SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष वृत्तिविभूषितं योगशास्त्रम् अष्टमः प्रकाश श्लोकः २८-२९ ॥ ११००॥ ॥११००॥ MEHEHCHEHENCHEHSHRISHCHCHECHEERENESHCHERExaracters प्रकृतमुपसंहरति इति लक्ष्यं समालम्ब्य लक्ष्याभावः प्रकाशितः । निषण्णमनसस्तत्र सिध्यत्यभिमतं मुनेः ॥ २८ ॥ स्पष्टः ॥ २८ ॥ इति मन्त्रराजोऽनाहतमव्यक्तं चोक्तम् । प्रकारान्तरेण परमेष्ठिवाचिका पदमयीं देवतां श्लोकद्वयेन निर्दिशति-- तथा हृत्पद्ममध्यस्थं शब्दब्रह्मैककारणम् । स्वर-व्यञ्जनसंवीतं वाचकं परमेष्ठिनः ॥ २९ ॥ १ लक्षाभावः-शां. खं. संपू. ॥ तुला " इति लक्ष्यानुसारेण लक्ष्याभावः प्रकीर्तितः। तस्मिन् स्थितस्य मन्येऽहं मुनेः सिद्धं समीहितम् ॥ १९४३॥ एतत्तत्त्वं शिवाख्यं वा समालम्म्य मनीषिणः। उत्तीर्णा जन्मकान्तारमनन्तक्लेशसङ्कलम् ॥१९४४॥ मन्त्रराजमनाहत [च]'' इति ज्ञानार्णवे॥ " २ स्मर दुःखानलज्वालाप्रशान्तेर्नवनीरदम्। प्रणवं वाङ्मयज्ञानप्रदीपं पुण्यशासनम् ॥ १९५५ ॥ यस्माच्छब्दात्मकं ज्योतिः प्रसूतमतिनिर्मलम्। वाच्यवाचकसम्बन्धस्तेनैव परमेष्टिनः ॥ १९४६ ॥" 1 °मनन्तं P विना ॥ 2 मिनाहतं घी . FT || विविधप्रकारैः पदस्थ HIREMEHBHISHEHEHEHEREHICHARRBHEHCHEHEATREYN. वर्णनम् For Private & Personal Use Only www.jainelibrary.org Jain Education
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy