SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ स्वोपश वृत्ति विभूषितं योगशास्त्रम् ॥ १०२६ ॥ Jain Education तथा- ional तारां श्यामां यदा पश्येच्छुष्येदधर-तालु च । न खाङ्गुलित्रयं मायाद्राजदन्तद्वयान्तरे ॥ १४३ ॥ गृध्रः काकः कपोतो वा क्रव्यादोऽन्योऽपि वा खगः । निलीयेत यदा मूर्ध्नि षण्मास्यन्ते मृतिस्तदा ॥ १४४ ॥ तारा कनीनिका, श्यामा अञ्जनवर्णा । शुष्येतामकस्मादधरौ दन्तच्छदौ तालु च काकुदम् । राजदन्तावध उपरि च द्वौ द्वौ दन्तौ । शेषं स्पष्टम् ।। १४३ ।। १४४ ।। प्रत्यहं पश्यताऽनश्रेऽर्हन्यापूर्य जलैर्मुखम् । विहिते पूत्कृते शक्रधंन्वाऽन्तस्तत्र दृश्यते ॥ १४५ ॥ यदा न दृश्यते तंतु मासैः षभिर्मृतिस्तदा । परनेत्रे स्वदेहं चेन्न पश्येन्मरणं तथा । १४६ ॥ १०नोऽह्नि व्यापूर्य - शां. ॥ २ धन्वा तु तत्र - मु. ॥ ३ तत्र शां ॥ For Private & Personal Use Only ४ तदा-मु. ॥ पञ्चमः प्रकाशः श्लोकाः १४३ -१४४-१४५ -१४६ ।। १०२६ ।। 5 कालज्ञानो पायाः 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy