SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृति विभूषितं योगशास्त्रम् ॥ १०३० ॥ Jain Education tional तथा- इन्दुमुष्णं रविं शीतं छिद्रं भूमौ खावपि । जिह्वां श्यामां मुखं कोकनदाभं च यदेक्षते ॥ १५६ ॥ तालुकम्पो मनः शोको वर्णोऽङ्गेऽनेकधा यदा । Taratra fear मृत्युर्मासद्वयात् तदा ॥ १५७ ॥ स्पष्टौ । नवरं मनःशोको हृदयमतिशयेन रोदितीत्यर्थः ।। १५६ ।। १५७ ।। तथा- जिह्वा नाssस्वादमादत्ते मुहुः स्खलति भाषणे । श्रोत्रे न शृणुतः शब्दं गन्धं वेत्ति न नासिका ॥ १५८ ॥ स्पन्देते नयने नित्यं दृष्टवस्तुन्यपि भ्रमः । नक्तमिन्द्रधनुः पश्येत् तथोल्कापतनं दिवा ।। १५९ ॥ १ " रक्तोत्पलं कोकनदम्” इति अभिधानचिन्तामणौ लो० १९६२ ।। For Private & Personal Use Only haalaladalalele Heedede666666egE पञ्चमः प्रकाशः श्लोकाः १५६-१५७ १५८-१५९ ॥ १०३० ॥ 5 | विविधाः कालज्ञानो पायाः 10 · www.jainelibrary.org.
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy