________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम्
॥ ११०४ ॥
Jain Education
tional
एनमेव महामन्त्रं समाराध्येह योगिनः । त्रिलोक्याऽपि महीयन्ते ऽधिगताः परमां श्रियम् ॥ ३६ ॥ कृत्वा पापसहस्त्राणि हत्वा जन्तुशतानि च । अमुं मन्त्रं समाराध्य तिर्यञ्चोऽपि दिवं गताः ॥ ३७ ॥
तिर्यञ्चः केम्बल-शबलादयः । शेषं स्पष्टम् || ३६-३७॥
प्रभावमस्य निःशेषं योगिनामप्यगोचरम् । अनभिज्ञो जनो ब्रूते यः स मन्येऽनिलार्दितः || १९५६ ॥ अनेनैव विशुध्यन्ति जन्तवः पापपङ्किताः । अनेनैव विमुच्यन्ते भवक्लेशान्मनीषिणः || १९५७ ॥ असावेव जगत्यस्मिन् भैवव्यसनबान्धवः । अमुं विहाय सत्त्वानां नान्यः कश्चित् कृपापरः || १९५८ ॥ एतद् व्यसनपाताले भ्रमत् संसारसागरे । अनेनैव जगत् सर्वमुद्धत्य विधृतं शिवे ॥ १९५९ ।। कृत्वा पापसहस्राणि हत्वा जन्तुशतानि च । अमुं मन्त्रं समाराध्य तिर्यञ्चोऽपि दिवं गताः || १९६० ॥
शतमष्टोत्तरं चास्य त्रिशुद्धया चिन्तयन् मुनिः । भुञ्जानोऽपि चतुर्थस्य प्राप्नोत्यविकलं फलम् ॥ १९६१ ॥ इति ज्ञानार्णवे ।
१ कम्बलशम्बलादयः - मु. ॥
“इतश्च मथुरापुर्वी जिनदासो वणिक् पुरा । श्रावकोऽभूत्तस्य भार्या साधुदासीति विश्रुता || ३०६ || प्रत्याख्यातां धार्मिकौ तौ चतुःपदपरिग्रहम् । दध्यादिकं चिक्रियतुश्चाभीरीपार्श्वतोऽन्वहम् ॥ ३०७ ॥
1 पापशङ्किताः MNSFXY | 2 भव्यव्यसFJ विना ॥ 3 कृपाकर: MN LTJ ॥
For Private & Personal Use Only
Helenené ferereer
अष्टमः
प्रकाशः
लोकौ
३६-३७
॥ ११०४ ॥
5
विविध
प्रकारैः
पदस्थ -
वर्णनम्
10
www.jainelibrary.org