________________
स्वोपक्ष_वृत्तिविभूषितं योगशास्त्रम्
अष्टमः प्रकाशः श्लोको ३२-३३ ॥ ११०२।।
॥११०२॥
विविध
HETREENSERIEECHECHEIRRRRENCREDCHCHHETRICT
प्रकारान्तरेण पदमयी देवता प्रस्तौति
तथा पुण्यतमं मन्त्रं जगत्त्रितयपावनम् ।
योगी पञ्चपरमेष्ठिनमस्कारं विचिन्तयेत् ॥ ३२॥ स्पष्टः ।। ३२ ॥ ततश्च
अष्टपत्रे सिताम्भोजे कर्णिकायां कृतस्थितिम् ।
आद्यं सप्ताक्षरं मन्त्रं पवित्रं चिन्तयेत्ततः ॥ ३३ ॥ नमो अरहंताणं ॥ ३३॥ १ "गुरुपञ्चनमस्कारलक्षणं मन्त्रमूर्जितम्। विचिन्तय जगजन्तुपवित्रीकरणक्षमम् ॥ १९५२ ॥
स्फुरद्विमलचन्द्रामे दलाष्टकविभूषिते। को तत्कर्णिकासीनं मन्त्रं सप्ताक्षरं स्मरेत् ॥ १९५३ ।। दिग्दलेषु ततोऽन्येषु विदिपत्रेष्वनुक्रमात् । सिद्धादिकचतुष्कं च दृष्टि-बोधादिकं तथा ॥ १९५४ ॥ ॐ णमो अरहंताणं णमो सिद्धाणं णमो आइरियाणं णमो उवज्झायाणं णमो लोए सव्वसाहणं। अपराजितमन्त्रोऽयम्। दर्शन-शान-चारित्र-तपांसि ॥” इति ज्ञानाणवे ॥ २ नमो अरहताण-नास्ति हे. ॥
नमो अरिहंताणं * इति आद्यः सप्ताक्षरो मन्त्रः *-मु.। * * एतदन्तर्गतः पाठः शां. खं. संपू. हे. इति तालपत्रप्रतिचतुष्टये कुत्रापि नास्ति । केवलं मु. अनुसारेणास्माभिरत्रोपन्यस्तः ।। ___1 पञ्चगुरु° M N T J॥ 2 विचिन्तयेज्जग° S F YR | चिन्तयेच्च जग° M N LJX | चिन्तयेत्तु जग * T||
REHENBEHCHIRUCHCHIEVEMEMBHIRUCHRISHCHEHRINCIECIRCHRISHCHE
प्रकारैः
पदस्थ
वर्णनम्
16
Jain Education
795tional
For Private & Personal Use Only
www.jainelibrary.org