BETESTRICHERRHEERESERRRRRRISHCHECHAT संसर्गेऽप्युपसर्गाणां दृद्ध्व्र्त्प्राय्न्नाः। धन्यास्ते कामदेवाद्याः श्लाघ्यास्तीर्थकृतामपि । / 138 / / sNsH| उपसर्गाणां सुरकृतानां संसर्गेऽपि दृढवताः ते कामदेवाद्याः श्राद्धा धन्याः यतस्तीर्थकृतामपि श्लाघ्याः प्रशस्याः ॥ 138 ॥ जिनो देवः कृपा धर्मो गुरवो यत्र साधवः । श्रावकत्वाय कस्तस्मै न श्लाघेताविमूढधीः ॥ 139 ॥ जिनो । तस्मै श्रावकत्वाय कोऽविमूढधीः तत्त्वदर्शित्वेनाऽमूढबुद्धिः न श्लाघेत ? अपि तु तत्त्वज्ञः सर्वोऽपि श्लाघेत ॥ 1 alikaOHIROMCHEMEHEHEREHEMEHEIGHEHEHEREHEREMEHCHEMISHBHE 10 // 1421 // // 32 // Jain Education Inte Kly.jainelibrary.org Page #519 -------------------------------------------------------------------------- ________________ पष्टं अवचूर्णि परिशिष्टम् सहिते ॥ 1422 ॥ जिनधर्मविनिर्मुक्तो मा भूवं चक्रवर्त्यपि । स्यां चेटोऽपि दरिद्रोऽपि जिनधर्माधिवासितः ॥ 140 / / जिनः । जिनधर्मविमुक्तोऽहं चक्रवर्त्यपि मा भूवम् , जिनधर्मवासितः पुनश्चेटोऽपि दरिद्रोऽपि भवेयं तदा वरम् ॥ 140 ॥ त्यक्तसङ्गो जीर्णवासा मलक्लिन्नकलेवरः । भजन् माधुकरी वृत्तिं मुनिचर्या कदा श्रये ॥ 141 ॥ त्यक्त0 / त्यक्ता गृह-गृहिण्यादयः सङ्गा yena sa tyktsnggH| जीर्णं वासो वस्त्रं यस्य स जीर्णवासाः मलखरण्टितदेहः माधुकरी वृत्ति भजन मूलोत्तरगुणरूपं मुनिचर्या कदाऽहं श्रये ॥ 141 ॥ त्यजन् दुःशीलसंसर्ग गुरुपादरजः स्पृशन् । कदाहं योगमभ्यस्यन् प्रभवेयं भवच्छिदे ॥ 142 ॥ त्यज । दुःशीला द्विधा-लौकिका भण्ड-गणिकाद्याः, लोकोत्तराः पार्श्वस्थाद्याः, तेषां संसर्गम् । योगं रत्नत्रयं ध्यानं वा अभ्यस्यन् अहं संसारोच्छेदाय कदा प्रभवेयं समर्थो भविष्यामि ॥ 142 ॥ महानिशायां प्रकृते कायोत्सर्गे पुराद् बहिः । स्तम्भवत् स्कन्धकपणं वृषाः कुयुः कदा मयि ॥ 143 ॥ महा0 / निशीथे कायोत्सर्गे प्रकृते प्रारब्धे स्कन्धकण्डूयनं मयि वृषाः स्तम्भबुद्धया कदा कुर्युः ॥ 143 ॥ योगशास्त्रस्याद्यप्रकाशचतुष्टये तृतीयः प्रकाशः ॥ 1422 ॥ Jain Education Inter Ow.jainelibrary.org Page #520 -------------------------------------------------------------------------- ________________ // 1423 // Jain Education Inte Heededa decidedeia vane पद्मासनासीनं क्रोडस्थितमृगार्भकम् । कदास्स्ग्रास्यन्ति वक्त्रे मां जरन्तो मृगयूथपाः । / 144 ॥ वने0 / वनमध्ये पद्मासनोपविष्टं उत्सङ्गस्थित मृगबालकं जरन्तो वृद्धा मृगयूथपाः कदा आधास्यन्ति ॥ 144 ॥ शत्रौ मित्रे तृणे स्त्रैणे स्वर्णेऽश्मनि मणी मृदि । मोक्षे भवे भविष्यामि निर्विशेषमतिः कदा ॥ 145 ॥ शत्रौ0 / स्त्रैणे स्त्रीसमूहे, अश्मनि पाषाणे, मृदि मृत्तिकायाम्, एतेषु निर्विशेषमतिः तुल्यबुद्धिः कदा भविष्यामि इति ॥ 145 ॥ अधिरोढुं गुणश्रेणिं निःश्रेणीं मुक्तिवेश्मनः । परानन्दलताकन्दान् कुर्यादिति मनोरथान् ॥ 146 ॥ अधि0 / उत्तरोत्तरगुणस्थानकरूपां गुणश्रेणीं मुक्तिवेश्मनो निःश्रेणीमिवाऽधिरोढुम् इति मनोरथान् कुर्यात् । परश्चासावानन्दश्च परमसामायिकरूपः, स एव लता, तस्याः कन्दभूतान् लोकषट्कोक्तान् मनोरथान् ॥ 946 ॥ [ पभिः कुलकम् । ] इत्याहोरात्रिकी चर्यामप्रमत्तः समाचरन् । यथावदुक्तवृत्तस्थो गृहस्थोऽपि विशुध्यति ॥ 147 ॥ इति । अहोरात्रभवां च सम्यगाचाररूपाम् । यथावत् सम्यग् विधिना उक्तम् आगमे अभिहितं यद् वृत्तं प्रतिमादि तत्रस्थो गृहस्थोऽपि vizudhyati ॥ 147 // 5 10 | / / 1423 / / w.jainelibrary.org Page #521 -------------------------------------------------------------------------- ________________ eeg pariziSTam ba / / 1424 // Jain Education Int addleredeodesee elelelelelelelelelek सोऽथावश्यक योगानां भङ्गे मृत्योरथागमे । कृत्वा संलेखनामादौ प्रतिपद्य च संयमम् ॥ 148 ॥ सोऽथा0 / अथानन्तरं स अवश्यकरणीया ये योगा संयमव्यापारास्तेषां भङ्गे कर्तुमशक्तौ इत्येकं कारणम् 1 | अथवा मृत्युसमये प्राप्ते इति द्वितीयं कारणम् 2 / तस्मिन् हेतुद्वये सति संलेखनां द्रव्यतो भोजनत्यागरूपां भावतः कषायत्यागरूपाम् आदौ कृत्वा श्रावकः स्वधर्मस्योद्यापनार्थं प्रान्ते संयमम् आदत्ते । यस्तु तं नादत्ते तं प्रति सकलोऽप्ययं ग्रन्थः 'आनन्दश्रावको यथा' इतिपर्यन्तावधिः सम्बध्यते ॥ 148 ॥ जन्मदीक्षाज्ञानमोक्षस्थानेषु श्रीमदर्हताम् । तदभावे गृहेऽरण्ये स्थण्डिले जन्तुवर्जिते ॥ 149 ॥ जन्म0 / अर्हतां जन्मादिस्थानेषु तदभावे गृहेऽरण्ये वा जन्तुवर्जिते स्थण्डिले वा ॥ 149 ॥ त्यक्त्वा चतुर्विधाहारं नमस्कारपरायणः । आराधनां विधायोच्चैश्चतुः शरणमाश्रितः ॥ 150 ॥ त्यक्त्वा । चतुविधाहारं त्यक्त्वा नमस्कारस्मरणपरायणः । शेषं स्पष्टम् ॥ 150 ॥ इहलोके परलोके जीविते मरणे तथा । त्यक्त्वास्स्शंसां निदानं च समाधिसुधयोक्षितः ॥ 151 ॥ Bedeodeededadeeeeeee Bleede अवचूर्णि सहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये तृतीयः प्रकाशः । / 1424 / / 10 Page #522 -------------------------------------------------------------------------- ________________ // 1425 // GAREEEEEEEEEEEERREEEEEHCHCHCHEHELETEHE इह । इहलोकादिषु चतुर्यु पदेषु आशंसापदं योज्यम् , इहलोकाशंसा धनादिविषया, परलोकाशंसा स्वर्गादिविषया, जीविताशंसा विशेषदर्शनात् जीवितमेव श्रेय इति मन्यते । मरणाशंसा गृहीतानशनस्य जनादराभावात् शीघ्रं प्रिये इत्यभिप्रायः स्यात् दुःखाद्यसहिष्णोर्वा । तथा निदानम् अस्मात्तपसो जन्मान्तरे चक्रवर्त्यादिः स्यामेवंरूपम् । समाधिसुधया परमस्वास्थ्यामतेन उक्षितः सिक्तः ॥ 150 ॥ परीषहोपसर्गेभ्यो निर्भीको जिनभक्तिभाक् । प्रतिपद्येत मरणमानन्दः श्रावको यथा । / 152 / / प्री0| क्षुदाद्या द्वाविंशतिः परीषहाः दिव्यमानुषतरश्चा आत्मसंवेद्याश्च चतुर्विधा उपसर्गास्तेभ्यो bhyrhitH। dazasu श्रीवीरोपासकेषु प्रथम आनन्दः श्रावको यथा ॥ 152 ॥ [पञ्चभिः कुलकम् । ] प्राप्तः स कल्पेष्विन्द्रत्वमन्यद्वा स्थानमुत्तमम् । मोदतेऽनुत्तरप्राज्यपुण्यसम्भारभाक् ततः ॥ 153 / / च्युत्वोत्पद्य मनुष्येषु भुक्त्वा भोगान् सुदुर्लभान् । विरक्तो मुक्तिमामोति शुद्धात्माऽन्तर्भवाष्टकम् ॥ 154 ॥ [युग्मम् ] . प्राप्तः । स श्रावकः कल्पेषु स्वर्गेषु इन्द्रत्वमिन्द्रसामानिकादिपदं वा प्राप्तः । अनुत्तरा असाधारणाः प्राज्या बहवो पुण्यसम्भारास्तान् भजते इति भाक् । ततः कल्पेभ्यः ॥ 153 ॥ च्युत्वा0 / च्युत्वा मनुष्येषूत्पद्यते, भोगान् भुक्त्वा विरक्तो बैराग्यवान् मुक्तिं प्राप्नोति । अन्तर्भवाष्टकं भवाष्टकमध्ये ॥ 154 ॥ MatarnaakMEHEEMEHEHEMERENCHEHRECENSHEHEHSHHHHHet / 1425 Jain Education in |ww.jainelibrary.org Page #523 -------------------------------------------------------------------------- ________________ SaSThaM pariziSTam / / 1426 // Jain Education iti संक्षेपतः सम्यक् रत्नत्रयमुदीरितम् । सर्वोऽपि यदनासाद्य नासादयति निर्वृतिम् । / 155 / / iti0 / इति प्रकाशत्रयेण, ज्ञान- दर्शन - चारित्ररूपं त्नत्रयं सम्यग् आगमोक्तविधिना उदीरितं कथितम्, यद् रत्नत्रयमप्राप्य सर्वोऽपि न प्राप्नोति muktim ॥ 155 ॥ onal iti परमार्हतश्रीकुमारपाल भूपालशुश्रूषिते आचार्य श्रीहेमचन्द्रविरचितेऽध्यात्मोपनिषन्नाम्नि सञ्जातपट्टबन्धे श्री योगशास्त्रे तृतीयः प्रकाशः ॥ 3 ॥ अथ चतुर्थः प्रकाशः आत्मैव दर्शन - ज्ञान चारित्राण्यथवा यतेः । यत्तदात्मक एवैष शरीरमधितिष्ठति । / 1 / / 1 तुला- " दृग्-बोध-चरणान्याहुः स्वमेवाध्यात्मवेदिनः । यतस्तन्मय एवासौ शरीरी वस्तुतः स्थितः ॥ 992 ॥ जानाति यः स्वयं स्वस्मिन् स्वस्वरूपं गतभ्रमः । तदेव तस्य विज्ञानं तद् वृत्तं तच्च दर्शनम् ॥ 993 ॥ " इति ज्ञानार्णवे । / अवचूर्णि। सहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये चतुर्थः प्रकाशः । / 1426 / / 10 Page #524 -------------------------------------------------------------------------- ________________ // 1427 // पूर्व धर्मधर्मिणोर्भेदमाश्रित्य रत्नत्रयं मुक्तिकारणत्वेनोक्तम् , सम्प्रति तु अभेदनयाश्रयेण आत्मनो रत्नत्रयेण सह एकत्वमाहाथवेति भेदनयापेक्षया प्रकारान्तरस्याऽभेदनयस्य प्रकाशनार्थम् । आत्मैव0 यतेः साधोरात्मैव दर्शनादीनि । यस्माद्धेतोस्तदात्मको दर्शनादिस्वरूप एव एष यतेरात्मा वपुराश्रयति । यत आत्मभिन्नानां ज्ञानादीनां मुक्तिहेतुत्वं न स्यात् ॥ 1 ॥ आत्मानमात्मना वेत्ति मोहत्यागाद्य आत्मनि । तदेव तस्य चारित्रं तज्ज्ञानं तच्च दर्शनम् ॥ 2 ॥ आत्मा0 / यो मोहत्यागात् आत्मनि आत्मानं आत्मना स्वयं वेत्ति तदेव अनाश्रवरूपत्वाचारित्रम् 1 / बाधरूपत्वाज्ज्ञानम् 2 / श्रद्धानरूपत्वात्तदेव च दर्शनम् 3 ॥ 2 ॥ आत्माज्ञानभवं दुःखमात्मज्ञानेन शाम्यति [ हन्यते । तपसाऽप्यात्मविज्ञानहीनैश्छेत्तुं न शक्यते ॥ 3 ॥ आत्मा0 / इह सर्व दुःखमात्माज्ञानभवमनात्मविदां स्यात् । तच्चाऽऽमज्ञानेन शाम्यति क्षयं याति, तम इव प्रकाशेन । आत्मविज्ञानहीनैस्तु तपसाऽपि छेत्तुं न शक्यते, ज्ञानमन्तभरेण तपसोऽफलत्वात् ॥ 3 ॥ अयमात्मैव चिदूपः शरीरी कर्मयोगतः । ध्यानाग्निदग्धकर्मा तु सिद्धात्मा स्यान्निरञ्जनः ॥ 4 ॥ aya0 / अयमात्मा चिद्रूपश्चेतनास्वभाव एव कर्मयोगात् शरीरवान् भवति । शुक्लध्यानामिना दग्धकर्मा सन् सिद्धात्मा मुक्तरूपः पुनर्निर्मल: स्यात् ॥ 4 ॥ ___ 1 एतस्या अवचूआ हस्तलिखित आदर्श शाम्यति इति पाठो दृश्यते अन्यत्र तु सर्वत्र हन्यते इति पाठ upalabhyate iti dhyeyam // // 1427 // Jain Education For Private & Personal use only Page #525 -------------------------------------------------------------------------- ________________ 2. pariziSTam / / 1428 // Jain Education अयमात्मैव संसारः कषायेन्द्रियनिर्जितः । तमेव तद्विजेतारं मोक्षमाहुर्मनीषिणः ॥ 5 ॥ त्रो । अयमात्मैव कषायेन्द्रियनिर्जितः संसारो नारकादिरूपः । कषायादिजेतारं पुनस्तमात्मानमेव मोक्षमाहुः ॥ 5 ॥ स्युः कषायाः क्रोध-मान- माया - लोभाः शरीरिणाम् । चतुर्विधास्ते प्रत्येकं भेदैः संज्वलनादिभिः ॥ 6 ॥ स्युः ka0 / कषायाः क्रोध- मान-माया - लोभरूपाः स्युः शरीरिणां जीवानाम् । ते संज्वलनादिभेदैश्चतुर्विधाः ॥ 6 ॥ पक्षं संज्वलनः प्रत्याख्यानो मासचतुष्टयम् । अप्रत्याख्यानको वर्ष जन्माऽनन्तानुबन्धकः ॥ 7 ॥ पक्ष0 / तृणाग्निवत् ईषद्ज्वलनात्मकः संज्वलनः पक्षमभिव्याप्य भवति । भीमो भीमसेन इतिवत् प्रत्याख्यानावरणः । अप्रत्याख्यानावरणः । नञोऽल्पार्थत्वादरूपं प्रत्याख्यानमावृणोतीति अप्रत्याख्यानावरण: / एवमनन्तं भवमनुबध्नातीति अनन्तानुबन्धकः स्पष्टः ॥ 7 ॥ ional वीतराग-यति-श्राद्ध-सम्यग्दृष्टित्वघातकाः । ते देवत्व - मनुष्यत्व- तिर्यक्त्व - नरकप्रदाः ॥ 8 ॥ वीत । स्वशब्दः सर्वपदेषु योज्यः - वीतरागत्व-यतित्व श्राद्धत्व- सम्यग्दृष्टित्वेत्यादि । ते संज्वलनाद्याः । शेषं स्पष्टम् ॥ 8 ॥ सेएएएएएएएएएएएएए अवचूर्णि सहिते योगशास्त्रस्याद्य प्रकाश चतुष्टये चतुर्थः प्रकाशः । / 1428 / / 10 Page #526 -------------------------------------------------------------------------- ________________ // 1429 // HEMEHCHCHCHCHHETRIGHCHCHHEHEHEHCHEHEREHSHOHAdda तत्रोपतापकः क्रोधः क्रोधो वैरस्य कारणम् । दुर्गतेर्वर्तनी क्रोधः क्रोधः शमसुखार्गला ॥ 9 ॥ तत्रोः । तत्र तेषु कषायेषु शरीरमनसी उपतापयतीति उपतापकः । तिर्यग्-नरकरूपाया दुर्गतेवर्तनी मार्गः । प्रशमानन्दस्यात्मनि प्रविशतोऽर्गला इव ॥ 9 ॥ उत्पद्यमानः प्रथमं दहत्येव स्वमाश्रयम् । क्रोधः कृशानुवत् पश्चादन्यं दहति वा न वा ॥ 10 ॥ उत्प0 / क्रोध उत्पद्यमानः प्रथमं निजं स्थानं दहति अग्निवत् , पुण्यगुणभस्मसात्करणेन ॥ 10 ॥ क्रोधवस्तदहाय शमनाय shubhaatmbhiH। श्रयणीया क्षमैकैव संयमारामसारणिः ॥ 11 ॥ क्रोधः । तस्मात् क्रोधवढेः शमनाय पुण्यात्मभिरेका क्षमैव श्रयणीया संयमारामकुल्यातुल्या ॥ 11 ॥ क्रोधः 1 / MICHCHHORIGHHETRIBHEENCHCHEMICHCHHHHHHHHHHHETRE 1 " पूर्वमात्मानमेवासौ क्रोधान्धो दहति ध्रुवम् । पश्चादन्यं न वा लोको विवेकविकलाशयः ॥ 933 ॥ " इति ज्ञ्यानार्न्न्वे॥ 2 "क्रोधवढेः क्षमैकैयं (क्षमैकैव N) प्रशान्तौ (प्रशान्त्यै LFVJ) ज्ल्वाहिनी। उहामसंयमारामवृत्तिर्वात्यन्त निर्भरा ॥ 935 ॥ " iti zANArNave // // 1429 // Jain Education w ww.jainelibrary.org Page #527 -------------------------------------------------------------------------- ________________ SaSThaM pariziSTam / / 1430 / / Jain Education vinaya- zruta-शीलानां त्रिवर्गस्य च घातकः । विवेकलोचनं लुम्पन मानोऽन्धकरणो नृणाम् ॥ 12 ॥ ational sahite vina0 / शीलं सुस्वभावता, त्रिवर्गस्य धर्माऽर्थ - कामरूपस्य घातकः । अन्धोऽन्धीक्रियतेऽनेनेत्यन्धकरणो मानो योगशास्त्रज्ञेयः । / 12 / / जाति 1 लाभ 2 कुलै 3 श्वर्य 4 बल 5 रूप 6 तपः 7 श्रुतैः 8 / कुर्वन्मदं पुनस्तानि हीनानि लभते जनः ॥ 13 ॥ जाति0 / जात्यादयोऽष्टौ मदाः । एतेषां मदं कुर्वन् पुनर्जन्मान्तरे तानि जात्यादीनि हीनानि लभते ॥ 13 ॥ उत्सर्पयन् दोषशाखा गुणमूलान्यधो नयन् । उन्मूलनीयो मानदुस्तन्मार्दव सरित्प्लवैः ॥ 14 ॥ उत्स0 / दोषशाखा उत्सर्पयन् ऊर्ध्वं नयन् गुणमूलानि अधो नयन् नीचैः कुर्वन् । ततो हेतोर्मानद्रुमो मार्दवस रिप्लवैः मृदुतानदीप्रसारैः विवेकिभिरुन्मूलनीयः ॥ 14 ॥ मानः 2 / देएएएएएएएएएएएएएएएएएएएएएएएएए 1 " कुल-जातीश्वरत्वादिमदमूर्च्छास्तबुद्धिभिः । सद्यः संचीयते कर्म नीचैर्गति निबन्धनम् ॥ 977 ॥ " इति ज्ञानार्णवे ॥ अवचूर्णि स्याद्य प्रकाश चतुष्टये चतुर्थः प्रकाशः । / 1430 / / 10 Page #528 -------------------------------------------------------------------------- ________________ // 1431 // RRRENEVERENEIRCTCHERREARCHEHREENCHEHCHEHREEN असनृतस्य जननी परशुः शीलशाखिनः । जन्मभूमिरविद्यानां माया दुर्गतिकारणम् ॥ 15 ॥ asU0 / असूनृतस्य असत्यस्य जननी, परशुः कुठारः, शीलं सुस्वभावता, स एव शाखी वृक्षस्तस्य, अविद्यानां मिथ्याज्ञानानां जन्मभूमिरुत्पत्तिस्थानम् ॥ 15 ॥ कौटिल्यपटवः पापा मायया चकवृत्तयः । भुवनं वश्चयमाना वश्चयन्ते स्वमेव हि ॥ 16 ॥ कौटिल्य0 / कौटिल्यतत्परा पापकर्मकारिणः । स्वपापकर्मणोऽपलपनार्थ बकवद् वृत्तिश्चेष्टा येषां ते स्वमात्मानमेव वञ्चयन्ते ॥ 16 ॥ तदार्जवमहौषध्या जगदानन्दहेतुना । जयेज्जगद्रोहकरी मायां विषधरीमिव । / 17 ॥ तदार्जव0 / ततो हेतोरार्जवं सरलता, महौषध्या विषधरीमिव सर्पिणीमिव मायां जयेत् सुधीः ॥ 17 ॥ माया0 3 / 1"जन्मभूमिरविद्यानामकीर्तेर्वासमन्दिरम् । पापपङ्कमहागों निकृतिः कीर्तिता बुधैः ॥ 989 ॥ " इति शानार्णवे । / 2 "बकवृत्ति समालम्ब्य वश्चकैश्चितं जगत् । कौटिल्यकुशलैः पापैः प्रसन्नं कश्मलाशयैः ॥ 998 ॥ " इति शानार्णवे ॥ ॥ 1431 ॥ Jain Education anal tvww.jainelibrary.org Page #529 -------------------------------------------------------------------------- ________________ परिशिष्टम् अवचूर्षिसहिते योगशास्त्र स्याद्य ॥ 1432 ॥ प्रकाश चतुष्टये चतुर्थः HECRETCHEHCHCHEHEREHRENCYCHCHONOMICHCHCHCHHOTE आकरः सर्वदोषाणां गुन्न्ग्र्स्न्राक्स्स्स्ः। कन्दो व्यसनवल्लीनां लोभः सर्वार्थबाधकः ॥ 18 ॥ Aka0 / व्यसनं दुःखं तदेव वल्ली, तासाम् , सर्वे अर्था धर्मा-'र्थ-कामाद्यास्तेषां बाधको लोभः ॥ 18 ॥ धनहीनः शतमेकं सहस्रं शतवानपि । सहस्राधिपतिर्लक्षं कोटि लक्षेश्वरोऽपि च ॥ 19 ॥ . कोटीश्वरो नरेन्द्रत्वं नरेन्द्रश्चक्रवर्तिताम् । चक्रवर्ती च देवत्वं देवोऽपीन्द्रत्वमिच्छति ॥ 20 ॥ इन्द्रत्येऽपि हि सम्पाप्ते यदृच्छा न निवर्त्तते । मले लघीयांस्तल्लोभः शराव इव वर्धते ॥ 21 ॥ [ त्रिभिर्विशेषकम ] धनहीन0 इत्यादि श्लोकत्रयं स्पष्टम् । / 19 ॥ ॥ 20 // 21 // लोभसागरमद्वैलमतिवेलं म्हाम्तिः। सन्तोषसेतुबन्धेन प्रसरन्तं निवारयेत ॥ 22 ॥ लोभसागर । तत उद्गतवेलं लोभसमुद्रमतिवेलं भृशं प्रसरन्तं सन्तोषसेतबन्धेन निवारयेत् ॥ 22 ॥ लोभः 4 / WEECHEERIENCEEEEEEEEEEEEEERICHE प्रकाशः kaa॥1432॥ Jain Education For Private & Personal use only lyww.jainelibrary.org Page #530 -------------------------------------------------------------------------- ________________ // 1433 // एवं च क्षान्त्या क्रोधो मृद त्वेन मानो मायाऽऽजवेन च । लोभश्चानीहया जेयाः कषाया इति सङ्ग्रहः । / 23 ॥ evN0| एवं चेति पदेन वक्ष्यमाणसङ्ग्रहश्लोकस्यावसरमाह । क्षान्त्यादिना पूर्वोक्तकषायनिग्रहसङ्ग्रहः ॥ 23 ॥ HSHRECIREVENTIRISHISHEIEEEEEEEEEEEEEEEE विनेन्द्रियजयं नैव कषायान् jetumiishvrH। हन्यते हैमनं जाड्यं न विना ज्वलितानलम् ॥ 24 ॥ विनेन्द्रियजयं नैव कपायान । इन्द्रियजयं विना कषायान् जेतुं न समर्थः । ज्वलदग्निं विना हैमनं जाडयं न हन्यते । हेमन्ते भव हैमनम् । " हेमन्ताद्वा तलुक् च [ सिद्ध0 6 / 3 / 91] अनेनाऽणि तलोपे वृद्धौ च सिद्धम् ॥ 24 ॥ अदान्तैरिन्द्रियहयैश्चलैरपथगामिभिः । आकृष्य नरकारण्ये जन्तुः सपदि नीयते ॥ 25 ॥ adA0 / इन्द्रियाश्चैरजितैः चलैः एकत्रानवस्थायिभिरुन्मार्गगामिभिः जन्तुर्बलादाकृष्य कृष्टा नरकारण्ये नीयते तत्क्षणात् ॥ 25 ॥ / / 1433 // 1 "अजिताक्षः कषायाग्नि विनेतुं न प्र्भुभ्वेत्। अतः क्रोधादिकं जेतुमक्षरोधः प्रशस्यते ॥ 1013 ॥ " इति ज्ञानार्णवे ॥ Jain Education Insonal For Private & Personal use only Page #531 -------------------------------------------------------------------------- ________________ अवचूर्णि परिशिष्टम् सहिते योगशास्त्र स्याद्यप्रकाश चतुष्टये चतुर्थः प्रकाशः इन्द्रियैर्विजितो जन्तुः कषायैरभिभूयते । वीरैः कृष्टेष्टकः पूर्व वमः कैः कैन खण्ड्यते ॥ 26 ॥ इन्द्रिय0 / वीरैः शूरैः कृष्टा इष्टका यस्मात् स कृष्टेष्टकः वप्रः प्राकारः कैः कैः कातरैरपि न खण्ड्यते ॥ 26 ॥ कुलघाताय पाताय बन्धाय च वधाय च । अनिर्जितानि जायन्ते करणानि शरीरिणाम ॥ 27 ॥ कुल । वंशोच्छेदाय पाताय राज्यादिभ्रंशाय सोदासस्येव । बन्धाय चण्डप्रद्योतनपस्येव । वधाय च रावणस्येव । अनिर्जितानि अनिगृहीतानि इन्द्रियाणि जायन्ते ॥ 27 ॥ अत्रान्तरश्लोकाः 12 ॥ अथ पञ्चानामपीन्द्रियाणां दोषं पृथक् व्याचिख्यासुः पूर्वं स्पर्शनेन्द्रियदोषमाह वशास्पर्शसुखास्वादप्रसारितकरः करी । आलानबन्धनक्लेशमासादयति तत्क्षणात् ॥ 28 ॥ वशास्पर्श । वशा हस्तिनी, तस्याः स्पर्शसुखास्वादाय प्रसारितशुण्डो गजः आसादयति प्राप्नोति ॥ 28 ॥ रसनादोषमाह पयस्यगाधे विचरन् गिलन् गलगतामिषम् । मैनिकस्य करे दीनो मीनः पतति निश्चितम् ॥ 29 / / पय0 / गलो रज्जुबद्धो लोहकण्टकः । मात्स्यिकस्य करे मत्स्यः patati ॥ 29 / / // 1434 // 10 Jain Education anal Page #532 -------------------------------------------------------------------------- ________________ // / 1435 // Jain Education eeeeeeeee नासादोषमाह निपतन् मत्तमातङ्गकपोले गन्धलोलुपः । कर्णतालतलाघातान्मृत्युमाप्नोति षट्पदः । / 30 / / निप0 / गन्धलुब्धः कर्णताल एव तलश्चपेटस्तेन षट्पदो भ्रमरो मृत्युमाप्नोति ॥ 30 ॥ अथ रूपदोषमाह कनकच्छेदसङ्काश शिखाऽऽलोकविमोहितः । रमसेन पतन् दीपे शलभो लभते मृतिम् ॥ 31 ॥ कन0 | सङ्काशः सदृशः । आलोको दर्शनम् । रभसेन औत्सुक्येन । शेषं स्पष्टम् ॥ 31 ॥ अथ श्रवणेन्द्रियदोषमाह हरिणो हारिणीं गीतिमाकर्णयितुमुद्धरः । कर्णाकृष्टचापस्य याति व्याधस्य वेध्यताम् । / 32 / / [ पञ्चभिः कुलकम् ] हरिणो0 / हारिणीं मनोहरां गीतिमाकर्णयितुं श्रोतुम् उद्धरः सावधान: आकर्णं कर्णमभिव्याप्य आकृष्टं चापं येन तस्य वेध्यतां लक्ष्यत्वं याति ॥ 32 ॥ arcelon 10 / / 1435 / / Page #533 -------------------------------------------------------------------------- ________________ षष्ठ परिशिष्टम् अवचूर्णिसहिते योगशास्त्रस्याद्यप्रकाश। चतुष्टये चतुर्थः प्रकाशः । / 1436 ॥ एवं विषय एकैकः पञ्चत्वाय निस्सेवित्ः। कथं हि युगपत् पञ्च पञ्चत्वाय भवन्ति न? ॥ 33 ॥ एवं0 / एवं पूर्वोक्तरीत्या एकैकोऽपि शब्दादिविषयो निषेवितः पञ्चत्वाय मरणाय भवेत् । ततो युगपत् समकालं पश्चापि विषयाः सेविताः सन्तः कथं पञ्चत्वाय न भवन्ति, अपि तु भवन्त्येव । / 33 / / तदिन्द्रियजयं कुर्यान्मनःशुद्धया महामतिः । यां विना यमनियमैः कायक्लेशो वृथा नृणाम् ॥ 34 ॥ तदि0 / यतः प्रागुक्तानर्थकारीणीन्द्रियाणि तस्मात् मनःशुद्धया तेषामिन्द्रियाणां जयं कुर्यात् । यां विना यमा मूलगुणा नियमा उत्तरगुणाः तैः कृत्वा कायक्लेशो वथा ॥ 34 ॥ अत्रान्तरश्लोकाः 14 / / __ मनः क्षपाचरो भ्राम्यन्नपशङ्कं nirngkshH। प्रपातयति संसारावर्त्तगर्ते जगत्त्रयीम् ॥ 35 ॥ मनः । द्विविधं हि मनो द्रव्यमनो भावमनश्च । तत्र द्रव्यमनो विशिष्टाकारपरिणताः पुद्गलाः, भावमनस्तु संकल्परूप आत्मनः परिणामः । ततो भावमन एव क्षपाचरो राक्षसः, अविषयेऽपि प्रवृत्तिशीलत्वात् । निःशङ्कम् , निर्गतस्तत्त्वभावनादिरशो यस्मात् असौ निरङ्कुशः । संसार एवावर्त्तप्रधानो गर्तस्तत्र प्रपातयति ॥ 35 ॥ 1 " एकैककरणपरवशमपि मृत्युं याति जन्तुजातमिदम् । सकलाक्षविषयलोलः कथमिह कुशली जनोऽन्यः स्यात् ॥ 1048 ॥ " iti jnyaanaarnnve| BREMIERREHEIREMEHEHEHEMEHEKSHIGHEHENSHETRICHCHEHEYE // 1436 // Jain Education Inte Jw.jainelibrary.org Page #534 -------------------------------------------------------------------------- ________________ // 1437 // BHEHEREGreeceCEGARCICIEWERENCHHEIGHERE वप्यमानांस्तपो मुक्ती गन्तुकामान् शरीरिणः । वात्येव तरलं चेतः क्षिपत्यन्यत्र कुत्रचित । / 36 ॥ तप्य । तपः कुर्वाणान् मुक्तौ सिद्धिपदे जिगमिषून् । वातानां स्मूः। वात्या। अन्यत्र कुत्रचित् मोक्षादन्यस्थाने क्षिपति नरकादौ ॥ 36 ॥ अनिरुद्धमनस्कः सन् योगश्रद्धां दधाति य्ः। पद्भ्यां जिगमिषुआमं स पङ्गरिव हस्यते ॥ 37 ॥ अनि । अनिरुद्धमानसो यः पुमान् योगश्रद्धाम् ' अहं योगी' इत्यभिमानं धारयति यथा पङ्गः पादाभ्यां ग्रामं जिगमिषुविवेकिभिहस्यते तथा सोऽपि । / 37 / / मनोरोधे निरुध्यन्ते कर्माण्यपि समन्ततः । अनिरुद्धमनस्कस्य प्रसरन्ति हि तान्यपि ॥ 38 ॥ मनो0 / मनोरोधे सति कर्माण्यपि समन्ततो निरुध्यन्ते, आश्रवद्वार निरोधात् । हि निश्चितं अनिरुद्धमनसः पुनः कर्माण्यपि प्रसरन्ति ॥ 38 ॥ 1"तथान्यैरप्युक्तम्-'मनोरोधे भवेद् रुद्धं विश्वमेव शरीरिभिः । प्रायोऽसंवृतचित्तानां शेषरोधोऽप्यपार्थकः ॥ 1077 ॥ " / iti jnyaanaarnnve|| CHEHEREHEREMEMERMERSHIMDISHEREHCHERSHCHONEICHEHRISHCHESH // 1437 // Jain Education Internal w.jainelibrary.org Page #535 -------------------------------------------------------------------------- ________________ परिशिष्टम् अवचूर्णिसहिते योगशास्त्रस्थाद्यप्रकाश ॥ 1438 ॥ CHERCHCHEREEETECHCHERRRRRRRRECORCHEMICH मनःकपिरयं विश्वपरिभ्रमणलम्पटः । नियन्त्रणीयो यत्नेन मुक्तिमिच्छुभिरात्मनः ॥ 39 ॥ मनः । अयं मनोमर्कटः सर्वेषां स्वसंवेदनसिद्धः नियन्त्रणीयो निरोद्धव्यः उचिते विषये स्थाप्यः आत्मनो मुक्तिकामैः यत्नेन तत्त्वाभ्यासरूपेण ॥ 39 ॥ दीपिका खल्वनिर्वाणा nirvaannpthdrshinii| एकैव मनसः शुद्धिः समाम्नाता मनीषिमिः ॥ 40 ॥ दीपिका0 / दीपिकेव अविध्याता मुक्तिमार्गदर्शिनी मनःशुद्धिः समाम्नाता पारम्पर्येण कथिता ॥ 40 / / सत्यां हि मनसः शुद्धौ सन्त्यसन्तोऽपि यद्गणाः । सन्तोऽप्यसत्यां नो सन्ति सैव कार्या बुधैस्ततः । / 41 ॥ सत्यां । यस्मात् मनःशुद्धौ सत्यां असन्तोऽपि अविद्यमाना अपि गुणाः क्षान्त्यादयः सन्त्येव तत्फलसद्भावात् । तस्यामसत्यां पुनर्गुणा नो सन्तीव तत्फलाभावात् । ततः कारणादन्वय-व्यतिरेकाभ्यां निश्चितफला सैव मनःशुद्धिः कार्या ॥ 41 / / चतुष्टये चतुर्थः प्रकाशः । / 1438 ॥ ...: 1 " असन्तोऽपि गुणाः सन्ति यस्यां सत्यां shriirinnaam। सन्तोऽपि यां विना यान्ति सा मनःशुद्धिरुच्यते । / 1101 ॥ " इति ज्ञानार्णवे ॥ Jain Education in alww.jainelibrary.otgan Page #536 -------------------------------------------------------------------------- ________________ // 1439 // aaaaort मनः शुद्धिमविभ्राणा ये तपस्यन्ति मुक्तये । त्यक्त्वा नावं भुजाभ्यां ते तितीर्षन्ति महार्णवम् । / 42 / / मनः । अविभ्राणा अधारयन्तः । तपस्यन्ति तपः क्लेशमनुभवन्ति । ते जीवा नावं बेडां त्यक्त्वा भुजाभ्यां महासमुद्र तितीर्षन्ति तरीतुमिच्छन्ति ॥ 42 ॥ Jain Education Innal tapasvino मनः शुद्धिविनाभूतस्य सर्वथा । ध्यानं खलु मुधा चक्षुर्विकलस्येव दर्पणः ॥ 43 ॥ तप0 / तपस्विनोऽपि तपः कुर्वतोऽपि सर्वथा लेशेनाऽपि मनः शुद्धिरहितस्य खलु निश्वये ध्यानं मुधा । यद्यपि मनः शुद्धिरहितानामपि तपोध्यानबलेन नवममैवेयकं यावद्गतिः सिद्धान्ते श्रूयते तथापि तत् प्रायिकम्, न च तत् फलत्वेन विवक्षितम्, मोक्षस्यैव शुद्धफलरूपत्वात् ॥ 43 ॥ तदवश्यं मनःशुद्धिः कर्त्तव्या सिद्धिमिच्छता । तप श्रुत-यमप्रायैः किमन्यैः कायदण्डनैः ॥ 44 ॥ तदा । तस्मात् सिद्धिं मोक्षमिच्छताऽवश्यं मनः शुद्धि कर्त्तव्या । तपः श्रुतं सिद्धान्तः, यमा महात्रतानि प्रायग्रहणात् नियमाद्याः, कायो दण्ड्यते एभिरिति कायदण्डनाः, अन्यैः तपः प्रमुखकायक्लेशैः किम् ? न किमपीत्यर्थः ॥ 44 ॥ 1 " मनःशुद्ध्यैव शुद्धिः स्याद् देहिनां नात्र संशयः । वृथा तद्व्यतिरेकेण कायस्येयं कदर्थना ॥ 1085 ॥" इति ज्ञानार्णवे ॥ aaaaaaax 10 // 1439 // Page #537 -------------------------------------------------------------------------- ________________ षष्ठं परिशिष्टम् मनःशुद्धथै च कर्तव्यो रागद्वेषविनिर्जयः । कालुष्यं येन हित्वाऽऽत्मा स्वस्वरूपेऽवतिष्ठते । / 45 ॥ म्न्ः। प्रीत्यप्रीत्योनिरोधः उदितयोविफलीकरणेनानुदितयोश्चाऽनुत्पादनेन रागद्वेषविनिर्जयः कार्यः येनात्मा कालुप्यमशुद्धत्वं त्यक्त्वा स्वस्वरूपे परमशुद्धिलक्षणेऽवतिष्ठते स्थिरो भवति । / 15 ॥ अवचूर्णिसहिते योगशास्त्रस्याद्यप्रकाश ॥ 1440 ॥ चतुष्टये आत्मायत्तमपि स्वान्तं कुर्वतामत्र योगिनाम् । रागादिभिः समाक्रम्य परायत्तं विधीयते ॥ 46 ॥ आत्मा0 / आत्मनि निमग्नमपि मनः कुर्वतां योगिनां राग-द्वेष-मोहै: रक्तं द्विष्टं मूढं च कृत्वा परायत्तम आत्मनोऽवशं क्रियते ॥ 46 ॥ रक्ष्यमाणमपि स्वान्तं समादाय मनाग् मिपम् । पिशाचा इव रागाद्याश्छलयन्ति मुहुर्मुहुः ॥ 47 ॥ रक्ष्य0 / यमनियमादिभिर्गोप्यमानमपि मनः मनाक् स्वल्पं छलं पुरस्कृत्य रागाद्याः पिशाचा इव छलयन्ति आत्मवशं कुर्वन्ति वारंवारम् ॥ 47 ॥ 1 "आत्माधीनमपि स्वान्तं सद्यो रागः कलङ्कयते । अस्ततन्द्ररतः पूर्वमत्र यत्नो विधीयताम् ॥ 1110 ॥ " इति ज्ञ्यानार्न्न्वे॥ चतुर्थः प्रकाशः । / 1440 ॥ CBSCRIBEHCeleaseECSHESHESERVEREve Jain Education Telonal Page #538 -------------------------------------------------------------------------- ________________ // 1441 // रक्ष्यमाणमपि स्वान्तं समादाय मनाग मिषम् । पिशाचा इव रागाद्याश्छलयन्ति मुहुर्मुहुः ॥ 47 ॥ रक्ष्यः । यमनियमादिभिर्गोप्यमानमपि मनः मनाक् स्वल्पं छलं पुरस्कृत्य रागाद्याः पिशाचा इव छलयन्ति आत्मवशं कुर्वन्ति वारंवारम् ॥ 47 ॥ रागादितिमिरध्वस्तज्ञानेन मनसा जनः । अन्धेनाऽन्ध इवाकृष्टः पात्यते नरकावटे ॥ 48 ॥ रागा0 / रागादय एव सन्मार्गदर्शनविघातहेतुत्वेन तिमिरम् , तेन ध्वस्तं ज्ञानं तत्त्वालोको यस्य तेन एवंविधेन मनसा जनो नरककूपे पात्यते ॥ 48 / / अस्ततन्द्ररतः पुम्भिनिर्वाणपदकाटिभिः । विधातव्यः समत्वेन राग-द्वेषद्विपज्जयः ॥ 49 ॥ अस्त । निरस्तप्रमादैः पुम्भिः पुरुषधपितैः । अतो हेतोः । समत्वेन माध्यस्थ्येन । शेष स्पष्टम् ॥ 19 ॥ अमन्दानन्दजनने साम्यवारिणि मज्जताम् । जायते सहसा पुंसां राग-द्वेषमलक्षयः ॥ 50 ॥ अम । माध्यस्थ्यजलमवगाहमानानां सहसा अकस्मात् राग-द्वेषमलक्षयो जायते ॥ 50 ॥ 1 "इन्द्रियार्थानपाकृत्य स्व्त्त्त्व्म्व्ल्म्ब्ते। यदि योगी तथाप्येते छलयन्ति मुहुर्मुहुः ॥ 1112 ॥ " iti jnyaanaarnnve| For Private & Personal use only o // 1441 // Jain Education Int a l + w.jainelibrary.org Page #539 -------------------------------------------------------------------------- ________________ पष्ट अवचूर्णिसहिते योगशास्त्रस्याद्यप्रकाश चतुष्टये पणिहन्ति क्षणार्धेन साम्यमालम्ब्य कर्म तत् । यन्न हन्यानरस्तीव्रतपसा जन्मकोटिभिः । / 51 ॥ परिशिष्टम् प्रणि । अन्तर्मुहूर्तेन माध्यस्थ्यमाश्रित्य तत् कर्म प्रणिहन्ति यत् साम्यरहितेन तीव्रतपसापि न हन्यते ॥ 51 / / कर्म जीवं च संश्लिष्टं परिज्ञातात्मनिश्चयः । ॥ 1442 ॥ विभिन्नीकुरुते साधुः सामायिकशलाकया ॥ 52 ॥ कर्म । सम्पृक्तं मिलितम् । पुनः पुनर्जात आत्मनिर्णयो येन । सामायिकमेव वंशमयी शलाका तया । यथा श्लेषद्रव्यसंपृक्तानां पत्रादीनां शलाकया पृथग्भावः क्रियते तथा जीव-कर्मणोरपि साम्येन विभेदः क्रियते ॥ 52 ॥ रागादिध्वान्तविध्वंसे कृते saamaayikaaNshunaa| स्वस्मिन् स्वरूपं पश्यन्ति योगिनः परमात्मनः ॥ 53 ॥ रागा0 / सामायिकसूर्येण स्वस्मिन् आत्मनि परमात्मनः स्वरूपं पश्यन्ति । / 53 ॥ 1 "साम्यसीमानमालम्ब्य कृत्वात्मन्यात्मनिश्चयम् । पृथक् करोति विज्ञानी संश्लिष्टे जीव-कर्मणी ॥ 1152 ॥ " इति ज्ञानार्णवे ॥ 2 " साम्यसूर्याशुनिभिन्ने रागादितिमिरोत्करे । प्रपश्यति शमी (यमी P विना) स्वस्मिन स्वरूप परमात्मनः ॥ 1151 ॥ " है इति ज्ञ्यानार्न्न्वे॥ EHEEEEEEEEEEEEEEEEEEEEEEEEEEETECH चतुर्थः प्रकाशः ॥ 1442 / / Jain Education Inte l 22w.jainelibrary.org Page #540 -------------------------------------------------------------------------- ________________ MEHEKHeareraraamREEKERBERGEHEREIGRIHMECREE स्निह्यन्ति जन्तवो नित्यं वैरिणोऽपि परस्परम् । अपि स्वार्थकृते साम्यभाजः साधोः प्रभावतः ॥ 54 ॥ स्निआ। स्वार्थनिमित्तमपि साम्यभाजः साधोः प्रभावात् नित्यवैरिणोऽप्यहिन कुलादयः परस्परं मैत्री कुर्वन्ति । ईदृशः साम्यमहिमा यदेतत् स्वनिमित्तकृतमपि परेषु नित्यवैरिषु पर्यवस्यतीत्यर्थः ॥ 54 ॥ साम्यं स्यानिर्ममत्वेन तत्कृते भावनाः श्रयेत् । अनित्यतामशरणं भवमेकत्वमन्यताम् ॥ 55 ॥ अशौचमाश्रवविधि संवरं कर्मनिर्जराम् । धर्मस्वाख्याततां लोकं द्वादशी बोधिभावनाम् ॥ 56 ॥ [ युग्मम् ] साम्यं स्याद् निर्ममत्वेन उपायेन्। राग-द्वेषयोयोरपि प्रतिपक्षभूतं साम्यम् , निर्ममत्वं तु रागस्यैव प्र्तिप्क्स्स्भूत्मित्य्न्योर्भेद्ः। निर्ममत्वनिमित्तं योगी भावनाः श्रयेदिति । / 55 ॥ सुगममिति । / 56 / / अथानित्यतामाह यंत्यातस्तन्न मध्याह्ने यन्मध्याह्ने न तनिशि । निरीक्ष्यते भवेऽस्मिन् ही पदार्थानामनित्यता ॥ 57 / / यत्मा0 / ही खेदे। स्पष्टः । / 57 ॥ 1 "शाम्यन्ति जन्तवः क्रूरा बद्धवैराः परस्परम् । अपि स्वार्थप्रवृत्तस्य मुनेः साम्यप्रभावतः ॥ 1166 ॥ " इति शानार्णवे ॥ 2 " ये दृष्टिपथमायाताः पदार्थाः पुण्यमूर्तयः । पूर्वाहणे न च मध्याह्ने ते प्रयान्तीह देहिनाम् ॥ 60 ॥ " iti jhaanaarnnve|| Jain Education in ka w.jainelibrary.org Page #541 -------------------------------------------------------------------------- ________________ SaSThaM pariziSTam // 9444 // Jain Education Inter शरीरं देहिनां सर्वपुरुषार्थ निबन्धनम् । प्रचण्डपवनोद्धृतघनाघन विनश्वरम् ॥ 58 ॥ शरी0 / यत् शरीरं सर्वपुरुषार्थानां निबन्धनं तदपि विनश्वरमस्थिरम् ॥ 58 ॥ कल्लोलचपला लक्ष्मीः सङ्गमाः स्वप्नसन्निभाः । वात्याव्यतिकरोत्क्षिप्ततूलतुल्यं च यौवनम् । / 59 / / कल्लो0 / सङ्गमाः पित्रादिसंयोगाः । तूलं रुतादि । शेषं स्पष्टम् ॥ 59 ॥ इत्यनित्यं जगद्वृत्तं स्थिरचित्तः प्रतिक्षणम् । तृष्णा कृष्णाहिमन्त्राय निर्ममत्वाय चिन्तयेत् ॥ 60 ॥ इत्य0 / इति पूर्वोक्तप्रकारेण जगत्स्वरूपमनित्यं प्रतिक्षणमत्रधारयेत्, तृष्णा रागः, सैव कृष्णाहिः, तस्य मन्त्राय, अहिशब्दः strIliGgo'pya'stIti नोपमानोपमेययोर्भिन्नलिङ्गता ॥ 60 ॥ अथ द्वितीयभावनामाह इन्द्रोपेन्द्रादयोऽप्येते यन्मृत्योर्यान्ति गोचरम् । अहो ! तदन्तकात कः शरण्यः शरीरिणाम् । / 61 / / इन्द्रो । शक्र - वासुदेवादयोऽपि यस्मात् मृत्योर्यशं यान्ति । अहो विस्मये । तस्मात् मृत्युभये शरीरिणां, कः शरणे साधुः शरण्यः 1 न कोऽपीत्यर्थः ॥ 61 ॥ अवचूर्णि सहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये चतुर्थः प्रकाशः । / 1444 / / 10 Www.jainelibrary.org Page #542 -------------------------------------------------------------------------- ________________ पितुर्मातुः स्वसुतुस्तनयानां च पश्यताम् । अत्राणो नीयते जन्तुः कर्मभिर्यमसमनि ॥ 62 ॥ पितु । स्वसुर्भगिन्याः, [तनयानां ] पुत्राणाम् , यमगृहे, एतच्च लोकप्रसिध्या अपेक्ष्यम्, न तु यमगृहे कश्चिन्नीयते, अपि तु कर्मभिस्तत्र तत्र नरकादौ नीयते इति तत्त्वम् ॥ 62 ॥ शोचन्ति सजनानन्तं नीयमानान् स्वकर्मभिः । नेष्यमाणं तु शोचन्ति नात्मानं मृढबुद्धयः ॥ 63 ॥ शोचन्तिः । मूढबुद्ध्यः स्वजनान् अन्तं मृत्यु नीयमानान् शोचन्ति, परमात्मानं नेप्यमाणं तु न शोचन्ति ॥ 63 ॥ संसारे दुःखदावामिज्वलज्ज्वालाकरालिते । बने मृगार्भकस्येव शरणं नास्ति देहिनाम् ॥ 64 ॥ संसा0 / दुःखमेव दावाग्निस्तस्य ज्वलन्त्यो ज्वालास्ताभिः रौद्रे, वनपक्षे दुःखो दुःखहेतुर्यों दावाग्निरित्यादि । मृगशिशोरिव, तदृग्रहणमतिमोग्ध्यख्यापनार्थम् ॥ 64 ॥ अवणिसहिते योगशास्त्रस्याद्यप्रकाशचतुष्टये चतुर्थः प्रकाशः BHOHHSHETHEIGHHEHRESHESHRIEHCHCHEHREERHONEHEHCHE // 1445 // 1 इत आरभ्य 91 तम श्लोकावचूणि यावत् एकं पत्रम् आ मध्ये नास्ति ॥ 2 "शोचन्ति स्वजनं मूर्खाः स्वकर्मफलभोगिनम् । नात्मानं बुद्धिविध्वंसाद् यमदंष्टान्तरस्थितम् ॥ 10 ॥ " iti shaanaarnnve|| Jain Education Int For Private & Personal use only a w.jainelibrary.org Page #543 -------------------------------------------------------------------------- ________________ atha तृतीयभावनामाह प परिशिष्टम् अवचूर्णिसहिते योगशास्त्रस्याद्यप्रकाशचतुष्टये चतुर्थः प्रकाशः ॥ 1446 ॥ श्रोत्रियः श्वपचः स्वामी पत्तिब्रह्मा कृमिश्च स्ः। संसारनाटये नटवत संसारी हन्त! चेष्टते । / 65 / / श्रोत्रि0 / श्रोत्रियो वेदपारगः श्वपचः, सोऽपि श्रोत्रिय इत्यादि। स्वामी पदातिः, पदातिश्च स्वामी। ब्रह्मा कृमिश्च, कृमिब्र्ह्मा। हन्तेत्यामन्त्रणे, चेष्टते नटवत् विविधां चेष्टां करोति ॥ 65 / / न याति कतमां योनि कतमां या न मुञ्चति । संसारी कर्मसम्बन्धादवक्रयकुटीमिव ॥ 66 ॥ न yA0 / कां योनिं न याति ? अपि तु सर्वामपि । कतमां वा योनि न मुञ्चति ? सर्वामपि मुञ्चतीत्यर्थः । भाटककुटीमिव ॥ 66 ॥ समग्रलोकाकाशेऽपि नानारूपैः स्वकर्मतः । वालाग्रमपि तन्नास्ति यन्न स्पृष्टं शरीरिभिः ॥ 67 ॥ सम0 / चतुर्दशरज्ज्वात्मकेऽपि लोके सूक्ष्म-बादरादिभिर्नानारूपैर्वालाग्रमपि वालाग्र प्रमाणक्षेत्रमुत्पद्यमानैर्विपद्यमानैश्व जीवैर्यन्न स्पष्ट तन्नास्ति ॥ 6 ॥ 1 "श्रोत्रियः सारमेयः स्यात् कृमिर्वा श्वपचोऽपि वा ॥ 122 / / रूपाण्येकानि गृहणाति त्यजत्यन्यानि सन्ततम् । यथा रङ्गेऽत्र शैलूषस्तथायं यन्त्रवाहकः । / 123 ॥ " iti shaanaarnnve| nal // 1446 // Jain Education a Neww.jainelibrary.org Page #544 -------------------------------------------------------------------------- ________________ // 1447 // atha चतुर्थी भावनामाह एक उत्पद्यते जन्तुरेक एव विपद्यते । कर्माण्यनुभवत्येकः प्रचितानि भवान्तरे ॥ 68 ॥ eka0 / जन्मान्तरे सञ्चितानि कर्माणि एक एव अनुभवति वेदयते । शेष स्पष्टम् । / 68 ॥ अन्यैस्तेनार्जितं वित्तं भूयः सम्भूय भुज्यते । स त्वेको नरककोडे क्लिश्यते निजकर्जभिः । / 69 ॥ अन्यैः । तेनैकेनार्जितं वित्तमन्यैर्बन्धवादिभिमिलित्वा भूयः पुनः पुनर्भुज्यते, स तु वित्तस्यार्जयिता एक एव नरकमध्ये क्लिश्यते बाध्यते स्वकर्मभिः ॥ 69 ॥ अथ पञ्चमी.भावनामाह यत्रान्यत्वं शरीरस्य वैसदृश्याच्छरीरिणः । धनबन्धुसहायानां तत्रान्यत्वं न दुर्वचम् ॥ 70 ॥ यत्रा0 / यत्रेति प्रक्रमार्थेऽव्ययम् । शरीरस्य शरीरिणो जीवस्य च यत्रान्यत्वं भेदः परस्परं मूर्तीमूतवादिना विसदृशतया पार्थक्यमस्ति तत्रात्मनः सकाशाद् भिन्नानां धन-बन्ध्वादीनामन्यत्वं पृथक्त्वं न दुर्भणम् ॥ 70 ॥ यो देह-धन-बन्धुभ्यो भिन्नमात्मानमीक्षते । क शोकशङ्कना तस्य हन्ताऽऽतङ्कः pratanyate ॥ 71 // MEREKKERRIERHIDHEHEKSHEHEREHENSIONSHICICISHEHER // 1447 // Jain Education in pow.jainelibrary.org Page #545 -------------------------------------------------------------------------- ________________ षष्ठं परिशिष्टम् Eler ॥ 1448 ॥ चतुष्टये यो de0 / यो विवेकी धन-देहादिभ्य आत्मानं भिन्नमीक्षते विलोकयति, हुन्तेति हर्षार्थमव्ययम् , तस्य शोकशङ्कना क अवचूर्णिआतङ्कः पीडा प्रतन्यते विस्तार्यते ! ॥ 71 ॥ सहिते अथ षष्ठी भावनामाह योगशास्त्र स्याद्यरसासृग्मांसमेदोऽस्थिमज्जाशुक्रान्त्रवर्चसाम् । प्रकाशाशुचीनां पदं कायः शुचित्वं तस्य त्त्कुत्ः॥ 72 / / र्सा। भुक्तपीतानपानपरिणामजो निस्यन्दो रसः 1, असृग् रक्तम् 2, मांसम् 3, मेदो वसा 4, अस्थि 5, मज्जा । चितुर्थः सारः 6, शुक्र रेतः 7 / रसादीनि षडपि कारणानि, असृगादीनि षडपि कार्याणि परस्परं विचार्याणि, यथा रसादमृग जायते, ततोऽपि मांसमित्यादि । अन्त्रं प्रसिद्धम् , बर्ची विष्ठा । एतेषामशुचिद्रयाणां पदं स्थानं कायः, तस्य कुतः शुचित्वम् । / 72 ॥ ॥ 1448 // नवस्रोतःस्रवद्विस्ररसनिस्यन्दपिच्छिले । देहेऽपि शौचसङ्कल्पो महन्मोहविजृम्भितम् ॥ 73 ॥ नव0 / नवभ्यो नेत्र 2, श्रोत्र 2, नाशा 2-6, मुख 7, पायु 8, उपस्थेभ्यः 9, स्रवन् क्षरन् योऽसौ विश्र आमगन्धिनिस्यन्दो निर्यासस्तेन पिच्छिले विजिविले एवंविधेऽपि देहे यः शुचित्वाभिमानो मोह विलसितं तन्महत् ॥ 73 / / माहा: 1 " प्रस्रवन्नवभिआरैः पूतिगन्धान्निरन्तरम् । क्षणक्षयि पराधीनं शश्वनरकलेवरम् ॥ 158 ॥ " इति ज्ञानार्णवे ॥ Jain Education i n al pww.jainelibrary.org Page #546 -------------------------------------------------------------------------- ________________ // 1449 // BIGIGHEHIMIREMIERIEHRIMEHSHIKSHRIHHHHHHHOTE atha सप्तमी भावनामाह मनोवाकायकर्माणि योगाः कर्म शुभाशुभम् । यदाश्रवन्ति जन्तूनामाश्रवास्तेन कीर्तिताः ॥ 74 / / मनो0 / मनोवाक्कायव्यापारा योगा उच्यन्ते । ते योगाः शुभाशुभं पुण्यापापकर्म यत् आश्रवन्ति प्रस्रवन्ति तेन कारणेनाम्रयते कर्म एभिरित्याश्रवाः, एतेषां करणत्वेऽपि कर्तृत्वमुक्तं स्वातन्त्र्यविवक्षणात् , यथाऽसिश्छिनत्तीति ॥ 74 ॥ मैत्र्यादिवासितं चेतः कर्म सूते शुभात्मकम् । कषायविषयाक्रान्तं वितनोत्यशुभं पुनः । / 75 ॥ मैत्र्या0 / मैत्रीभावः, आदेः प्रमोद-दया-माध्यस्थ्यानि, तेर्वासितं भावितं पुण्यरूपं कर्म जनयति । कषायैः शब्दादिविषयः स्ववशीकृतम् पुनरशुभं पापकर्मरूपम् ॥ 75 ॥ ___ 1 " मनस्तनुवचःकर्म योग इत्यभिधीयते । स एवाश्रव इत्युक्तस्तत्त्वज्ञान विशारदैः ॥ 130 ॥ इति ज्ञ्यानार्न्न्वे॥" / "यद् वाकायमनःकर्मयोगोऽसावास्रवः स्मृत्ः। कर्मास्रवत्यनेनेति शब्दशास्त्रविशारदैः ॥ 3 ॥ 38 ॥ " इति अमितगतिविरचिते shraavkaacaare। 2 " यम-प्रशम-निर्वेद तत्त्वचिन्तावलम्बितम् । मध्यादिभावनारूढं मनः सूते शुभास्रवम् ॥ 172 ॥ कषायदहनोद्दीप्तं विस्स्याकुलीकृत्म्। संचिनोति मनः कर्म जन्मसम्बन्धसूचकम् ॥ 173 ॥ विश्वव्यापारनिर्मुक्तं श्रुतज्ञानावलम्बितम् । शुभ्रामवाय विक्षेयं वचः सत्यप्रतिष्ठितम् । / 174 ॥ अपवादास्पदीभूतमसन्मार्गोपदेशकम् । पापासवाय विज्ञेयमसत्यं परुष वचः । / 175 ॥ सुगुप्तेन स्वकायेन कायोत्सर्गेण वानिशम् । संचिनोति शुभं कर्म काययोगेन संयमी । / 176 ॥ सततारम्भयोगैश्च व्यापारर्जन्तुघातकः । शरीरं पापकर्माणि संयोजयति देहिनाम् ॥ 177 ॥ इति ज्ञानार्णवे ॥ ॥ 449 ॥ Jain Education Intem jainelibrary.org Page #547 -------------------------------------------------------------------------- ________________ परिशिष्टम् अवचूर्णिसहिते योगशास्त्रयस्याद्यप्रकाशचतुष्टये ॥ 1450 ॥ चतुर्थः HOMEREMEHEKSHICHCHEHOREHEREHRISHCHEMEHEREHBHIBHIBHIBHEHREE शुभार्जनाय निर्मिथ्यं श्रुतज्ञानाश्रितं वचः विपरीतं पुनर्जेयमशुभार्जनहेतवे । / 76 ॥ शुभा0 / श्रुतज्ञानमागमाविरोधि वचनं निर्मिथ्यं सत्यं शुभार्जनाय स्यात् । शेषं स्पष्टम् ॥ 76 ॥ शरीरेण सुगुप्तेन शरीरी चिनुते शुभम् । सततारम्भिणा जन्तुघातकेनाशुभं पुनः ॥ 77 / / शरीरे । सुगुप्तेन असचेष्टारहितेन कायोत्सर्गादौ निश्चेष्टेन वा शरीरेण शुम्भ कर्म करोति । सततं महारम्भेण प्राणिव्यापादकेन पुनरशुभम् ॥ 77 ॥ कषाया विषया योगाः प्रमादाविरती तथा । मिथ्यात्वमारौद्रे चेत्यशुभं प्रति हेतवः ॥ 78 ॥ कषा0 / कषायाः क्रोधाद्याः, नोकषाया हासाद्याः, विषयाः शब्दाद्याः, योगा अशुभमनोवाक्कायरूपाः व्यापाराः, प्रमादोऽज्ञान 1, संशय 2, विपर्यय 3, राग 4, द्वेष 5, स्मृतिभ्रंश 6, धर्मानादर 7, योगदुःप्रणिधानै 8 रष्टविधः । अविरतिः नियमाभावः । मिथ्यात्वमातरौद्रध्याने च एते सर्वेऽप्यशुभकर्मकारणानि ज्ञेयानि ॥ 78 ॥ 1 "कषायाः क्रोधाद्याः स्मरसहचराः पञ्च विषयाः, प्रमादा मिथ्यात्वं वचनमनसी काय इति च । दुरन्ते दुर्थ्याने । विरतिविरहश्चेति नियतं, सवन्त्येते पुंसां दुरितपटलं जन्मभयदम् ॥ 178 ॥ " इति ज्ञानार्णवे । / BHEECHEIGRICHEHERRRRRRCHEHORECHARISHCHE प्रकाशः ॥ 1450 ॥ JainEducation Internal For Private & Personal use only . Page #548 -------------------------------------------------------------------------- ________________ अथाष्टमी भावनां संवररूपामाह FREMEHEHREHENSITIEHIROHRISHISHERSHISHORSHISHISHMISHRSHISHEKCINE सर्वेषामाश्रयाणां तु निरोधः संवरः स्मृतः । स पुनर्भिद्यते द्वेधा द्रव्यभावविभेदतः ॥ 79 ॥ सर्वेषा0 / सर्वेषामाश्रवाणां निरोधः संवरः कथितः । स संवरो द्विधा भवति द्रव्य-भावभेदात् ॥ 79 ॥ यः कर्मपुद्गलादानच्छेदः स द्रव्यसंवरः । भवहेतुक्रियात्यागः स पुनर्भावसंवरः ॥ 80 ॥ यः कर्मः । कर्मपुद्गलानामाश्रवद्वारेणादानं प्रवेशनम् , तस्य च्छेदः स द्रव्याणां संवरो द्रव्यसंवरः । यः पुनर्भवहेतूनां क्रियाणामात्मव्यापाररूपाणां त्यागः स भावसंवरः । / 80 ॥ 1"सर्वाम्रयनिरोधो यः संवरः स प्र्कीर्तित्ः। द्रव्य-भावविभेदेन सद्विधा भिद्यते पुनः ॥ 179 ॥ यः कर्मपुद्गलादानविच्छेदः स्यात् तपस्विनः । स द्रव्यसंवरः प्रोक्तो ध्याननिघृतकल्मषैः ॥ 180 ॥ या संसारनिमित्तस्य क्रियाया विरतिः स्फुटम् । स भावसंवरस्तर्विज्ञेयः परमागमात् ॥ 181 ॥ जायते यस्य यः साध्यः स तेनैव निरुध्य्ते। अप्रमत्तैः समुद्युक्तैः संवरार्थ कृतोद्यमैः ॥ 183 / / क्षमा क्रोधस्य मानस्य मार्दवं त्वार्जवं पुनः । मायायाः संगसंन्यासो लोभस्यैते द्विषः क्र्मात्॥384॥" इति ज्ञ्यानार्न्न्वे। "आस्रवस्य निरोधो यः संवरः स निगद्यते । भाव-द्रव्यविकल्पेन द्विविधः कृतसंवरैः । / 3259 ॥ " इति अमितगतिविरचिते श्रावकाचारे ॥ Jain Education inte For Private & Personal use only F w.jainelibrary.org Page #549 -------------------------------------------------------------------------- ________________ a. pariziSTam - // 1452 / / Jain Education I yena yena ह्युपायेन रुध्यते यो य आश्रवः । तस्य तस्य निरोधाय स स योज्यो मनीषिभिः ॥ 81 ॥ येन0 | स्पष्टः ॥ 81 ॥ क्षमया मृदुभावेन ऋजुत्वेनाप्यनीहया । क्रोधं मानं तथा मायां लोभं रुन्ध्याद्यथाक्रमम् ॥ 82 ॥ क्षमया0 | क्षमया क्रोधं रुन्ध्यात् । मृदुभावेन मार्दवेन मानम्, ऋजुत्वेन मायाम्, अनीहया निस्पृहतया लोभं च रुन्ध्यात् ॥ 82 ॥ असंयमकृतोत्सेकान् विषयान् विषसन्निभान् । निराकुर्यादखण्डेन संयमेन महामतिः । / 83 / / असं0 / असंयमेन इन्द्रियोन्मादेन कृत उत्सेकः स्वकार्यजननं प्रति सामर्थ्यं येषां तान् विषयान् अखण्डेन संयमेन निराकुर्यात् ॥ 83 ॥ तिसृभिर्गुप्तिभिर्योगान् प्रमादं चाप्रमादतः । सावद्ययोगहानेनाविरतिं चापि साधयेत् ॥ 84 ॥ तिसृ0 | योगान् मनोवाक्कायव्यापारान् । मद्यादिपञ्चविधः प्रमादोऽज्ञानाचाष्टविधो वा अप्रमत्ततया । सावध व्यापारत्यागेन चाविरतिं साधयेत् ॥ 84 ॥ dialelaide अवचूर्णि सहिते योगशास्त्र स्थाद्य प्रकाश चतुष्टये चतुर्थः प्रकाशः । / 1452 / / 10 Page #550 -------------------------------------------------------------------------- ________________ // 1453 // BHABHEEMECHEHREMEHSHEHARRHEHEREHEREHIMIREMEMBER सद्दर्शनेन मिथ्यात्वं शुभस्थैर्येण चेत्स्ः। विजयेतात-रौद्रे च संवरार्थ कृतोद्यमः । / 85 ॥ सद्दर्शन0 / सम्यग्दर्शनेन मिथ्यात्वम्, शुभं धर्म्य-शुक्लरूपं यत् चेतसः स्थैर्य तेनार्त-रौद्रध्याने विजयेत संवरनिमित्तं कृतोद्यमो यतिः । / 85 ॥ अथ नवमीं भावनामाह संसारबीजभूतानां कर्मणां जरणादिह । निर्जरा सा स्मृता द्वेधा सकामा कामवर्जिता ॥ 86 ॥ संसार0 / संसारकारणभूतानामात्मप्रदेशेभ्योऽनुभूतरसकर्मपुद्गलशातनान्निर्जरा इह प्रवचने द्विधा सह कामेन 'निर्जरा मे भूयात्' इत्याद्यभिप्रायेण युक्ता सकामा, पूर्वोक्तलक्षणेन कामेनवर्जिता अकामा ॥ 86 ॥ / "यया कर्माणि शीर्यन्ते बीजभूतानि ज्ञ्म्न्ः। प्रणीता यमिभिः (यतिभिः M N) सेयं निर्जरा जीर्णबन्धनैः ॥ 191 ॥ 11! सकामां-'काममेदेन विकल्पद्वयमश्नुते । निर्जरा कर्मजानेकनिगडच्छेदकारणम् ॥ 192 ॥ पाकः स्वयमुपायाच्च स्यात् फलानां त्रोर्य्था। तथात्र कर्मणां शेयः स्वयं सोपायलक्षणः ॥ 193 ॥ विशुध्यति हुताशेन सदोषमपि काञ्चनम् । यद्वत् तथैव जीवोऽयं तप्यमानस्तपोऽग्निना ॥ 194 ॥ " इति ज्ञानार्णवे ॥ "puurvopaarjitkmaikdeshsNkssylkssnnaa| सविपाकाऽविपाका च द्विविधा निर्जराऽकथि । / 363 ॥ यथा फलानि पच्यन्ते कालेनोपक्रमेण च । कर्माण्यपि तथा जन्तोरुपात्तानि विसंशयम् B ॥ 3 ॥ 64 ॥ " iti amitagativiracite shraavkaacaare|| TaareewaaaEERENCHEHREREREHEHEHETEERENCHEDEEM 10 Sel // 1453 // Jain Education in s a l ww.jainelibrary.org Page #551 -------------------------------------------------------------------------- ________________ परिशिष्टम् अवचूर्णिसहिते योगशास्त्रस्याद्यप्रकाश ॥ 1454 ॥ चतुष्टये DEHEREHENEARCHCHEHENRELEHCHEHRISHCHCHCHECERE ज्ञेया सकामा यमिनामकामा त्वन्यदेहिनाम् । कर्मणां फलवत् पाको यदुपायात्स्वतोऽपि हि । / 87 ॥ ज्ञ्येया। सकामां यतीनां ज्ञेया । अन्येषामेकेन्द्रियादीनां चतुर्गतिकजन्तूनामकामा, यद्यस्मात् उपायात निवातप्रदेशस्थापनापलालाच्छादनादिरूपात् फलानामिव कर्मणामसद्वेद्यादीनां पाकः स्यात् , स्वतोऽपि वा वृक्षस्थानामिव फलानाम् , तद्वत् कर्मणामपि ॥ 87 ॥ सदोषमपि दीप्तेन सुवर्ण वह्निना य्था। तपोऽग्निना तप्यमानस्तथा जीवो विशुध्यति । / 88 ॥ सदोष । किट्टिकादिदोषयुक्तमपि सुर्वणं यथा अग्निना शुध्यति तथाऽसद्वेद्यादिकर्मयुक्तोऽपि जीवो विशेषेण शुध्यति तपोऽग्निना ॥ 88 ॥ अनशनमौनोदर्य वृत्तेः संक्षेपणं त्था। रसत्यागस्तनुक्लेशो लीनतेति bhistpH॥ 89 ॥ ana0 / अनशनमाहाररूपम् , तच्च इत्वरं नमस्कारसहितादि श्री वीरतीर्थे षण्मासान्, श्री आदिजिनतीर्थे वर्षान्तम् , मध्यमजिनानामष्टमासान् यावत् । यावज्जीवं तु पादपोपगमनेंगिनी-भक्तप्रत्याख्यानभेदात् त्रेधा । ऊनमुदरं यस्य स तथा, तस्य भावः औनोदर्यम् । तच्च चतुर्धा । तत्र द्वात्रिंशत्कवलाहारस्य नरस्याष्ट कवला अल्पाहारौनोदर्यम् 1 / अर्द्धस्य समीपमुपार्द्ध द्वादश कवला उपाद्धौनोदर्यम् । षोडश कवला अद्धौनोदर्यम् 2 / पूर्णाहारादेकादिकवलैरूनं चतुर्विशतिकवलान् यावत् प्रमाणप्राप्तात् किश्चिदौनोदर्यम् 4 / चतुर्विधेऽप्यास्मिन् एकैककवलहानेन बहूनि स्थानानि स्युः । सर्वेऽप्यौनोदर्यभेदाः । एवमष्टाविंशतिकवलाहारायाः For Private & Personal use only BYCHRIDERERHCHEREHENRICRORSHEECHHEHEYE caturthaH prakAzaH // 1454 // Jain Education Inter nal Iww.jainelibrary.org Page #552 -------------------------------------------------------------------------- ________________ // 1455 // स्त्रिया अपि नरानुसारेण ज्ञेयम् 2 / वृत्तिमक्षम् । तस्याः संक्षेपणं दत्त्यादिकरणेन एक-द्वि-व्याद्यगारनियमो रथ्यायामार्धग्रामनियमश्च द्रव्य-क्षेत्र-काल-भावाऽभिग्रहाश्च सर्वेऽप्यत्रैवान्तर्भूताः 3 / रसत्यागः मतुलोपात् दध्यादीनां विकृतीनां रसवतां यस्त्यागः 4 / आसनकरण-अप्रतिकर्मशरीरत्व-केशोल्लुञ्चादिः कायक्लेशः 5 / एकान्तेऽनाबाधे स्यादिरहिते शून्यगृहादौ स्थानं मनोवाक्कायकषायेन्द्रियसंवरणं च संलीनता 6 / इति षोढा बाह्यतपः, बाह्यद्रव्या पेक्षत्वात् परप्रत्यक्षत्वाद्वा कुतीर्थिकगृहस्थैश्च कार्यत्वाचास्य बाह्यत्वम् ॥ 89 / / प्रायश्चित्तं वैयावृत्त्यं स्वाध्यायो विनयोऽपि च । व्युत्सर्गोऽथ शुभं ध्यानं षोढेत्याभ्यन्तरं तपः । / 90 ॥ HENCHHETCHEHEHENSHOTEHEHECHECHEHEHEHCHEHCHACHEHEHEN प्राय0 / प्रायोऽपराधः, स येन चेतति शध्यति तत्प्रायश्चित्तमालोचनादि, चितीधातुः शुद्धावपि केषाञ्चित् 1 / व्यावृत्तो व्यापारप्रवृत्त आगमोक्तक्रियासु । तस्य भावो वैयावृत्त्यम् 2 / तच्चाचार्यो 1 पाध्याय 2 स्थविर 3 तपस्वि 4 ग्लान 5 शैक्ष 6 साधर्भिक 7 कुल 8 गण 9 सङ्घ 10 रूपविषयभेदेन दशधा 2 / स्वाध्यायः पञ्चधा वाचनादिरूपः 3 / विनीयते क्षिप्यतेऽष्टप्रकारं कर्म अनेनेति विनयश्चतुर्दा, सबहुमानं ज्ञानाभ्यासादिर्ज्ञानविनयः 1 / शङ्कादिरहितं तत्त्वार्थश्रद्धानं दर्शनविनयः 2 / प्रत्यक्ष आचार्यादावभ्युत्थाना-'भिगमनादिरूपः, परोक्षे च मनोवाकायैरञ्जलिकरण-गुणोच्चारस्मरणादिरूपश्चोपचारविनयः 4 / त्याज्यस्य त्यागो व्युत्सर्गः, स च द्विधा-बायोऽधिकोपकरणस्याऽशुद्धान्नपानादेर्वा त्यागः 1 / आभ्यन्तरः कषायाणां मृत्युकाले शरीरस्य च त्यागः 2 / अयं च प्रायश्चित्ताधिकारेऽतिचारशुद्धयर्थ उक्तः । अयं तु सामान्येन निर्जरार्थ: 5 / धर्म्यशुक्लरूपं शुभध्यानम् 6 / इत्याभ्यन्तरं तपः पोढा ॥ 9 ॥ HEHCHEHEYENEVERENCHECRETCHEERENCYCHCHCHEHCHEHCHHe in Education in Selw.jainelibrary.org Page #553 -------------------------------------------------------------------------- ________________ परिशिष्टम् दीप्यमाने तपोयट्टी बाह्ये चाभ्यन्तरेऽपि च । यमी जरति कर्माणि दुर्जराण्यपि तत्क्षणात् । / 91 ॥ दीप्य0 / संयमवान् जरति भस्मसात् करोति अन्तर्भूतण्यर्थत्वात् सकर्मकत्वम् । शेषं स्पष्टम् ॥ 91 ॥ अथ दशमी भावनामाह स्वाख्यातः खलु धर्मोऽयं भगवद्भिर्जिनोत्तमः । यं समालम्बमानो हि न मज्जेद्भवसागरे ॥ 92 ॥ स्वाख्या। सुप्ट परतीर्थिकापेक्षया प्राधान्येन आ विधिप्रतिषेधमर्यादया कथितः स्वाख्यातः, खलु निश्चये, जन्तुरिति गम्यते ॥ 92 ॥ दशधा धर्ममाह संयमः सूनृतं शौचं ब्रह्माऽकिश्चनता tpH। क्षान्तिआर्दवमृजुता मुक्तिश्च दशधा स तु ॥ 93 ॥ संयमः । संयमः प्राणिदया 1 / सूनृतं मुषावादत्यागः 2 / शौचं संयम प्रति निरुपलेपता, सा चादत्तादानपरिहाररूपा यतो लोभातः परधनं जिघृक्षन् संयम मलिनयति 3 / नवब्रह्मचर्यगुप्तिसनाथं ब्रह्मचर्यम् 4 / अस्य किश्चन द्रव्यं नास्तीत्यकिश्चनः, 1 "निवेदपदवी प्राप्य तपस्यति यथा यथा । यमी क्षपति (क्षिपति FX ) कर्माणि दुर्जराणि तथा तथा । / 198 ॥ " इति ज्ञ्यानार्न्न्वे॥ HevereHHHereveHRISHBHECHEHCHCHECHHereverse अवचूर्णि सहिते योगशास्त्रस्याद्यप्रकाशचतुष्टये चतुर्थः प्रकाशः ॥ 1456 ॥ Jain Education Inter Page #554 -------------------------------------------------------------------------- ________________ // 1457 // hai| tasya भावोऽकिञ्चनता 5 / तपः पूर्वोक्तम् 6 / क्षान्तिः क्षमा 7 / मार्दवं सौकुमार्यम् 8 / ऋजुताऽवक्रत्वम् 9 / मुक्तिओभाभाव 10 श्चेति दशधा धर्मः ॥ 93 ॥ धर्मप्रभावतः कल्पद्रुमाद्या ददतीप्सितम् । गोचरेऽपि न ते यत् स्युरधर्माधिष्ठितात्मनाम् । / 94 ॥ धर्म । आदिशब्दाच्चिन्तामण्यादयः । शेषं स्पष्टम् ॥ 94 ॥ अपारे व्यसनाम्भोधौ पतन्तं पाति देहिनम् । सदा savidhavaca'kabandhurdharmo'tivatsalaH // 95 // apA0 / व्यसनं दुःखम् । स्पष्टः । / 95 ॥ आप्लावयति नाम्भोधिराश्वासयति चाम्बुद्ः। यन्महीं तत् प्रभावोऽयं ध्रुवं धर्मस्य केवलः ॥ 96 ॥ A0 / स्पष्टः ॥ 96 ॥ 1"धर्मो व्यसनसम्पाते पाति विश्व चराचरम् । सुखामृतपयःपूरैः प्रीणयत्यखिलं जगत् (त्यखिलं तथा P) ॥ 206 ॥ धर्मो गुरुश्च मित्रं च धर्मः स्वामी च बान्ध्व्ः। अनाथवत्सलः सोऽयं स त्राता (संत्राता VCYR) कारणं विना ॥ 207 ॥ " iti jnyaanaarnnve|| CHEREMEHREEEEERRRRRRRRRRRRRRRESSURE Jain Education Inte For Private & Personal use only ww.jainelibrary.org Page #555 -------------------------------------------------------------------------- ________________ पष्ट परिशिष्टम् HEHCHCHEHENEVEVCHEHREPRETRIEVEHENEVERESHEEEEEENET अवचूर्णि सहिते के योगशास्त्र स्याद्यकप्रकाश चतुष्टये चतुर्थः प्रकाशः न ज्वलत्यनलस्तिर्यग यदवं वाति नानिलः । अचिन्त्यमहिमा तत्र धर्म एव निबन्धनम् । / 97 ॥ न jva0 / अनलोऽग्निः । अनिलो वायुः । निबन्धनं कारणम् । शेषं स्पष्टम् । / 97 ॥ निरालम्बा निराधारा विश्वाधारा वसुन्धरा । यच्चावतिष्ठते तत्र धर्मादन्यन्न कारणम् ॥ 98 ॥ निरा0 / विश्वस्य चराचरस्य जगत आधारः । अवतिष्ठते, नाधः पतति तत्र धर्मादन्यन्न कारणम् ॥ 98 ॥ सूर्याचन्द्रमसावेतौ विश्वोपकृतिहेतवे । उदयेते जगत्यस्मिन्नूनं धर्मस्य शासनात् ॥ 99 ॥ सूर्या0 / " वेदसहश्रुताऽवायुदेवतानाम् " [ si0 3 / 2 / 41 ] इति आत्वम् ॥ 99 ॥ अबन्धूनामसौ बन्धुरसखीनामसौ सखा । अनाथानामसौ नाथो धर्मो विश्वकवत्सलः । / 100 / / अबं0 / असखीनाम् अमित्राणाम् । स्पष्टः ॥ 10 ॥ __ 1 "प्र्ज्ञ्य्प्व्नार्केन्दुध्राम्बुधिपुर्न्द्राः। अमी विश्वोपकारेषु वर्तन्ते धर्मरक्षिताः ॥ 207 ॥ " इति शानार्णवे ॥ ॥ 1458 / / Jain Education into! w.jainelibrary.org Page #556 -------------------------------------------------------------------------- ________________ // 1459 // Jain Education Inter Seeeee रक्षो-यक्ष-रग-व्याघ्र व्याला- डनल-गरादयः । नापकर्तुमलं तेषां येर्धर्मः शरणं श्रितः ॥ 101 ॥ रक्षो0 / व्यालो दुष्टगजः । गरो विषम् । अपकर्तुमुपद्रोतुम् । नाडलं न समर्थाः ॥ 101 ॥ धर्मो नरकपातालपातादवति देहिनः । धर्मो निरुपमं यच्छत्यपि सर्वज्ञवैभवम् । / 102 / / धर्मो0 | स्पष्टः । / 102 / / अथैकादश भावनामाह कटिस्थ करवैशाखस्थानकस्थनराकृतिम् । द्रव्यैः पूर्ण स्मरेल्लोकं स्थित्युत्पत्तिव्ययात्मकैः ॥ 103 ॥ कटि0 | कटिस्थौ करौ यस्येति । वैशाखं प्रसारितपादम् तच्च तत्स्थानं च । तत्र तिष्ठतीति कटिस्थ करवैशाखस्थानकस्थः । स चासौ नरश्व, तद्वदाकारो यस्य, एवंविधं लोकम् आकाशक्षेत्रं चतुर्दशरज्जुमितं धर्मा-धर्म-काल- पुद्गल - जीवैः पूर्णम् उत्पाद-स्थितिविनाशात्मकैः ॥ 103 ॥ 1 "व्यालानलगरव्याघ्रद्विपशार्दूलराक्षसाः । नृपादयोऽपि द्रुह्यन्ति न धर्माधिष्ठितात्मनाम् ॥ 217 ॥ " इति ज्ञानार्णवे ॥ 2 " धत्ते नरकपाताले निमज्जज्जगतां त्रयम् । .... ॥ 212 ॥ धर्मो ददाति निर्विघ्नं श्रीमत्सर्वज्ञवैभवम् ॥ 214 ॥ " इति ज्ञानार्णवे ॥ yadridadareerea 10 / / 1459 // w.jainelibrary.org Page #557 -------------------------------------------------------------------------- ________________ परिशिष्टम् ॥ 1460 ॥ लोको जगत्त्रयाकीर्णो भुवः सप्तात्र वेष्टिताः । घनाम्भोधिमहावाततनुवातैमहाबलेः ॥ 104 ॥ लोको । जगतां त्रयेणाधस्तिर्यगूलरूपेणाकीर्णो व्याप्त्ः। अत्र लोके सप्त भुवः घनाम्भोधि 1 धनवात 2 तनुवातै 3 रधः पार्श्वतश्च वेष्टिताः महाबलेः पृथ्वीधरणसमर्थः ॥ 104 ॥ वेत्रासनसमोऽधस्तान्मध्यतो झ्ल्ल्रीनिभ्ः। अग्रे मुरजसङ्काशो लोकः स्यादेवमाकृतिः ॥ 105 ॥ वेत्रा0 / अधो विस्तीर्णम् उपरि सङ्कचितं वेत्रासनम् । मुरजं मर्दलम् । स्पष्टः ॥ 105 ॥ निष्पादितो न केनापि न धृतः केनचिच्च स्ः। स्वयंसिद्धो निराधारो गगने किन्त्ववस्थितः ॥ 106 ॥ निष्या0 / केनापीश्वरादिना न निप्पादितः, केनापि शेष-कूर्मादिना न धृतः, किन्तु स्वयंसिद्धः निराधारः आकाशे चावस्थितश्च लोकः ॥ 106 ॥ 1"वेष्टितः पवनैः प्रान्ते म्हावेगैर्म्हाब्लैः। त्रिभिस्त्रिभुवनाकीणों लोकस्तालतरुस्थितिः ॥ 225 ॥ निष्पादितःस केनापि नैव नैवोद्धतस्तथा । न भग्नः किन्त्वनाधारो गगने स स्वयं स्थितः ॥ 226 / / अधो वेत्रासनाकारो मध्ये स्याज्झलरीनिभः । मृदङ्गसदृशश्चाने स्यादित्थं स त्रयात्मकः ॥ 229 ॥ " इति ज्ञानार्णवे ॥ अवचूर्णिसहिते योगशास्त्रस्याद्यप्रकाशचतुष्टये चतुर्थः प्रकाशः ॥ 1460 ॥ Jain Education Internal anlvw.jainelibrary.org Page #558 -------------------------------------------------------------------------- ________________ // 1461 // Jain Education I #000000 atha द्वादशी भावनामाह अकामनिर्जरारूपात पुण्याज्जन्तोः प्रजायते । स्थावरत्वात् सत्वं वा तिर्यकत्वं वा कथञ्चन ॥ 107 ॥ akA0 / अनिच्छतो या निर्जरा साऽकामनिर्जरा कर्मलाघवम्, तद्रूपात् पुण्यात् जीवस्य, स्थावरत्वमेकेन्द्रियत्वम्, द्वन्द्रियादित्वम् तिर्यक्त्वं पञ्चेन्द्रियत्वम् ॥ 107 ॥ मानुष्यमार्यदेशश्च जातिः सर्वाक्षपाटवम् । आयु प्राप्यते तत्र कथञ्चित्कर्मलाघवात् ॥ 108 ॥ mA0 / सर्वाक्ष0 सर्वेन्द्रियपटुत्वम् । शेषं स्पष्टम् ॥ 108 ॥ प्राप्तेषु पुण्यतः श्रद्धा कथक - श्रवणेष्वपि । तत्त्वनिश्चयरूपं तद् बोधिरत्नं सुदुर्लभम् ॥ 109 ॥ प्राप्तेषु । तत्त्वं देव-गुरु- धर्मरूपम्, तस्य निश्चयो दृढोऽभिनिवेशः, तद्वपं बोधिरत्नम् ॥ 109 ॥ तिर्यङपि 1 " तस्माद् यदि विनिष्क्रान्तः स्थावरेषु प्रजायते । त्रसत्वमथवाप्नोति प्राणी केनापि कर्मणा ॥ 233 ॥ भवत्यङ्गी तन्न स्वल्पाशु भक्षयात् ॥ 233 ॥ नरत्वं यद् गुणोपेतं देशजात्यादिलक्षितम् । प्राणिनः प्राप्नुवन्त्यत्र तन्मन्ये कर्मलाघवात् ॥234॥ आयुः सर्वाक्षसामग्री ॥235॥ यदि स्यात् पुण्ययोगेन न पुनस्तत्त्वनिश्चयः ॥236॥...... तदिदमेकं दुर्लभं बोधिरत्नम् ॥ 243 ॥ इति ज्ञानार्णवे ॥ ,, 10 ॥ 1461 // Page #559 -------------------------------------------------------------------------- ________________ षष्ठं परिशिष्टम् । / 1462 / / देचिदेद्लेएएएएएएएएएएएएएएएएएएएएए भावनाभिरविश्रान्तमिति भावितमानसः । निर्ममः सर्वभावेषु समत्वमवलम्बते ॥ 110 ॥ भाव0 / इति पूर्वोक्तरीत्या भावनाभिर्भावितचित्तः सर्वपदार्थेषु निर्ममः सन् साम्यमत्रलम्बते ॥ 110 ॥ विषयेभ्यो विरक्तानां साम्यवासितचेतसाम् । उपशाम्येत् कषायाग्निबधिदीपः समुन्मिषेत् ॥ 111 ॥ Jain Education Interhal विष0 / कषायाग्निरुपशाम्यत्यनेनाऽनर्थनिषेधः । बोधिदीपो ज्ञानप्रदीप: प्रकटीभवेदित्यनेनार्थप्राप्तिरुक्ता । तदेवं कषायजयमिन्द्रियजयेन, इन्द्रियजयं मनः शुद्धया, तां राग-द्वेषजयेन तं च साम्येन तच्च भावनाहेतुकनिर्ममत्वेन प्रतिपाद्य उत्तरं प्रकरणं प्रक्रमते ॥ 111 ॥ समत्वमवलम्ब्याथ ध्यानं योगी समाश्रयेत् । विना समत्वमारब्धे ध्याने स्वात्मा विडम्ब्यते । / 112 / / सम0 / समत्वं दृढं चेतसि व्यवस्थाप्य योगी मुनिर्ध्यानं समाश्रयेत् । ध्यान-साम्ययोरेकत्वेऽपि विशिष्टतरं साम्यं ध्यानमत्रोच्यते ॥ 112 ॥ I 1 " दीव्यन्नाभिरयं ज्ञानी भावनाभिर्निरन्तरम् । इहैवाप्नोत्यनातङ्कं सुखमत्यक्षमव्ययम् ॥ 244 ॥ विध्याति kaSAyAgnifaraat fated ध्वान्तम् । उन्मिषति बोध (बोधि N) दीपो हृदि पुंसां भावनाभ्यासात् ॥ 245 ॥ " इति ज्ञानार्णवे ॥ secccccccccceeded अवचूर्णि सहिते योगशास्त्र स्याद्यप्रकाश चतुष्टये । चतुर्थः प्रकाशः । / 1462 / / 10 Page #560 -------------------------------------------------------------------------- ________________ // 1463 // मोक्षः कर्मक्षयादेव स चात्मज्ञानतो भवेत । ध्यानसाध्यं मतं तच्च तद्धयानं हितमात्मनः ॥ 113 ॥ मोक्ष0 / तदात्मज्ञानं ध्यानसाध्यं तस्मात् आत्मनो जीवस्य ध्यानं हितं श्रेयस्करम् । / 113 / / न साम्येन विना ध्यान न ध्यानेन विना च तत् । निष्कम्पं जायते तस्माद् द्वयमन्योऽन्यकारणम् ॥ 114 ॥ न sA0 / साम्येन विना ध्यानं न स्यादेव । ध्यानेन विना च साम्यं निष्कम्प निश्चलं न भवतीतीतरेतराश्रयहेतुत्वं द्वयोज्ञेयम् ॥ 114 ॥ मुहूर्त्तान्तमनःस्थैर्य ध्यानं छद्मस्थयोगिनाम् । धर्म्य शुक्लं च तद् द्वेधा योगरोधस्त्वयोगिनाम् । / 115 ॥ मुह । छद्मस्थानामन्तर्मुहूर्तकालमेकस्मिन्नालम्बने चेतसः स्थितिवाऽनम् । धर्मादनपेतं धर्मेण प्राप्यं वा धर्म्यम् । तथा शुक्लं शुचि निर्मलं सर्वकर्मक्षयहेतुत्वादिति शुक्लम् । यद्वा शुचं क्लमयतीति शुक्लमिति द्विधा । चतर्दशगुणस्थानेऽयोगिकेवलिनां मनो-वाकायनिग्रह एव ध्यानम् ॥ 115 ॥ 1"मोक्षः कर्मक्षयादेव स सम्यगशानजः (ज्ञानतः PM N BY ऋ विना) स्मृत्ः। ध्यानसाध्यं (ध्यानबीजं P) मत तद्धि तस्मात् तद्धितमात्मनः ॥ 259 ॥ " इति ज्ञानार्णवे । / / / 1463 ॥ Jain Education Inter X w.jainelibrary.org Page #561 -------------------------------------------------------------------------- ________________ षष्ठं परिशिष्टम् अवचूर्णिसहिते योगशास्त्रस्याद्यप्रकाश चतुष्टये ॥ 1464 ॥ SHETRIEVEISHCHERRRRRRRRRRIGHERCHCHEREMEMBER प्रकाशः श्चिन्ता यद्वा ध्यानान्तरं भवेत् । बर्थसक्रमे तु स्याद्दीर्घाऽपि ध्यानसन्ततिः ॥ 116 ॥ मुहः । मुहूर्तापरत आलम्बनभेदेन भिन्नं ध्यानं ध्यानान्तरम् । बह्वयचिन्तने तु दीर्घाऽपि ध्यानसन्ततिः स्यात् ॥ 116 ॥ मंत्री-प्रमोद-कारुण्य-माध्यस्थ्यानि नियोजयेत् । धर्मध्यानमुपस्कर्तुं तद्धि तस्य रसायनम् ॥ 117 ॥ मैत्री0 / स्नेहपरिणामो मैत्री 1 / गुणाधिकेषु आन्तरोऽनुरागः प्रमोदः 2 / करुणैव कारुण्यं सदयत्वम् 3 / अराग-द्वेषा प्रवृत्तिर्माध्यस्थ्यम् 4 / ध्यानस्य त्रुट्यतो ध्यानान्तरेण सन्धानं कर्तुमेतानि नियोजयेत् , यतो मैव्यादिनियोजनं ध्यानस्य रसायनमिव ज्ञेयम् । / 117 ॥ मा कार्षीत कोऽपि पापानि मा च भूत कोऽपि दुःखितः । मुच्यतां जगदप्येषा मतिमैत्री निगद्यते ॥ 118 / / मा kA0 / मुच्यतां जगत् मोक्षमाप्नुयात् । शेषं स्पष्टम् । / 118 ॥ ___1"क्षुद्रेतरविकल्पेषु crsthirshriirissu| सुखदुःखाद्यवस्थाषु संस्थितेषु यथायथम् ॥ 1271 / / नानायोनिगतेवेषु समत्वेनाविरा(रो M)धिका । साध्वी महत्त्वमापन्ना मतिमैत्रीति पठ्यते । 1272 / / जीवन्तु जन्तवः सर्वे क्लेशव्यसनवर्जिताः । प्राप्नुवन्तु सुखं त्यक्त्वा वैरं पापं पराभवम् ॥ 1273 / / तपःश्रुतयमोटुक्तचेतसांझानचक्षुषाम् । विजिताक्षकषायाणां स्वतत्त्वाभ्यासशालिनाम् ॥ 1277 ॥ जगत्त्रयचमत्कारिचरणाधिष्ठितात्मनाम् । तद्गुणेषु प्रमोदो यः सद्भिः सा मुदिता मता ॥ 1278 ॥ " इति शानार्णवे । / ॥ 1464 ॥ 10 Jain Education a l Selww.jainelibrary.org Page #562 -------------------------------------------------------------------------- ________________ HHHHHHHETRICKSHETCHEHEKSHETHERCHEHENSKRISHISHEME अपास्ताशेषदोषाणां वस्तुतत्त्वावलोकिनाम् । गुणेषु पक्षपातो यः स प्रमोदः प्रकीर्तितः ॥ 119 ॥ apA0 / दूरीकृताखिलदोषाणां यथावत्तत्त्वदर्शिनां गुणेषु वन्दन-स्तुति-वैयावृत्यादिना यः पक्षपातः स प्रमोदः ॥ 119 ॥ दीनेष्वार्तेषु भीतेषु याचमानेषु जीवितम् । प्रतीकारपरा बुद्धिः कारुण्यमभिधीयते ॥ 120 ॥ दीने। तत्तद्दुःखपरिहारोपायः प्रतीकारः, तत्र शक्ता या बुद्धिस्तत् कारुण्यम् । शेषं स्पष्टम् ॥ 120 ॥ क्रूरकर्मसु निःशकं देवता-गुरुनिन्दिषु । / आत्मशंसिषु योपेक्षा तन्माध्यस्थ्यमुदीरितम् ॥ 121 ॥ क्रूर0 / क्रूरकर्मकारिषु देव-गुरुनिन्दिषु आत्मबहुमानिषु मुद्गशैलेष्विव देशनादिभिर्मदूकर्तुमशक्येषु या उपेक्षा तद् माध्यस्थ्यम् ॥ 121 ॥ यत् प्रागुक्तम् 'धर्मध्यानमुपस्कर्तुम्' इति तद्विवेचयति आत्मानं भावयन्नाभिर्भावनाभिर्महामतिः । त्रुटितामपि संधत्ते विशुद्धध्यानसंततिम् ॥ 122 / / 1 " मरणार्तेषु भूतेषु यत् प्र्तीकार्वान्य्छ्या। अनुग्रहमतिः सेयं करुणेति प्रकीर्तिता ॥ 1276 ॥.......क्रोधाविद्धेस्सु सत्त्वेषु निस्त्रिंशक्रूरकर्मसु । मधुमांससुरान्यस्त्रीलुब्धेष्वत्यन्तपापिषु ॥ 1279 ॥ देवागमयतिव्रातनिन्दकेष्वात्मशसिषु । नास्तिकेषु च माध्यस्थ्यं यत् सोपेक्षा प्रकीर्तिता ॥ 1280 ॥ " इति शानार्णवे ॥ BHEIGHBHBHEHEHEHEREHCHEHEROICISHEHEHEHEICHCHEHEHETRICICY Jain Education For Private & Personal use only Page #563 -------------------------------------------------------------------------- ________________ अवर्णि षष्ठं परिशिष्टम् सहिते योगशास्त्रस्याद्यप्रकाश ॥ 1466 ॥ चतुष्टये आत्मा0 / आभिर्भावनाभिरात्मानं भावयन् सुधीः प्रमादात् त्रुटितामपि भ्यानसन्ततिं पुनः संधत्ते ॥ 122 ॥ तीर्थ वा स्वस्थताहेतुं यत्तद्वा ध्यानसिद्धये । कृतासनजयो योगी विविक्तं स्थानमाश्रयेत् ॥ 123 ॥ तीर्थ । जिनजन्मादिभूमिः तीर्थम् । तदभावे गिरिगुहादिस्थानं विविक्तं स्यादिरहितम् विहितासनाभ्यासो योगी आश्रयेत् ॥ 123 ॥ अथासनान्याह पर्यङ्क 1 वीर 2 बज्रा 3 ब्ज 4 भद्र 5 दण्डासनानि 6 च । उत्कटिका 7 गोदोहिका 8 कायोत्सर्ग 9 स्तथासनम् । / 124 ॥ पर्य0 / पर्यङ्कादिषु प्रत्येकमासनशब्दो योज्यते । स्पष्टः ॥ 124 ॥ स्याङक्योरधोभागे पादोपरि कृते सति । पर्यको नाभिगोत्तानदक्षिणोत्तरपाणिकः ॥ 125 ॥ स्याज्। पाणिद्वयं नाभ्यासन्नमुत्तानं दक्षिणोत्तरं यत्र सः, दक्षिण उत्तरो(र u)परिवर्ती यत्र त्त्त्था। एतत् पर्यको नाम शाश्वतप्रतिमानाम् श्री वीरस्य च निर्वाणकाले आसनमभूत् । यथा पर्यकः पादोपरि स्यात्तथाऽयमपीति । " जानुप्रसारितबाहो: शयनं पर्यः" [ पातजल. तत्त्ववैशारदी 2146] इति पातञ्जलाः ॥ 125 ॥ 1 "बुधैरुपर्यधोभागे जमयोरुभयोरपि । समस्तयोः कृते शेयं पर्यङ्कासनमासनम् । / 8 / 46 ॥ " iti amitagativiracite shraavkaacaare| onal caturthaH prakAzaH STERSHHHEHICHCHHIBHISHSHHHHHHEHEREHEHEREMETH 10 Jain Education Rel Page #564 -------------------------------------------------------------------------- ________________ / / 1467 / / Jain Education aeeeeeeek बामोऽह्रिर्दक्षिणोरूध्यै वामोरूपरि दक्षिणः । क्रियते यत्र तद्वीरोचितं वीरासनं स्मृतम् । / 126 / / वामो0 / वीराणां जिनादीनामुचितं न भीरूणाम् । इदं पद्मासनमित्येके । एकस्यैव पादस्य जानावारोपणेऽर्धपद्मासनमिति ॥ 126 ॥ पृष्ठे वज्राकृतीभूते दोर्भ्यां वीरासने सति । गृह्णीयात् पादयोर्यत्राङ्गुष्ठौ वज्रासनं हि तत् । / 127 / / पृष्ठे0 / प्रागुक्ते वीरासने सतिं पृष्ठे वज्राकाराभ्यां पाणिभ्यां यत्र पादयोरङ्गष्ठौ गृह्णीयात् तद्वज्रासनम् । इदं वेतालासनमित्येके । 127 / / सिंहासनाधिरूढस्यासनापनयने सति । तथैवावस्थितिर्या तामन्ये वीरासनं विदुः ॥ 128 ॥ सिंहा0 / भून्यस्तपादस्य आसनस्याऽपसारणे सति तथैव यदवस्थानम् । अन्ये सैद्धान्तिकाः कायक्लेशतपः प्रकरणे व्याख्यातवन्तः । पातञ्जलास्वाहु:-- "ऊर्ध्वस्थितस्यैकतरः पादो भून्यस्त एकचाकुचित जानुरूर्ध्वमित्येतद् वीरासनम् " [ पातञ्जल0 तत्त्ववैशारदी 246 ] इति । / 128 / / 1 "ऊर्वोरुपरि निक्षेपे पादयोर्विहिते सति । वीरासनं चिरं कर्तुं शक्यं वीरेर्न कातरैः ॥ 8।47॥" इति अमिगतिविरचिते श्रावकाचारे ॥ देअरेलालललललल 10 ॥ 1467 ॥ Page #565 -------------------------------------------------------------------------- ________________ षष्ठं परिशिष्टम् ॥ / 1468 / / Jain Education Inte Heeleeeeeeeeeeeeeeeeeeeeeeeeer जङ्घाया मध्यभागे तु संश्लेषो यत्र जङ्घया । पद्मासनमिति प्रोक्तं तदासन विचक्षणैः ॥ 129 ॥ जङ्घा । वामाया दक्षिणाया वा द्वितीयया जङ्घया यः संश्लेषस्तत् पद्मासनमिति ॥ 129 ॥ सम्पुटीकृत्य मुष्का तलपादौ तथोपरि । पाणिकच्छपिकां कुर्याद्यत्र भद्रासनं तु तत् । / 130 ॥ सम्पुटी0 / पादतल वृषणसमीपे सम्पुटीकृत्य ॥ 130 ॥ लिष्टाङ्गुली fSTagulphau भूष्टिरु प्रसारयेत् । यत्रोपविश्य पादौ तद्दण्डासनमुदीरितम् ॥ 131 ॥ श्लिष्टम्0 / श्लिष्टाङ्गलीको लिष्टजङ्घौ चोपविश्य पादौ प्रसारयेत् तद्दण्डासनमुदीरितम् ॥ 131 ॥ तपाणिसमायोगे प्राहुरुत्कटिकासनम् ॥ पाणिभ्यां तु भुवस्त्यागे तत् स्याद् गोदोहिकासनम् ॥ 132 ॥ 1" जङ्घाया जङ्घया श्लेषे समभागे प्रकीर्तितम् । पद्मासनं सुखाधायि सुसाध्यं सकलैर्जनैः ॥ 8149 ॥ " इति अमितगतिविरचिते श्रावकाचारे ॥ 2" पुतपाणिभवे योगे स्मृतमुत्कुटुकासनम् । गवासनं जिनैरुक्तमार्याणां यतिवन्दने ॥ 8|48 ॥ " इति अमितगतिविरचिते श्रावकाचारे ॥ षेएएएएएएएन् अवचूर्णि सहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये चतुर्थः प्रकाशः । / 1468 / / 10 25w.jainelibrary.org Page #566 -------------------------------------------------------------------------- ________________ / / 1469 / / Jain Education puta / भूमिलाभ्यां पादाभ्यां पुतयोर्योगे उत्कटिकासनं प्राहुः । यत्र श्रीवीरस्य केवलमुत्पन्नम् तदेव उत्कटिकासनं स्यात्, गोदोहसमाकारत्वात् पाणिभ्यां भुवस्त्यागे सति । इदं प्रतिमाकल्पिकादीनां विधेयतयोपदिष्टम् ॥ 132 ॥ गोदो हिकासनं लम्बित भुजद्वन्द्वमूर्ध्वस्थस्यासितस्य वा । स्थानं कायानपेक्षं यत्, कायोत्सर्गः स कीर्तितः ॥ 133 ॥ प्रलम्ब0 / प्रलम्बितं भुजयोर्द्वन्द्वं यत्र तत्तथा, शरीरानपेक्षया यदवस्थानं स कायोत्सर्गे नामासनम् । तच्चोर्ध्वस्थितानां जिनकल्पिकादीनां छद्मस्थतीर्थकृतां च स्यात् । स्थविरकल्पिकानां तूर्ध्वस्थितानामासितानां तथाप्यशक्तौ शपितानामपि स्यात् । उपलक्षणत्वात् आम्रकुब्जासनम् आम्राकारतयाऽवस्थिति: यया श्रीवीरः सङ्गमकोपसर्गविंशतिं सेहे 1 / एकपार्श्वशायित्वम् तचोर्ध्वमुखस्याऽधोमुखस्य तिर्यग्मुखस्य वा 2 / ऋजूकृतशरीरस्य प्रसारितजङ्घोरूद्वयस्य चलनरहितस्यावस्थानं दण्डायतशायित्वम् 3 / मूर्ध्नः पार्योश्च भूस्पर्शे लगड (ण्ड ) शायित्वम् 4 / यत् पाप्रपादाभ्यां द्वयोराकुञ्चितयोरन्योन्यपीडनं समसंस्थानम् 5 / यत् भूप्रतिष्ठितशिरसः उत्पादमवस्थानं कपालीकरणमिति प्रसिद्धं तद् दुर्योधनासनम् 6 / तस्मिन्नेव यदा जङ्घे ऽपद्मासनीकृते भवतस्तदा दण्डपद्मासनम् 7 / यत्र सव्यमाकुञ्चितं चरणं दक्षिणं जङ्घोर्वन्तरे निक्षिपेत् दक्षिणं चाकुञ्चितं वामजङ्घान्तरे निक्षेपेत् तत् स्वस्तिकासनम् 8 / योगपट्टादियोगात् यदवस्थानं तत् सोपाश्रयमासनम् 9 / तथा क्रौञ्चनिषदनम् 10 | हंसनिषदनम् 19 / श्वनिषदनम् 12 / हस्तिनिषदनम् 13 / गरुडनिषदनम् 14 / क्रौञ्चादीनां निषदनानि संस्थानदर्शनात् ज्ञेयानि ॥ 133 ॥ 1 दुर्योधानं ॥ ional 5 10 / / 1469 / / Page #567 -------------------------------------------------------------------------- ________________ SaSThaM pariziSTam // 1470 // Jain Education aleeeeed जायते येन येनेह विहितेन स्थिरं मनः । तत्तदेव विधातव्यमासनं ध्यानसाधनम् । / 134 ॥ जायते । येनासनेन विहितेन निजं मनः स्थिरं जायते तदेवासनं ध्यानसाधनं vidheyam ॥ 134 // onal सुखासनसमासीनः सुश्लिष्टाधरपल्लवः । नासाग्रन्यस्तद्वन्द्वो ददन्तानसंस्पृशन् । / 135 / / प्रसन्नवदनः पूर्वाभिमुखो वाऽप्युदङ्मुखः । अप्रमत्तः सुसंस्थानो ध्याता ध्यानोद्यतो भवेत् । / 136 / / [ युग्मम् ] इति परमात श्री कुमारपाल भूपालशुश्रूपिते आचार्यश्री हेमचन्द्रविरचितेऽध्यात्मोपनिपन्नाम्नि सञ्जातपट्टबन्धे श्री योगशास्त्रे द्वादशप्रकाशे चतुर्थः प्रकाशः ॥ 1 " येन येन सुखासीना विदध्युर्निश्चलं मनः । तत्तदेव विधेयं स्यान्मुनिभिर्बन्धुरासनम् ॥ 1312 ॥ " इति ज्ञानार्णवे ॥ 2 यादृशं पुस्तके दृष्टं तादृशं लिखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ छ saM0 1537 वर्षे, अश्वनि सुदि 5 शनौ । श्री राणपुरनगरे ॥ छ ॥ 80 ॥ शुभं भवतु ॥ छ ॥ मंगलमस्तु ॥ ॥ छ ॥ ग्रन्थाग्रम् 464 सूत्रम् ॥ छ ॥ एवं सङ्ख्या जाणि सर्वग्रं0 13 ॥ छ ॥ छ ॥ छ 1 छ श्री श्री श्री सोमजयसूरिभिः शिष्यः paM0 इन्द्रनन्दिगणिकृते लेखापितम् ॥ छ । देवाकेण ॥ छ ॥ 11 दौअदिओचररारे अवचूर्णि सहिते योगशास्त्र स्याद्य प्रकाश चतुष्टये चतुर्थः प्रकाशः ॥ / 1470 / / ' Page #568 -------------------------------------------------------------------------- ________________ // 1471 // मुखा। सुखावहं यदासनं तेनोपविष्टः । सुमिलितोष्ठपल्लव: नासाग्रस्थापितलोचन: दन्तैर्दन्तानसंस्पृशन् । यतो दन्तस्पर्शे ध्याननिश्चलता न स्यात् ॥ 135 ॥ प्रसन्न । भ्रविक्षेपादिरहितं वदनं यस्य सः । पूर्वोत्तराभिमुखः, एते दिशौ पूज्ये । सुष्टु शोभनम् ऋज्वायतमूर्तिकं संस्थान शरीरसंनिवेशो यस्यासौ सुसंस्थानः, प्रमादमुक्तः, एवंविधो ध्याता ध्यानोद्यतः स्यादित्यर्थः ॥ 136 ॥ इति परमाईतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचन्द्रविरचितेऽध्यात्मोपनिषन्नाम्नि सञ्जातपट्टबन्धे श्री योगशास्त्रे कियदक्षरार्थगमनरूपाऽवचूर्णिः । / छ ॥ चतुर्थप्रकाशः ॥ 4 ॥ saM0 1537 वर्षे श्रीराणपुरनगरे देवाकेन लिखितमस्ति ॥ छ । HaHalikaORREHEKHARRORSHIKEKHHHHHHHETTER HBHEEREHEHEREHEREKHECHECHHeaxeKCHERSHEECHIKSHEMICHE 1 देग्वचूर्णिः समाप्ता । shrii। B । एतदनन्तरं विभिन्नरक्षरैलिखित एकः श्लोको B प्रतौ वर्तते__ संविग्नेनान्तिपदा तपगणपतिविजयसेनसूरीणाम् । श्री रामविजयकृतिना चित्कोशे प्रतिरिय मुक्ता ॥ 1 ॥ ॥ 1371 / / Jain Education Interes 1 .jainelibrary.org Page #569 -------------------------------------------------------------------------- ________________ // 1472 // योगशास्त्रस्वोपज्ञवृत्ती सप्तम परिशिष्टम् सप्तमं परिशिष्टम् योगशास्त्रस्वोपज्ञवृत्त्यन्तर्गतश्लोकानाम् अमितगतिविरचितेन श्रावकाचारेण शुभचन्द्राचार्यविरचितेन ज्ञानार्णवेन च सह तुला । pR0 107 paM0 1जीवा-'जीवावास्रवश्च संवरो निर्जरा तथा । बन्धो मोक्षश्चेति सप्त तत्त्वान्याहुर्मनीषिणः ॥ 1 ॥ तत्र जीवा द्विधा ज्ञेया मुक्त-संसारिभेदतः । अनादिनिधनाः सर्वे ज्ञान-दर्शनलक्षणाः ॥ 2 ॥ मुक्ता एकस्वभावाः स्युर्जन्मादिक्लेशवर्जिताः । अनन्तदर्शन-ज्ञान-वीर्या-'ऽनन्दमयाश्च ते ॥ 4 ॥--योग्स्वी । तुला-" तत्र जीवा द्विधा ज्ञेया मुक्त्-स्ण्सारिभेद्त्ः। अनादिनिधनाः सर्वे ज्ञान-दर्शनलक्षणाः ॥ 32 ॥ " इति अमितगति विरचिते श्रावकाचारे ॥ तला-"जीवाजीवास्रवा बन्धः संवरो निर्जरा ततः । मोक्षश्चैतानि सप्तैव तत्त्वान्यूचूर्मनीषिणः ॥ 396 ॥ तद्यथा अनन्तः सर्वदा सर्वो जीवराशिर्द्विधा स्थितः । सिद्धतरविकल्पेन त्रैलोक्यभुवनोदरे । / 397 ॥ सिद्धस्त्वेकस्वभावः स्याद दृम्बोधानन्दशक्तिमान् । मृत्यूत्पत्त्यादिजन्मोत्थक्लेशप्रचयप्रच्युतः ॥ 398 ॥ " -ज्ञानार्णवे । / / 1 अस्मिन् परिशिष्टे सङ्केतविवरणमित्थं विनेयम्--योग svo0-योगशास्त्रस्योपशवृत्तिः, शाना-दिगम्बराचार्यशुभचन्द्रविरचितः शानार्णवः, अमित0 श्रावका दिगम्बराचार्येण अमितगतिना विरचितः श्रावकाचारः । / Jain Education In 796 IZaklww.jainelibrary.org Page #570 -------------------------------------------------------------------------- ________________ // 1473 // pR0 107 paM04" संसारिणो द्विधा जीवाः स्थावरत्रसभेदतः । द्वितयेऽपि द्विधा पर्याप्तापर्याप्तविशेषतः ॥ 4 ॥ ..."स्युरेकाक्ष-विक्रलाक्ष--पञ्चाक्षाणां शरीरिणाम् । चतस्रः पञ्च पड वापि पर्याप्तयो यथाक्रमम् ॥ 6 ॥ एकाक्षाः स्थावरा भूम्यप्तेजोवायुमहीरुहः...." ॥ 7 ॥ ........ त्रसा द्वित्रिचतुप्पञ्चेन्द्रियत्वेन चतुर्विधाः । तत्र पञ्चेन्द्रिया द्वेधा संज्ञिनो' संज्ञिनोऽपि च ॥ 9 ॥ शिक्षोपदेशालापान ये जानते तेत्र संज्ञिनः । सम्प्रवृत्तमनःप्राणास्तेभ्योऽन्ये स्युरसंजिनः । / 10 ॥ स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रमितीन्द्रयम् । तस्य स्पर्शो रसो गन्धो रूपं शब्दश्च गोचरः ॥ 11 ॥ " -yogshaastrsvopjnyvRttau| तुला-"संसारिणो द्विधा जीवाः स्थावरा: कथितास्त्रसाः । द्वितयेऽपि प्रजायन्ते पूर्णापूर्णतया द्विधा । / 3 / 5 ॥ चतस्रः पञ्च षड् ज्ञेयास्तेषां पर्याप्तयोऽङ्गिनाम् । एकाक्ष-विकलाक्षाणां पञ्चाक्षाणां यथाक्रमम् ॥ 317 ॥ एकाक्षा: स्थावरा जीवाः पञ्चधा परिकीर्तिताः । पृथिवी सलिलं तेजो मारुतं च वनस्पतिः । / 318 ॥ मता द्वित्रिचतुप्पञ्चहृषीकास्त्रसका यिकाः । पञ्चाक्षा द्विविधास्तत्र संश्यसंज्ञिविकल्पतः ॥ 3 ॥ 10 ॥ शिक्षोपदेशनालापग्राहिणः संझिनो मताः । प्रवृत्तमानसप्राणा विपरीतास्त्वसंज्ञिनः ॥ 3 ॥ 11 ॥ स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रमितीन्द्रियम् । तस्य स्पर्शो रसो गन्धो रूपं शब्दश्च गोचरः ॥3॥12॥"-amit shraavkaacaare| EMEHanHERECISHEHEREHENSHOROSHOCHHARISHCHCHCHCHEY // 1473 // Jain Education in kAw.jainelibrary.org Page #571 -------------------------------------------------------------------------- ________________ // 1474 // योगशास्त्रस्वोपन सप्तमं परिशिष्टम् ॥ 1474 ॥ amerecaramaraaraaHEREIKHERCHOICHEMERMERICCHER pR0 108 paM0 4--"तिर्यग्योनिभवाः shessaaH.......|| 14 // मनो-भाषा-कायबलत्रयमिन्द्रियपञ्चकम् । आयुरुच्छ्रासनिःश्वासमिति प्राणा दश स्मृताः ॥ 15 ॥ सर्वजीवेषु देहायुरुच्छासा इन्द्रियाणि च । विकलासंज्ञिनां भाषा पूर्णानां संज्ञिनां मनः ॥ 16 ॥ उपपादभवा देवनारका गर्भजाः पुनः । जरायु-पोता-'ण्डभवाः शेषाः सम्मूर्छनोद्भवाः ॥ 17 ॥ संमूछिनो नारकाश्च जीवाः पापा नपुंसकाः । देवाः स्त्रीपुंसवेदाः स्युर्वेदत्रयजुषः परे ॥ 18 ॥ सचित्तः संवृत्तः शीतस्तदन्यो मिश्रितोऽपि वा । विभेदैरान्तभिन्नो नवधा योनिरङ्गिनाम् ॥ 20 ॥ गतीन्द्रियवपुर्योगवेदज्ञानादादयः । संयमाहारदृग्लेश्याभव्यसम्यक्त्वसंज्ञिनः ॥ 26 ॥ " योगशास्त्रस्वोपज्ञवृत्तौ । तुला-"तिर्यग्योनिभवाः शेषाः...... ॥ 3 ॥ 16 // हृषीकपञ्चकं भाषा-काय-स्वान्तबलत्रिकम् । आयुरुच्छास-निःश्वासद्वन्द्वं प्राणा दशोदिताः ॥ 3 ॥ 17 / / शरीराक्षायुरुच्छ्रासा भाषिता निखिलेप्वपि । विकलासंज्ञिनां वाणी पूर्णानां संज्ञिनां मनः । / 3 / 18 ॥ जरायुजाण्डजाः पोता गर्भजा देव्नार्काः। उपपादभवाः शेषाः सर्वे सम्मूर्च्छना मताः ॥ 320 ॥ श्वाभ्रसम्मछिनो जीवा भूरिपापा नपुंसकाः । स्त्रीपुंवेदा मता देवाः सवेदत्रितयाः परे ॥ 3 / 21 ॥ सचित्तः संवृतः शीतः सेतरो वा विमिश्रकः । विभेदैरान्तरैभिन्नो नवधा योनिरङ्गिनाम् ॥ 3 / 22 ॥ गतीन्द्रियवपुर्योगज्ञानवेदकुधादयः । संयमाहारभव्येक्षालेश्यासम्यक्त्वसंज्ञिनः । / 3 / 25 ॥ " -अमित. श्रावकाचारे । KEECHCHCHCHEREHEREHETRIERRESTERTERCHRISHAIRTEVE Jain Education Interes For Private & Personal use only PAww.jainelibrary.org Page #572 -------------------------------------------------------------------------- ________________ pR0 110509-pR0 111 paM01-- // 1475 // SHESHBHIBHEHRIEVETECHEIGRICCRHEHEHREGISTEHREEl " अजीवाः स्युर्ध्र्मा-'ध्र्म्-विहाय्:-काल्-पुद्ग्लाः। जीवेन सह पञ्चापि द्रव्याण्यते निवेदिताः ॥ 41 ॥ तत्र कालं विना सर्वे प्रदेशप्रचयात्मकाः । विना जीवमचिद्रपा अकर्तारश्च ते मताः ॥ 42 ॥ कालं विनाऽस्तिकायाः स्युरमूर्ताः पुद्गलं विना । उत्पाद-विगम-ध्रौव्यात्मानः सर्वेऽपि ते पुनः ॥ 43 ॥ पुद्गलाः म्युः स्पर्श-रस-गन्ध-वर्णस्वरूपिणः । तेऽणु-स्कन्धतया द्वेधा तत्राबद्धाः किलाणवः । / 44 ॥ प्रत्येकमेकद्रव्याणि धर्माधर्मो नभोऽपि च । अमूर्तानि निष्क्रियाणि स्थिराण्यपि च सर्वदा ॥ 47 / / एकजीवपरिमाणसंख्यातीतप्रदेशकौ । लोकाकाशमभिव्याप्य धर्माधर्मों व्यवस्थितौ ॥ 48 ॥ स्वयं गन्तुं प्रवृत्तेषु जीवाजीवेषु सर्वतः । सहकारी भवेद्धर्मः पानीयमिव यादसाम् । / 49 ॥ जीवानां पुद्गलानां च प्रपन्नानां स्वयं स्थितिम् । अधर्मः सहकार्येष यथा च्छायाऽध्वयायिनाम् ॥ 50 ॥ सर्वग स्वप्रतिष्ठं स्यादाकाशमवकाशदम् । लोकालोको स्थितं व्याप्य तदनन्तप्रदेशभाक् । / 51 ॥ लोकाकाशप्रदेशस्था भिन्नाः कालाणवस्तु ये । भावानां परिवर्ताय मुख्यः कालः स उच्यते ॥ 52 / / ज्योतिःशास्त्रे यस्य मानमुच्यते समयादिकम् । स व्यावहारिकः कालः कालवेदिभिरामतः ॥ 53 ॥ नव-जीर्णादिरूपेण यदमी भ्व्नोद्रे। पदार्थाः परिवर्तन्ते तत् कालस्यैव चेष्टितम् । / 54 ॥ वर्तमाना अतीतत्वं भाबिनो वर्तमानताम् । पदार्थाः प्रतिपद्यन्ते कालक्रीडाविडम्बिताः ॥ 55 ॥ " --योगशास्त्रस्वोपज्ञवृत्तौ । YCHOHDHDHINDHIBITCHEHEHEHETELETEVETCHEMEMENHEICHEHH Jain Education Inter For Private & Personal use only WEw.jainelibrary.org Page #573 -------------------------------------------------------------------------- ________________ // 1476 // | योगशास्त्रस्वोपक्षवृत्ती सप्तमं परिशिष्टम् तुला-"धर्मा-धर्म-नभः-कालाः पुद्गलैः सह योगिभिः । द्रव्याणि षट् प्रणीतानि जीवपूर्वाण्यनुक्रमात् ॥ 414 ॥ तत्र जीवादयः पञ्च प्रदेशप्रचयात्मकाः । कायाः कालं विना ज्ञेया भिन्नप्रकृतयोऽप्यमी ॥ 415 ॥ अचिद्रपा विना जीवममूर्ताः पुद्गलं विना । पदार्था वस्तुतः सर्वे स्थित्युत्पत्तिव्ययात्मकाः ॥ 416 ॥ अणु-स्कन्धविभेदेन भिन्नाः स्युः पुद्गला द्विधा । मूर्ता वर्ण-रस-स्पर्श-गुणोपेताश्च रूपिणः ॥ 417 / / प्रत्येकमेकद्रव्याणि धर्मादीनि यथायथम् । आकाशान्तान्यमूर्तानि निष्क्रियाणि स्थिराणि च ॥ 419 ॥ स लोकगगनव्यापी धर्मः स्याद् गतिलक्षणः । तावन्मात्रोऽप्यधर्मोऽयं स्थितिलक्ष्मा प्रकीर्तितः ॥ 420 ॥ स्वयं गन्तुं प्रवृत्तेषु जीवाजीवेषु सर्वदा । धर्मोऽयं सहकारी स्याज्जलं यादोऽङ्गिनामिव । / 421 ॥ दत्ते स्थितिं प्रपन्नानां जीवादीनामयं स्थितिम् । अधर्मः सहकारित्वाद् यथा छायाध्ववर्तिनाम् ॥ 422 ॥ अवकाशप्रदं व्योम सर्वगं स्वप्रतिष्ठितम् । लोकालोकविकल्पेन तस्य लक्ष्म प्रकीर्तितम् ॥ 423 ॥ लोकालोकप्रदेशेषु ये भिन्ना अणवः स्थिताः । परिवर्ताय भावानां मुख्यः कालः स वर्णितः ॥ 424 ॥ समयादिकृतं यस्य मानं ज्योतिर्गणाश्रितम् । व्यवहाराभिधः कालः स कालज्ञैः प्रपञ्चितः ॥ 425 ॥ यदमी परिवर्तन्ते पदार्था विश्ववर्तिनः । नव-जीर्णादिरूपेण तत् कालस्यैव चेष्टितम् ॥ 426 ॥ . भाविनो वर्तमानत्वं वर्तमानास्वतीतताम् । पदार्थाः प्रतिपद्यन्ते कालकेलिकदर्थिताः ॥ 427 ॥"-ज्ञ्यानार्न्न्वे । ॥ 1476 ॥ TELETEKETRIEVEHENERATREETECTRENEVEREHEHEREHEEvere BHCHEMEHEYENERIMENSIKCHEMEREMEMBERSHISHEREMEMBERSHISHMIS 1 सर्वथा M N ॥ Jain Education Inte Dlww.jainelibrary.org Page #574 -------------------------------------------------------------------------- ________________ // 1477 // तुला-धर्माधर्मनभःकालपुद्गलाः परिकीर्तिताः । अजीवाः पञ्च सूत्रज्ञैरुपयोगविवर्जिताः ॥ 3 ॥ 29 ॥ लोकालोकौ स्थितं व्याप्य व्योमानन्तप्रदेशकम् । लोकाकाशं स्थितौ व्याप्य धर्माधर्मी समं ततः ॥ 3 ॥ 31 ॥ जीवानां पुद्गलानां च गतिस्थितिविधायिनौ । धर्माधर्मी मतौ प्राज्ञैराकाशमवकाशकृत् ॥ 3 ॥ 33 ॥ असंख्या भुवनाकाशे कालस्य परमाणवः । एकैका वर्तनाकार्या मुक्ता इव व्यवस्थिताः ॥ 3 ॥ 34 ॥ " अमित0 श्रावकाचारे । pR0 112 paM0 3-- "मनोवचनकायानां यत् स्यात् कर्म स आस्रवः । शुभः शुभस्य हेतुः स्यादशुभस्त्वशुभस्य सः ॥ 56 ॥ " -योग0 svo0 तुला-" यद् वाक्कायमनःकर्म योगोऽसावास्रवः स्मृतः |.......shubhH शुभस्य विज्ञेयस्तत्रान्योऽन्यस्य कर्मणः । ... / / 3 / 38, 39 // " अमित0 shraavkaacaare| pR0 112 paM0 8-9" सकषायतया जीवः कर्मयोग्यांस्तु पुद्गलान् । यदादत्ते स बन्धः स्याज्जीवास्वातन्त्र्यकारणम् ॥ 59 ॥ प्रकृति-स्थित्यनुभाव-प्रदेशा विधयोऽस्य तु । प्रकृतिस्तु स्वभावः स्यात् ज्ञानावृत्यादिरष्टधा ॥ 60 ॥ निकर्षोत्कर्षतः कालनियमः कर्मणां स्थितिः । अनुभावो विपाकः स्यात् pradezoM'zaprakalpanam // 62 ||"-yog0 स्वोपज्ञवृत्तौ । तुला-"प्रकृत्यादिविकल्पेन ज्ञेयो बन्धश्चतुर्विधः । ज्ञानावृत्यादिभेदेन सोऽष्टधा प्रथमः स्मृतः ॥ 434 ॥ " -ज्ञानार्णवे । "स्वभावः प्रकृतिः प्रोक्ता स्थितिः कालावधारणम् । अनुभागो विपाकस्तु pradezoM'zaprakalpanam // 3 // 56 // " -amita0 shraavkaacaare| // 1477 // Jain Education Page #575 -------------------------------------------------------------------------- ________________ // 1478 // Jain Education Int Baldee pR0 113 paM0 8- pR0 114 paM0 2 mati-श्रुता-'वधि-मनःपर्यायाः केवलं तथा । अमीभिः सान्वयैर्भेदैर्ज्ञानं पञ्चविधं मतम् ॥ 67 ॥ अवग्रहादिभिर्भिन्नं बह्राद्यैरितरैरपि । इन्द्रियाऽनिन्द्रियभवं मतिज्ञानमुदीरितम् ॥ 68 ॥ विस्तृतं बहुधा पूर्वैरङ्गोपाङ्गैः प्रकीर्णकैः । स्याच्छब्दलान्छितं ज्ञेयं श्रुतज्ञानमनेकधा ॥ 69 ॥ देव-नैरयिकाणां स्यादवधिर्भवसम्भवः । षड्विकल्पस्तु शेषाणां क्षयोपशमलक्षणः ॥ 70 ॥ ऋजुर्विपुल इत्येवं स्यान्मनःपर्ययो द्विधा । विशुद्धयप्रतिपाताभ्यां तद्विशेषोऽवगम्यताम् [! 71 ॥ अशेषद्रव्यपर्यायविषयं विश्वलोचनम् । अनन्तमेकमत्यक्षं केवलज्ञानमुच्यते ॥ 72 ॥ " - योग0 स्वोपज्ञवृत्तौ । तुला- "मति श्रुताऽवधिज्ञान-मनपर्याय केवलैः । तदित्यं सान्ययैर्भेदैः पञ्चधेति प्रकल्पितम् ॥ 451 ॥ अवग्रहादिभिर्भेदैर्ब्रह्वाद्यन्तर्भवैः परैः । षट्त्रिंशत् त्रिशतीं प्राहुर्मतिज्ञानं प्रपञ्चतः ॥ 452 ॥ प्रसृतं बहुधा ने कैरङ्गपूर्वैः प्रकीर्णकैः । स्याच्छब्दलाञ्छितं तद्धि श्रुतज्ञानमनेकधा । / 453 / / देव-नारकयोर्ज्ञेयस्त्ववधिर्भवसम्भवः । षड्विकल्पश्च शेषाणां क्षयोपशमलक्षणः ॥ 454 ॥ ऋजुर्विपुल इत्येवं स्यान्मनः पर्ययो द्विधा । विशुद्धयप्रतिपाताभ्यां तद्विशेषोऽवगम्यताम् ॥ 455 ॥ अशेषद्रव्यपर्यायविषयं विश्वलोचनम् । अनन्तमेकमत्यक्षं केवलं कीर्तितं जिनैः ॥ 456 ॥ " - ज्ञानार्णवे । 1 देग् ज्ञानं N. B विना ॥ 2 केवलं SVG JK । 3 त्रिंशतं LS FVBGJ XR ॥ 4 स्याद्वादन्याय संकीर्ण P. ॥ 5 कीर्तितं बुधै: PM ण्विना ॥ एएएएएएए योगशास्त्र। स्वोपशवृत्तौ सप्तमं परिशिष्टम् । / 1478 / / 10 Page #576 -------------------------------------------------------------------------- ________________ // 1479 // 5 pR0 114 paM0 5 " नयनमपरमेतद् विश्वतत्त्वप्रकाशे, करणहरिणबन्धे वागुरा ज्ञानमेव ॥ 74 ॥ " -योगशास्त्रस्वोपज्ञवृत्तौ । तुला-"बोध एव दृढः पाशो हृषीकमृगबन्धने |'..तृतीय्म्थ्वा नेत्रं विश्वतत्त्वप्रकाशने ॥ 462 / 463 ॥ " -ज्ञानार्णवे । pR0 1155012यम-प्रशमजीवातुर्बीज ज्ञ्यान्-च्रित्र्योः। हेतुस्तपः-श्रुतादीनां सद्दर्शनमुदीरितम् ॥ 112 ॥ श्लाध्यं हि चरण-ज्ञानयुक्तमपि दर्शनम् । न पुनर्ज्ञान-चारित्रे मिथ्यात्वविषदूषिते ॥ 13 ॥ " -योगशास्त्रस्वोपज्ञवृत्तौ । तुला-" चरणज्ञानयो/ज यमप्रशमजीवितम् । तप:श्रुताद्यधिष्ठानं सद्भिः सद्दर्शनं मतम् ॥ 443 ॥ अप्येकं दर्शनं श्लाध्यं चरणज्ञान विच्युतम् । न पुनः संयमज्ञाने भिथ्यात्वविषदूषिते ॥ 444 ॥ " -ज्ञानार्णवे । pR0 118506 "बाह्याः प्राणा नृणामर्थो हरता तं हता हि ते ॥ 22 ॥ " -योगशाखे । तुला-" वित्तमेव मतं सूत्रे प्राणा बाह्याः शरीरिणाम् । तस्यापहारमात्रेण स्युस्ते प्रागेव घातिताः ॥ 575 ॥ " -ज्ञानार्णवे । pR0 171 paM0 2" स्त्रीसङ्गः काममाचष्टे द्वेषं चायुधसंग्रहः । व्यामोहं चाक्षसूत्रादिरशौचं च कमण्डलुः ॥ 2 ॥ बुद्धस्यापि न देवत्वं मोहाच्छ्न्याभिधायिनः । प्रमाणसिद्ध शून्यत्वे शून्यवादकथा वृथा ॥ 6 ॥ CHHHHHHHHHHHEIRRRRRRRRRRRRRRRIEDERAR // 140 Jain Education Inter For Private & Personal use only Jaw.jainelibrary.org Page #577 -------------------------------------------------------------------------- ________________ | // 1480 // योगशास्त्रस्वोपक्ष प्रमाणस्यैव सत्त्वेन, न प्रमाणविवर्जिता । शून्यसिद्धिः परस्यापि न स्वपक्षस्थितिः कथम् ॥ 7 ॥ सर्वथा सर्वभावेषु क्षणिकत्वे प्रतिश्रते । फलेन सह सम्बन्धः साधकस्य कथं भवेत् ॥ 8 ॥ वधस्य वधको हेतुः कथं क्षणिकवादिनः । स्मृतिश्च प्रत्यभिज्ञा च व्यवहारकरी कथम् ॥ 9 ॥ निपत्य ददतो व्याघ्याः स्वकार्य कृमिसकुलम् । देया-'देयविमूढस्य दया बुद्धस्य कीदृशी ॥ 10 ॥ स्वजन्मकाल एवात्मजनन्युदरदारिणः । मांसोपदेशदातुश्च कथं शौद्धोदनेर्दया ॥ 11 ॥ यो ज्ञानं प्रकृतेधम्म भाषते स्म निरर्थकम् । निर्गुणो निष्क्रियो मूढः स देवः कपिलः कथम् ॥ 12 ॥ आर्या-विनायक-स्कन्द-समीरणपुरस्सराः । निगद्यन्ते कथं देवाः सर्वदोषनिकेतनम् ॥ 13 ॥ या पशुथमश्नाति स्वपुत्रं च वृषस्यति । शृङ्गादिभिर्ध्नती जन्तून् सा वन्द्याऽस्तु कथं नु गौः ॥ 14 ॥ पयःप्रदानसामर्थ्याद्वन्द्या चेन्महिषी न किम् ? / विशेषो दृश्यते नास्यां महिषीतो मनागपि ॥ 15 ॥ स्थानं तीर्थर्षि-देवानां सर्वेषामपि गौर्यदि । विक्रीयते दुह्यते च हन्यते च कथं ततः ॥ 16 ॥ मुसलोदूखले चुल्ली देहली पिप्पलो जलम् । निम्बोऽर्कश्चापिः यः प्रोक्ता देवास्तैः केऽत्र व्र्जिताः॥17॥"-योग् स्वोप्ज्ञ्य्वृत्तो। सप्तमं prishissttm॥ 1480 // MHRISHCHEICHERRIEREMEMBRACHCHEREHENEVEREICCHHATE KHEHEREREMIEREKCHCHEIGHEICISHCHEREHEKCISINHEICHEESH तुला-"प्रमदा भाषते काम द्वेषमायुधसंग्रहः । अक्षसूत्रादिकं मोहं शौचाभावं कमण्डलुः ॥ 474 ॥ बुद्धोऽपि न समस्तज्ञः कथ्यते तथ्यवादिभिः । प्रमाणादिविरुद्धस्य शून्यत्वादेनिवेदनात् ॥ 4 / 85 ॥ प्रमाणेनाप्रमाणेन सर्वशून्यत्वसाधने । सर्वस्यानिश्चितं सिद्धयेत्तत्त्वं केन निषिध्यते ॥ 486 ॥ सर्वत्र सर्वथा तत्त्वे क्षणिके स्वीकृते सति । फलेन सह संबंधो धार्मिकस्य कुतस्तनः ॥ 487 ॥ Jain Education Inter For Private & Personal use only ww.jainelibrary.org Page #578 -------------------------------------------------------------------------- ________________ // 1481 // HOMMERCHESHEHEREIGHCHEHEHEIREHEMEHEHEATRIOTISHCHINETREIK kvasya vadhako हेतुः क्षणिके स्वीकृते कथम् । प्रत्यभिज्ञा कथं लोकव्यवहारप्रवर्त्तनी ॥ 4188 ॥ व्याध्या प्रयच्छतो देह निगद्य कृमिमन्दिरम् । दातृदेह(य)विमूढस्य करुणा बत कीदृशी ॥ 489 ॥ जननी जगतः पूज्या हिंसिता येन जन्मनि । मांसोपदेशिनस्तस्य दया शौद्धोदनेः कथम् ॥ 4190 ॥ यो ज्ञानं प्राकृतं धर्म भाषतेऽसौ निरर्थकः । निर्गुणो निष्क्रियो मूढः सर्वज्ञः कपिलः कथम् ॥ 4 ॥ 91 / / आर्या-स्क्न्दा-'न्ला-'ऽदित्य्-स्मीर्न्न्पुर्ःस्राः। निगद्यन्ते कथं देवाः सर्वदोषपयोधयः ॥ 4 / 92 ॥ गूथमश्नाति या हन्ति खुरशृङ्गः शरीरिणः । सा pazuY=H कथं वन्द्या वृषस्यन्ती स्वदेहजम् । / 4 / 93 ॥ चेद् दुग्धदानतो वन्द्या महिषी किं न वन्द्यते । विशेषो दृश्यते नास्यां माहषीतो मयाधिकः ॥ 494 ॥ या तीर्थमुनिदेवानां सर्वेषामाश्रयः सदा । दुह्यते हन्यते सा गौमूविक्रीयते कथम् । / 4 / 95 / / मुशलं देहली चुल्ली पिप्पलश्चंपको जलम् । देवा यैरभिधीयन्ते vaya'nte तैः परेऽत्र के ॥496॥" -अमित0 श्रावकाचारे । pR0 196 paM0 2-13, pR0 197 paM0 1-2 " अभेदैकान्तवादेऽपि स्वीकृते देह-देहिनोः । देहनाशे देहिनाशात् परलोकोऽस्तु कस्य वै ॥ 2 ॥ भिन्नाभिन्नतया तस्माज्जीवे देहात् प्रतिश्रुते । देहनाशे भवेत् पीडा या तां हिंसां प्रचक्षते ॥ 3 ॥ दुःखोत्पत्तिर्मन:क्लेशस्तत्पर्यायस्य च क्षयः । यस्यां स्यात् सा प्रयत्नेन हिंसा हेया विपश्चिता ॥ 4 ॥ प्राणी प्रमादतः कुर्याद्यत् प्राणव्यपरोपणम् । सा हिंसा जगदे प्राज्ञैर्बीज संसारभूरुहः ॥ 5 ॥ शरीरी म्रियतां मा वा ध्रुवं हिंसा प्रमादिनः । सा प्राणव्यपरोपेऽपि प्रमादरहितस्य na ॥ 6 ॥ HEHOSHDHEHENGHBHBHISHMENDHIEVEMEHCHCHCHCHEHOSHIARISHAK // 1482 // Jain Education Inte2 Page #579 -------------------------------------------------------------------------- ________________ // 1482 // योगशास्त्रस्वोपन वृत्ती सप्तमं परिशिष्टम् ॥ 1482 ॥ EXCYCHERRIERCHOICINEHENSNEHEREIGRIEVEHEHEHENSIGERVERTEREHER जीवस्य हिंसा न भवेन्नित्यस्यापरिणामिनः । क्षणिकस्य स्वयं नाशात् कथं हिंसोपपद्यताम् ॥ 7 ॥ नित्यानित्ये ततो जीवे परिणामिनि युज्यते । हिंसा कायवियोगेन पीडातः पापकारणम् ॥ 8 ॥ केचिद्वदन्ति हन्तव्याः प्राणिनः प्राणघातिनः । हिंस्रस्यैकस्य घाते स्याद् रक्षणं भूयसां किल ॥ 9 ॥ तदयुक्तमशेषाणां हिंस्रत्वात् प्राणिनामिह । हन्तव्यता स्यात् तल्लाभमिच्छोर्मूलक्षतिः स्फुटा ॥ 10 ॥ अहिंसासम्भवो धर्मः स हिंसातः कथं भवेत् । न तोयजानि पद्मानि जायन्ते जातवेदसः ॥ 11 ॥ पापहेतुर्वधः पापं कथ छेत्तमलं भवेत् । मृत्युहेतुः कालकूटं जीविताय न जायते ॥ 12 ॥ संसारमोचकास्वाहुर्दुःखिनां वध इष्यताम् । विनाशे दुःखिनां दुःखविनाशो जायते किल ॥ 13 / / तदप्यसाम्प्रतं ते हि हता नरकगामिनः । अनन्तेषु नियोज्यन्ते दुःखेषु स्वरूपदुःखकाः ॥ 14 ॥ किञ्च, सौख्यवतां घाते धर्मः स्यात् पापवारणात् । इत्थं विचार्य हेयानि वचनानि कुतीर्थिनाम् ॥15॥"-योग् तुला-" जीववपुषोरभेदो येषामे(मैं)कान्तिको मतः शास्त्रे । कायविनाशे तेषां जीवविनाशः कथं वार्यः ॥ 6 ॥ 20 ॥ आत्मशरीरविभेदं वदन्ति ये सर्वथा ग्त्विवेकाः। कायवधे हन्त कथं तेषां संजायते हिंसा ॥ 621 / / भिन्नाभिन्नस्य पुनः पीडा संपद्यतेतरां घोरा । देहवियोगे यस्मात्तस्मादनिवारिता हिंसा ॥ 6 / 22 ॥ तत्पर्यायविनाशो दुःखोत्पत्तिः परश्च संक्लेशः । यः सा हिंसा सद्भिर्वयितव्या प्रयत्नेन ॥ 6 / 23 ॥ प्राणी प्रमादकलितः प्राणव्यपरोपणं यदा धत्ते । सा हिंसाऽकथि दक्षैभववृक्षनिषेकजलधारा । / 6 / 24 ॥ म्रियतां मा मृत जीवः प्रमादबहुलस्य निश्चिता हिंसा । प्राणव्यपरोपेऽपि प्रमादहीनस्य सा नास्ति । / 6 / 25 ॥ BEHCHHEHCHCHCHHEHHHHHHHHHHHHHHHHHHHE Jain Education suww.jainelibrary.orga Page #580 -------------------------------------------------------------------------- ________________ // 1483 // yo नियोऽपरिणामी तस्य न जीवस्य जायते हिंसा । न हि शक्यते निहन्तुं केनापि कदाचनाकाशम् ॥ 6 / 26 ॥ क्षणिको यो व्ययमानः क्रियमाणा तस्य निष्फला हिंसा । चलमानः पवमानो न चाल्यमानः फलं कुरुते ॥ 6 ॥ 27 ॥ यस्मान्नित्यानित्यः कायवियोगे निपीड्यते जीवः । तस्माद्युक्ता हिंसा प्रचुरकलिलबन्धवृद्धिकरी । / 6 / 28 ॥ केचिद्वदन्ति मूढा हन्तव्या जीवघातिनो जीवाः । परजीवरक्षणार्थ धर्मार्थ पापनाशार्थम् ॥ 6 ॥ 33 ॥ युक्तं तन्नैवं सति हिंस्रत्वात् प्राणिनामशेषाणाम् । हिंसायाः कः शक्तो निषेधने जाय्मानायाः॥ 34 ॥ धर्मोऽहिंसाहेतुर्हिसातो जायते कथं तथ्यः । न हि शालिः शालिभवः कोद्रवतो दृश्यते जातः ॥ 6 ॥ 35 ॥ पापनिमित्तं हि वधः पापस्य विनाशने न भवति शक्तः । छेदनिमित्तं परशुः शक्नोति लतां न वर्द्धयितुम् । / 6 / 36 ॥ हिंस्राणां यदि घाते धर्मः संभवति विपुलफलदायी । सुखविघ्नस्तर्हि गतः परजीवविधातिनां घाते ॥ 6 / 37 / / यस्माद् गच्छन्ति गतिं निहता गुरुदुःखसंकटां हिंसाः । तस्माद दुःखं ददतः पापं न भवति कथं घोरम् । / 6 / 38 / / दुःखवतां भवति बधे धर्मो नेदमपि युज्यते वक्तुम् । मरणे नरके दुःखं घोरतरं वार्यते केन । / 6 / 39 / / सुखितानामपि घाते पापप्रतिषेवने परो धर्मः । जीवस्य जायमाने निषेधितुं शक्यते केन ॥ 6 ॥ 40 ॥ -अमित0 shraavkaacaare| pR0 292 paM08-- "पृष्टेनापि न वक्तव्यं वचो वैरम्य कारणम् । मर्मावित् कर्कशं शङ्कास्पदं हिंस्रमसूयकम् ॥ 3 ॥ धर्मध्वंसे क्रियालापे स्वसिद्धान्तार्थविप्लवे । अपृष्टेनापि शक्तेन वक्तव्यं तनिषेधितुम् ॥ 4 ॥ चार्वाकैः कौलि कैर्विप्रैः सौगतैः पाश्चरात्रिकः । असत्येनैव विक्रम्य जगदेतद्विडम्बितम् । / 5 / / BHAHEIGHBHISHEHENGAGEMSHRISHISHISHEKSHRSHISHMISHISHEKE // 1483 // Jain Education Intel $2 wjainelibrary.org Page #581 -------------------------------------------------------------------------- ________________ // 1484 // योगशास्त्रस्वोपक्ष वृत्ती सप्तम कपरिशिष्टम् ॥ 1484 ॥ NEXIBHIBHIBHIBHIBHEMEHRISHTRIGHCHDHDHDHHHHHHHEIGH अहो पुरजलस्रोतःसोदरं तन्मुखोदरम् । निःसरन्ति यतो वाचः पङ्काकुल ज्लोप्माः॥6॥ दवानलेन ज्वलता परिप्लुष्टोऽपि पादपः । सान्द्रीभवति लोकोऽयं न तु दुर्वचनामिना ॥ 7 ॥ चन्दनं चन्द्रिका चन्द्रमणयो मौक्तिकस्रजः । आह्वादयन्ति न तथा यथा वाक् सूनृता नृणाम् ॥ 8 ॥ शिखी मुण्डी जटी नग्नश्चीवरी यस्तपस्यति । सोऽपि मिथ्या यदि ब्रूते निन्द्यः स्यादन्यजादपि ॥ 9 ॥ एकत्रासत्यजं पापं पापं निःशेषमन्यतः । द्वयोस्तुलाविधतयोराद्यमेवातिरिच्यते ॥ 10 ॥ कुर्वन्ति देवा अपि पक्षपातं नरेश्वराः शासनमुद्वहन्ति । शान्तीभवन्ति ज्वलनादयो यत् तत् सत्यवाचां फलमामनन्ति ॥ 12 ॥ " -योगशास्त्रस्वोप तुला-"पष्टैरपि न वक्तव्यं न श्रोतव्यं कथंचन । वचः शङ्काकुलं पापं दोषाढयं चाभ्यसूयकम् । / 542 ॥ धर्मनाशे क्रियाध्वंसे स्वसिद्धान्तार्थविप्लवे । अपष्टैरपि वक्तव्यं तत्स्वरूपप्रकाशने ॥ 545 ॥ असत्येनैव विक्रम्य चार्वाक-द्विज-कौलिकैः । सर्वाक्षपोषकं धूः पश्य पक्षं प्रतिष्ठितम् ॥ 547 ॥ मन्ये पुरजलावर्तप्रतिमं तन्मुखोदरम् । यतो वाचः प्रवर्तन्ते कश्मलाः कार्यनिष्फलाः ॥ 548 ॥ अपि दावानलाप्लुष्टं साई संजायते वनम् । न लोकः सुचिरेणापि जिह्वानलकदर्थितः ॥ 551 ॥ न तथा चन्दनं चन्द्रमणयो माल्तीस्र्ज्ः। कुर्वन्ति निर्वति पुंसां यथा वाणी अतिप्रिया ॥ 550 ॥ यस्तपस्वी जटी मुण्डो नग्नो वा चीवरावृतः । सोऽप्यसत्यं यदि ब्रूते निन्द्यः स्यादन्त्यजादपि ॥ 561 ॥ एकतः सकलं पापमसत्योत्थं ततोऽन्यतः । साम्यमेव वदन्त्यार्यास्तुलायां धृतयोस्तयोः ॥ 563 ॥ TENCYCHEICHCHCHCHCHECRETCHECHECREENSHEERICHERY Jain Education Intel SOw.jainelibrary.org Page #582 -------------------------------------------------------------------------- ________________ // 1485 // STEHSHEHCHEICHEHETEHRIRECTCHEELETEHEREHEHEHEHRETRIES न्यञ्चन्मस्तकमौलिरलविकटज्योतिश्छटाडम्बरैर्देवाः पल्लवयन्ति यच्चरणयोः पीठं लुठन्तोऽप्यमी । कुर्वन्ति ग्रह-लोकपाल-खचरा यत् प्रातिहार्य नृणां शाम्यन्ति ज्वलनादयश्च यदिदं तत् सत्यवाचः फलम् ॥572॥"-ज्ञ्यानार्न्न्वे । pR0 446 paM07 "येषां तु तुल्ये मांसान्ने सतृणाभ्यावहारिणाम् । विषामृते समे तेषां मृत्यु-जीवितदायिनी ॥ 8 ॥ " -योगशास्त्रस्वोपज्ञवृत्तौ । तुला-"चित्रदुःख-सुखदानपण्डिते ये बदन्ति पिशिताशने स्मे। मृत्यु-जीवितविवर्धनोद्यते ते वदन्ति सदृशे विषामृते ॥ 5 / 24 ॥ " इति अमितगतिविरचिते श्रावकाचारे । pR0504 paM0 2,3,4,7,8,12,13--pR0 50550 1,2,3,5,7,8 दत्तेन येन दीप्यन्ते क्रोध-लोभ-स्मरादयः । न तत् स्वर्ण चरित्रिभ्यो दद्याच्चारित्रनाशनम् 2 ॥ यस्यां विदार्यमाणायां म्रियन्ते जन्तुराशयः । क्षितेस्तस्याः प्रशंसन्ति न दानं करुणापराः ॥ 3 ॥ यद्यच्छस्त्रं महाहिंस्रं तत्तयेन विधीयते । तदहिंस्रमना लोहं कथं दद्याद्विचक्षणः ॥ 4 ॥ संमूर्च्छन्ति सदा यत्र भूयांसस्त्रसजन्तवः । तेषां तिलानां को दानं मनागप्यनुमन्यते ! ॥ 5 ॥ दद्यादर्धप्रसूतां गां यो हि पुण्याय पर्वणि । म्रियमाणामिव हहा वर्ण्यते सोऽपि धार्मिकः ॥ 6 ॥ MEHREMIEREHICHCHHEREHEIGHEMESHCHHHHHHHHHHE 1 पीठे PM NJ विना ॥ Jain Education F w w.jainelibrary.org Page #583 -------------------------------------------------------------------------- ________________ योगशास्त्रस्वोपक्ष वृत्ती सप्तम परिशिष्टम् ॥ 1486 ॥ BHEHEREHEREBHEIGHBHIBHEHCHEMORRHEREMICHHORORSHERIOR यस्या अपाने तीर्थानि मुखेनानाति याऽशुचिम् । तां मन्वानाः पवित्रां गां धर्माय ददते जडाः ॥ 7 ॥ प्रत्यहं दुधमानायां यस्यां वत्सः प्रपीड्यते । खुरादिभिर्जन्तुध्नीं तां दद्याद् गां श्रेयसे कथम् ! ॥ 8 ॥ स्वर्णमयी रूप्यमयी तिलमय्याज्यमय्यपि । विभज्य भुज्यते धेनुस्तद्दातुः किं फलं भवेत् ॥ 9 ॥ कामगर्3अकरी बन्धुस्नेहद्रुमदवानलः । कलेः कलितरुर्दुर्गदुर्गतिद्वारकुञ्चिका ॥ 10 ॥ मोक्षद्वारार्गला धर्मधनचौरी विपत्करी । या कन्या दीयते साऽपि श्रेयसे कोऽयमागमः ॥ 11 ॥ विवाहसमये मूढैर्धर्मबुद्धया विधीयते । यत्तु यौतकदानं तत् स्याद् भस्मनिहुतोपमम् । / 12 ॥ यत् संक्रान्सौ व्यतीपाते वैधते पर्वणोरपि । दानं प्रवर्त्तितं लुब्धैर्मुग्धसंमोहनं हि तत् ॥ 13 ॥ मृतस्य तृप्त्यै ये दानं तन्वन्ति तनुबुद्धयः । ते हि सिञ्चन्ति मुसलं सलिलैः पल्लवेच्छया । / 14 ॥ विप्रेभ्यो भोजने दत्ते प्रीयन्ते पितरो यदि । एकस्मिन् भुक्तवत्यन्यः पुष्टः किं न भवेदिह ! ॥ 15 ॥ अपत्यदत्तं चेदानं पितृणां पापमुक्तये । पुत्रेण तप्ते तपसि तदा मुक्तिं पिताऽऽप्नुयात् ॥ 16 / / गङ्गा-गयादौ दानेन तरन्ति पितरो यदि । तत्रोक्ष्यन्तां प्ररोहाय गृहे दग्धा दुमास्तदा ॥ 17 ॥ गतानुगतिकैः क्लप्तं न दद्यादुपयाचितम् । फलन्ति हन्त पुण्यानि पुण्याभावे मुधैव तत् ॥ 18 ॥ न कोऽपि शक्यते त्रातुं प्रणे काले सुरैरपि । दत्तोपयाचितैस्तेषां बिम्बैस्त्राणं महाद्भतम् ॥ 19 / / महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयन् । दाताऽऽत्मानं च पात्रं च पातयेन्नरकावटे ॥ 20 ॥ ददद्धर्मधिया दाता न तथाऽधेन लिप्यते । जानन्नपि यथा दोषं ग्रहीता मांसलोलुपः । / 21 ॥ Jain Education w ww.jainelibrary.org Page #584 -------------------------------------------------------------------------- ________________ // 1487 // अपात्रप्राणिनो हत्या पात्रं पुष्णन्ति ये पुनः । अनेकमेकघातेन ते प्रीणन्ति भुजङ्गमम् ॥ 22 ॥ " -योगशास्त्रस्वोपज्ञवृत्ती तुला-"हलैंविदार्यमाणायां गर्भिण्यामिव योषिति । नियन्ते प्राणिनो यस्यां सा भूः किं दद(य)ते फलम् ॥ 46 ॥ सर्वत्र भ्रमता येन कृतान्तेनेव देहिनः । विपाद्यन्ते न तल्लोहं दत्तं कस्यापि शान्तये ॥ 47 ॥ यदर्थ हिंस्यते पात्रं यत् सदा भयकारणम् । संयमा येन हीयन्ते दुप्कालेनेव मानवाः । / 48 ॥ राग-द्वेष-मद-क्रोध-लोभ-मोह-मनोभवाः । जन्यन्ते तापका येन काप्ठेनेव हुताशनाः । / 49 / / तद् येनाष्टापदं यस्य दीयते हितकाम्यया । स तस्याष्टापदं मन्ये दत्ते जीवितशान्तये ॥ 50 ॥ संसजन्त्यङ्गिनो येषु भूरिशस्त्रसकायिकाः । फलं विश्राणने तेषां तिलानां कल्मषं परम् ॥ 51 / / प्रारम्भा यत्र जायन्ते चित्राः संसारहेतवः । तत् सद्म ददतो घोरं केवलं कलिलं फलम् । / 52 / / पीडा संपद्यते यस्या बियोगे गोनिकायतः । यया जीवा निहन्यन्ते पुच्छश्रृंगखुरादिमिः ॥ 53 ॥ यस्यां च दुह्यमानायां तर्णकः पीब्यतेतराम् । तां गां वितरता श्रेयो लभ्यते न मनागपि ॥ 54 / / या सर्वतीर्थदेवानां निवासीभूत्विग्र्हा। दीयते गृह्यते सा गौः कथं दुर्गतिगामिभिः ॥ 55 ॥ तिलधेनुं घृतधेनुं काञ्चनधेनुं च रुक्मधेनुं च । परिकल्प्य भक्षयन्तश्चाण्डालेभ्यस्तरां पापाः । / 56 ॥ या धर्मवनकुठारी पातकवसतिस्तपो-दयाचौरी । वैरा-'ऽयासा-'सूया-विशाद-शोक-श्रम-क्षोणी ॥ 57 ॥ यस्यां सक्ता जीवा दुःखतमान्नोत्तरन्ति भवजलधेः । कः कन्यायां तस्यां दत्तायां विद्यते धर्मः ॥ 58 ॥ सर्वारम्भकर ये विवाहं कारयन्ति धर्माय । ते तरुखण्डविवृद्धय क्षिपन्ति वहिं ज्वलज्ज्वालम् ॥ 59 ॥ ॥ 1487 // Jain Education in w.jainelibrary.org Page #585 -------------------------------------------------------------------------- ________________ // 1488 // योगशास्त्रस्वोपक्ष वृत्ती सप्तम परिशिष्टम् ॥ 1488 ॥ REHENSHEHCHHEHSHCHHEHREMEMORCHCHHHHHICHCHET यः संक्रान्तौ ग्रहणे वारे वित्तं ददाति मूढमतिः । सम्यक्त्ववनं छित्त्वा मिथ्यात्ववनं वपत्येषः ॥ 60 ॥ ये ददते मृततृप्त्यै बहुधा दानानि नुनमस्तधियः । पल्लवयितुं तरुं ते भस्मीभूतं निषिश्चन्ति ॥ 6 ॥ विप्रगणे सति भुक्ते तृप्तिः संपद्यते यदपि नृणाम् । नान्येन घृते पीते भवति तदाऽन्यः कथं पुष्टः ॥ 62 ॥ दाने दत्ते पुत्रमुच्यन्ते पापतोऽत्र यदि पितरः । विहिते तदा चरित्रे परेण मुक्तिं परो याति ॥ 63 ॥ गंगागतेऽस्थिजाले भवति सुखी यदि मतोऽत्र चिरकालं । भस्मीकृतस्तदाम्भःसिक्तः पल्लव्यते वृक्षः ॥ 64 ॥ उपयाचन्ते देवान् नष्टधियो ये धनानि द्द्मानाः। ते सर्वस्वं दत्त्वा नूनं क्रीणन्ति दुःखानि ॥ 65 ॥ पूर्णे काले देवैर्न रक्ष्यते कोऽपि नुनमुपयातैः । चित्रमिदं प्रतिबिम्बैरचेतनै रक्ष्यते तेषाम् ॥ 66 ॥ मांस यच्छन्ति ये मूढा ये च गृहन्ति लोलुपाः । द्वये वसन्ति ते श्वभ्रे हिंसामार्गप्रवर्तिनः ॥ 67 ॥ धर्मार्थ ददते मांसे ये नूनं मूढबुद्धयः । जिजीविषन्ति ते दीर्घ कालकूटविषाशने ॥ 68 ॥ तादृशं यच्छतां नास्ति पापं दोषमजानताम् । यादृशं गृह्णतां मांसं जानतां दोषमूर्जितम् ॥ 69 ॥ प्रचुरोऽपात्रसंघाते मर्दयित्वाऽपि पोषिते । पात्रे संपद्यते धर्मो नैषा भाषा प्रशस्यते ॥ 76 ॥ निहत्य भेकसंदर्भ यः प्रीणाति मुजंगमम् । सोऽश्नुते यादृशं पुण्यं नूनमन्योऽपि तादृशम् ॥ 77 ॥ " इति अमितगतिविरचिते श्रावकाचारे नवमे परिच्छेदे ॥ BHEHCHCHEHCHEHCHCHEHEHEHREERENCHEHEHEROHeavevere Jain Education Int a l sw.jainelibrary.org Page #586 -------------------------------------------------------------------------- ________________ vaikrame एकादशे शतके दिगम्बराचार्येण अमितगतिना विरचिते श्रावकाचारे = उपास्काचारे। 114 श्लोकात्मके पञ्चदशे परिच्छेदे ध्याननिरूपणं वर्तते । तत्र बहवस्तादृशाः श्लोकाः सन्ति यैः सह योगशास्त्रस्य सप्तमप्रकाशत आरभ्य द्वादशप्रकाशपर्यन्तं केषांचिच्छोकानां शब्दतोऽर्थतो वा कथञ्चित् साम्यं वर्तते । तदुपदर्शनाय श्रावकाचारस्य पञ्चदशपरिच्छेदतः 65 श्लोका अत्रोपन्यस्यन्ते 5 BHOXBHBHISHEHREHEYENCHEHEICHCHCHHHHHHHHereleval " नियम्य करणग्रामं व्रतशीलगुणादृतैः । सर्वो विधीयते भव्यविधिरेष विमुक्तये ॥ 1 ॥ न सा सम्पद्यते जन्तोः सर्वकर्मक्षयं विना। रजोपहारिणी वृष्टिर्बलाहकमिवोर्जिता ॥ 2 ॥ समस्तकर्मविश्लेषो ध्यानेनैव विधीयते । न भास्कर विनान्येन हन्यते शावरं तमः ॥ 3 ॥ यत्नः कार्यों बधैर्ध्याने कर्मभ्यो मोक्षकांक्षिभिः । रोगेभ्यो दुःखकारिभ्यो व्याधितैरिव भैषजम् (भैषजे ) ॥ 4 ॥ आद्यत्रिसंहतैः साधैरान्तीहूर्तिकं परम् । वस्तुन्येकत्र चित्तस्य स्थैर्य ध्यानमुदीर्यते ॥ 5 ॥ तदन्येषां यथाशक्ति मनोरोधविधायिनाम् । एकद्वित्रिचतुःपञ्चषडादिक्षणगोचरम् ॥ 6 ॥ साधकः साधनं साध्यं फलं चेति चतुष्टयम् । विबोद्धव्यं विधानेन बुधैः सिद्धिं विधित्सुभिः ॥ 7 ॥ संसारी साधको भव्यः साधनं ध्यानमुज्ज्वलम् । निर्वाणं कथ्यते साध्यं फलं सौख्यमनश्वरम् ॥ 8 ॥ आर्त रौद्रं मतं धर्म्य शुक्ल चेति चतुर्विधम् । ध्यानं ध्यानवतां मान्यैर्भवनिर्वाणकारणम् ॥ 9 ॥ संसारकारणं पूर्व परं निर्बतिकारणम् । इत्याद्यं द्वितयं त्याज्यमादेयमपरं बुधैः ॥ 10 ॥ HENCHCHCHEHRTCHEHEIGHCHCHEHEICHEHSHOBHEHCHEHRMERIHSH Jain Education Inte For Private & Personal use only Jw.jainelibrary.org Page #587 -------------------------------------------------------------------------- ________________ // 1490 // कायोगशास्त्र स्वोपत्रवृत्तौ सप्तमं परिशिष्टम् प्रिययोगा-'प्रियायोग-पीडा-लक्ष्मीविचिन्तनम् । आतं चतुर्विधं ज्ञेयं तिर्यग्गतिनिबन्धनम् ॥ 11 ॥ रौद्रं हिंसा-'नृत-स्तेय-भोगरक्षणचिन्तनम् । ज्ञेयं चतुर्विधं शक्तं श्वभ्रभूमिप्रवेशने ॥ 12 ॥ आज्ञा-'पाय-विपाकानां चिन्तनं लोक्स्ण्स्थितेः। चतुर्धाऽभिहितं धयं निमित्तं नाकशर्मणः ॥ 13 ॥ शुक्तं पृथक्त्ववितर्कवीचारं प्रथमं मतम् । जिनैरेकत्ववीतर्काविचारं च द्वितीयकम् ॥ 14 ॥ अन्यत् सूक्ष्मक्रियं तुर्य समुच्छिन्नक्रियं मतम् । इत्थं चतुर्विधं शुक्लं सिद्धिसौधप्रवेशकम् ॥ 15 ॥ आर्त तनूमतां ध्यानं प्रमत्तान्तगुणाश्रितम् । संयतासंयतान्तानां रौद्रं ध्यानं प्रवर्वते ॥ 16 ॥ अनपेतस्य धर्म्यस्य धर्मतो दशभेदतः । चतुर्थः पञ्चमः षष्ठः सप्तमश्च प्रवर्तकः । / 17 ॥ समर्थ निर्मलीकर्तुं शुक्लं रत्नशिखास्थिरम् । अपूर्वकरणादीनां मुमुक्षूणां प्रवर्तते ॥ 18 ॥ अहायोद्धयते सर्व कर्म ध्यानेन सश्चितम् । वृद्धं समीरणेनेव बलाहककदम्बकम् ॥ 19 / / ध्यानद्वयेन पूर्वेण जन्यन्ते कर्मपर्वताः । वजेणेव विभिद्यन्ते परेण सहसा पुनः ॥ 20 ॥ यो ध्यानेन विना मूढः कर्मच्छेदं चिकीर्षति । कुलिशेन विना शैलं स्फुटमेष बिभित्सति ॥ 21 ॥ ध्यानेन निर्मलेनाशु हन्यते कर्मसञ्चयः । हुताशनकणेनापि स्नु(प्लु)प्यते किं न काननम् ॥ 22 / / ध्यान विधित्सता ज्ञेयं ध्याता ध्येयं विधिः फलम् । विधेयानि प्रसिध्यन्ति सामग्रीतो बिना न हि ॥ 23 ॥ ॥ 1490 // RECTRESERECERRCHCHCECHSHEECHESHRESHERE MERRICHECORICHERRRRRRRRRRRRRRRRRHOI 1 तुला योगशास्त्रे 107 ॥ 2 तुला योगशास्त्रे 11 ॥ 5 ॥ 3 तुला- योगशास्त्रे 71-7 ॥ Jain Education nal ww.jainelibrary.org Page #588 -------------------------------------------------------------------------- ________________ // 1491 निसर्गमार्दवोपेतो निष्कषायो जितेन्द्रियः । निर्ममो निरहङ्कारः पराजितपरीषहः ॥ 24 ॥ हेयोपादेयतत्त्वज्ञो लोकाचारपराङ्मुखः । विरक्तः कामभोगेषु भवभ्रमणभीलुकः । 25 ॥ लाभेडलामे सुखे दुःखे शत्रौ मित्रे प्रियेऽप्रिये। मानापमानयोस्तुल्यो मृत्युर्जीवितयोरपि ॥ 26 ॥ निरालस्यो निरुद्वेगो जितनिद्रो जितासनः । सर्वव्रतकृताभ्यासः सन्तुष्टो निप्परिग्रहः ॥ 27 ॥ सम्यक्त्वालङ्कतः शान्तो रम्यारम्यनिरुत्सुकः । निर्भयो भाक्तिकः श्राद्धो वीरो वैरङ्गिकोऽशठः ॥ 28 ॥ निर्निदानो निरपेक्षो बिभक्षुर्देहपञ्जरम् । भव्यः प्रशस्यते ध्याता यियासुः पदमव्ययम् ॥ 29 / / ध्येयं पदस्थ-पिण्डस्थ-रूपस्था-'रूपभेदतः । ध्यानस्यालम्बनं प्राज्ञैश्चतुर्विधमुदाहृतम् । / 30 ॥ यानि पञ्चनमस्कारपदादीनि मनीषिणा । पदस्थं ध्यातुकामेन तानि ध्येयानि तत्त्वतः ॥ 31 ॥ मरुत्सखशिखो वर्णो भूतान्तः शशिशेखरः । आद्यलध्वादिको ज्ञात्वा ध्यातुः पापं निषूदते ॥ 32 ॥ स्थितोऽसि आ उ सा मन्त्रश्चतुष्पत्रे कुशेशये । ध्यायमानः प्रयत्नेन कर्मोन्मूलयतेऽखिलम् ॥ 33 ॥ तन्नाभौ हृदये वक्त्रे ललाटे मस्तके स्थितम् । गुरुप्रसादतो बुद्धा चिन्तनीयं कुशेशयम् ॥ 34 ॥ अयुयक्त्यिमी [ = अ इ उ य उ ] वर्णाः स्थिताः पद्मे चतुर्दले । विश्राणयन्ति पञ्चापि सम्यग्ज्ञानानि चिन्तिताः ॥ 35 ॥ स्थितपञ्चनमस्कार-रत्नत्रयपदैर्दलैः । अष्टभिः कलिते पद्मे स्वरकेसरराजिते ॥ 36 / / KOCHEHREENSHOTSHISHETHEHREEHEHEREHENSHEdevar // 4 1 तुला-योगशास्त्रे 78 ॥ 2 तुला-योगशास्त्रे 8 / 1 ॥ Jain Education Inte jainelibrary.org Page #589 -------------------------------------------------------------------------- ________________ // 1492 स्थितोऽहमित्ययं मन्त्रो ध्यायमानो विधान्त्ः। ददाती चिन्तिता लक्ष्मी कल्पवृक्ष इवोर्जिताम् ॥ 37 ॥ हसलींकारस्तोमः 'सोऽहं' मध्यस्थितो विगतमूर्धा । पार्श्वप्रणवचतुष्को ध्येयो द्विप्रान्तकृतमायः ॥ 38 ॥ [ही OM OM सो ह्स्ली हं OM OM ही ] सहस्रा द्वादश प्रोक्ता जप-होमविचक्षणः । OM जोगेत्यादिमन्त्रस्य तद्भागो दशमः पुनः ॥ 39 ॥ OM जोग्गे मागे तच्चे भूदे भविस्से अक्खे पक्खे जिणपारस्से स्वाहा॥ अयं मन्त्रः , जाप्यं द्वादशसहस्रम् 12000, होमः द्वादशशतम् 1200 / चक्रस्योपरिजापेन जातीपुष्पमनोरमैः । विद्या सूचयते सम्यक् स्वप्ने सर्व शुभाशुभम् ॥ 40 ॥ OM ही कारद्वयान्तस्थो हंकारो रेफभूषितः । ध्यातव्योऽष्टदले पद्मे कल्मषक्षपणक्षमः । / 41 ॥ सप्ताक्षरं महामन्त्रं OM ही कारपदानतम् । विदिग्दलगतं तत्र स्वाहान्तं विनिवेशयेत् ॥ 42 ॥ दिशि स्वाहान्तमो ही है नमो ही है पदोत्तमम् । तत्र स्वाहान्तमों ही है कर्णिकायां विनिक्षिपेत् ॥ 43 ॥ तत् पद्मं त्रिगुणीभूतमायाबीजेन वेष्टयेत् । विचिन्तयेच्छुचीभूतः स्वेष्टकृत्यप्रसिद्धये ॥ 44 ॥ योगशास्त्र स्वोपक्षकवृत्ती सप्तमं prishissttm॥ 1592 // areatalataHHEHEYEHHRISTOTHIGHESTHETIREMEHEK MECHEHEHEHERERCHEHREERRCHEHREEEEEEEEK 1 ह्रीं OM OM सः अहम्ली है OM OM हीं -- इति योगशास्त्रस्वोपज्ञवृत्तौ 8 / 62, pR0 1117 // 2 OM ही ' इति 'OMI छी' इति वा मन्त्रोऽत्र विवक्षितो भाति । 3 'दिशि स्वाहान्तमो ह्रीं ह्रां नमो ही , पदोत्तमम् । तत्र स्वाहा नमो ही हं कर्णिकायां विनिक्षिपेत् । / ' इति प्रत्यन्तरे पाठः ॥ Jain Education Inter Page #590 -------------------------------------------------------------------------- ________________ / / 1493 / / Jain Education Inte Bleededleeeeeer padmasyopari yatnena de (he ?)योपादेयलब्धये । मन्त्रेणानेन कर्तव्यो जपः पूर्वविधानतः ॥ 45 ॥ 6 'OM ह्री~ हू~ नमो हू~ णमो अरहंताणं हू N नमः' इति मूलमन्त्रः । जाप्य 10000, होम: 1000 | सैन्येनाप्रतिचक्रेण फडिति प्रत्येकमक्षरम् । कोणषट्के विचक्राय स्वाहा बाह्येऽपसव्यतः ॥ 46 ॥ fafa (a) विधिना दक्षो मध्ये तस्य निवेशयेत् । भून्तान्तं बिन्दुसंयुक्तं चिन्तयेच्च विशुद्धधीः ॥ 47 ॥ विधाय वलयं बाह्ये तस्य मध्ये विधानतः । णमो जिणाणमित्याद्यैः पूरयेत् प्रणवादिकैः ॥ 48 ॥ OM णमो जिणाणं 1, OM णमो परमोधिजिणाणं 2, OM णमो सव्वोधिजिणाणं 3 OM णमो अणतोधिजिणाणं 4 OM णमो कोट्टबुद्धीणं 5, OM णमो बीजबुद्धीणं 6, OM णमो पा ( प ) दानुसारीगं 7, OM णमो संभिण्णसोदराणं 8, OM णमो उज्जुमदीणं 9, OM णमो विउलमदीर्णं 10, OM णमो दसपुत्रीणं 11, OM णमो चौदसपुवीण 12, OM णमो अगणिमित्त कुसलाणं 13, OM णमो विगुब्वणइडिपत्ताणं 14, OM णमो विज्जाहराणं 15 OM णमो चारणाणं 16, OM णमो पण्णसमणाणं 17, OM णमो आगासग्रामीण 18, OM ज्रौं ह्रौं श्री ही धृति कीर्ति बुद्धि लक्ष्मी स्वाहा' इति पर्दैर्बलयं पूरयेत् । 7 एवं पञ्चनमस्कारेण पञ्चाङ्गलीन्यस्तेन सकलीक्रियते । OM णमो अरिहंताणं ह्री~ स्वाहा, अङ्गष्ठे । OM णमो सिद्धाणं ही स्वाहा, तर्जन्याम् । OM णमो आयरियाणं हू~ स्वाहा, मध्यमायाम् । OM णमो उवज्झायाणं हू N स्वाहा, अनामिकायाम् । OM णमो ए साहूणं, कनिष्ठ (ष्ठ ) कायाम् । एवं वारत्रयमङ्गलीषु विन्यस्य मस्तकस्योपरि पूर्व-दक्षिणापरोत्तरेषु विन्यस्य जपं कुर्यात् । अभिधेया नमस्कारपदैर्ये परमेष्ठिनः । पदस्थास्ते विधीयन्ते शब्देऽर्थस्य व्यवस्थितेः ॥ 49 ॥ 1 तुला - योगशास्त्रे 8 64 ॥ haalalar 10 // / 1493 // w.jainelibrary.org Page #591 -------------------------------------------------------------------------- ________________ // 1494 // योगशास्त्रस्वोपन वृत्ती सप्तमं परिशिष्टम् अनन्त-दर्शन-ज्ञान-सुख-वीरलङ्कतम् । प्रातिहाष्टिकोपेतं नरामरनमस्कृतम् ॥ 50 ॥ शुद्धस्फटिकसंकाशशरीरमुरुतेजसम् । घातिकर्मक्षयोत्पन्ननवकेवललब्धिकम् ॥ 51 ॥ विचित्रातिशयाधारं लब्धकल्याणपञ्चकम् । स्थिरधीः साधुरर्हन्तं ध्यायत्येकाग्रमानसः ॥ 52 ॥ पिण्डस्थो ध्यायते यत्र जिनेन्द्रो हृतकल्मषः । तत् पिण्डपञ्चकध्वंसि पिण्डस्थं ध्यानमिष्यते ॥ 53 ॥ प्रतिमायां समारोप्य स्वरूपं परमेष्ठिनः । ध्यायतः शुद्धचित्तस्य रूपस्थं ध्यानमिष्यते ॥ 54 ॥ सिद्धरूपं विमोक्षाय निरस्ताशेषकल्मषम् । जिनरूपमिव ध्येयं स्फटिकप्रतिबिम्बितम् ॥ 55 ॥ अरूपं ध्यायति ध्यानं परं संवेदनात्मकम् । सिद्धरूपस्य लाभाय नीरूपस्य निरेनसः ॥ 56 ॥ बहिरन्तः परश्चेति त्रेधात्मा परिकीर्तितः । प्रथम द्वितीयं हित्वा परात्मानं विचिन्तयेत् ॥ 57 ॥ बहिरात्माऽत्मविभ्रान्तिः शरीरे मुग्धचेतसः । या चेतस्यात्मविभ्रान्तिः सोऽन्तरात्माऽभिधीयते ॥ 58 ॥ श्यामो गौरः कृशः स्थूलः काणः कुण्ठोऽबलो बली । वनिता पुरुषः षण्ढो विरूपो रूपवानहम् ॥ 59 ॥ जातदेहात्मविभ्रान्तेरेषा भवति कल्पना । विवेकं पश्यतः पुंसो न पुनर्देहदहिनोः ॥ 6 ॥ शत्र-मित्र-पितृ-भ्रातृ-मातृ-कान्ता-सुतादयः । देह सम्बन्धतः सन्ति न जीवस्य निसर्गजाः ॥ 61 ॥ श्वास्तिर्यङ नरो देवो भवामीति विकल्पना । श्वाभ्र-तिर्यङ्-नृ-देवाङ्गसंगतो न स्वभावतः ॥ 62 ॥ KERHIKMEREMEMBRIHHEICHETERAGHOREHSCHCHICHCHEMERCE 1 तुला-योगशास्त्रे 97 ॥ 2 तुला-योगशास्त्रे 11 ॥ 3 तुला-योगशास्त्रे 126-8 / / Jain Education Inte 3w.jainelibrary.org Page #592 -------------------------------------------------------------------------- ________________ // 1495 HEKAISHEHEKSHEIREMEHRECIRCHCHEHCHCHCHEHEHCHEHREHEN बालकोऽहं कुमारोऽहं तरुणोऽहमहं जरी । एता देहपरिणामजनिताः सन्ति कल्पनाः ॥ 63 ॥ विदग्धः पण्डितो मूखों दरिद्रः स्ध्नोऽध्न्ः। कोपनोऽसूयको मूढो द्विष्टस्तुष्टः शठोऽशठः ॥ 64 ॥ सज्जनो दुर्जनो दीनो लुब्धो मत्तोऽपमानितः । जातचित्तात्मसंभ्रान्तरेषा भवति शेमुषी ॥ 65 ॥ " इति अमितगतिविरचिते श्रावकाचारे पश्चदशे परिच्छेदे ॥ वैक्रमस्य नवमशतकस्योत्तरार्धे दशमशतकस्य प्रारम्भे वा दिगम्बराचार्यजिनसेनविरचिते आदिपुराणे एकविंशे पर्वणि वर्णितं ध्यानस्वरूपादि तुलनार्थमत्रोपन्यस्यते " अथातः श्रेणिको नम्रो मुनि प्रपच्छ गौतमम् । भगवन् बोद्धमिच्छामि त्वत्तो ध्यानस्य विस्तरम् ॥ 1 ॥ ऐकाग्र्येण निरोधो यश्चित्तस्यैकत्र वस्तुनि । तद् ध्यानं वज्रक (का?)यस्य भवेदान्तर्मुहूर्ततः ॥ 8 ॥ स्थिरमध्यवसानं यत् तद् ध्यानं यच्चलाचलम् । सानुप्रेक्षाऽथवा चिन्ता भावना चित्तमेव वा ॥ 9 ॥ छद्मस्थेषु भवेदेतल्लक्षणं विश्वदृश्वनाम् । योगासवस्य संरोधे ध्यानत्वमुपचर्यते ॥ 10 ॥ प्रशस्तमप्रशस्तं च ध्यानं संस्मयते द्विधा । शुभाशुभाभिसन्धानात् प्रत्येकं तवयं द्विधा ॥ 27 ॥ चतुर्धा तत् खलु ध्यानमित्याप्तैरनुवर्णितम् । आर्त रौद्रं च धर्म्य च शुक्लं चेति विकल्पतः ॥ 28 ॥ ऋते भवमथात स्याद् ध्यानमाद्यं चतुर्विधम् ...... ॥ 31 ॥......प्र्मादाधिस्स्त्थित्ण् तत्तु षड्गुणस्थानसंश्रितम् ॥ 37 ॥ प्राणिनां रोदनाद् रुद्रः करः सत्त्वेषु निर्घणः । पुमांस्तत्र भवं रौद्रं ध्यानं विद्धि चतुर्विधम् ॥ 42 ॥ MEHEHREMEHETRIEHCHHCHEHRISHMISHEHSHEHCHCHEHEHErsal Jain Education Inter jainelibrary.org Page #593 -------------------------------------------------------------------------- ________________ // 1496 // योगशास्त्रस्वोपक्ष सप्तम परिशिष्टम् ॥ 1496 / / हिंसानन्द-मषानन्द-स्तेय-संरक्षणात्मकम् । षष्ठात्तु तद् गुणस्थानात् प्राक् पञ्चगुणभूमिकम् ॥ 43 / / ध्यानद्वयं विसृज्याघमसत् संसारकारणम् । यदोत्तरं द्वयं ध्यानं मुनिनाऽभ्य सिसिप्यते ॥ 55 ॥ तदेदं परिकर्मेष्टं देशावस्थाद्यपाश्रयम् । बहिःसामग्र्यधीनं हि फलमत्र द्वयात्मकम् ॥ 56 ॥ शून्यालये स्मशाने वा जरदुद्यानकेऽपि वा। सरित्पुलिनगिर्यग्रगहरे दमकोटरे । / 57 ॥ शुचावन्यतमे देशे चित्तहारिण्यपातके । नात्युप्णशिशिरे नापि प्रवृद्धतरमारुते ॥ 58 ॥ विमुक्तवर्षसंबाधे सूक्ष्मजन्त्वनुपद्रुते । जलसम्पातनिर्मुक्ते मन्दमन्दनभस्वति ॥ 59 ॥ पल्पकमासनं बवा सुनिविष्टो महीतले । सममृज्वायतं बिभ्रद् गात्रमस्तब्धवृत्तिकम् ॥ 60 ॥ स्वपर्य के करं वामं न्यस्योत्तानतलं पुनः । तस्योपरीतरं पाणिमपि विन्यस्य तत्समम् ॥ 61 ॥ नात्युमिषन्न चात्यन्तं निमिषन् मन्दमुच्छसन् । दन्तैर्दन्ताग्रसन्धानपरो धीरो निरुद्धधीः । / 62 ॥ हृदि मूनि ललाटे वा नाभेरू परत्र वा । स्वाभ्यासवशतश्चित्तं निधायाध्यात्मविन्मुनिः ॥ 63 ॥ ध्यायेद् द्रव्यादियाथात्म्यमागमार्थानुसारतः । परीषहोत्थिता बाधाः सहमानो निराकुलः ॥ 64 ॥ प्राणायामेऽतितीने स्यादवशस्याकुलं मनः । व्याकुलस्य समाधानभङ्गान्न ध्यानसम्भवः ॥ 65 ॥ अपि व्युत्सृष्टकायस्य समाधिप्रतिपत्तये । मन्दोच्छासनिमेषादिवृत्तेर्नास्ति निषेधनम् ॥ 66 ॥ समावस्थितकायस्य स्यात् समाधानमङ्गिनः । दुःस्थिताङ्गस्य तद्भङ्गाद् भवेदाकुलता धियः ॥ 67 ॥ ततो यथोक्तपल्यङ्कलक्षणासनमास्थितः । ध्यानाभ्यासं प्रकुर्वीत योगी व्याक्षेपमुत्सृजन् ॥ 68 / / Jain Education in Anal Belww.jainelibrary.org Page #594 -------------------------------------------------------------------------- ________________ // 1497 // REICHERSHEHRIRRIGHESTERIEWEIGHBHEHRELEHEHETCHETE पल्यङ्क इव दिध्यासोः कायोत्सर्गोऽपि सम्मतः । समप्रयुक्तसर्वाङ्गो द्वात्रिंशद्दोषवर्जितः ॥ 69 ॥ तदवस्थाद्वयस्यैव प्राधान्यं ध्यायतो यतेः । प्रायस्तत्रापि पल्यङ्कमामनन्ति सुखासनम् ॥ 72 ॥ बाहुल्यापेक्षया तस्मादवस्थाद्वयसंगरः । सक्तानां तूपसर्गाद्यैस्तद्वैचित्र्यं न दुष्यति । / 74 ॥ वसतोऽस्य जनाकोणे विषयानभिपश्यतः । बाहुल्यादिन्द्रियार्थानां जातु व्यग्रीभवेन्मनः । / 78 ॥ ततो विविक्तशायित्वं वने वासश्च योगिनाम् । इति साधारणो मार्गों जिनस्थविरकल्पयोः ॥ 79 ॥ इत्यमुष्यां व्यवस्थायां सत्यां धीरास्तु केचन । विहरन्ति जनाकीर्णे शून्ये च समदर्शिनः ॥ 8 ॥ प्रोक्ता ध्यातुरवस्थेयमिदानीं तस्य लक्षणम् । ध्येयं ध्यानं फलं चेति वाच्यमेतच्चतुष्टयम् ॥ 81 ॥ स एवंलक्षणो ध्येयः परमात्मा परः पुमान् । परमेष्ठी परं तत्त्वं परमज्योतिरक्षरम् । / 130 ॥ साधारणमिदं ध्येयं ध्यान्योध्र्म्य्-shuklyoH। विशुद्धि-स्वामिभेदात्तु तद्विशेषोऽवधार्यताम् ॥ 131 ॥ प्रशस्तं प्रणिधानं यत् स्थिरमेकत्र वस्तुनि । तद् ध्यानमुक्तं मुक्त्यङ्गं धयं शुक्लमिति द्विधा ॥ 132 / / तत्रानपेतं यद धर्मात् तद् ध्यानं धर्म्यमिष्यते । धर्मो हि वस्तुयाथात्म्यमुत्पादादित्रयात्मकम् ॥ 133 ॥ तदाज्ञा-'पाय-संस्थान-विपाकविचयात्मकम् । चतुर्विकल्पमाम्नातं ध्यानमाम्नायवेदिभिः । / 134 ॥ तत्राज्ञेत्यागमः सूक्ष्मविषयः प्रणिगद्यते । दृश्यानुमेयवयं हि श्रद्धेयांशे गतिः श्रुतेः ॥ 135 ॥ जैनी प्रमाणयन्नाज्ञां योगी योगविदां वर[:] / ध्यायेद् धर्मास्तिकायादीन् भावान् सूक्ष्मान् यथागमम् ॥ 140 ॥ आज्ञाविचय एष स्यादपायविचयः पुनः । तापत्रयादिजन्माब्धिगतापायविचिन्तनम् ॥ 141 ॥ ॥ 1497 // Jain Education Int ww.jainelibrary.org Page #595 -------------------------------------------------------------------------- ________________ // / 1498 // Jain Education Inter 8888888888888 तदपायप्रतीकारचित्रोपायानुचिन्तनम् । अत्रैवान्तर्गतं ध्येयमनुप्रेक्षादिलक्षणम् ॥ 142 ॥ शुभाशुभविभक्तानां कर्मणां परिपाकतः । भवावर्तस्य वैचित्र्यमभिसन्दधतो मुनेः ॥ 143 ॥ विपाकविचयं धर्म्यमामनन्ति कृतागमाः । विपाकश्च द्विधाम्नातः कर्मणामाप्तसूक्तिषु ॥ 144 ॥ यथाकालमुपायाच्च फलपक्तिर्वनस्पतेः । यथा तथैव कर्मापि फलं दत्ते शुभाशुभः ॥ 145 ॥ संस्थानविचयं प्राहुर्लोकाकारानुचिन्तनम् । तदन्तर्भूतजीवादितत्त्वान्वीक्षणलक्षितम् ॥ 148 ॥ तदप्रमत्तताम्बं स्थितिमान्तर्मुहूर्तिकीम् । दधानमप्रमत्तेषु परां कोटिमधिष्ठितम् ॥ 155 ॥ सद्दृष्टिषु यथाम्नायं शेषेष्वपि कृत स्थिति । प्रकृष्टशुद्धिमल्लेश्यात्रयोपोद्बलबृंहितम् ॥ 156 ॥ क्षायोपशमिकं भावं स्वसात्कृत्य विजृम्भितम् । महोदर्क महाप्रज्ञैर्महर्षिभिरुपासितम् ॥ 157 ॥ वस्तुधर्मानुयायित्वात् प्राप्तान्वर्थनिरुक्तिकम् । धर्म्यं ध्यानमनुध्येयं यथोक्तध्येयविस्तरम् ॥ 158 ॥ ध्यानेऽप्युपरते धीमानभीक्ष्णं भावयेन्मुनिः । सानुप्रेक्षाः शुभोदकी भवाभावाय भावनाः ॥ इत्युक्तलक्षणं धर्म्यं मगधाधीश निश्चिनु । शुक्लध्यानमितो वक्ष्ये साक्षान्मुक्त्यङ्गमङ्गनाम् ॥ 165 ॥ शुक्लं परमशुक्लं चेत्याम्नाये तद् द्विधोदितम् । छद्मस्थस्वामिकं पूर्वं परं केवलिनां मतम् ॥ 167 ॥ पृथक्त्वेन वितर्कस्य वीचारो यत्र तद् विदुः । सवितर्क सवीचारं पृथक्त्वादिपदाह्वयम् ॥ 170 ॥ तुलना - " धर्मध्याने भवेद् भावः क्षायोपशमिकादिकः । लेश्याः क्रमविशुद्धाः स्युः पीत-पद्म-सिताः पुनः ॥ " 164 ॥ इति योगशास्त्रे 10 16 / pR0 1144 / / aaaaaaaadeeeeeeeeeeeeeedaalaw योगशास्त्र स्वोपज्ञ वृत्तौ सप्तमं परिशिष्टम् । / 1498 / / 10 jainelibrary.org Page #596 -------------------------------------------------------------------------- ________________ // 1499 // Jain Education Inte '88888888 dadaraddadedes ekatvena vitarkasya स्याद् यत्रात्रिचरिष्णुता । सवितर्कमवीचारमेत्यादिपदाभिधम् ॥ 171 ॥ पृथक्त्वं विद्धि नानात्वं वितर्कः श्रुतमुच्यते । अर्थ-व्यञ्जन- योगानां वीचारः संक्रमो मतः ॥ 172 ॥ अर्थादर्थान्तरं गच्छन् व्यञ्जनाद् व्यञ्जनान्तरम् । योगाद् योगान्तरं गच्छन् ध्यायतीदं वशी मुनिः ॥ 173 ॥ त्रियोगः पूर्वविद् यस्माद् ध्यायत्येतन्मुनीश्वरः । सवितर्क सवीचारमतः स्याच्छुक्कमादिमम् ॥ 974 ॥ ध्येयमस्य श्रुतस्कन्धवार्धर्वार्थविस्तरः । फलं स्यान्मोहनीयस्य प्रक्षयः प्रशमोऽपि वा ॥ 175 ॥ इदमत्र तु तात्पर्यं श्रुतस्कन्धमहार्णवात् । अर्थमेकं समादाय ध्यायन्नर्थान्तरं व्रजेत् ॥ 176 ॥ शब्दाच्छब्दान्तरं यायाद् योगं योगान्तरादपि । सवीचारमिदं तस्मात् सवितर्क च लक्ष्यते ॥ 177 ॥ श्रुतस्कन्धमहासिन्धुमवगाह्य महामुनिः । ध्यायेत् पृथक्त्वस त्तर्कवीचारं ध्यानमग्रिमम् ॥ 182 ॥ स्नातकः कर्मवैकल्यात् कैवल्यं पदमापिवान् । स्वामी परमशुक्लस्य द्विधा भेदमुपेयुषः ॥ 188 ॥ सूक्ष्मीकृत्य पुनः काययोगं च तदुपाश्रयम् । ध्यायेत् सूक्ष्मक्रियं ध्यानं प्रतिपातपराङ्मुखम् ॥ 195 ॥ ततो निरुद्धयोगः सन्नयोगी विगतास्रवः । समुच्छिन्नक्रियं ध्यानमनिवर्ति तदा भजेत् । / 196 ॥ अन्तर्मुहूर्तमातन्वन् तद् ध्यानमतिनिर्मलम् । विधुताशेषकर्मशो जिनो निर्वात्यनन्तरम् ॥ 197 ॥ ध्यानस्यैव तपोयोगाः शेषाः परिकरा मताः । ध्यानाभ्यासे ततो यत्नः शश्वत् कार्यो मुमुक्षुभिः ॥ 215 ॥ दयोगवादी यः सोऽनुयोज्यः समाहितैः । योगः कः किं समाधानं प्राणायामश्च कीदृशः ॥ 223 ॥ का धारणा किमाध्यानं किं ध्येयं कीदृशी स्मृतिः । किं फलं कानि बीजानि प्रत्याहारोऽस्य कीदृशः ॥ 224 ॥ आआआरेएचे 10 / / 1499 / / jainelibrary.org Page #597 -------------------------------------------------------------------------- ________________ // 1500 // योगशास्त्रस्वोपक्ष सप्तमं परिशिष्टम् ॥ 1500 ॥ कायवाङ्मनसां कर्म योगो योगविदां मतः । स शुभाशुभभेदेन भिन्नो द्वैविध्यमश्नुते ॥ 225 ॥ यत् सम्यकपरिणामेषु चित्तस्याधानमञ्जसा । स समाधिरिति ज्ञेयः स्मृतिर्वा परमेष्ठिनाम् । / 226 ॥ प्राणायामो भवेद् योगनिग्रहः शुभभावनः । धारणा श्रुतनिर्दिष्टबीजानामवधारणम् ॥ 227 ॥ आध्यानं स्यादनुध्यानमनित्यत्वादिचिन्तनैः । ध्येयं स्यात् परमं तत्त्वमवाङ्मनसगोचरम् ॥ 228 / / स्मृतिर्जीवादितत्त्वानां याथाम्यानुस्मृतिः स्मृता । गुणानुस्मरणं वा स्यात् सिद्धार्हत्परमेष्ठिनाम् ॥ 229 ॥ फलं यथोक्तं बीजानि वक्ष्यमाणान्यनुक्रमात् । प्रत्याहारस्तु तस्योपसंहृतौ चित्तनिवृतिः ॥ 230 ॥ अकारादि हकारान्तं रेफमध्यान्तबिन्दुकम् । ध्यायन् परमिदं बीजं मुक्त्यर्थी नावसीदति ॥ 231 ॥ षडक्षरात्मकं बीजमिवार्हद्भयो नमोऽस्विति । थ्यात्वा मुमुक्षुरार्हन्त्यमनन्तगुणमच्छति ॥ 232 ॥ नमः सिद्धेभ्य इत्येतद् दशार्धस्तवनाक्षरम् । जपञ्जप्येषु भव्यात्मा स्वेष्टान् कामानवाप्स्यति ॥ 233 / / अष्टाक्षरं परं बीजं न्मोऽह्त्प्र्मेस्स्त्थिने। इतीदमनुसंस्मत्य पुनर्दुःखं न पश्यति । / 234 ॥ यत् षोडशाक्षरं बीजं सर्वबीजपदान्वितम् । तत्त्ववित् तदनुध्यायन् ध्रुवमेष मुमुक्षते ॥ 235 ॥ पञ्चब्रह्ममयमन्त्रैः सकलीकृत्य निष्कलम् । परं तत्त्वमनुध्यायन् योगी स्याद् ब्रह्मतत्त्ववित् ॥ 236 ॥ " इति जिनसेनाचार्यविरचिते आदिपुराणे एकविंशे पर्वणि ॥ आदिपुराणे चतुर्विंशे पर्वणि वर्णित जीवाजीवस्वरूपम्-- "जीवो मुक्तश्च संसारी संसार्यात्मा द्विधा मतः । भव्योऽभव्यश्च साजीवास्ते चतर्धा विभाविताः । / 88 / / Jain Education Inte For Private & Personal use only How.jainelibrary.org Page #598 -------------------------------------------------------------------------- ________________ // 1501 // मुक्तेतरात्मको जीवो मूर्तामूर्तात्मकः प्र्ः। इति वा तस्य तत्त्वस्य चातुर्विध्यं विनिश्चितम् ॥ 89 ॥ पञ्चास्तिकायभेदेन तत्तत्त्वं पञ्चधा स्मृतम् । ते जीव-पुद्गला-'ऽकाश-धर्मा-'धर्माः सपर्ययाः ॥ 90 ॥ त एवं कालसंयुक्ताः षोढा तत्त्वस्य भेद्काः। इत्यनन्तो भवेदस्य प्रस्तारो विस्तरैषिणाम् ॥ 91 ॥ चेतनालक्षणो जीवः सोऽनादिनिधनस्थितिः । ज्ञाता द्रष्टा च कर्ता च भोक्ता देहप्रमाणकः ॥ 92 ॥ गुणवान् कर्मनिर्मुक्तावूव्रज्यास्वभावकः । परिणन्तोपसंहारविसर्पाभ्यां प्रदीपवत् ॥ 93 ॥ तस्येमे मार्गणोपाया गत्यादय उदाहृताः । चतुर्दशगुणस्थानः सोऽत्र मृग्यः सदादिभिः ॥ 94 ॥ गतीन्द्रिये च कायश्च योगवेदकषायकाः । ज्ञानसंयमदृग्लेश्याभव्यसम्यक्त्वसज्ञिनः ॥ 95 ॥ सममाहारकेण स्युः मार्गणास्थानकानि वै । सोऽन्वेप्यस्तेषु सत्संख्याद्यनुयोगैर्विशेषतः ॥ 96 ॥ सत्संख्याक्षेत्रसंस्पर्शकालभावान्तरैस्यम् । बहुत्वाल्पत्वतश्चात्मा मुग्यः स्यात् स्मृतिचक्षुषाम् ॥ 97 ॥ पदार्थस्तु द्विधा ज्ञेयो जीवाजीवविभागतः । यथोक्तलक्षणो जीवैस्त्रिकोटिपरिणामभाक् ॥ 127 / / भव्याभव्यो तथा मुक्त इति जीवस्त्रिधोदितः । भविष्यत्सिद्धिको भव्यः सुवर्णोपलसन्निभः ॥ 128 ॥ अभव्यस्तद्विपक्षः स्यादन्धपाषाणसंनिभः । मुक्तिकारणसामग्री न यस्यास्ति कदाचन ॥ 129 ॥ HeHEHCHEHEHEREMEHEREHENERHEHEHEREHEHEREHEREMEHEREHEHEN 1 "ग्तीन्द्रिय्व्पुर्योग्वेद्ज्ञ्यान्क्र्दाद्य्ः। संयमाहारगृलेश्याभव्यसम्यक्त्वसंज्ञिनः । / 26 ॥ " इति योगशास्त्रस्वोपज्ञवृत्तौ pR0 108 ॥ 2 उत्पाद-व्यय-धौव्याणि तिस्रः कोटयः ॥ ॥ 1501 ॥ Jain Education Inte w.jainelibrary.org Page #599 -------------------------------------------------------------------------- ________________ // / 1502 / / eeeeeeeeeeeeet Jain Education Inte कर्मबन्धननिर्मुक्तस्त्रिलोकशिखरालयः । सिद्धो निरञ्जनः प्रोक्तः प्राप्तानन्तसुखोदयः ॥ 130 ॥ इति जीवपदार्थस्ते संक्षेपेण निरूपितः । अजीवतत्त्वमप्येवमवधारय धीधन ! / / 131 ॥ अलक्षणं तत्त्वं पञ्चधैव प्रपञ्च्यते । धर्माधर्मावथाकाशं काल: पुद्गल इत्यपि ॥ 132 ॥ जीवपुद्गलयोर्यत् स्याद् गत्युपग्रहकारणम् । धर्मद्रव्यं तदुद्दिष्टमधर्मः स्थित्युपग्रहः ॥ 133 ॥ गति-स्थितिमतामेतौ गति-स्थित्योरुपग्रहे । धर्माधर्मौ प्रवर्तेते न स्वयं प्रेरकौ मतौ ॥ 134 ॥ यथा मत्स्यस्य गमनं विना नैवाम्भसा भवेत् । न चाम्भः प्रेरयत्येनं तथा धर्मास्त्यनुग्रहः ॥ 135 ॥ तरुच्छाया यथा मर्त्यं स्थापयत्यर्थिनं स्वतः । न त्वेषा प्रेरयत्येनमथ च स्थितिकारणम् ॥ 136 ॥ तथैवाधर्मकायोऽपि जीवपुद्गलयोः स्थितिम् । निवर्तयत्युदासीनो न स्वयं प्रेरकः स्थितेः ॥ 137 ॥ जीवादीनां पदार्थानामवगाहनलक्षणम् । यत् तदाकाशमस्पर्शममूर्त व्यापि निष्क्रियम् ॥ 138 ॥ वर्तनालक्षणः कालो वर्तना स्वपराश्रया । यथास्वं गुणपर्ययैः परिणन्तृत्वयोजना ॥ 139 ॥ यथा कुलालचक्रस्य भ्रमणेऽधः शिला स्वयम् । धत्ते निमित्ततामेवं कालोऽपि कलितो बुधैः ॥ 140 ॥ व्यवहारात्मकात् कालान्मुख्यकालविनिर्णयः । मुख्ये सत्येव गौणस्य वाह्वीकादेः प्रतीतिः ॥ 141 ॥ स कालो लोकमात्रैः स्वैरणुभिर्निचितः स्थितैः । ज्ञेयोऽन्योन्यमसंकीर्णे रत्नानामिव राशिभिः ॥ 142 ॥ प्रदेश प्रचयायोगादकायोऽयं प्रकीर्तितः । शेषाः पञ्चास्तिकायाः स्युः प्रदेशोपचितात्मकाः ॥ 143 ॥ 1 धर्मास्तिकायानुग्रहः ॥ 190000022अलललललललललादददे योगशास्त्रस्वोपनवृत्तौ सप्तमं परिशिष्टम् । / 1502 / / अब् ङ Page #600 -------------------------------------------------------------------------- ________________ // 1503 // PERHIERENCERMERRRRRRRRRRRCHCHCHEECHE धर्माधर्मवियत्कालपदार्था मूर्तिवर्जिताः । मूर्तिमत् पुद्गलद्रव्यं तस्य भेदानितः शृणु ॥ 144 ॥ वर्ण-गन्ध-रस-स्पर्शयोगिनः पुद्गला मताः । पूरणाद् गलनाच्चैव संप्राप्तान्वर्थनामकाः ॥ 145 ॥ स्कन्धाणुभेदतो द्वेधा पुद्गलस्य व्यवस्थितिः । स्निग्ध-रूक्षात्मकाणूनां संघातः स्कन्ध इप्यते ॥ 146 ॥ द्वयणुकादिमहास्कन्धपर्यन्तस्तस्य विस्तरः । छायातपतमोज्योत्स्नापयोदादिप्रभेदभाक् ॥ 147 ॥ अणवः कार्यलिङ्गाः स्युर्दिस्पर्शाः परिमण्डलाः । एकवर्णरसा नित्याः स्युरनित्याच पर्ययः(यैः) ॥ 148 ॥ इत्यमीषां पदार्थानां याथात्म्यमविपर्ययात् । यः श्रद्धत्ते स भव्यात्मा परं ब्रह्माधिगच्छति ॥ 154 ॥ " इति जिनसेनाचार्यविरचिते आदिपुराणे चतुर्विंशतितमे पर्वणि ॥ "वैयावृत्यं च तस्यासीन्मार्गव्यापृतिमात्रकम् । भगवान् परमेष्ठी हि क्वान्यत्र व्यापृतो भवेत् ॥ 194 ॥ " इति आदिपुराणे विंशतितमे पर्वणि ॥ वैक्रमे दशमे शतके दिगम्बरश्री रामसेनमुनिप्रणीते तत्वानुशासने वर्णित ध्यानस्वरूपम्---- " मोक्षहेतुः पुनदेऽधा निश्चय-व्यवहारतः । तत्राद्यः साध्यरूपः स्याद् द्वितीयस्तस्य साधनम् ॥ 28 ॥ अभिन्नकर्तृकर्मादिविषयो निश्चयो नयः । व्यवहारनयो भिन्नकर्तृकर्मादिगोचरः । / 29 ॥ 1 तुलना-" प्रायश्चित्तं वैयापृत्य स्वाध्यायो विनयोऽपि च । व्युत्सर्गोऽथ शुभं ध्यानं षोढेत्याभ्यन्तरं तपः ॥ " इति योगशास्त्रे 4190 / pR0 880 // HEHEREHEHEREHEREHEHERECEREMEHEREMEMERGREEHREHEACHE Jain Education Inte jainelibrary.org Page #601 -------------------------------------------------------------------------- ________________ // 1504 // योगशास्त्रस्वोपक्ष सप्तम परिशिष्टम् ॥ 1504 ॥ धर्मादिश्रद्धानं सम्यक्त्वं ज्ञानमधिगमस्तेषाम् । चरणं च तपसि चेष्टा व्यवहाराद मुक्तिहेतुरयम् ॥ 30 ॥ निश्चयनयेन भणितस्त्रिभिरेभिर्यः समाहितो भिक्षुः । नोपादत्ते किश्चन न च मुञ्चति मोक्षहेतुरसौ ॥ 31 ॥ यो मध्यस्थः पश्यति जानात्यात्मानमात्मनात्मन्यात्मा । दृगवगमचरणरूपः स निश्चयान्मुक्तिहेतुरिति जिनोक्तिः 32 ॥ स च मुक्तिहेतुरिद्धो ध्याने यस्मादवाप्यते द्विविधोऽपि । तस्मादभ्यस्यन्तु ध्यानं सुधियः सदाप्यपास्यालस्यम् ॥ 33 ॥ आते च रौद्रं च दुर्थ्यानं वर्जनीयमिदं स्दा। धर्म्य शुक्लं च सद्ध्यानमुपादेयं मुमुक्षुभिः ॥ 34 ॥ बज्रसंहननोपेताः पूर्वश्रुतसमन्विताः । दध्युः शुक्लमिहातीताः श्रेण्योरारोहणक्षमाः ॥ 35 ॥ तादृक्सामय्यभावे तु ध्यातुं शुक्लमिहाक्षमान् । ऐदंयुगीनानुद्दिश्य धर्म्यध्यानं प्रचक्ष्महे ॥ 36 ॥ अप्रमतः प्रमत्तश्च सदृष्टिर्देशसंयतः । धर्म्यध्यानस्य चत्वारस्तत्त्वार्थे स्वामिनः स्मृताः ॥ 46 / / मुख्योपचारभेदेन धर्म्यध्यानमिह द्विधा । अप्रमत्तेषु तन्मुख्यमितरेप्वोपचारिकम् । / 47 / / द्रव्यक्षेत्रादिसामग्री ध्यानोत्पत्तौ यतस्त्रिधा । ध्यातारस्त्रिविधास्तस्मात् तेषां ध्यानान्यपि त्रिधा ॥ 48 ॥ सामग्रीतः प्रकृष्टाया ध्यातरि ध्यानमुत्तमम् । स्याजघन्य जघन्याया मध्यमायास्तु मध्यमम् । / 49 ॥ श्रुतेन विकलेनापि ध्याता स्यान्मनसा स्थिरः । प्रबुद्धधीरधः श्रेण्योधर्म्यध्यानस्य सुश्रुतः ॥ 50 ॥ सदृष्टि-ज्ञान-वृत्तानि धर्मं धर्मेश्वरा विदुः । तस्माद् यदनपेतं हि धर्म्य तद् ध्यानमभ्यधुः ॥ 51 ॥ आत्मनः परिणामो यो मोहक्षोभ विवर्जितः । स च धर्मोऽनपेतं यत् तस्मात् तद् धर्म्यमित्यपि । / 52 ॥ एकाग्रचिन्तारोधो यः परिस्पन्देन वर्जितः । तद् ध्यानं निर्जराहेतुः संवरस्य च कारणम् ॥ 56 ॥ Jain Education in a Salww.jainelibrary.org. nal Page #602 -------------------------------------------------------------------------- ________________ / / 1505 / / Jain Education aaledees एकं प्रधान मित्याहुरग्रमालम्बनं मुखम् । चिन्तां स्मृतिं निरोधं तु तस्यास्तत्रैव वर्तनम् ॥ 57 ॥ प्रत्याहृत्य यदा चिन्तां नानालम्बनवर्तिनीम् । एकालम्बन एवैनां निरुणद्धि विशुद्वधीः ॥ 60 ॥ तदास्य योगिनो योगश्चितैकाग्रनिरोधनम् । प्रसंख्यानं समाधिः स्याद् ध्यानं स्वेष्टफलप्रदम् ॥ 61 ॥ श्रुतज्ञानमुदासीनं यथार्थमतिनिश्चलम् । स्वर्गापवर्गफलदं ध्यानमान्तर्मुहूर्ततः ॥ 66 ॥ ध्यायते येन तद् ध्यानं यो ध्यायति स एव वा । यच्च वा ध्यायते यद्वा ध्यातिर्वा ध्यानमिष्यते ॥ 67 ॥ श्रुतज्ञानेन मनसा यतो ध्यायन्ति योगिनः । ततः स्थिरं मनो ध्यानं श्रुतज्ञानं च तात्त्विकम् ॥ 68 ॥ सङ्गत्यागः कषायाणां निग्रहो व्रतधारणम् । मनोऽक्षाणां जयश्चेति सामग्री ध्यानजन्मने । / 75 / / इन्द्रियाणां प्रवृत्तौ च निवृत्तौ च मनः प्रभुः । मन एव जयेत् तस्माज्जिते तस्मिञ्जितेन्द्रियः ॥ 76 ॥ ज्ञान-वैराग्यरज्जुभ्यां नित्यमुत्पथवर्तिनः । जितचित्तेन शक्यन्ते धर्तुमिन्द्रियवाजिनः ॥ 77 ॥ येनोपायेन शक्येत सन्नियन्तुं चलं मनः । स एवोपासनीयोऽत्र न चैव विरमेत् ततः ॥ 78 ॥ संचिन्तयन्ननुप्रेक्षाः स्वाध्याये नित्यमुद्यतः । जयत्येव मनः साधुरिन्द्रियार्थपराङ्मुखः ॥ 79 ॥ स्वाध्यायः परमस्तावज्जपः पञ्चनमस्कृतेः । पठनं वा जिनेन्द्रोक्तशास्त्रस्यैकाग्रचेतसा ॥ 80 ॥ स्वाध्यायाद् ध्यानमध्यास्तां ध्यानात् स्वाध्यायमामनेत् । ध्यान - स्वाध्यायसम्पत्त्या परमात्मा प्रकाशते ॥ 81 ॥ येऽत्राहुर्न हि कालोऽयं ध्यानस्य ध्यायतामिति । तेऽर्हन्मतानभिज्ञत्वं ख्यापयन्त्यात्मनः स्वयम् ॥ 82 ॥ अत्रेदानीं निषेधन्ति शुक्लध्यानं जिनोत्तमाः । धर्म्यध्यानं पुनः प्राहुः श्रेणीभ्यां प्राग् विवर्तिनाम् ॥ 83 ॥ I 10 ॥ / 1505 // ww.jainelibrary.org Page #603 -------------------------------------------------------------------------- ________________ // 1506 // योगशास्त्रस्वोपक्षवृत्ती सप्तमं परिशिष्टम् BEHCHCHEHRISHCHCHEHICHCHETEHENCHCHETEHENRICHEHRTCHETE यत् पुनर्वज्रकायस्य ध्यानमित्यागमे वचः । श्रेण्योर्ध्यानं प्रतीत्योक्तं तन्नाधस्तान्निषेधकम् ॥ 84 ॥ ध्यातारश्चेन्न सन्त्यद्य श्रुतसागरपारगाः । तत् किमल्पश्रुतैरन्यैर्न ध्यातव्यं स्वशक्तितः ॥ 85 ॥ चरितारो न चेत् सन्ति यथाख्यातस्य सम्प्रति । तत् किमन्ये यथाशक्ति माऽऽचरन्तु तपस्विनः ॥ 86 ॥ सम्यग् गुरूपदेशेन समभ्यस्यन्ननारतम् । धारणासौष्ठवाद ध्यानप्रत्ययानपि पश्यति ॥ 87 ॥ यथाभ्यासेन शास्त्राणि स्थिराणि स्युमेहान्त्यपि । तथा ध्यानमपि स्थैर्य लभतेऽभ्यासवर्तिनाम् । / 88 ॥ यथोक्तलक्षणो ध्याता ध्यातुमुत्सहते य्दा। तदैव परिकर्मादौ कृत्वा ध्यायतु धीरधीः ॥ 89 ॥ शून्यागारे गुहायां वा दिवा वा यदि वा निशि । स्त्री-पशु-क्लीबजीवानां क्षुद्राणामप्यगोचरे ॥ 9 ॥ अन्यत्र वा कचिद् देशे प्रशस्ते प्रासुके स्मे। चेतनाचेतनाशेषध्यानविघ्नविवर्जिते । / 91 / / भूतले वा शिलापट्टे सुखासीनः स्थितोऽथवा । सममृज्वायतं गात्रं निष्कम्पावयवं दधत् ॥ 92 ॥ नासाग्रन्यस्तनिष्पन्दलोचनो मन्दमुच्छ्वसन् । द्वात्रिंशद्दोषनिर्मुक्तकायोत्सर्गव्यवस्थितः ॥ 93 ॥ प्रत्याहृत्याक्षलुण्टाकांस्तदर्थेभ्यः प्रयत्नतः । चिन्तां चाकृप्य सर्वेभ्यो निरुध्य ध्येयवस्तुनि ॥ 94 ॥ निरस्ततन्द्रो निर्भीतिनिरालस्यो निरन्तरम् । स्वरूपं पररूपं वा ध्यायेदन्तर्विशुद्धये । / 95 ॥ निश्चयाद् व्यवहाराच्च ध्यानं द्विविधमागमे । स्वरूपालम्बनं पूर्व परालम्बनमुत्तरम् । / 96 ॥ अभिन्नमाद्यमन्यत् तु भिन्नं तत्तावदुच्यते । भिन्ने हि विहिताभ्यासोऽभिन्नं ध्यायत्यनाकुलः ॥ 97 ॥ आज्ञापायो विपाकं च संस्थानं भुवनस्य च । यथागममविक्षिप्तचेतसा चिन्तयेन्मुनिः । / 98 / / HEHEHEHETECHEHREENSHOTECTETTEHEHEHERCHEHEHECHE Jain Education Fl Page #604 -------------------------------------------------------------------------- ________________ // 1507 // HOMETREETIRECTRETCHEHREMEHRTCHEHRECRUSHESHere नाम च स्थापनं द्रव्यं भावश्चेति चतुर्विधम् । समस्तं व्यस्तमप्येतद् ध्येयमध्यात्मवेदिभिः ॥ 99 ॥ वाच्यस्य वाचकं नाम प्रतिमा स्थापना म्ता। गुणपर्ययवद् द्रव्यं भावः स्याद् गुणपर्ययौ । / 100 / / आदौ मध्येऽवसाने यद्वाङ्मयं व्याप्य तिष्ठति । हृदि ज्योतिष्मदुद्गच्छन्नाम ध्येयं तदर्हताम् ॥ 11 ॥ हृत्पङ्कजे चतुःपत्रे ज्योतिष्मन्ति प्रदक्षिणम् । a-सि-A-u-साक्षराणि ध्येयानि परमेष्ठिनाम् । / 102 / / ध्यायेद् 'अ-i-u-e-ओऽच तद्वन्मन्त्रानुदर्चिषः । मत्यादिज्ञाननामानि मत्यादिज्ञानसिद्धये ॥ 103 ॥ सप्ताक्षरं महामन्त्रं मुखरन्धेषु सप्तसु । गुरूपदेशतो ध्यायेदिच्छन् दूरश्रवादिकम् ॥ 104 ॥ हृदयेऽष्टदलं पद्मं वर्गः पूरितमष्टभिः । दलेषु कर्णिकायाश्च नाम्नाऽधिष्ठितमहताम् ॥ 105 ॥ गणभृद्लयोपेतं त्रिःपरीतं च मायया । क्षोणीमण्डलमध्यस्थं ध्यायेदभ्यर्चयेच्च तत् ॥ 106 ॥ अकारादि-हकारान्ताः मन्त्राः परमशक्तयः । स्वमण्डलगता ध्येया लोकद्वयफलप्रदाः ॥ 107 ॥ इत्यादीन्मन्त्रिणो मन्त्रानहन्मन्त्रपुरस्सरान् । ध्यायन्ति यदिह स्पष्टं नाम ध्येयमवेहि तत् ॥ 108 ॥ जिनेन्द्रप्रतिबिम्बानि कृत्रिमाण्यकृतानि च । यथोक्तान्यागमे तानि तथा ध्यायेदशङ्कितम् ॥ 109 ॥ यथैकमेकदा द्रव्यमुत्पित्सु स्थास्नु नश्वरम् । तथैव सर्वदा सर्वमिति तत्त्वं विचिन्तयेत् ॥ 110 ॥ चेतनोऽचेतनो वार्थों यो यथैव व्यवस्थितः । तथैव तस्य यो भावो याथात्म्यं तत्त्वमुच्यते ॥ 111 ॥ पुरुषः पुद्गलः कालो धर्माधर्मों तथाम्बरम् । षड्विधं द्रव्यमाम्नातं तत्र ध्येयतमः पुमान् ॥ 117 ॥ सति हि ज्ञातरि ज्ञेयं ध्येयतां प्रतिपद्यते । ततो ज्ञानस्वरूपोऽयमात्मा ध्येयतमः स्मृतः ॥ 118 ॥ REETEHEHEHEHEHETEHCHETEHEHEICHEHETHEHCHCHCHCHEHEHCHE // 1507 // Jain Education Intel For Private & Personal use only SElw.jainelibrary.org Page #605 -------------------------------------------------------------------------- ________________ // 1508 // कीयोगशास्त्र स्वोपनवृत्ती सप्तमं परिशिष्टम् ॥ 1508 ॥ MKHEHEHCHCHCHCHEHREHSHEHEHRTCHEHCHEIGHEHEHEHEHERHOICE तत्राऽपि तत्त्वतः पञ्च ध्यातव्याः परमोष्ठनः । चत्वारः सकलास्तेषु सिद्धः स्वामीति निष्कलः ॥ 119 ॥ अनन्तदर्शनज्ञानसम्यक्त्वादिगुणात्मकम् । स्वोपात्तानन्तरव्यक्तशरीराकारधारिणम् ॥ 120 ॥ साकारञ्च निराकारममूर्तमजरामजरम् । जिनबिम्बमिव स्वच्छस्फटिकप्रतिबिम्बितम् ॥ 121 ॥ लोकाग्रशिखरारूढमुदूढसुखसम्पदम् । सिद्धात्मानं निराबाधं ध्यायेन्निधूतकल्मषम् ॥ 122 / / तथाधमाप्तमाप्तानां देवानामधिदैवतम् । प्रक्षीणघातिकर्माणं प्राप्तानन्तचतुष्टयम् ॥ 123 ॥ दूरमुत्सृज्य भूभागं नभस्तलमधिष्ठितम् । परमौदारिकस्वांगप्रभाभर्त्सितभास्करम् । / 124 ॥ चतुस्त्रिंशन्महाश्चर्यैः प्रातिहार्यैश्च भूषितम् । मुनि-तिर्यङ्-नर-स्वर्गिसभाभिः सन्निषेवितम् ॥ 125 / / जन्माभिषेकप्रमुखप्राप्तपूजातिशा यिनम् । केवलज्ञाननिर्णीतविश्वतत्त्वोपदेशिनम् ॥ 126 ॥ प्रभास्वल्लक्षणाकीर्णसम्पूर्णोदग्रविग्रहम् । आकाशस्फटिकान्तःस्थज्वलज्ज्वालानलोज्ज्वलम् ॥ 127 ॥ तेजसामुत्तमं तेजो ज्योतिषां ज्योतिरुत्तमम् । परमात्मानमहन्तं ध्यायेनिःश्रेयसाप्तये ॥ 128 ॥ वीतरागोऽप्ययं देवो ध्यायमानो मुमुक्षुभिः । स्वर्गापवर्गफलदः शक्तिस्तस्य हि तादृशी ॥ 129 ॥ सम्यग्ज्ञानादिसम्पन्नाः प्राप्तसप्तमहर्द्धयः । तथोक्तलक्षणा ध्येयाः सूर्युपाध्यायसाधवः ॥ 130 / / एवं नामादिभेदेन ध्येयमुक्तं चतुर्विधम् । अथवा द्रव्यभावाभ्यां द्विधैव तदवस्थितम् । / 131 ॥ द्रव्यध्येयं बहिर्वस्तु चेतनाचेतनात्मकम् । भावध्येयं पुनर्ययसन्निभध्यानपर्ययः । / 132 ॥ ध्याने हि बिभ्रति स्थैर्य ध्येयरूपं परिस्फुटम् । आलेखितमिवाभाति ध्येयस्याऽसन्निधावपि । / 133 ॥ For Private & Personal use only HEHRTCHCHEHCHETEHEHCHCHCHEHEHCHCHCHEHEHERECEMBER Jain Education Inte alw.jainelibrary.org - Page #606 -------------------------------------------------------------------------- ________________ // 1509 // धातपिण्डे स्थितश्चैवं ध्येयोऽर्थों ध्यायते यतः । ध्येयं पिण्डस्थमित्याहुरत एव च केवलम् ॥ 134 ॥ यदा ध्यानबलाद्धपाता शून्यीकृत्य स्वविग्रहम् । ध्येयस्वरूपाविष्टत्वात् तादृक् संपद्यते स्वयम् ॥ 135 ॥ तदा तथाविधध्यानसंवित्तिध्वस्तकल्पनः । स एव परमात्मा स्याद् बैनतेयश्च मन्मथः ॥ 136 ॥ सोऽयं समरसीभावस्तदेकीकरणं स्मृतम् । एतदेव समाधिः स्याल्लोकद्वयफलप्रदः ॥ 137 ॥ किमत्र बहुनोक्तेन ज्ञात्वा श्रद्धाय त्त्त्व्त्ः। ध्येयं सतस्तमप्येतन्माध्यस्थ्यं तत्र बिभ्रता ॥ 138 ॥ माध्यस्थ्यं समतोपेक्षा वैराग्यं साम्यमस्पहा । वैतृष्ण्यं परमा शान्तिरित्येकोऽर्थोऽभिधियते ॥ 139 ॥ संक्षेपेण यदत्रोक्तं विस्तारात् परमागमे । तत्सर्व ध्यानमेव स्याद्धयातेषु परमेष्ठिषु ॥ 140 ॥ व्यवहारनयादेवं ध्यानमुक्तं पराश्रयम् । निश्चयादधुना स्वात्मालम्बनं तन्निरूप्यते ॥ 141 ॥ अवता ध्यानशब्दार्थ यदहस्यमवादिषम् । तथापि स्पष्टमाख्यातुं पुनरप्यभिधीयते ॥ 142 ॥ दिध्यासुः स्वं परं ज्ञात्वा श्रद्धाय च यथास्थितम् । बिहायान्यदनर्थित्वात् स्वमेवावैतु पश्यतु ॥ 143 ॥ पूर्व श्रुतेन संस्कार स्वात्मन्यारोपयेत्ततः । तत्रैकाग्र्यं समासाद्य न किश्चिदपि चिन्तयेत् ॥ 144 ॥ यस्तु नालम्बते श्रौती भावनां कल्पनाभयात् । सोऽवश्यं मुह्यति स्वस्मिन् बहिश्चिन्तां बिभर्ति च ॥ 145 ॥ तस्मान्मोहप्रहाणाय बहिश्चिन्तानिवृत्तये । स्वात्मानं भावयेत् पूर्वमैकाम्यस्य च सिद्धये ॥ 146 ॥ पश्यन्नात्मानमैकाग्र्यात् क्षपयत्यर्जितान्मलान् । निरस्ताह-ममीभावः संवृणोत्यप्यनागतान् ॥ 178 ॥ यथा यथा समाध्याता लप्स्यते स्वात्मनि स्थितिम् । समाधिप्रत्ययाश्चास्य स्फुटिष्यन्ति तथा तथा ॥ 179 ॥ MERHERCHCHEHEHEREHEREHEHERCHCHCHEICHEMORCHEMICCre // 1509 // Jain Education Inte Private & Personal us ka w.jainelibrary.org Page #607 -------------------------------------------------------------------------- ________________ योगशास्त्र स्वोपन वृत्ती सप्तम परिशिष्टम् ॥ 1510 ॥ ERBERICCCHREEEEEEEEEEEEEEEEEER एतद् द्वयोरपि ध्येयं ध्यानयोधर्म्य-शुक्लयोः । विशुद्धिस्वामिभेदात्त तयोर्भेदोऽवधार्यताम् ॥ 180 ॥ 'अकारं मरुतापूर्य कुंभित्वा 'रेफ' वहिना । दग्ध्वा स्ववपुषा कर्म स्वतो भस्म विरेच्य च ॥ 183 ॥ 'ha'mantro नभसि ध्येयः क्षरनमृतमात्मनि । तेनाऽन्यत्तद्विनिर्माय पीयूषमयमुज्ज्वलम् ॥ 184 ॥ तत्रादौ पिण्डसिद्धयर्थ निर्मलीकरणाय च । मारुतीं तैजसीमाप्यां विदध्याद्धारणां क्रमात् ॥ 185 ॥ ततः पञ्चनमस्कारैः पञ्चपिण्डाक्षरान्वितैः । पश्चस्थानेषु विन्यस्तैर्विधाय सकलीक्रियाम् ॥ 186 ॥ पश्चादात्मानमर्हन्तं ध्यायेनिर्दिष्टलक्षणम् । सिद्धं वा ध्वस्तकर्माणममूर्त ज्ञानभास्वरम् ॥ 187 ॥ नन्वनहन्तमात्मानमर्हन्तं ध्यायतां सताम् । अतस्मिंस्तद्ग्रहो प्रान्तिर्भवतां भवतीति चेत् ॥ 188 ॥ तन्न चोद्यं यतोऽस्माभिर्भावार्हन्नयमर्पितः । स चाहद्धधाननिष्ठामा ततस्तत्रैव तद्ग्रहः ॥ 189 ॥ परिणमते येनात्मा भावेन स तेन तन्मयो भवति । अहंद्धयानाविष्टो भावाह:(In ) स्यात्स्वयं तस्मात् ॥ 190 ॥ येन भावेन यद्रुपं ध्यायत्यात्मानमात्मवित् । तेन तन्मयतां याति सोपाधिः स्फटिको यथा ॥ 191 / / अथवा भाविनो भूताः स्व्प्र्यायास्त्दात्म्काः। आसते द्रव्यरूपेण सर्वद्रव्येषु सर्वदा ॥ 192 / / ततोऽयमहत्पर्यायो भावी द्रव्यात्मना स्दा। भव्येष्वास्ते सतश्चास्य ध्याने को नाम विभ्रमः । / 193 ॥ किञ्च, भ्रान्तं यदीदं स्यात् तदा नातः फलोदयः । न हि मिथ्याजलाज्जातु विच्छित्तिर्जायते तृषः ॥ 194 / / प्रादुर्भवन्ति चामुष्मात् फलानि ध्यानवर्तिनाम् । धारणावशतः शान्तक्रूररूपाण्यनेकधा ॥ 195 ॥ गुरूपदेशमासाद्य ध्यायमानः समाहितः । अनन्तशक्तिरात्माऽयं मुक्ति भुक्तिं ca yacchati ॥ 196 // BEHCHEHCHCHECHACHCHCHCHEMICROCHOTEHRHEHREE Jain Education Inte For Private & Personal use only 10 w.jainelibrary.org Page #608 -------------------------------------------------------------------------- ________________ / / 1511 / / Jain Education Inte eeeeeeeeeeeeeeeee ध्यातोऽईत्सिद्धरूपेण चरमाङ्गस्य मुक्तये । तद्धयानोपात्तपुण्यस्य स एवान्यस्य भुक्तये ॥ 197 ॥ ज्ञानं श्रीरायुरारोग्यं तुष्टिः पुष्टिर्व पुर्धृतिः । यत्प्रशस्तमिहान्यच्च तत्तद्र्यातुः प्रजायते ॥ 198 ॥ तद्धयानाविष्टमालोक्य प्रकम्पन्ते महाग्रहाः । नश्यन्ति भूतशाकिन्यः क्रूराः शाम्यन्ति च क्षणात् ॥ 199 ॥ यो यत्कर्मप्रभुर्देवस्तद्ध्यानाविष्टमात्मनः । ध्याता तदात्मको भूत्वा साधयत्यात्मवाञ्छितम् ॥ 200 ॥ पार्श्वनाथभवन्मन्त्री सकलीकृतविग्रहः । महामुद्रां महामन्त्रं महामण्डलमाश्रितः ॥ 201 ॥ तैजसीप्रभृतीबिंश्रद्धारणाश्च यथोचितम् । निग्रहादीनुदप्राणां ग्रहाणां कुरुते द्रुतम् ॥ 202 ॥ स्वयमाखण्डलो भूत्वा महामण्डलमध्यगः । किरीट (TI) कुंडली वज्री पीताभूषाम्बरादिकः ॥ 203 ॥ कुम्भकी स्तम्भमुद्राढ्यः स्तम्भनं मन्त्रमुच्चरन् । स्तम्भकार्याणि सर्वाणि करोत्येकाग्रमानसः ॥ 204 ॥ स स्वयं गरुडीभूय क्ष्वेडं क्षपयति क्षणात् । कन्दर्पश्च स्वयं भूत्वा जगन्नयति वश्यताम् ॥ 205 ॥ एवं वैश्वानरो भूत्वा ज्वलज्ज्वाला ताकुलः । शीतज्वरं हरत्याशु व्याप्य ज्वालाभिरातुरम् ॥ 206 ॥ स्वयं सुधामयो भूत्वा वर्षन्नमृतमातुरे । अथैनमात्मसात्कृत्य दाहज्वरमपास्यति ॥ 207 ॥ क्षीरोदधिमयो भूत्वा प्लावयन्नखिलं जगत् । शान्तिकं पौष्टिक योगी विदधाति शरीरिणाम् ॥ 208 ॥ किमत्र बहु कर्म चिकीर्षति । तद्देवतामयो भूत्वा तत्तन्निर्वर्त्तयत्ययम् ॥ 209 ॥ 1 अस्य तुलना ज्ञानार्णवेन सह कर्तव्या lo0 1060-1062 ॥ 10 / / 1591 / / w.jainelibrary.org Page #609 -------------------------------------------------------------------------- ________________ / / 1512 / / Jain Education I aleelaaleere onal शान्ते कर्मणि शान्तात्मा क्रूरे क्रूरो भवन्नयम् । शान्त - कूराणि कर्माणि साधयत्येव साधकः ॥ 210 ॥ आकर्षण वशीकारः स्तम्भनं मोहनं द्वतिः । निर्विषीकरणं शान्तिर्विद्वेषोच्चाटनिग्रहाः ॥ 211 ॥ एवमादीनि कार्याणि दृश्यन्ते ध्यानवर्तिनाम् । ततः समरसीभावसफलत्वान्न विभ्रमः ॥ 212 ॥ यत्पुनः पूरणं कुम्भो रेचनं दहनं प्लवः । सकलीकरणं मुद्रामन्त्रमण्डलधारणाः ॥ 213 ॥ कर्माधिष्ठातृदेवानां संस्थानं लिङ्गमासनम् । प्रमाणं वाहनं वीर्यं जातिर्नाम द्युतिर्दिशा ॥ 214 ॥ भुजवक्त्रनेत्रसंख्या भात्रः क्रूरस्तथेतरः । वर्णः स्पर्शः स्वरोऽवस्था व भूषणमायुधम् ॥ 215 / / एवमादि यदन्यच्च शान्तराय कर्मणे । मन्त्रवादादिषु प्रोक्तं तद्ध्यानस्य परिच्छदः ॥ 216 ॥ यात्रिकं फलं किञ्चित् फलमामुत्रिकं च यत् । एतस्य द्वितयस्यापि ध्यानमेवाप्रकारणम् ॥ 217 ॥ ध्यानस्य च पुनर्मुख्यो हेतुरेतच्चतुष्टयम् । गुरूपदेश: श्रद्धानं सदाभ्यासः स्थिरं मनः ॥ 218 ॥ " इति दिगम्बर श्री रामसेनमुनिप्रणीते तत्त्वानुशासने । दिगम्बर श्री शुभचन्द्राचार्यविरचिते ज्ञानार्णवे ध्यानसामर्थ्यवर्णनमित्थम्-- "अहो अनन्तवीर्योऽयमात्मा विश्वप्रकाशकः । त्रैलोक्यं चालयत्येव ध्यानशक्तिप्रभावतः ॥ 1055 / / अस्य वीर्यमहं मन्ये योगिनामप्यगोचरम् । यत्समाधिप्रयोगेण स्फुरत्यव्याहतं क्षणे ॥ 1056 ॥ अयमात्मा स्वयं साक्षात् परमात्मेति निश्वयः । विशुद्धध्यानर्निधूतकर्मेन्धनसमुत्करः ॥ 1057 ॥ 1 पदास् दालेए योगशास्त्र स्वोपज्ञ वृत्तौ सप्तमं परिशिष्टम् । / 1512 / / 10 Page #610 -------------------------------------------------------------------------- ________________ / / 1513 / / Jain Education Int ध्यानादेव गुणग्राममस्याशेषं स्फुटीभवेत् । क्षीयते च तथानादिकमैघध्वान्तसंततिः ॥ 1058 ॥ 'शिवोऽयं वैनतेयश्च स्मरश्रात्मैव कीर्तितः । अणिमादिगुणानरत्नवार्धिर्बुधैर्मतः ॥ 1059 ॥ उक्तं च- 'आत्यन्तिकस्वभावोत्थानन्तज्ञानसुखः पुमान् । परमात्मा विधु: कन्तुरहो माहात्म्यमात्मनः ॥ 1060 ॥ ' [ अमुमेवार्थं संप्रति गद्यैर्विशदयामः । तद्यथा--- यथान्तर्बहिर्भूतनिजनिदान संदोह संपाद्यमान द्रव्यादिकचतुष्कसकलसामग्री स्वभावप्रभावात् स्फुरितरत्नत्रयातिशयसमुल्लसितस्वशक्तिनिराकृतसकलतदावरणप्रादुर्भूतशुक्लध्यानानलबहलज्वाला कलापक वलितगह नतरानादिसकलजीवप्रदेश घनघटित संसारकारणज्ञानावरणादिद्रव्यभावबन्धनविशेषस्ततो युगपत्प्रादुर्भूतानन्तचतुष्टयो घनपटलविगमे सवितु: प्रतापप्रकाशाभिव्यक्तिवत् स खल्वयमात्मैव परमात्मव्यपदेशभाग्भवति ॥ [ इति ] शिवतत्त्वम् ॥ 1 ॥ ] इति । अविरलमरीचिमञ्जरीपुञ्जपिञ्जरितभा स्वरतर शिरोमणिमण्डलीसहस्रमण्डित विकटतरस्फूत्कारमारुतपरंपरोत्पातप्रेङ्खोलितकुलाचलसंमिलित शिखिशिखा संतापद्रवत्काञ्चनकान्तिकपिशनिजकाय कान्तिच्छटापटलज टिलितदिग्वलयक्षत्रियभुजङ्गपुङ्गवद्वितय परिक्षिप्त क्षितिबीजविशिष्टप्रकटपविपंजर पिनद्धसवनगिरि चतुरस्रमेदिनीमण्डलावलम्बनगजपतिपृष्ठप्रतिष्ठित परिकलितकुलिशकरशची प्रमुखविलासिनीशृङ्गार दर्शनोल्लसितलोचन सहस्रश्रीत्रिदशपतिमुद्रालंकृत समस्त भुवनावलम्बिशुनासीर परिकलितजानुद्वयः । इति पृथ्वीतत्त्वम् ॥ 2 ॥ 2 अस्य सर्वस्य व्याख्या ज्ञानार्णवे द्रष्टव्या ॥ 1 अस्य तुलना तत्त्वानुशासनस्य [ 201-209 ] लोकैः सह कर्तव्या । / 5 10 / / 1513 / / Page #611 -------------------------------------------------------------------------- ________________ // 1514 // योगशास्त्रस्वोपज्ञ वृत्ती तदुपरि पुनरानाभिविपुलतरसुधासमुद्रसंनिभसमुल्लसन्निजशरीरप्रभापटलव्याप्तसकलगगनान्तरालवैश्याशीविषधरावनद्धवारुणबीजाक्षरमण्डनपुण्डरीकलक्ष्मोपलक्षितपारावारमयखण्डेन्दुमण्डलाकारवरुणपुरप्रतिष्ठितविपुलतरप्रचण्डमुद्राग्रहेतिविकीर्णशिशिरतरपयःकणाक्रान्तिकर्बुरितसकलककुप्चक्रकरिमकरारूढप्रशस्तपाशपाणिवरुणामृतमुद्राबन्धविधुरितनिःशेषविषानलसंतान भगवद्वरुणनिगूढोत्संगदेशः ॥ इति अप्तत्त्वम् ॥ 3 ॥ विस्फुरितनिजवपुर्बहलज्वालावलीपरिकलितसकलदिग्वलयद्विजदन्दशूकरक्षिताशुशुक्षणिवर्णविस्फुरितविस्तीर्णस्वस्तिकोपपन्नत्रिकोणतेजोमयपुरमध्यबद्धवसतिबस्ताधिरूढज्वलदलातहस्तानलमुद्रोद्दीपितसकललोकवह्निविरचितोरःप्रदेशः ॥ इति वह्नितत्त्वम् ॥ 4 ॥ सप्तम परिशिष्टम् ॥ 1514 ॥ अविरतपरिस्फुरत्स्फूत्कारमारुतान्दोलितसकलभुवनाभोगपरिभूतषट्चरणचक्रवालकालिमानिजतनुसमुच्छलद्बहुलकान्तिपटलपिहितनिखिलनभस्तलशूदकाद्रवेयवलयितमरुन्मुद्रोपपन्नबिन्दुसंदोहसुन्दरमहामारुतवलयत्रितयात्मकसकलभुवनाभोगवायुपरिमण्डलनभस्वत्पुरान्तर्गतबभ्रुवाहनकुरङ्गवेगविहरणदुर्ललितः करतलकलितचलबिटपकोटिकिसलयशालशालिमरुन्मुद्रोच्छलितसकलभुवनः पवनमयवदनारविन्दः ॥ इति वायुतत्त्वम् ॥ 5 ॥ गगनगोचरामूर्तजय विजयभुजङ्गभूषणोऽनन्ताकृतिपरमविभनभस्तलनिलीनसमस्ततत्त्वात्मकसमस्तज्वररोगविषधरोड्डुमरडाकिनीग्रहयक्षकिंनरनरेन्द्रारिमारिपरयन्त्रतन्त्रमुद्रामण्डलज्वलनहरिशरभशार्दूलद्विपदुष्टदेत्यप्रभृतिसमस्तोपसर्गनिर्मूलनकारिसामर्थ्यः परिकलितसमस्तगारुडमुद्राकारिडम्बरसमस्ततत्त्वात्मकः सन्नात्मैव गारुडगीर्गोचरत्वमवगाहते ॥ iti viyattattvam // 6 / / For Private & Personal use only Jain Education in inal |S Tww.jainelibrary.org Page #612 -------------------------------------------------------------------------- ________________ HEHEHEHREMEMBERSHISHEHREMEHBHHHHHIEVEMEHRIGHEHENSE yadi punarasau sakala जगच्चमत्कारिकार्मुकास्पदनिवेशितमण्डलीकृतसरसेक्षुकाण्डस्वरसहितकुसुमसायकविधिलक्ष्यीकृतदुर्लक्षमोक्षलक्ष्मीसमागमोत्कण्ठितकठोरतरमुनिमनाः स्फुरन्मकरकेतुकमनीयः सकलललनावृन्दवन्दितसौन्दर्यरतिकेलिकलापदुर्ललितचेताश्चतुरचेष्टितभ्रूभङ्गमात्रवशीकृतजगत्त्रयस्त्रैणसाधनो दुरधिगमागाधगहनतररागसागरान्तर्दोलितसुरासुरनरभुजगयक्षसिद्धगन्धर्वविद्याधरादिवर्गस्त्रीपुरुषभेदभिन्नसमस्तसत्त्वपरस्परमनःसंघटनसूत्रधारः विविधवनराजिपरिमलपरिमिलितमधुकरनिकरविकसितसितकुसुमस्तवकतरलितकटाक्षप्रकटसौभाग्येन सहकारलताकिसलयकरोन्मुक्तमञ्जरीपरागपिष्टातकपिशुनितप्रवेशोत्सवेन मदमुखरमधुकर कुटुम्बिनीकोमलालापसंवलितमांसलितकोकिलकुलक्कण कारसंगीतकप्रियेण मलयगिरिमेखलावनकृतनिलयचन्दनलतालास्योपदेशकुशलैः सुरतभरप्रखिन्नपन्नगनितम्बिनीजनवदनकवलिताशेषैरपि विरहिणीनिःश्वासमांसलीकृतकायैः केरलीकुरलान्दोलनदर्तरुकम्पितकुन्तलकामिनीकुन्तलैः परिगतसुरतखेदोन्मिषितलाटीललाटम्वेदाम्बुकणिकापानदोहदवद्भिरासादितानेकनिझरशिशिरशीकरैर्बकुलामोदसंदर्भनिभरैः परिलुण्टितपाटलासौरभैः परिमिलितनवमालिकामोदैन्दसंचरणशालैराकुलीकृतसकलभुवनजनमनोभिर्मलयमारुतैः समुल्लासितसौभाग्येन वसन्तसुहृदादूरमारोपितप्रतापः प्रारब्धोत्तमतपस्तप्तश्रान्तमुनिजनप्रार्थितप्रवेशोत्सवेन स्वर्गापवर्गद्वारविघटनवज्रार्गल: सकल जगद्विजयवैजयन्तीकृतचतुरकामिनीभ्रविभ्रमः क्षोभणादिमुद्राविशेषशालीसकलजगदशीकरणसमर्थः इति चिन्त्यते तदायमात्मैव कामोक्तिविषयतामनुभवति ॥ इति कामतत्त्वम् ॥ 7 ॥ KeranaamereverERMERENERRHEHCHEHEHCHRISHCHERESH तदेवं यदिह जगति शरीरविशेषसमवेत किमपि सामर्थ्यमुपलभामहे तत्सकलमात्मन एवेति निश्चिन्मः । आत्मप्रवृत्तिपरंपरोपपादितत्वाद् विग्रहग्रहणस्येति । / 8 ॥ Jain Education inte ainelibrary.org Page #613 -------------------------------------------------------------------------- ________________ yadiha jagati किंचिद्विस्मयोत्पत्तिबीजं भुजगमनुजदेवेष्वस्ति सामर्थ्यमुच्चैः । तदखिलमपि मत्वा नूनमात्मैकनिष्ठं भजत नियतचित्ताः शश्वदात्मानमेव ॥ 1061 / / अचिन्त्यमस्य सामर्थ्य प्रवक्तुं कः प्रभुभवेत् । तच्च नानाविधध्यानपदवीमधितिष्ठतः । / 1062 ॥ " व इति शुभचन्द्राचार्यविरचिते ज्ञानार्णवे ॥ योगशास्त्रस्वोपक्षवृत्ती सप्तमं परिशिष्टम् वैक्रमे द्वादशे शतके दिगम्बराचार्येण वसुनन्दिना विरचिते श्रावकाचारे वर्णित पिण्डस्थादिध्यानस्वरूपम् BACHCHEHERRCTCHECERRORESICHRISHeareek " पिंडत्थं च पयत्थं स्वत्थं रूवबज्जियं अहवा । ज झाइज्जइ झाणं भावमहं तं विणिहिटुं ॥ 458 ॥ सियकिरणविप्फुरतं अट्ठमहापाडिहेरपरियरियं । झाइज्जइ णियरूवं पिंडत्थं जाण तं झाणं ॥ 459 ॥ अहवा णाहिं च वियप्पिऊण मेरुं अहोविहायम्मि । झाइज्ज अहोलोयं तिरियम्म तिरियए बीए ॥ 460 ॥ ur3अम्मि उडलोयं कप्पविमाणाणि संधपरियन्ते । गेविज्जमया गीवं अणुद्दिस हणुपएसम्मि ॥ 461 ॥ विजयं च वैजयंत जयंतमवराजियं च सव्वत्थं । झाइज्ज मुहपएसे णिलाडदेसम्मि सिद्धसिला ॥ 462 ॥ तस्सुवरि सिद्धणिलयं जह सिहरं जाण उत्तमंगम्मि । एवं जणियदेहं झाइजइ तं पि पिंडत्थं ॥ 463 ॥ ज झाइजइ उच्चारिऊण परमेट्ठिमंतपयममलं । एयरखरादि विविहं पयत्थझाणं मुणेयव्वं ॥ 464 ॥ सुण्णं अयारपुरओ झाइज्जो उडरेह बिंदुजुयं । पावंधयारमहणं समंतओ फुरियसियतेयं ॥ 465 ॥ Jain Education in For Private & Personal use only Saw.jainelibrary.org.in Page #614 -------------------------------------------------------------------------- ________________ / / 1517 // deeeeee588888 Jain Education Inte a si A u sA सुत्रण्णा झायव्वा णंतसत्तिसंपण्णा । चौपत्तकमलमज्झे पढमाइकमेण णिविसिऊणं ॥ 466 ॥ ते चिय वण्णा अदलपंचकमलाण मज्झदेसेसु । णिसिऊण सेसपरमेट्ठिअक्खरा चउसु पत्ते ॥ 467 ॥ रयणत्तय-तव-पडिमावण्णा णिविसिऊण सेसपत्तेसु । सिर-वयण कंठ हियए णाहिपएसम्मि झायव्वा ॥ 468 ॥ अहवा णिलाडदेसे पढमं बीयं विसुद्धदेसम्मि । दाहिणदिसाइ णिविसिऊण सेसकमलाणि झाएजो ॥ 469 ॥ अट्ठदलकमलमज्झे झाएज्ज णहं दुरेहबिंदुजुयं । सिरिपंचणमोक्कारेहिं बलैयं पत्तरेहासु ॥ 470 ॥ णिसिऊण णमो अरहंताणं पत्ताइमट्टबग्गेहिं । भणिऊण वेढिऊण य मायाबीएण तं तिगुणं ॥ 479 ॥ आयासफलिह संणिहतणुप्पहासलिलणिहिब्बुर्डतं । णर - सुरतिरीडमणिकिरणसमूह रंजियपथंबुरुहो ॥ 472 ॥ बराट्टपाडिहेरेहिं परिउड्डो समवसरणमज्झगओ । परमप्पाणंतचउट्टयण्णिओ पवणमग्गडो ॥ 473 ॥ एरिसओ चिय परिवारवज्जिओ खीरजलहिज्झे वा । वरखीरवण्णकंदुत्थकण्णियामज्झदेसको ॥ 474 ॥ खीरुवहिसलिलधाराहिसेयधवलीकयंगसव्वंगो । जं झाइज्जर एवं रूवत्थं जाण तं झाणं ॥ 475 / / वण्णरसगंधफासेहिं वज्जिओ णाणदंसणसरूओ । जं झाइज्जइ एवं तं झाणं रूवरहियं ति ॥ 476 ॥ स्कन्दपुराणे गुरुगीतायां पिण्डस्थादिध्यानस्त्ररूपम्-- "" " गुरुध्यानात् तथा स्वान्ते स्वयं ब्रह्ममयो भवेत् । पिण्डे पदे तथा रूपे मुक्तौऽसौ नात्र संशयः ॥ 149 ॥ पार्वत्युवाच पिण्डं किं तु महादेव ! पदं किं समुदाहृतम् । रूपातीतं च रूपं किं एतदाख्याहि शंकर ॥ 150 ॥ Beeeeeeee zeeeeeeeeedecea 10 / / 1517 / / w.jainelibrary.org Page #615 -------------------------------------------------------------------------- ________________ / / 1518 / / Jain Education I eeeeeeeeeeeee 20 onal श्री महादेव उवाच पिण्डे कुण्डलिनी शक्तिः पदं हंसमुदाहृतम् । रूपं बिन्दुरिति ज्ञेयं रूपातीतं निरञ्जनम् ॥ 151 ॥ पिण्डे मुक्ता: पदे मुक्ता रूपे मुक्ता वरानने । रूपातीतेषु ये मुक्तास्ते मुक्ता नात्र संशयः ॥ 152 ॥ गुरोर्थ्यानेनेति नित्यं देही ब्रह्ममयो भवेत् । स्थितश्च यत्र कुत्रापि मुक्तोऽसौ नात्र संशयः ॥ 153 ॥ " इति श्री स्कन्दपुराणे उत्तरखण्डे उमामहेश्वरसंवादे गुरुगीतायाम् । वैक्रमे षष्ठे शतके दिगम्बराचार्ययोगीन्दुविरचिते योगसारे पिण्डस्थादिध्याननामानि- " जो पिंडत्थु पयत्थु बुह रूवत्थु वि जिणउत्तु । रूवातीत मुणेहु लहु जिम परु होहि पवित्तु ॥ 97 ॥ " इति अपभ्रंशभाषानिबद्धे योगसारे ॥ pR0 579 paM0 2 " ब्राह्मे मुहूर्त उत्तिष्ठेत् परमेष्ठिस्तुतिं पठन् ॥ 121 ॥ .... // 130 // " इति योगशास्त्रे तृतीयप्रकाशे । तुलना - " नवकारेण विबोहो अणुसरणं सावओ वयाइम्मि । जोगो चीवंदण मो पच्चक्खाणं च विहिपुत्रं ॥ 343 ॥ गोसे सयमेव इमं काउं तो चेइयाण पूयाई । साहुसगा से कुज्जा पञ्चक्खाणं अहागहियं ॥ 344 ॥ सुगिऊण तओ धम्मं अहाविहारं च पुच्छिउमिसीणं । काऊण य करणिज्जं भावम्मि तहा ससत्तीए ॥ 352 ॥ 1 दृश्यतां योगीन्दुविरचितस्य परमात्मप्रकाशस्य 'स्व0 डओं0 आदिनाथ नेमिनाथ उपाध्ये' लिखिता प्रस्तावना ॥ Belaaaaaaae योगशास्त्र स्वोपश वृत्तौ सप्तमं परिशिष्टम् । / 1518 / / 10 Page #616 -------------------------------------------------------------------------- ________________ TECHECECRECEEEEEEEEEECHEHEHORESHES तत्तो अणिदियं खलु काऊण जहोचियं अणुट्ठाणं । भुत्तण जहाविहिणा पञ्चक्खाणं च काऊण ॥ 353 ॥ सेविज्ज तओ साहू करिज्ज पूयं च वीयरागाणं । चीवंदण सगिहागम पैरिकम्मि य तुयट्टिज्जा ॥ 354 ॥ उस्सम्गबंभयारी परिमाणकडो उ नियमओ चेव । सरिऊण वीयरागे सुत्तविबुद्धो विचिंतेजा ॥ 355 ॥ भूएसु जंगमत्तं तेसु वि पंचेंदियत्तमुक्कोसं । तेसु वि अ माणुसत्तं मणुयत्ते आरिओ देसो ॥ 356 ॥ देसे कुलं पहाणं कुले पहाणे य जाइ उक्कोसा । तीइ वि रूवसमिद्धी रूवे य बलं पहाणयरं ॥ 357 ॥ होइ बले विय जीयं जीए वि पहाणयं तु विन्नाणं । विन्नाणे सम्मत्तं सम्मत्ते सीलसंपत्ती ॥ 358 ॥ सीले खाइयभावो खाइयभावे य केवलं नाणं । केवलिए पडिपुन्ने पत्ते परमक्खरे मुक्खो ॥ 359 ॥ न य संसारम्मि सुहं जाइ-जरा-मरणदुक्खगहियस्स । जीवस्स अस्थि जम्हा तम्हा मुक्खो उबादेओ ॥ 360 ॥ जच्चाइदोसहिओ अव्वाबाहसुहसंगओ इत्थ । तस्साहणसामग्गी पत्ता य मए बहू इन्हि । / 361 / / ता इत्थ जं न पत्तं तयत्थमेवुज्जमं करेमि त्ति । विबुहजणनिदिएणं किं संसाराणुबंधेणं ॥ 362 ॥ " इति उमास्वातिविरचितायां shraavkjnypto॥ योगशास्त्रवृत्त्यन्तर्गतानां प्रायः बहूनां श्लोकानां त्रिषष्टिशलाकापुरुषचरितान्तर्गतेः श्लोकैः सह तुलना तत्र तत्र टिप्पनेषु सूचिता । या तु चतुर्थप्रकाशस्य वृत्तौ विद्यमानानां श्लोकानां तुलना अधुना दृष्टिपथमायाता साऽत्र सूच्यते--- योगशास्त्रवृत्तौ- पृ. 790 पं. 10- पृ. 791 / तुलना-त्रिषष्टि. 4 / 6 / 240-253 // पृ. 793 पं. 6 - पृ. 794 पं. 8 / तुलना-त्रिषष्टि. 4 / 5 / 257-272 // NHHHHHHHHHHHHHHHHHHHHHHHHHHHHHHOTEK Jain Education Inter tjainelibrary.org Page #617 -------------------------------------------------------------------------- ________________ / / 1520 // Jain Education aleeleries dialeelaa योगशास्त्रवृत्तौ - पृ. 796 पं. 2-7 797 पं. 12 - पृ. 799 पं. 5 पं. 2 - 13 / पं. 5 - पृ. 803 पं. 8 | , 804 पं. 4 - पृ. 805 पं. 6 / , 840 पं. 12,842, 3 / ,, 844 पं. 91 845 8 / 6 - 33 99 33 , 848 " " " 31 " 861 866 ==== 800 802 1873 " 93 856 858 33 " 51 ARAR: 10 12 " 890 ,, 9 902 10 944 ,, 7 - 33 ,, 855, 4 / 857 6 / 39 ,. 859, 7 / 57 4 - 12 / 5 33 33 869 874 3 / 891 7 / ,,, 905, 9/ 945 ,, 10 / 93 " तुलना - त्रिषष्टि 4/5/275 - 279 ॥ तुलना - त्रिषष्टि 4 / 5 / 283-298 // तुलना - त्रिषष्टि. 4/5/300-310 ॥ तुलना - त्रिषष्टि. 4/5/316-330 ॥ तुलना - त्रिषष्टि, 5/41332-346 ॥ तुलना 2 / 1 / 352-370 // तुलना 3 / 2 / 144-150 / / तुलना 3 / 4 / 86-174 // तुलना तुलना तुलना तुलना तुलना w तुलना तुलना तुलना 11 "" 33 93 33 " 19 " 55 33 33 3 / 3 / 232-240 // 3 / 5 / 96- 102 / / 3 / 6 / 94-102 // 3 / 7 / 85- 133 // 3 / 8 / 98-106 // 4 / 1 / 835-844 // 4 / 2 / 319-349 // |4 / 3 / 204 - 213 // सेएलेएएएएएएएएएएएएएएएएएएएएएएस्त् योगशास्त्र स्वोपश वृत्तौ सप्तमं परिशिष्टम् । / 1520 / / 10 Page #618 -------------------------------------------------------------------------- ________________ // 1522 / / RECEMBEHCHERCHCHERSICICICIRECIRCREYEERENCERK घेरण्डसंहितायामासनस्वरूपवर्णनम्-- " आसनानि समस्तानि यावन्तो जीवजन्तवः । चतुरशीतिलक्षाणि शिवेन कथितं पुरा ॥ 1 ॥ तेषां मध्ये विशिष्टानि षोडशोनं शतं कृतम् । तेषां मध्ये मर्त्यलोके द्वात्रिंशदासनं शुभम् ॥ 2 ॥ सिद्धं पद्मं तथा भद्रं मुक्तं वज्रं च स्वस्तिकम् । सिहं च गोमुखं वीरं धनुरासनमेव च ॥ 3 ॥ मृतं गुप्तं तथा मत्स्यं मत्स्येंद्रासनमेव च । गोरक्षं पश्चिमोत्तानं उत्कटं संकटं तथा ॥ 4 ॥ मयूरं कुक्कुटं कूर्म तथा चोत्तानकूर्मकम् । उत्तानमंडूकं वृक्षं मंडूकं गरुडं वृषम् ॥ 5 ॥ शलभं मकरं उष्ट्रं भुजंगं च योगासनम् । द्वात्रिंशदासनानि तु मर्त्यलोके च सिद्धिदम् ॥ 6 ॥ योनिस्थानकमधिमूलघटिक संपीड्य गुल्फेतरम् , mer3हे संप्रणिधाय तंतुचिबुकं कृत्वा हृदि स्थापितम् ॥ स्थाणुः संयमितेंद्रियोऽचलदृशा पश्यन्भ्रुवोरंतरम् , मोक्षं चैव विधीयते फलकर सिद्धासनं प्रोच्यते ॥ 7 ॥ वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वाम त्था। दक्षोपरि पश्चिमेन विधिना कृत्वा कराभ्यां दृढम् ॥ अंगुष्ठे हृदये निधाय चिबुकं नासाग्रमालोकयेत् । एतद् व्याधिविनाशकारणपरं पद्मासनं चोच्यते ॥ 8 ॥ गुल्फी च वृषणस्याधो व्युत्क्रमेण समाहितः । पदांगुष्ठे कराभ्यां च धृत्वा च पृष्ठदेशतः ॥ 9 ॥ जालंधरं समासाथ नासाग्रमवलोकयेत् । भद्रासनं भवेदेतत् सर्वव्याधिविनाशकम् ॥ 10 ॥ पायुमूले वामगुरूर्फ दक्षगुल्फें तथोपरि । शिरोग्रीवासमं कार्य मुक्तासनं तु सिद्धिदम् ॥ 11 ॥ जंघाभ्यां वज्रवत्कृत्वा गुदपार्श्वे पदावुभौ । वज्रासनं भवेदेतत् योगिनां सिद्धिदायकम् ॥ 12 ॥ ECHEHEHCHEHEYEHETHERMERRENCHHEHERSHEHERERCIRCTCHENSE // 1521 // Jain Education in w.jainelibrary.org Page #619 -------------------------------------------------------------------------- ________________ / / 1522 / / Jain Education Beneliaceae onal जानूर्वोरन्तरे कृत्वा योगी पादतले उभे । ऋजुकायः समासीनः स्वस्तिकं तत्प्रचक्षते ॥ 13 ॥ गुल्फौ च वृषणस्याधो व्युत्क्रमेणोर्ध्वतां गतः । चितिमूलो भूमिसंस्थः कृत्वा च जानुनोपरि ॥ 14 ॥ व्यक्ताव्यक्तौ जलंध्रं च नासाग्रमवलोकयेत् । सिंहासनं भवेदेतत् सर्वव्याधिविनाशकम् ॥ 15 ॥ पादौ च भूमौ संस्थाप्य पृष्ठपार्श्वे निवेशयेत् । स्थिरकायं समासाद्य गोमुखं गोमुखाकृतिः ॥ 16 ॥ एकपादमथैकस्मिन् विन्यस्येदुरुसंस्थितम् । इतरस्मिंस्तथा पश्चाद्वीरासनमितीरितम् ॥ 17 ॥ प्रसार्य पादौ भुवि दंडरूपौ करौ च पृष्ठे धृतपादयुग्मम् । कृत्वा धनुस्तुल्यपरिवर्तितांगं निगाय योगी धनुरासनं तत् ॥ 18 ॥ उत्तानशववद् भूमौ शयानं तु शवासनम् । शवासनं श्रमहरं चित्तविश्रांतिकारणम् ॥ 19 ॥ जानुनोरंतरे पादौ कृत्वा पादौ च गोपयेत् । पादोपरि च संस्थाप्य गुदं गुप्तासनं विदुः ॥ 20 ॥ मुक्तेपद्मासनं कृत्वा उत्तानशयनं चरेत् । कूर्पराभ्यां शिरो वेष्ट्य मत्स्यासनं तु रोगहा ॥ 21 ॥ प्रसार्य पादौ भुवि दंडरूपौ संन्यस्तभालश्चितियुग्ममध्ये । यत्नेन पादौ च धृतौ कराभ्यां योगींद्रपीठं पश्चिमोत्तानमाहुः ॥ 22 ॥ 24 ॥ उदरं पश्चिमाभासं कृत्वा तिष्ठति यत्नतः । नम्रांगवामपादं हि दक्षजानूपरि न्यसेत् ॥ 23 ॥ तत्र याम्यं कूर्परं च याम्यं करे वक्त्रकम् । भ्रुवोर्मध्ये गतां दृष्टि पीठं मात्स्येंद्रमुच्यते ॥ जानूबरंतरे पादौ उत्तानाव्यक्तसंस्थितौ । गुल्फौ चाच्छाद्य हस्ताभ्यामुत्तानाभ्यां प्रयत्नतः ॥ 25 ॥ कंठसंकोचनं कृत्वा नासाग्रमवलोकयेत् । गोरक्षासनमित्याह योगिनां सिद्धिकारणम् ॥ 26 ॥ अंगुष्ठाभ्यामवष्टभ्य धरां गुल्फे च खे गतौ । तत्रोपरि गुदं न्यस्य विज्ञेयमुस्कटासनम् ॥ 27 ॥ 1 योगशास्त्र स्वोपश वृत्तौ सप्तमं परिशिष्टम् । / 1522 / / 10 Page #620 -------------------------------------------------------------------------- ________________ // 1523 // वामपादं चितेर्मूलं संन्यस्य धरणीतले । पाददंडेन याम्येन वेष्टयेद्वामपादकम् । जानुयुग्मे करौ युग्ममेतत्तु संकटासनम् ॥ 28 ॥ धरामवष्टभ्य करयोस्तलाभ्यां तत्कूपरे स्थापितनाभिपार्श्वम् । उच्चासनो दंडवदुत्थितः खेमयूरमेतत्प्रवदन्ति पीठम् ॥ 29 ॥ पद्मासनं समासाद्य जानोरंतरे करौ । कूपराभ्यां समासीनो मंचस्थः कुक्कुटासनम् ॥ 30 ॥ गुल्फी च वृषणस्याधो व्युत्क्रमेण समाहितौ । ऋजुकायशिरोग्रीवं कूर्मासनमितीरितम् ॥ 31 ॥ कुक्कुटासनबंधस्थं कराभ्यां धृतकंधरम् । पीठं कूर्मवदुत्तानमेतदुत्तानकूर्मकम् ॥ 32 ॥ मंडूकासनमध्यस्थं कूपराभ्यां धृतं शिरः । एतद्भेकवदुत्तानमेतदुत्तानमंडूकम् ॥ 33 ॥ वामोरुमूलदेशे च याम्ये पादौ निधाय तु । तिष्ठेत्तु वृक्षवद् भूमौ वृक्षासनमिदं विदुः ॥ 34 / / पादतलौ पृष्ठदेशे अंगुष्ठे द्वे च संस्पृशेत् । जानुयुग्मं पुरस्कृत्य साधयेन्मंडूकासनम् ॥ 35 ॥ जंघोरुभ्यां धरां पीड्य स्थिरकायो द्विजानुना । जानूपरि करं युग्मं गरुडासनमुच्यते ॥ 36 / / याम्यगुल्फे पायुमूलं वामभागे पदेतरम् । विपरीतं स्पशेद भूमिं वृषासनमिदं भवेत् ॥ 37 ॥ अधास्य शेते करयुग्मवक्षे भूमिमवष्टभ्य करयोस्तलाभ्याम् । पादौ च शून्ये च वितस्ति चोर्ध्व बदन्ति पीठं शलभं मुनीन्द्राः ॥ 38 ॥ अधास्य शेते हृदयं निधाय भूमौ च पादौ प्रसार्यमाणौ । शिरे च धृत्वा करदंडयुग्मे देहाग्निकार मकरासनं तत् । / 39 ॥ अधास्य शेते पदयुग्मव्यस्तं पृष्ठे निधायापि धृतं कराभ्याम् । आकुंचयेत् सम्यगुदरास्यगाढं उष्टं च पीठं योगिनो वदंति ॥ 40 ॥ अंगुष्ठनाभिपर्यतमधोभूमौ विनिन्यसेत् । करतलाभ्यां धरां धत्वा ऊर्च शीर्ष फणीव हि । / 41 ॥ देहाग्निर्वद्धते नित्यं सर्वरोगविनाशनम् । जागर्ति भुजगीदेवी साधनात् भुजगासनम् ॥ 42 ॥ ॥ 1523 // Jain Education Inte v.jainelibrary.org Page #621 -------------------------------------------------------------------------- ________________ // 1524 // योगशास्त्र N SHEHEHENBTCH स्वोपश वृत्ती सप्तम परिशिष्टम् ॥ 1524 ॥ CHHEISHEHDVISHESHBHISHEHERRIEREHE उत्तानो चरणौ कृत्वा संस्थाप्य जानुनोपरि । आसनोपरि संस्थाप्य उत्तानं करयुग्मकम् ॥ 43 ॥ पूरकैर्वायुमाकृष्य नासाग्रमवलोकयेत् । योगासनं भवेदेतत् योगिनां योगसाधने ॥ 44 ॥ " इति घेरण्डसंहितायामासनस्वरूपवर्णनम् । शिवसंहितायामासनस्वरूपवर्णनम्-- " चतुरशीत्यासनानि सन्ति नानाविधानि च । तेभ्यश्चतुष्कमादाय मयोक्तानि चीम्यहम् ॥ सिद्धासनं ततः पद्मासनं चोग्रं च स्वस्तिकम् ॥ 10 ॥ योनि संपीड्य यत्नेन पादमूलेन साधकः । मेदोपरि पादमूलं विन्यसेत् योगवित् सदा ॥ 101 ॥ ऊर्ध्व निरीक्ष्य भ्रमध्यं निश्चल: संयतेन्द्रियः । विशेषोऽबक्रकायश्च रहस्युद्वेगवर्जितः ॥ एतत्सिद्धासनं ज्ञेयं सिद्धानां सिद्धिदायकम् ॥ 102 ॥ येनाभ्यासवशात् शीघ्रं योगनिष्पत्तिमाप्नुयात् । सिद्धासनं सदासेव्यं पवनाभ्यासिना परम् ॥ 103 ॥ येन संसारमुत्सृज्य लभते परमां गतिम् । नातः परतरं गुह्यमासनं विद्यते भुवि ॥ येनानुध्यानमात्रेण योगी पापाद्विमुच्यते ॥ 104 ॥ उत्तानौ चरणौ कृत्वा ऊरुसंस्थौ प्रयत्नतः । ऊरुमध्ये तथौत्तानौ पाणी कृत्वा तु तादृशौ ॥ 105 ॥ नासाग्रे विन्यसेद् दृष्टिं दन्तमूलं च जिह्वया । उत्तोल्य चिबुकं वक्ष उत्थाप्य पवनं शनैः ॥ 106 ॥ HEREHEHERETCHEHECHEHEHCHIERRENCHEHRSHISHEHREEK Jain Education 2 Jww.jainelibrary.org. Page #622 -------------------------------------------------------------------------- ________________ / / 1525 / / Jain Education Inte यथाशक्त्या समाकृष्य पूरयेदुदरं शनैः । यथाशक्त्येव पश्चात्तु रेचयेदविरोधतः । / 107 ॥ इदं पद्मासनं प्रोक्तं सर्वव्याधिविनाशनम् । दुर्लभं येन केनापि धीमता लभ्यते परम् ॥ 108 ॥ अनुष्ठाने कृते प्राणः समश्चलति तत्क्षणात् । भवेदभ्यसने सम्यक् साधकस्य न संशयः ॥ 109 ॥ पद्मासने स्थितो योगी प्राणापानविधानतः । पूरयेत् स विमुक्तः स्यात् सत्यं सत्यं वदाम्यहम् ॥ 110 ॥ प्रसार्य चरणद्वन्द्वं परस्परमसंयुतम् । स्वपाणिभ्यां दृढं धृत्वा जानूपरि शिरो न्यसेत् ॥ 111 ॥ आसनोग्रमिदं प्रोक्तं भवेदनिलदीपनम् । देहावसानहरणं पश्चिमोत्तानसंज्ञकम् ॥ 112 ॥ य एतदासनं श्रेष्ठं प्रत्यहं साधयेत् सुधीः । वायुः पश्चिममार्गेण तस्य संचरति ध्रुवम् ॥ 113 ॥ एतदभ्यासशीलानां सर्वसिद्धिः प्रजायते । तस्माद्योगी प्रयत्नेन साधयेत् सिद्धमात्मनः ॥ 114 ॥ गोपनीयं प्रयत्नेन न देयं यस्य कस्यचित् । येन शीघ्रं मरुत्सिद्धिर्भवेद् दुःखौधनाशिनी ॥ 115 ॥ जानूर्वोरन्तरे सम्यग् धृत्वा पादतले उमे । समकायः सुखासीनः स्वस्तिकं तत्प्रचक्षते ॥ 116 ॥ अनेन विधिना योगी मारुतं साधयेत् सुधीः । देहे न क्रमते व्याधिस्तस्य वायुश्च सिध्यति ॥ 117 ॥ सुखासनमिदं प्रोक्तं सर्वदुःखप्रणाशनम् । स्वस्तिकं योगिभिर्गोप्यं स्वस्तीकरणमुत्तमम् ॥ 118 ॥ इति शिवसंहितायामासनस्वरूपवर्णनम् । " पतञ्जलिप्रणीते योगसूत्रे योगस्वरूपम् -- " योगश्चित्तवृत्तिनिरोधः । 12 / क्षीणवृत्तेर मिजातस्येव मणेर्ग्रहीतृ-ग्रहण- प्राह्येषु तत्स्थतदञ्जनता समापत्तिः । 141 / aaaaaaa 10 / / 1525 / / ww.jainelibrary.org Page #623 -------------------------------------------------------------------------- ________________ // 1526 // Jain Education tatra शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः । 1 / 42 / स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्र निर्भासा निर्वितर्का । 1।43। एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता । 1।44 | सूक्ष्मविषयत्वं चालिङ्गपर्यवसनाम् । 1 / 45 / ता एव सबीज: समाधिः । 1 / 46 / निर्विचारवैशारद्येऽध्यात्मप्रसादः । 1 / 47 / ऋतंभरा तत्र प्रज्ञा । 1 / 48 / श्रुतानुमान -प्रज्ञाभ्यामन्यविषया विशेषार्थत्वात् । 1 / 49 / तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी । 1 / 50 | तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिः । 1 / 51 / यम-नियमा-'ऽसन-प्राणायाम प्रत्याहार-धारणा-ध्यान-समाधयोऽष्टावङ्गानि । 2 / 29 / अहिंसा-सत्या स्तेय ब्रह्मचर्या परिग्रहा यमाः । 2 / 30 / शौच- सन्तोष तपः-स्वाध्यायेश्वरप्रणिधानानि नियमाः । 2 / 31 / अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः । 2 / 35 / सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम् ।2। 36 | अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानम् । 2।37। ब्रह्मचर्यप्रीतष्ठायां वीर्यलाभः । 2 / 38 / अपरिग्रहस्थैर्ये जन्मकथन्ताबोधः । 2 / 39 / शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः । 2140 / सत्त्वशुद्धिसौमनस्यैकाग्रयेन्द्रियजयात्मदर्शनयोग्यत्वानि च । 2 / 41 / सन्तोषादनुत्तमः सुखलाभः । 2 / 42 / कायेन्द्रियसिद्धिरशुद्धिक्षयात् तपसः । 2 / 43 / स्वाध्यायादिष्टदेवता सम्प्रयोगः । 2 / 44 / समाधिसिद्धिरीश्वरप्रणिधानात् । 2 / 45 / स्थिरसुखमासनम् । 2 / 46 / प्रयत्नशैथिल्यानन्तसमापत्तिभ्याम् । 2 / 47 / ततो द्वन्द्वानभिघातः । 2 / 48 / तस्मिन् सति श्वास-प्रश्वासयोर्गतिविच्छेद: प्राणायामः । 2|49 / ततः क्षीयते प्रकाशावरणम् । 2152 / धारणासु च योग्यता मनसः । 2/53 / स्वविषयासंप्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः । 2 / 54 | ततः परमा वश्यतेन्द्रियाणाम् । 2 / 55 / देशबन्धश्चित्तस्य धारणा । 3।1 | तत्र प्रत्ययैकतानता ध्यानम् 3 2 / तदेवार्थमात्रनिर्मासं स्वरूपशून्यमिव समाधिः । 3 । 3 | त्रयमेकत्र संयमः । 3।4 | मैत्र्यादिषु बलानि । 3 / 23 / बलेषु हस्तिबलादीनि । 3 / 24 / ते समाधावुपसर्गाः, व्युत्थाने सिद्धयः । 3 । 37 | tional Eeeeeee686868eeeeee8888888se योगशास्त्र स्वोपज्ञ वृत्तौ सप्तमं । परिशिष्टम् ॥ 1526 / / 10 Page #624 -------------------------------------------------------------------------- ________________ // 1527 // Jain Education Beedaare nal बन्धकारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः । 3।38। उदानजयाज्जल-पङ्क- कण्टकादिष्वसङ्गः उत्क्रान्तिश्व । 3 । 39 | समानजयाज्ज्वलनम् । 3 / 40 | जन्मौषधि-मन्त्र- तपः समाधिजाः सिद्धयः । 4 / 1 / पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यम्, स्वरूपप्रतिष्ठा वा चितिशक्तिरिति । 4 / 34 / " इति पतञ्जलिविरचिते योगसूत्रे । pR0 paM0 974 11 1017 13 1039 1 अशुद्धम् पाणायामः ? मु.खं. हे. ॥ स्तेथयद्भिः 1059 4 स्फुलिंङ्गा 1072 4 कर्पूर 1104 3 सहस्त्राणि 1123 11 स्थितम् ॥ शुद्धम् प्राणायामः, मु. खं. ॥ स्तथेयद्भिः स्फुलिङ्गा 268 कर्पूर सहस्राणि द्वितीयं शुद्धिपत्रकम् pR0 paM0 अशुद्धम् 1123 12 ॥ / 2023 // 1928 13 संपू. 1132 11 1153 12 स्थितम् ॥ 2023 ॥ 1175 RE न्त्यदृताः उक्त च शुद्धम् ॥ 2024 ॥ संपू न्त्यादृताः उक्तं च [आदिपुराणे 21 / 176,177,182] 4 संसारस्य मूल संसारस्य मूल 88888 / / 1527 / / Page #625 -------------------------------------------------------------------------- ________________ // 1528 // 488 SERTELECTETCHEHRECHECHEHEEHETCHETEREETECTET | pR0 paM0 - अशुद्धम् शुद्धम् 1177 9 सांसारिक सांसारिकम 1211 11 द्वितीय द्वितीय 1211 12 ष्टानानाम प्टानाम 1211 13 उपन्यस्यते उपन्यस्यते । 1214 11 दर्शन दर्शन1215 11 481 1216 4 व्यापदेश व्यपदेशा 1217 2 668 667 | 1223 3 स्ण्पू.हे.मु.ख्ण्.| संपू. मु. खं. / 1223 4 महर्याः महर्या 1223 13 महन्त्याभी- महन्त्यात्मी1224 7 देशनां देशना-हे. 1224 14 लेव्यपू लेख्यपू 1224 14 sN.puu.he.|| संपू. हे.॥ pR0 paM0 अशुद्धन्द्ध m 6 संपू. हेमू. मु.॥ संपू. हेम. मु.॥ 1263 11 मूर्छा मूर्छा 1269 5 तांस्तानापर तांस्ताना पर 1272 13 नाकृत्बा नाकृत्वा 1274 6 न च स्नान ने च स्नानं 1274 9 न्याय्ये काले न्याय्ये काले ततो कततो 1276 13 विधिना 1288 11 श्चदे 1298 14 द्वयङ्गः द्वयङ्गः 1302 7 वि. सं. (ब. सं. 1303 4 वारस बारस 1303 10 जाति1315 3 विपुद्यच्चैः विपधुञ्चैः TENCTCHEHRENCYCYCHCHCHCHCHERSYCHCHEHEHCHCHETEHHerever विधिना जाति ॥ 1528 ॥ Jainelibrary.org Jain Education Inte Page #626 -------------------------------------------------------------------------- ________________ // 1529 // zuddham jaimini वार्षिकी ॥ 49 ॥ "रक्तजाः 80 ॥ " BHEHERECHERCHOICIRCHEHENRICTEHSRHICHCHHCHICICICISHCHCHCHE pR0 50 अशुद्धम् शुद्धम् । 1321 2 वचनातिशयः । वचनातिशयः । 1321 7 गौत्र गोत्र 1321 12 कृतापराऽधेपि कृतापराधेऽपि 1323 7 बिघुट् विघुट् 1325 5 निपष्ल निष्फल 1326 9 अहिंसादिव्रत- तच्चारित्रम् चारित्रम् अहिंसादिवत तपञ्चकभेदेन पश्चकभेदेन 31 9 गु-प्तित्रय गुप्तित्रय 338 11 पश्यति । पर्या पश्यति पर्या 1339 12 ब्रतानि व्रतानि 1344 1 अदेवादीना अदेवादीनां 1344 9 शमोऽन्तानु शमोऽनन्तानु 52 1 "उक्तं च-वरं उक्तं च-"वरं पृ. paM0 अशुद्धम् 1352 4 जैमिनि 1354 5 वार्पिकी 1355 4 ॥ 48 ॥ 1364 5 रक्तजाः 1364 6 80 ॥ 1368 3 1368 11 667 1368 12 668 1370 3 पाप 1370 8 1370 9 परस्त्रीं 1370 11 ब्रूमः 1377 15 मद्यपस्यं 1377 15 क्लशितेव कुष्ठिनोऽपि 6 / 67 CHEHCHCHCHEHEREHETEHETCHEENCHETCHEICHEHCHCHCHEHCHCHCHER प्राप एवंविधामपि परस्त्री ब्रूमः madyapasya kleziteva // 1529 // Jain Education ww.jainelibrary.org Page #627 -------------------------------------------------------------------------- ________________ // 1530 // pR0 paM0 azuddham 1385 14 परः (रं) 1394 11 पृच्छ 1395 6 वृद्धि Jain Education tional zuddham परं पुच्छ 1396 10 कूर्बरपूर कूर्बरपुर 1397 2 मुपोषितः मुपोषितः 1397 13 शो (शा) किनी शाकिनी 1406 14 ग्रहलोभ ग्रहलोल 1408 8 कंद 1408 12 सह चितं 1411 4 पृथिव्यारम्भ 1415 12 ॥ 117 // 1427 8 [हन्यते ] 1427 10 मन्तभरेण 1427 15 दृश्यते वृद्धि कन्द सहचित्तं पृथिव्यारम्भ ॥ 118 ॥ (हन्यते) मन्तरेण दृश्यते, pR0 paM0 अशुद्धम् 1429 13 ज्ञाणार्णवे 1444 9 पूर्वोक्त 1444 1445 1449 9 तृष्णा 7 नेप्यमाणं 1449 10 1452 13 1453 11 1454 3 सकामां 4 पुण्यापाप पुण्यपाप ज्ञान विशा ज्ञानविशा ज्ञाना द्याष्ट ज्ञानाद्यष्ट सकामां 1465 4 दीनेवा 1468 शुद्धम् ज्ञानार्णवे पूर्वोक्त 1477 1 1477 2 तृष्णा नेष्यमाणं सकामा सकामा 1 12 जंधया श्लेषे जङ्घयाऽऽश्लेषे कीर्तिताः कीर्तिताः समं ततः समन्ततः lalalala 3888888888eeeeeeeeee / / 1530 / / Page #628 -------------------------------------------------------------------------- ________________ // / 1531 // Jain Education I haaleean pR0 paM0 azuddham 1479 6 श्लाघ्यं 1480 2 प्रतिश्रते श्लाध्यं प्रतिश्रुते 1480 6 निष्क्रियो निष्क्रियो 1481 1 प्रवर्तनी प्रवर्तिनी 1481 2 दातृदेह- दातृदेयवि (य?)वि 1482 6 कथ 1482 14 1482 15 धवं 1483 6 जातः 1483 न भवति 7 यदा धत्ते शुद्धम् शक्तः 1483 11 जायमाने दद (य) ते 1487 2 कथं यदाधते ध्रुवं जातु कथं शक्तः जायमानो ददते pR0 paM0 1488 2 3 1488 1488 12 1488 12 मुजंगमम् भुजंगमम् 1489 8 भेषजे 1489 1490 1490 1490 1491 अशुद्धम् शुद्धम् ॥ 6 ॥ ॥ 69 ॥ यदपि नृणाम् यदि पितॄणाम् प्रचुरो पात्र - प्रचुरापात्र संघातं संघाते 12 9 संहतैः साधेरा (भैषजे) संहतेः साधोरा 4 वितर्कवीचारं वीतर्कवीचा रं 6 प्रव प्रवर्तते स्नु (प्लु) प्यते प्लुप्यते भीलुकः भीरुक : 2 Breeeeeee । / 1531 / / Page #629 -------------------------------------------------------------------------- ________________ // 1532 // Jain Education pR0 paM0 azuddham pR0 paM0 1492 1 ददाती 1493 4 1492 3 ही 1492 4 जोगेत्यादि जोग्गेत्यादि 1493 7 पा (प) दानु 1493 8 1492 6 परिजापेन परि जापेन जाति जाती 1494 4 हृतकल्मषः हृतकल्मषः 1516 12 मुणेयचं मुणेयवं 1493 1 दे (हे :) योपा हेयोपा 1523 2 खेमयूर मयूर जैन संस्कृति संरक्षकसंघेन सोलापुरनगरस्थेन जीवराजजैन ग्रन्थमालायां वीरनिर्वाणसंवत् 2502 तमे वर्षे [ इसवीये 1976 तमे वर्षे ] प्रकाशिते दिगम्बराचार्येण अमितगतिना विरचिते श्रावकाचारे ये शुद्धपाठाः पाठभेदा vA santi te'tropanyasyante- tional pR0 1480 paM0 14-15 zuddham ददाति अशुद्धम् शुद्धम् निवि (वे)श्य निवेश्य पदानु चो शुद्धः पाठः प्रमाणेनाप्रमाणेन सर्वशून्यत्वसाधने । विकल्पद्वयमायाति कोकयुम्ममिवाम्भसि ॥ 86 ॥ साधनेऽस्य प्रमाणेन सर्वशून्यव्यतिक्रमः । अङ्गीकृतेः प्रमाणस्य तन्निषेधविधायिनः ॥ 87 ॥ प्रमाणव्यतिरेकेण सर्वशून्यत्वसाधने । सर्वस्य चिन्तितं सिध्येत्तत्त्वं केन निषिध्यते ॥ 88 ॥ सर्वत्र सर्वदा तत्त्वे क्षणिके स्वीकृते सति । फलेन सह सम्बन्धो धार्मिकस्य कुतस्तनः ॥ 89 ॥ addaadaaaaaaar // 1532 // Page #630 -------------------------------------------------------------------------- ________________ / / 1533 // Jain Education Innal 1492 1493 pR0 1476 1476 1482 1483 1491 10 2 दिशिस्वान्तमो हू N हू~ नमो ह्री~ हूः पदोत्तमम् । तत्र स्वाहान्तमो ही हू~ कर्णिकायां विनिक्षिपेत् ॥ 43 ॥ 'OM हृ णमो अरहंताणं नमः' इति मूलमन्त्रः OM णमो अरहंताणं हा~ स्वाहा, अङ्गुष्ठे । OM णमो सिद्धाणं स्वाहा, तर्जन्याम् । OM णमो आयरियाणं हू~ स्वाहा, मध्यमायाम् । OM णमो उवज्झायाणं h। स्वाहा, अनामिकायाम् । OM णमो लोए सव्व साहूणं हूः स्वाहा, कनिष्ठिकायाम् । paM0 मुद्रितपाठः 6 11 8 6 र्भिन्नो सर्वे सम्मूर्च्छना मताः विफलदायी दृश्यते जातु बैरको पाठभेदः भिन्ना सम्मूर्च्छनभवा मताः विपुलसुखदायी जायते जातु वैरागिको For Final Use Only Madeeedaceededa 6136 // 1533 // Page #631 -------------------------------------------------------------------------- ________________ For Private & Personal use only Page #632 -------------------------------------------------------------------------- ________________ Jain Education Intemational For Privale & Personal Use Only