________________
॥। १०२७ ॥
Jain Education
अनग्रेऽहनि मुखमापूर्य जलं पूत्कृतेन ऊर्ध्वं क्षिपन् शक्रधनुः पश्यतीति स्थितमेतत् । यदा तदिन्द्रधनुर्न पश्यति तदा षड्भिर्मासैर्मृतिः । परकनीनिकायां खदेहो दृश्यते, यदा तं न पश्येत् तदा ' तथा ' षडभिर्मासैर्मरणम् ॥१४५॥१४६॥
तथा-
tional
कूर्परौ न्यस्य जान्वोर्मून्येकीकृत्य करौ सदा । रम्भाकोशनिभां छायां लक्षयेदन्तरोद्भवाम् ॥ १४७ ॥ विकासि च दलं तत्र यदैकं परिलक्ष्यते । तस्यामेव तिथौ मृत्युः षण्मास्यन्ते भवेत् तदा ॥ १४८ ॥
अनseनीति वर्तते । शेषं स्पष्टम् ॥ १४७ ॥ १४८ ॥
तथा
इन्द्रनीलसमच्छाया वक्रीभूताः सहस्रशः । मुक्ताफलालङ्करणाः पन्नगाः सूक्ष्ममूर्त्तयः ॥ १४९ ॥
१ तथा - नास्ति मु. ॥
For Private & Personal Use Only
Saleeler
5
10
।। १०२७ ।।
www.jainelibrary.org