SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ॥१०२९॥ तथा-- शिरो वेगात् समारुह्य कृकलासो व्रजन् यदि । दध्याद् वर्णत्रयं पञ्चमास्यन्ते मरणं तदा ॥ १५३ ॥ स्पष्टः ॥ १५३॥ तथा-- वक्रीभवति नासा चेद् वर्तुलीभवतो दृशौ। स्वस्थानाद् भ्रश्यतः कर्णौ चर्तुमास्यां तदा मृतिः ॥ १५४ ॥ स्पष्टः॥१५४ ॥ BHBHEIKHICHCHEHENSHEREHEIRMERESHHHCHEHCHEHREHEHECHE तथा-- कृष्णं कृष्णपरीवारं लोहदण्डधरं नरम् । यदा स्वप्ने निरीक्षेत मृत्युर्मासैस्त्रिभिस्तदा ॥ १५५ ॥ स्पष्टः॥ १५४ ॥ ॥ १०२९॥ Jain Education in For Private & Personal Use Only www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy