________________
स्वोपशवृत्तिविभूषितं
अष्टमः प्रकाशः श्लोक २३-२४ ॥ १०९८ ॥
गोगशास्त्रम्
॥ १०९८॥
BHBHICHHEADERSHIMIRMIRETRICISHCCCHEHEREHENSIVE
मन्त्रराजस्य ध्याने फलमाह--
महातत्त्वमिदं योगी यदैव ध्यायति स्थिरः ।
तदैवानन्दसंपद्भर्मुक्तिश्रीरुपतिष्ठते ॥ २३ ॥ स्पष्टः ॥ २३ ॥ अनन्तरं विधिमाह
रेफे-बिन्दु-कलाहीनं शुभ्रं ध्यायेत् ततोऽक्षरम् ।
ततोऽनक्षरतां प्राप्तमनुच्चार्य विचिन्तयेत् ॥ २४ ॥ स्पष्टः ॥ २४ ॥ ततः१ अनन्तरविधि-हे. मु. शां. ॥ २ “सर्वावयसम्पूर्ण ततोऽवयवविच्युतम् । क्रमेण चिन्तयेद् ध्यानी वर्णमात्र शशिप्रभम्॥ १९३५ ॥ है॥
बिन्दुहीनं कलाहीनं रेफद्वितयवर्जितम् । अनक्षरत्वमापन्नमनुच्चार्य च चिन्तयेत् ॥ १९३६ ॥ है। चन्द्रलेखासमं सूक्ष्म स्फुरन्त भानुभास्वरम् । अनाहताभिधं देवं दिव्यरूपं विचिन्तयेत् ॥ १९३७ ॥ अस्मिन् स्थिरीकृताभ्यासाः सन्तः शान्ति समाश्रिताः। अनेन दिव्ययोगेन तीर्खा जन्मोग्रसागरम् ॥ १९३८॥"
इति ज्ञानार्णवे॥ 1: PM विना नास्ति ।। 2 ह PM N, अंL, अ T॥ 3 चन्द्ररेखा • J॥ 4 भासुरम् ॥
विविध प्रकारैः पदस्थ
वर्णनम्
Forvete & Personal use only
w
ww.jainelibrary.org