________________
॥ १०९७ ॥
Jain Educati
१९
national
देवासुरनतं भीम (भीमं MN ) दुर्बोधध्वान्त भास्करम् । ध्यायेन्मूर्धस्थचन्द्रांशुकलापाक्रान्तदिङ्मुखम् ॥ १९२०॥ अपि च PM-] कनककमलगभै कर्णिकायां निषण्णं विगतमलकलङ्कं सान्द्रचन्द्रांशु गौरम् |
गगनमनुसरन्तं संचरन्तं हरित्सु स्मर जिनपतिकल्पं मन्त्रराजं यतीन्द्र ॥ १९२१ ॥ [ अत्र मतानि PM. --] बुद्धः कैश्विद्धरिः कैश्चिदजः कैश्चिन्महेश्वरः । शिवः सार्वस्तथेशानः सोऽयं वर्णः प्रकीर्तितः ।। १९२२ ॥ मन्त्रमूर्ति समादाय देवदेवः स्वयं जिनः । सर्वशः सर्वगः शान्तः सोऽयं साक्षाद् व्यवस्थितः || १९२३ ॥ ज्ञानबीजं जगद्वन्द्यं जन्मज्वलनवार्मुचम् । पवित्रं मतिमान् ध्यायेदिमं मन्त्रमहेश्वरम् ॥ १९२४ ॥ सकृदुच्चारितं येन हृदि येन स्थिरीकृतम् । तत्त्वं तेनापवर्गाय पाथेयं प्रगुणीकृतम् ॥ १९२५ ॥ यदैवेदं महातत्त्वं मुनेर्धत्ते हृदि स्थितिम् । तदैव जन्मसन्तानप्ररोहः प्रविशीर्यते ॥ १९२६ ॥ २०-२१ स्फुरन्तं भ्रूलतामध्ये विशन्तं वदनाम्बुजे । तालुरन्ध्रेण गच्छन्तं स्रवन्तममृताम्बुभिः ॥ १९२७ ॥
स्फुरन्तं नेत्रपत्रेषु कुर्वन्तमलिके स्थितिम् । भ्रमन्तं ज्योतिषां चक्रे स्पर्धमानं सितांशुना ॥। १९२८ ।। २२ संचरन्तं दिशामास्ये प्रोच्छलन्तं नभस्तले । छेदयन्तं कलङ्कीधं स्फेटयन्तं भवभ्रमम् ॥ १९२९ ॥
नयन्तं परमस्थानं योजयन्तं शिव श्रियम् । इति मन्त्राधिपं धीरः कुम्भकेन विचिन्तयेत् ॥ १९३० ॥ अनन्यशरणः साक्षात् तत्संलीनैकमानसः । तथा स्मरत्यसौ ध्यानी यथा स्वप्नेऽपि न स्खलेत् ।। १९३१ ।। इति मत्वा स्थिरीभूतं सर्वावस्थासु सर्वथा । नासाग्रे निश्चलं धत्ते यदिवा भ्रूलतान्तरे ।। १९३२ ।। तत्र कैश्चिच्च वर्णादिभेदेस्तत् कल्पितं पुनः । मन्त्र- मण्डलमुद्रादिसाधनैरिष्टसिद्धिदम् ॥ १९३३ ॥ उक्तं च-अकारादि हकारान्तं रेफमध्यं सबिन्दुकम् । तदेव परमं तत्त्वं यो जानाति स तत्त्ववित् । १९३४ ॥ इति ॥” इति ज्ञानार्णवे ॥
1 जिनवर PM JV बिना । 2 भ्रूयुगान्तरे MN ||
3 " स्तवं प्रकल्पितम् MNLTJXY ॥ 4 ° रष्टसिद्धिदम् X ॥
For Private & Personal Use Only
10
15
।। १०९७ ॥
www.jainelibrary.org