SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ ॥१०९९॥ BICHEMISTRICKETCHCHCHISISTRICHARCHEHEREHCHHETRICICICH निशाकरकलाकारं सूक्ष्म भास्करभास्वरम् । अनाहताभिधं देवं विस्फुरन्तं विचिन्तयेत् ॥ २५॥ स्पष्टः ॥ २५॥ ततः-- तदेव च क्रमात् सूक्ष्मं ध्यायेद् वालाग्रसन्निभम् । क्षणमव्यक्तमीक्षेत जगज्ज्योतिर्मयं ततः ॥ २६ ॥ तदेव अनाहतमेव मूक्ष्मं ध्यायेत् , ततस्तदेवाव्यक्तं निराकारं जगज्ज्योतिर्ध्यायेत् ॥ २६ ॥ एवं च प्रच्याव्य मानसं लक्ष्यादलक्ष्ये दधतः स्थिरम् । ज्योतिरक्षयमत्यक्षमन्तरुन्मीलति क्रमात् ॥ २७ ॥ स्पष्टः ॥२७॥ १ “ तदेव च पुनः सूक्ष्म क्रमाद् वालाग्रसन्निभम् । ध्यायेदेकाग्रतां प्राप्य कर्तुं चेतः सुनिश्चलम् ॥ १९३९ ।। ततो विगलिताशेषविषयीकृतमानसः। अध्यक्षमीक्षते साक्षाज्जगज्ज्योतिर्मयं क्षणम् ।। १९४० ॥ सिध्यन्ति सिद्धयः सर्वा अणिमाद्या न संशयः। सेवां कुर्वन्ति दैत्याद्या आशैश्वर्यं च जायते ॥१९४२॥” इति शानार्णवे॥ २ दलक्षे-संपू. खं. । तुला "ततः प्रच्याव्य लक्ष्येभ्यः अलक्ष्ये निश्चलं मनः। दधतोऽस्य स्फुरत्यन्तज्योतिरत्यक्षमव्ययम् ॥१९४२॥” इति ज्ञानार्णवे॥ 1 क्षणे M N विना ।। 2 क्रमात् प्रच्याव्य P विना ।। 3 लक्षेभ्य अलक्षे P F, लश्येभ्यस्ततोऽलक्ष्ये M N LTJXY R॥ 4 स्थिरं मनः PS F विना ॥ ॥१०९९॥ Jain Education For Private & Personal Use Only | www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy