SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ॥। १०२७ ॥ Jain Education अनग्रेऽहनि मुखमापूर्य जलं पूत्कृतेन ऊर्ध्वं क्षिपन् शक्रधनुः पश्यतीति स्थितमेतत् । यदा तदिन्द्रधनुर्न पश्यति तदा षड्भिर्मासैर्मृतिः । परकनीनिकायां खदेहो दृश्यते, यदा तं न पश्येत् तदा ' तथा ' षडभिर्मासैर्मरणम् ॥१४५॥१४६॥ तथा- tional कूर्परौ न्यस्य जान्वोर्मून्येकीकृत्य करौ सदा । रम्भाकोशनिभां छायां लक्षयेदन्तरोद्भवाम् ॥ १४७ ॥ विकासि च दलं तत्र यदैकं परिलक्ष्यते । तस्यामेव तिथौ मृत्युः षण्मास्यन्ते भवेत् तदा ॥ १४८ ॥ अनseनीति वर्तते । शेषं स्पष्टम् ॥ १४७ ॥ १४८ ॥ तथा इन्द्रनीलसमच्छाया वक्रीभूताः सहस्रशः । मुक्ताफलालङ्करणाः पन्नगाः सूक्ष्ममूर्त्तयः ॥ १४९ ॥ १ तथा - नास्ति मु. ॥ For Private & Personal Use Only Saleeler 5 10 ।। १०२७ ।। www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy