SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ ततश्च-- EHEROCHEMISTRICIRCHEMIRROREIGHBHBHIBHEHEREHEARCHEHORE सिद्धादिकचतुष्कं च दिपत्रेषु यथाक्रमम् । चूलापादचतुष्कं च विदिपत्रेषु चिन्तयेत् ॥ ३४॥ दिपत्रेषु पूर्वादिदिग्व्यवस्थितेषु पत्रेषु सिद्धादिचतुष्टयम्-'नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं नमो लोए सव्यसाहूणं । विदिपत्रेषु आग्नेय्यादिविदिग्व्यवस्थितेषु दलेषु चूलापादचतुष्कम्-' एसो पंचनमोकारो, सव्वपावपणासणो, मंगलाणं च सव्वेसिं, पढमं हेवइ मंगलं ' इति ध्यायेत् ॥ ३४ ॥ ____ अस्य व्युष्टिमाह त्रिशुद्धया चिन्तयन्नस्य शतमष्टोत्तरं मुनिः । भुञ्जानोऽपि लभेतैव चतुर्थतपसः फलम् ॥ ३५ ॥ त्रिशुद्धया मनोवाकायशुद्धया । चतुर्थ तप उपवासः ॥ ३५॥ १ नमुक्कारो सव्वपावप्प०-मु.॥ २ होइ-खं.॥ ३“व्युष्टिः फलम् , विशेषेण उश्यते काम्यते व्युष्टिः व्युच्छनमिति वा" इति अभिधानचिन्तामणी स्वोपज्ञटीकासहिते श्लो० १४४६ ।। ४ चिन्तयंस्तस्य-संपू. मु.। ५ लभेन्नित्यं-हे.॥ ६ तुला "श्रियमात्यन्तिकी प्राप्ता योगिनो येऽत्र केचन। अमुमेव महामन्त्रं ते समाराध्य केवलम् ॥ १९५५ ॥ HEHEREXIBHEHEREHEKSHEHEKSHEHEREHEHEREMIBHIBHEHEREDICHEHORE ॥११०३॥ Jain Education For Private & Personal use only www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy