________________
स्वोपज्ञ
वृति
विभूषितं योगशास्त्रम्
॥ १०३० ॥
Jain Education
tional
तथा-
इन्दुमुष्णं रविं शीतं छिद्रं भूमौ खावपि । जिह्वां श्यामां मुखं कोकनदाभं च यदेक्षते ॥ १५६ ॥ तालुकम्पो मनः शोको वर्णोऽङ्गेऽनेकधा यदा । Taratra fear मृत्युर्मासद्वयात् तदा ॥ १५७ ॥ स्पष्टौ । नवरं मनःशोको हृदयमतिशयेन रोदितीत्यर्थः ।। १५६ ।। १५७ ।।
तथा-
जिह्वा नाssस्वादमादत्ते मुहुः स्खलति भाषणे । श्रोत्रे न शृणुतः शब्दं गन्धं वेत्ति न नासिका ॥ १५८ ॥ स्पन्देते नयने नित्यं दृष्टवस्तुन्यपि भ्रमः । नक्तमिन्द्रधनुः पश्येत् तथोल्कापतनं दिवा ।। १५९ ॥
१ " रक्तोत्पलं कोकनदम्” इति अभिधानचिन्तामणौ लो० १९६२ ।।
For Private & Personal Use Only
haalaladalalele
Heedede666666egE
पञ्चमः
प्रकाशः
श्लोकाः १५६-१५७ १५८-१५९ ॥ १०३० ॥
5
| विविधाः
कालज्ञानो
पायाः
10
·
www.jainelibrary.org.