________________
स्वोपश
वृत्ति
विभूषितं योगशास्त्रम्
॥ १०२६ ॥
Jain Education
तथा-
ional
तारां श्यामां यदा पश्येच्छुष्येदधर-तालु च । न खाङ्गुलित्रयं मायाद्राजदन्तद्वयान्तरे ॥ १४३ ॥
गृध्रः काकः कपोतो वा क्रव्यादोऽन्योऽपि वा खगः । निलीयेत यदा मूर्ध्नि षण्मास्यन्ते मृतिस्तदा ॥ १४४ ॥ तारा कनीनिका, श्यामा अञ्जनवर्णा । शुष्येतामकस्मादधरौ दन्तच्छदौ तालु च काकुदम् । राजदन्तावध उपरि च द्वौ द्वौ दन्तौ । शेषं स्पष्टम् ।। १४३ ।। १४४ ।।
प्रत्यहं पश्यताऽनश्रेऽर्हन्यापूर्य जलैर्मुखम् । विहिते पूत्कृते शक्रधंन्वाऽन्तस्तत्र दृश्यते ॥ १४५ ॥ यदा न दृश्यते तंतु मासैः षभिर्मृतिस्तदा ।
परनेत्रे स्वदेहं चेन्न पश्येन्मरणं तथा । १४६ ॥
१०नोऽह्नि व्यापूर्य - शां. ॥ २ धन्वा तु तत्र - मु. ॥ ३ तत्र शां ॥
For Private & Personal Use Only
४ तदा-मु. ॥
पञ्चमः
प्रकाशः
श्लोकाः १४३
-१४४-१४५
-१४६
।। १०२६ ।।
5
कालज्ञानो
पायाः
10
www.jainelibrary.org