SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ स्वोप वृत्तिविभूषितं योगशास्त्रम् पञ्चमः प्रकाशः श्लोकाः १५० -१५१-१५२ |॥१०२८॥ ॥१०२८॥ कालज्ञानो दिवा संमुखमायान्तो दृश्यन्ते व्योम्नि सन्निधौ । न दृश्यन्ते यदा ते तु षण्मास्यन्ते मृतिस्तदा ॥ १५०॥ आतपस्थितेन सर्वजनेनात्माभिमुखमायान्तः सूक्ष्ममूर्तयः सर्पा दृश्यन्ते इति स्थितमेतत् , ते यदा न दृश्यन्ते तदा l षण्मास्या अन्ते मृत्युः ॥ १४९ ॥ १५०॥ तथा-- स्वप्ने मुण्डितमभ्यक्तं रक्तगन्धस्रगम्बरम् । पश्येद् याम्यां खरे यान्तं खं योऽब्दार्धं स जीवति ॥ १५१ ॥ स्पष्टः ।। १५१॥ तथा-- घण्टानादो रतान्ते चेदकस्मादनुभूयते । पञ्चता पञ्चमास्यन्ते तदा भवति निश्चितम् ॥ १५२ ॥ स्पष्टः ॥ १५२॥ १ ते पन्नगा यदा-मु.॥ NEHEYENEHEHEREHEHEREHICHCHEHEIGHEHERCISHESHBHISHCHETER TEEHEHREHEHEHENEERIEEEEEEEEEEEEETCHERSHEET पायाः Jain Education For Private & Personal Use Only ww.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy