________________
॥१०२९॥
तथा--
शिरो वेगात् समारुह्य कृकलासो व्रजन् यदि ।
दध्याद् वर्णत्रयं पञ्चमास्यन्ते मरणं तदा ॥ १५३ ॥ स्पष्टः ॥ १५३॥
तथा--
वक्रीभवति नासा चेद् वर्तुलीभवतो दृशौ।
स्वस्थानाद् भ्रश्यतः कर्णौ चर्तुमास्यां तदा मृतिः ॥ १५४ ॥ स्पष्टः॥१५४ ॥
BHBHEIKHICHCHEHENSHEREHEIRMERESHHHCHEHCHEHREHEHECHE
तथा--
कृष्णं कृष्णपरीवारं लोहदण्डधरं नरम् ।
यदा स्वप्ने निरीक्षेत मृत्युर्मासैस्त्रिभिस्तदा ॥ १५५ ॥ स्पष्टः॥ १५४ ॥
॥ १०२९॥
Jain Education in
For Private & Personal Use Only
www.jainelibrary.org