________________
॥११०१॥
मूर्धसंस्थितशीतांशुकलामृतरसप्लुतम् ।
कुम्भकेन महामन्त्रं प्रणवं परिचिन्तयेत् ॥ ३०॥ स्पष्टौ ॥ २९-३० ॥ तस्य ध्येयत्वे प्रकारान्तराण्याह--
पीतं स्तम्भेऽरुणं वश्ये क्षोभणे विद्रमप्रभम् ।
कृष्णं विद्वेषणे ध्यायेत् कर्मघाते शशिप्रभम् ॥ ३१॥ यद्यपि कर्मघातार्थिनां शशिप्रभस्यैव प्रणवस्य ध्यानमुचितं तथापि तत्तद्र्व्य-क्षेत्र-काल-भावसामग्रीवशेन पीतादिध्यानान्यपि कदाचिदुपकारीणीत्येतदुपदिष्टम् । ॐ ॥ ३१ ॥ __१०प्रभप्रणवस्य-शां. ॥ २ ०द(दु)पकारीणीत्येतदपि न दुष्टम्-शां. ॥
२९ हृत्कञ्जकर्णिकासीनं स्वर-व्यञ्जनवेष्टितम्। स्फीतमत्यन्तदुर्धर्ष देव-दैत्येन्द्रपूजितम् ।। १९४७ ॥ ___३० प्रक्षरन्मूर्ध्निसंक्रान्तचन्द्रलेखामृतप्लुतम् । महाप्रभावसंपन्नं कर्मकक्षहुताशनम् ॥ १९४८ ॥
महातत्त्वं महाबीजं महामन्त्रं महत्पदम् । शरच्चन्द्रनिभं ध्यानी कुम्भकेन विचिन्तयेत् ॥ १९५९ ।। ॐ॥ ३१ सान्द्रसिन्दूरवर्णाभं यदिवा विद्रुमप्रभम्। चिन्त्यमानं जगत् सर्व क्षोभयत्यपि संगतम् ॥ १९५० ॥4
जाम्बूनदनिभं स्तम्मे विद्वेषे कजलविषम्। ध्येयं वश्यादिकं रक्ते चन्द्राभं कर्मशातने ॥१९५१॥ॐ॥” इति ज्ञानार्णवे ॥ dan Educational 1 •पूजितैः MI वन्दितम् N ॥ 2 कुम्भकेनेव चिन्तयेत् PM बिना ॥ 3 'त्यतिसं • M N LJYI 'त्यभिस' TX R॥ 4 ई T॥
अHEHBHBHISHERSHISHEHSHEHHHHHHHHHHHHHHEHERE
BHCHCHCHEHEENCHCHEIGHEHEHCHCHEREHENSIGHCHCHCHCHCHCHER
॥११०१॥
www.jainelibrary.org -