SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ स्वोपशवृत्तिविभूषितं अष्टमः प्रकाशः श्लोक २३-२४ ॥ १०९८ ॥ गोगशास्त्रम् ॥ १०९८॥ BHBHICHHEADERSHIMIRMIRETRICISHCCCHEHEREHENSIVE मन्त्रराजस्य ध्याने फलमाह-- महातत्त्वमिदं योगी यदैव ध्यायति स्थिरः । तदैवानन्दसंपद्भर्मुक्तिश्रीरुपतिष्ठते ॥ २३ ॥ स्पष्टः ॥ २३ ॥ अनन्तरं विधिमाह रेफे-बिन्दु-कलाहीनं शुभ्रं ध्यायेत् ततोऽक्षरम् । ततोऽनक्षरतां प्राप्तमनुच्चार्य विचिन्तयेत् ॥ २४ ॥ स्पष्टः ॥ २४ ॥ ततः१ अनन्तरविधि-हे. मु. शां. ॥ २ “सर्वावयसम्पूर्ण ततोऽवयवविच्युतम् । क्रमेण चिन्तयेद् ध्यानी वर्णमात्र शशिप्रभम्॥ १९३५ ॥ है॥ बिन्दुहीनं कलाहीनं रेफद्वितयवर्जितम् । अनक्षरत्वमापन्नमनुच्चार्य च चिन्तयेत् ॥ १९३६ ॥ है। चन्द्रलेखासमं सूक्ष्म स्फुरन्त भानुभास्वरम् । अनाहताभिधं देवं दिव्यरूपं विचिन्तयेत् ॥ १९३७ ॥ अस्मिन् स्थिरीकृताभ्यासाः सन्तः शान्ति समाश्रिताः। अनेन दिव्ययोगेन तीर्खा जन्मोग्रसागरम् ॥ १९३८॥" इति ज्ञानार्णवे॥ 1: PM विना नास्ति ।। 2 ह PM N, अंL, अ T॥ 3 चन्द्ररेखा • J॥ 4 भासुरम् ॥ विविध प्रकारैः पदस्थ वर्णनम् Forvete & Personal use only w ww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy